SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 42

 

1. Info

To:    viśvedevās
From:   atri bhauma
Metres:   1st set of styles: nicṛttriṣṭup (1, 4, 6, 11, 12, 15, 16, 18); triṣṭup (3, 5, 7-9, 13, 14); virāṭtrisṭup (2); bhurikpaṅkti (10); yājuṣīpaṅkti (17)

2nd set of styles: triṣṭubh (1-16, 18); ekapadā virāj (17)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.042.01   (Mandala. Sukta. Rik)

4.2.17.01    (Ashtaka. Adhyaya. Varga. Rik)

05.03.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र शंत॑मा॒ वरु॑णं॒ दीधि॑ती॒ गीर्मि॒त्रं भग॒मदि॑तिं नू॒नम॑श्याः ।

पृष॑द्योनिः॒ पंच॑होता शृणो॒त्वतू॑र्तपंथा॒ असु॑रो मयो॒भुः ॥

Samhita Devanagari Nonaccented

प्र शंतमा वरुणं दीधिती गीर्मित्रं भगमदितिं नूनमश्याः ।

पृषद्योनिः पंचहोता शृणोत्वतूर्तपंथा असुरो मयोभुः ॥

Samhita Transcription Accented

prá śáṃtamā váruṇam dī́dhitī gī́rmitrám bhágamáditim nūnámaśyāḥ ǀ

pṛ́ṣadyoniḥ páñcahotā śṛṇotvátūrtapanthā ásuro mayobhúḥ ǁ

Samhita Transcription Nonaccented

pra śaṃtamā varuṇam dīdhitī gīrmitram bhagamaditim nūnamaśyāḥ ǀ

pṛṣadyoniḥ pañcahotā śṛṇotvatūrtapanthā asuro mayobhuḥ ǁ

Padapatha Devanagari Accented

प्र । शम्ऽत॑मा । वरु॑णम् । दीधि॑ती । गीः । मि॒त्रम् । भग॑म् । अदि॑तिम् । नू॒नम् । अ॒श्याः॒ ।

पृष॑त्ऽयोनिः । पञ्च॑ऽहोता । शृ॒णो॒तु॒ । अतू॑र्तऽपन्थाः । असु॑रः । म॒यः॒ऽभुः ॥

Padapatha Devanagari Nonaccented

प्र । शम्ऽतमा । वरुणम् । दीधिती । गीः । मित्रम् । भगम् । अदितिम् । नूनम् । अश्याः ।

पृषत्ऽयोनिः । पञ्चऽहोता । शृणोतु । अतूर्तऽपन्थाः । असुरः । मयःऽभुः ॥

Padapatha Transcription Accented

prá ǀ śám-tamā ǀ váruṇam ǀ dī́dhitī ǀ gī́ḥ ǀ mitrám ǀ bhágam ǀ áditim ǀ nūnám ǀ aśyāḥ ǀ

pṛ́ṣat-yoniḥ ǀ páñca-hotā ǀ śṛṇotu ǀ átūrta-panthāḥ ǀ ásuraḥ ǀ mayaḥ-bhúḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ śam-tamā ǀ varuṇam ǀ dīdhitī ǀ gīḥ ǀ mitram ǀ bhagam ǀ aditim ǀ nūnam ǀ aśyāḥ ǀ

pṛṣat-yoniḥ ǀ pañca-hotā ǀ śṛṇotu ǀ atūrta-panthāḥ ǀ asuraḥ ǀ mayaḥ-bhuḥ ǁ

05.042.02   (Mandala. Sukta. Rik)

4.2.17.02    (Ashtaka. Adhyaya. Varga. Rik)

05.03.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रति॑ मे॒ स्तोम॒मदि॑तिर्जगृभ्यात्सू॒नुं न मा॒ता हृद्यं॑ सु॒शेवं॑ ।

ब्रह्म॑ प्रि॒यं दे॒वहि॑तं॒ यदस्त्य॒हं मि॒त्रे वरु॑णे॒ यन्म॑यो॒भु ॥

Samhita Devanagari Nonaccented

प्रति मे स्तोममदितिर्जगृभ्यात्सूनुं न माता हृद्यं सुशेवं ।

ब्रह्म प्रियं देवहितं यदस्त्यहं मित्रे वरुणे यन्मयोभु ॥

Samhita Transcription Accented

práti me stómamáditirjagṛbhyātsūnúm ná mātā́ hṛ́dyam suśévam ǀ

bráhma priyám deváhitam yádástyahám mitré váruṇe yánmayobhú ǁ

Samhita Transcription Nonaccented

prati me stomamaditirjagṛbhyātsūnum na mātā hṛdyam suśevam ǀ

brahma priyam devahitam yadastyaham mitre varuṇe yanmayobhu ǁ

Padapatha Devanagari Accented

प्रति॑ । मे॒ । स्तोम॑म् । अदि॑तिः । ज॒गृ॒भ्या॒त् । सू॒नुम् । न । मा॒ता । हृद्य॑म् । सु॒ऽशेव॑म् ।

ब्रह्म॑ । प्रि॒यम् । दे॒वऽहि॑तम् । यत् । अस्ति॑ । अ॒हम् । मि॒त्रे । वरु॑णे । यत् । म॒यः॒ऽभुः ॥

Padapatha Devanagari Nonaccented

प्रति । मे । स्तोमम् । अदितिः । जगृभ्यात् । सूनुम् । न । माता । हृद्यम् । सुऽशेवम् ।

ब्रह्म । प्रियम् । देवऽहितम् । यत् । अस्ति । अहम् । मित्रे । वरुणे । यत् । मयःऽभुः ॥

Padapatha Transcription Accented

práti ǀ me ǀ stómam ǀ áditiḥ ǀ jagṛbhyāt ǀ sūnúm ǀ ná ǀ mātā́ ǀ hṛ́dyam ǀ su-śévam ǀ

bráhma ǀ priyám ǀ devá-hitam ǀ yát ǀ ásti ǀ ahám ǀ mitré ǀ váruṇe ǀ yát ǀ mayaḥ-bhúḥ ǁ

Padapatha Transcription Nonaccented

prati ǀ me ǀ stomam ǀ aditiḥ ǀ jagṛbhyāt ǀ sūnum ǀ na ǀ mātā ǀ hṛdyam ǀ su-śevam ǀ

brahma ǀ priyam ǀ deva-hitam ǀ yat ǀ asti ǀ aham ǀ mitre ǀ varuṇe ǀ yat ǀ mayaḥ-bhuḥ ǁ

05.042.03   (Mandala. Sukta. Rik)

4.2.17.03    (Ashtaka. Adhyaya. Varga. Rik)

05.03.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उदी॑रय क॒वित॑मं कवी॒नामु॒नत्तै॑नम॒भि मध्वा॑ घृ॒तेन॑ ।

स नो॒ वसू॑नि॒ प्रय॑ता हि॒तानि॑ चं॒द्राणि॑ दे॒वः स॑वि॒ता सु॑वाति ॥

Samhita Devanagari Nonaccented

उदीरय कवितमं कवीनामुनत्तैनमभि मध्वा घृतेन ।

स नो वसूनि प्रयता हितानि चंद्राणि देवः सविता सुवाति ॥

Samhita Transcription Accented

údīraya kavítamam kavīnā́munáttainamabhí mádhvā ghṛténa ǀ

sá no vásūni práyatā hitā́ni candrā́ṇi deváḥ savitā́ suvāti ǁ

Samhita Transcription Nonaccented

udīraya kavitamam kavīnāmunattainamabhi madhvā ghṛtena ǀ

sa no vasūni prayatā hitāni candrāṇi devaḥ savitā suvāti ǁ

Padapatha Devanagari Accented

उत् । ई॒र॒य॒ । क॒विऽत॑मम् । क॒वी॒नाम् । उ॒नत्त॑ । ए॒न॒म् । अ॒भि । मध्वा॑ । घृ॒तेन॑ ।

सः । नः॒ । वसू॑नि । प्रऽय॑ता । हि॒तानि॑ । च॒न्द्राणि॑ । दे॒वः । स॒वि॒ता । सु॒वा॒ति॒ ॥

Padapatha Devanagari Nonaccented

उत् । ईरय । कविऽतमम् । कवीनाम् । उनत्त । एनम् । अभि । मध्वा । घृतेन ।

सः । नः । वसूनि । प्रऽयता । हितानि । चन्द्राणि । देवः । सविता । सुवाति ॥

Padapatha Transcription Accented

út ǀ īraya ǀ kaví-tamam ǀ kavīnā́m ǀ unátta ǀ enam ǀ abhí ǀ mádhvā ǀ ghṛténa ǀ

sáḥ ǀ naḥ ǀ vásūni ǀ prá-yatā ǀ hitā́ni ǀ candrā́ṇi ǀ deváḥ ǀ savitā́ ǀ suvāti ǁ

Padapatha Transcription Nonaccented

ut ǀ īraya ǀ kavi-tamam ǀ kavīnām ǀ unatta ǀ enam ǀ abhi ǀ madhvā ǀ ghṛtena ǀ

saḥ ǀ naḥ ǀ vasūni ǀ pra-yatā ǀ hitāni ǀ candrāṇi ǀ devaḥ ǀ savitā ǀ suvāti ǁ

05.042.04   (Mandala. Sukta. Rik)

4.2.17.04    (Ashtaka. Adhyaya. Varga. Rik)

05.03.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

समिं॑द्र णो॒ मन॑सा नेषि॒ गोभिः॒ सं सू॒रिभि॑र्हरिवः॒ सं स्व॒स्ति ।

सं ब्रह्म॑णा दे॒वहि॑तं॒ यदस्ति॒ सं दे॒वानां॑ सुम॒त्या य॒ज्ञिया॑नां ॥

Samhita Devanagari Nonaccented

समिंद्र णो मनसा नेषि गोभिः सं सूरिभिर्हरिवः सं स्वस्ति ।

सं ब्रह्मणा देवहितं यदस्ति सं देवानां सुमत्या यज्ञियानां ॥

Samhita Transcription Accented

sámindra ṇo mánasā neṣi góbhiḥ sám sūríbhirharivaḥ sám svastí ǀ

sám bráhmaṇā deváhitam yádásti sám devā́nām sumatyā́ yajñíyānām ǁ

Samhita Transcription Nonaccented

samindra ṇo manasā neṣi gobhiḥ sam sūribhirharivaḥ sam svasti ǀ

sam brahmaṇā devahitam yadasti sam devānām sumatyā yajñiyānām ǁ

Padapatha Devanagari Accented

सम् । इ॒न्द्र॒ । नः॒ । मन॑सा । ने॒षि॒ । गोभिः॑ । सम् । सू॒रिऽभिः॑ । ह॒रि॒ऽवः॒ । सम् । स्व॒स्ति ।

सम् । ब्रह्म॑णा । दे॒वऽहि॑तम् । यत् । अस्ति॑ । सम् । दे॒वाना॑म् । सु॒ऽम॒त्या । य॒ज्ञिया॑नाम् ॥

Padapatha Devanagari Nonaccented

सम् । इन्द्र । नः । मनसा । नेषि । गोभिः । सम् । सूरिऽभिः । हरिऽवः । सम् । स्वस्ति ।

सम् । ब्रह्मणा । देवऽहितम् । यत् । अस्ति । सम् । देवानाम् । सुऽमत्या । यज्ञियानाम् ॥

Padapatha Transcription Accented

sám ǀ indra ǀ naḥ ǀ mánasā ǀ neṣi ǀ góbhiḥ ǀ sám ǀ sūrí-bhiḥ ǀ hari-vaḥ ǀ sám ǀ svastí ǀ

sám ǀ bráhmaṇā ǀ devá-hitam ǀ yát ǀ ásti ǀ sám ǀ devā́nām ǀ su-matyā́ ǀ yajñíyānām ǁ

Padapatha Transcription Nonaccented

sam ǀ indra ǀ naḥ ǀ manasā ǀ neṣi ǀ gobhiḥ ǀ sam ǀ sūri-bhiḥ ǀ hari-vaḥ ǀ sam ǀ svasti ǀ

sam ǀ brahmaṇā ǀ deva-hitam ǀ yat ǀ asti ǀ sam ǀ devānām ǀ su-matyā ǀ yajñiyānām ǁ

05.042.05   (Mandala. Sukta. Rik)

4.2.17.05    (Ashtaka. Adhyaya. Varga. Rik)

05.03.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दे॒वो भगः॑ सवि॒ता रा॒यो अंश॒ इंद्रो॑ वृ॒त्रस्य॑ सं॒जितो॒ धना॑नां ।

ऋ॒भु॒क्षा वाज॑ उ॒त वा॒ पुरं॑धि॒रवं॑तु नो अ॒मृता॑सस्तु॒रासः॑ ॥

Samhita Devanagari Nonaccented

देवो भगः सविता रायो अंश इंद्रो वृत्रस्य संजितो धनानां ।

ऋभुक्षा वाज उत वा पुरंधिरवंतु नो अमृतासस्तुरासः ॥

Samhita Transcription Accented

devó bhágaḥ savitā́ rāyó áṃśa índro vṛtrásya saṃjíto dhánānām ǀ

ṛbhukṣā́ vā́ja utá vā púraṃdhirávantu no amṛ́tāsasturā́saḥ ǁ

Samhita Transcription Nonaccented

devo bhagaḥ savitā rāyo aṃśa indro vṛtrasya saṃjito dhanānām ǀ

ṛbhukṣā vāja uta vā puraṃdhiravantu no amṛtāsasturāsaḥ ǁ

Padapatha Devanagari Accented

दे॒वः । भगः॑ । स॒वि॒ता । रा॒यः । अंशः॑ । इन्द्रः॑ । वृ॒त्रस्य॑ । स॒म्ऽजितः॑ । धना॑नाम् ।

ऋ॒भु॒क्षाः । वाजः॑ । उ॒त । वा॒ । पुर॑म्ऽधिः । अव॑न्तु । नः॒ । अ॒मृता॑सः । तु॒रासः॑ ॥

Padapatha Devanagari Nonaccented

देवः । भगः । सविता । रायः । अंशः । इन्द्रः । वृत्रस्य । सम्ऽजितः । धनानाम् ।

ऋभुक्षाः । वाजः । उत । वा । पुरम्ऽधिः । अवन्तु । नः । अमृतासः । तुरासः ॥

Padapatha Transcription Accented

deváḥ ǀ bhágaḥ ǀ savitā́ ǀ rāyáḥ ǀ áṃśaḥ ǀ índraḥ ǀ vṛtrásya ǀ sam-jítaḥ ǀ dhánānām ǀ

ṛbhukṣā́ḥ ǀ vā́jaḥ ǀ utá ǀ vā ǀ púram-dhiḥ ǀ ávantu ǀ naḥ ǀ amṛ́tāsaḥ ǀ turā́saḥ ǁ

Padapatha Transcription Nonaccented

devaḥ ǀ bhagaḥ ǀ savitā ǀ rāyaḥ ǀ aṃśaḥ ǀ indraḥ ǀ vṛtrasya ǀ sam-jitaḥ ǀ dhanānām ǀ

ṛbhukṣāḥ ǀ vājaḥ ǀ uta ǀ vā ǀ puram-dhiḥ ǀ avantu ǀ naḥ ǀ amṛtāsaḥ ǀ turāsaḥ ǁ

05.042.06   (Mandala. Sukta. Rik)

4.2.18.01    (Ashtaka. Adhyaya. Varga. Rik)

05.03.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒रुत्व॑तो॒ अप्र॑तीतस्य जि॒ष्णोरजू॑र्यतः॒ प्र ब्र॑वामा कृ॒तानि॑ ।

न ते॒ पूर्वे॑ मघव॒न्नाप॑रासो॒ न वी॒र्यं१॒॑ नूत॑नः॒ कश्च॒नाप॑ ॥

Samhita Devanagari Nonaccented

मरुत्वतो अप्रतीतस्य जिष्णोरजूर्यतः प्र ब्रवामा कृतानि ।

न ते पूर्वे मघवन्नापरासो न वीर्यं नूतनः कश्चनाप ॥

Samhita Transcription Accented

marútvato ápratītasya jiṣṇórájūryataḥ prá bravāmā kṛtā́ni ǀ

ná te pū́rve maghavannā́parāso ná vīryám nū́tanaḥ káścanā́pa ǁ

Samhita Transcription Nonaccented

marutvato apratītasya jiṣṇorajūryataḥ pra bravāmā kṛtāni ǀ

na te pūrve maghavannāparāso na vīryam nūtanaḥ kaścanāpa ǁ

Padapatha Devanagari Accented

म॒रुत्व॑तः । अप्र॑तिऽइतस्य । जि॒ष्णोः । अजू॑र्यतः । प्र । ब्र॒वा॒म॒ । कृ॒तानि॑ ।

न । ते॒ । पूर्वे॑ । म॒घ॒ऽव॒न् । न । अप॑रासः । न । वी॒र्य॑म् । नूत॑नः । कः । च॒न । आ॒प॒ ॥

Padapatha Devanagari Nonaccented

मरुत्वतः । अप्रतिऽइतस्य । जिष्णोः । अजूर्यतः । प्र । ब्रवाम । कृतानि ।

न । ते । पूर्वे । मघऽवन् । न । अपरासः । न । वीर्यम् । नूतनः । कः । चन । आप ॥

Padapatha Transcription Accented

marútvataḥ ǀ áprati-itasya ǀ jiṣṇóḥ ǀ ájūryataḥ ǀ prá ǀ bravāma ǀ kṛtā́ni ǀ

ná ǀ te ǀ pū́rve ǀ magha-van ǀ ná ǀ áparāsaḥ ǀ ná ǀ vīryám ǀ nū́tanaḥ ǀ káḥ ǀ caná ǀ āpa ǁ

Padapatha Transcription Nonaccented

marutvataḥ ǀ aprati-itasya ǀ jiṣṇoḥ ǀ ajūryataḥ ǀ pra ǀ bravāma ǀ kṛtāni ǀ

na ǀ te ǀ pūrve ǀ magha-van ǀ na ǀ aparāsaḥ ǀ na ǀ vīryam ǀ nūtanaḥ ǀ kaḥ ǀ cana ǀ āpa ǁ

05.042.07   (Mandala. Sukta. Rik)

4.2.18.02    (Ashtaka. Adhyaya. Varga. Rik)

05.03.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उप॑ स्तुहि प्रथ॒मं र॑त्न॒धेयं॒ बृह॒स्पतिं॑ सनि॒तारं॒ धना॑नां ।

यः शंस॑ते स्तुव॒ते शंभ॑विष्ठः पुरू॒वसु॑रा॒गम॒ज्जोहु॑वानं ॥

Samhita Devanagari Nonaccented

उप स्तुहि प्रथमं रत्नधेयं बृहस्पतिं सनितारं धनानां ।

यः शंसते स्तुवते शंभविष्ठः पुरूवसुरागमज्जोहुवानं ॥

Samhita Transcription Accented

úpa stuhi prathamám ratnadhéyam bṛ́haspátim sanitā́ram dhánānām ǀ

yáḥ śáṃsate stuvaté śámbhaviṣṭhaḥ purūvásurāgámajjóhuvānam ǁ

Samhita Transcription Nonaccented

upa stuhi prathamam ratnadheyam bṛhaspatim sanitāram dhanānām ǀ

yaḥ śaṃsate stuvate śambhaviṣṭhaḥ purūvasurāgamajjohuvānam ǁ

Padapatha Devanagari Accented

उप॑ । स्तु॒हि॒ । प्र॒थ॒मम् । र॒त्न॒ऽधेय॑म् । बृह॒स्पति॑म् । स॒नि॒तार॑म् । धना॑नाम् ।

यः । शंस॑ते । स्तु॒व॒ते । शम्ऽभ॑विष्ठः । पु॒रु॒ऽवसुः॑ । आ॒ऽगम॑त् । जोहु॑वानम् ॥

Padapatha Devanagari Nonaccented

उप । स्तुहि । प्रथमम् । रत्नऽधेयम् । बृहस्पतिम् । सनितारम् । धनानाम् ।

यः । शंसते । स्तुवते । शम्ऽभविष्ठः । पुरुऽवसुः । आऽगमत् । जोहुवानम् ॥

Padapatha Transcription Accented

úpa ǀ stuhi ǀ prathamám ǀ ratna-dhéyam ǀ bṛ́haspátim ǀ sanitā́ram ǀ dhánānām ǀ

yáḥ ǀ śáṃsate ǀ stuvaté ǀ śám-bhaviṣṭhaḥ ǀ puru-vásuḥ ǀ ā-gámat ǀ jóhuvānam ǁ

Padapatha Transcription Nonaccented

upa ǀ stuhi ǀ prathamam ǀ ratna-dheyam ǀ bṛhaspatim ǀ sanitāram ǀ dhanānām ǀ

yaḥ ǀ śaṃsate ǀ stuvate ǀ śam-bhaviṣṭhaḥ ǀ puru-vasuḥ ǀ ā-gamat ǀ johuvānam ǁ

05.042.08   (Mandala. Sukta. Rik)

4.2.18.03    (Ashtaka. Adhyaya. Varga. Rik)

05.03.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तवो॒तिभिः॒ सच॑माना॒ अरि॑ष्टा॒ बृह॑स्पते म॒घवा॑नः सु॒वीराः॑ ।

ये अ॑श्व॒दा उ॒त वा॒ संति॑ गो॒दा ये व॑स्त्र॒दाः सु॒भगा॒स्तेषु॒ रायः॑ ॥

Samhita Devanagari Nonaccented

तवोतिभिः सचमाना अरिष्टा बृहस्पते मघवानः सुवीराः ।

ये अश्वदा उत वा संति गोदा ये वस्त्रदाः सुभगास्तेषु रायः ॥

Samhita Transcription Accented

távotíbhiḥ sácamānā áriṣṭā bṛ́haspate maghávānaḥ suvī́rāḥ ǀ

yé aśvadā́ utá vā sánti godā́ yé vastradā́ḥ subhágāstéṣu rā́yaḥ ǁ

Samhita Transcription Nonaccented

tavotibhiḥ sacamānā ariṣṭā bṛhaspate maghavānaḥ suvīrāḥ ǀ

ye aśvadā uta vā santi godā ye vastradāḥ subhagāsteṣu rāyaḥ ǁ

Padapatha Devanagari Accented

तव॑ । ऊ॒तिऽभिः॑ । सच॑मानाः । अरि॑ष्टाः । बृह॑स्पते । म॒घऽवा॑नः । सु॒ऽवीराः॑ ।

ये । अ॒श्व॒ऽदाः । उ॒त । वा॒ । सन्ति॑ । गो॒ऽदाः । ये । व॒स्त्र॒ऽदाः । सु॒ऽभगाः॑ । तेषु॑ । रायः॑ ॥

Padapatha Devanagari Nonaccented

तव । ऊतिऽभिः । सचमानाः । अरिष्टाः । बृहस्पते । मघऽवानः । सुऽवीराः ।

ये । अश्वऽदाः । उत । वा । सन्ति । गोऽदाः । ये । वस्त्रऽदाः । सुऽभगाः । तेषु । रायः ॥

Padapatha Transcription Accented

táva ǀ ūtí-bhiḥ ǀ sácamānāḥ ǀ áriṣṭāḥ ǀ bṛ́haspate ǀ maghá-vānaḥ ǀ su-vī́rāḥ ǀ

yé ǀ aśva-dā́ḥ ǀ utá ǀ vā ǀ sánti ǀ go-dā́ḥ ǀ yé ǀ vastra-dā́ḥ ǀ su-bhágāḥ ǀ téṣu ǀ rā́yaḥ ǁ

Padapatha Transcription Nonaccented

tava ǀ ūti-bhiḥ ǀ sacamānāḥ ǀ ariṣṭāḥ ǀ bṛhaspate ǀ magha-vānaḥ ǀ su-vīrāḥ ǀ

ye ǀ aśva-dāḥ ǀ uta ǀ vā ǀ santi ǀ go-dāḥ ǀ ye ǀ vastra-dāḥ ǀ su-bhagāḥ ǀ teṣu ǀ rāyaḥ ǁ

05.042.09   (Mandala. Sukta. Rik)

4.2.18.04    (Ashtaka. Adhyaya. Varga. Rik)

05.03.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒स॒र्माणं॑ कृणुहि वि॒त्तमे॑षां॒ ये भुं॒जते॒ अपृ॑णंतो न उ॒क्थैः ।

अप॑व्रतान्प्रस॒वे वा॑वृधा॒नान्ब्र॑ह्म॒द्विषः॒ सूर्या॑द्यावयस्व ॥

Samhita Devanagari Nonaccented

विसर्माणं कृणुहि वित्तमेषां ये भुंजते अपृणंतो न उक्थैः ।

अपव्रतान्प्रसवे वावृधानान्ब्रह्मद्विषः सूर्याद्यावयस्व ॥

Samhita Transcription Accented

visarmā́ṇam kṛṇuhi vittámeṣām yé bhuñjáte ápṛṇanto na uktháiḥ ǀ

ápavratānprasavé vāvṛdhānā́nbrahmadvíṣaḥ sū́ryādyāvayasva ǁ

Samhita Transcription Nonaccented

visarmāṇam kṛṇuhi vittameṣām ye bhuñjate apṛṇanto na ukthaiḥ ǀ

apavratānprasave vāvṛdhānānbrahmadviṣaḥ sūryādyāvayasva ǁ

Padapatha Devanagari Accented

वि॒ऽस॒र्माण॑म् । कृ॒णु॒हि॒ । वि॒त्तम् । ए॒षा॒म् । ये । भु॒ञ्जते॑ । अपृ॑णन्तः । नः॒ । उ॒क्थैः ।

अप॑ऽव्रतान् । प्र॒ऽस॒वे । व॒वृ॒धा॒नान् । ब्र॒ह्म॒ऽद्विषः॑ । सूर्या॑त् । य॒व॒य॒स्व॒ ॥

Padapatha Devanagari Nonaccented

विऽसर्माणम् । कृणुहि । वित्तम् । एषाम् । ये । भुञ्जते । अपृणन्तः । नः । उक्थैः ।

अपऽव्रतान् । प्रऽसवे । ववृधानान् । ब्रह्मऽद्विषः । सूर्यात् । यवयस्व ॥

Padapatha Transcription Accented

vi-sarmā́ṇam ǀ kṛṇuhi ǀ vittám ǀ eṣām ǀ yé ǀ bhuñjáte ǀ ápṛṇantaḥ ǀ naḥ ǀ uktháiḥ ǀ

ápa-vratān ǀ pra-savé ǀ vavṛdhānā́n ǀ brahma-dvíṣaḥ ǀ sū́ryāt ǀ yavayasva ǁ

Padapatha Transcription Nonaccented

vi-sarmāṇam ǀ kṛṇuhi ǀ vittam ǀ eṣām ǀ ye ǀ bhuñjate ǀ apṛṇantaḥ ǀ naḥ ǀ ukthaiḥ ǀ

apa-vratān ǀ pra-save ǀ vavṛdhānān ǀ brahma-dviṣaḥ ǀ sūryāt ǀ yavayasva ǁ

05.042.10   (Mandala. Sukta. Rik)

4.2.18.05    (Ashtaka. Adhyaya. Varga. Rik)

05.03.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य ओह॑ते र॒क्षसो॑ दे॒ववी॑तावच॒क्रेभि॒स्तं म॑रुतो॒ नि या॑त ।

यो वः॒ शमीं॑ शशमा॒नस्य॒ निंदा॑त्तु॒च्छ्यान्कामा॑न्करते सिष्विदा॒नः ॥

Samhita Devanagari Nonaccented

य ओहते रक्षसो देववीतावचक्रेभिस्तं मरुतो नि यात ।

यो वः शमीं शशमानस्य निंदात्तुच्छ्यान्कामान्करते सिष्विदानः ॥

Samhita Transcription Accented

yá óhate rakṣáso devávītāvacakrébhistám maruto ní yāta ǀ

yó vaḥ śámīm śaśamānásya níndāttucchyā́nkā́mānkarate siṣvidānáḥ ǁ

Samhita Transcription Nonaccented

ya ohate rakṣaso devavītāvacakrebhistam maruto ni yāta ǀ

yo vaḥ śamīm śaśamānasya nindāttucchyānkāmānkarate siṣvidānaḥ ǁ

Padapatha Devanagari Accented

यः । ओह॑ते । र॒क्षसः॑ । दे॒वऽवी॑तौ । अ॒च॒क्रेभिः॑ । तम् । म॒रु॒तः॒ । नि । या॒त॒ ।

यः । वः॒ । शमी॑म् । श॒श॒मा॒नस्य॑ । निन्दा॑त् । तु॒च्छ्यान् । कामा॑न् । क॒र॒ते॒ । सि॒स्वि॒दा॒नः ॥

Padapatha Devanagari Nonaccented

यः । ओहते । रक्षसः । देवऽवीतौ । अचक्रेभिः । तम् । मरुतः । नि । यात ।

यः । वः । शमीम् । शशमानस्य । निन्दात् । तुच्छ्यान् । कामान् । करते । सिस्विदानः ॥

Padapatha Transcription Accented

yáḥ ǀ óhate ǀ rakṣásaḥ ǀ devá-vītau ǀ acakrébhiḥ ǀ tám ǀ marutaḥ ǀ ní ǀ yāta ǀ

yáḥ ǀ vaḥ ǀ śámīm ǀ śaśamānásya ǀ níndāt ǀ tucchyā́n ǀ kā́mān ǀ karate ǀ sisvidānáḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ ohate ǀ rakṣasaḥ ǀ deva-vītau ǀ acakrebhiḥ ǀ tam ǀ marutaḥ ǀ ni ǀ yāta ǀ

yaḥ ǀ vaḥ ǀ śamīm ǀ śaśamānasya ǀ nindāt ǀ tucchyān ǀ kāmān ǀ karate ǀ sisvidānaḥ ǁ

05.042.11   (Mandala. Sukta. Rik)

4.2.19.01    (Ashtaka. Adhyaya. Varga. Rik)

05.03.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमु॑ ष्टुहि॒ यः स्वि॒षुः सु॒धन्वा॒ यो विश्व॑स्य॒ क्षय॑ति भेष॒जस्य॑ ।

यक्ष्वा॑ म॒हे सौ॑मन॒साय॑ रु॒द्रं नमो॑भिर्दे॒वमसु॑रं दुवस्य ॥

Samhita Devanagari Nonaccented

तमु ष्टुहि यः स्विषुः सुधन्वा यो विश्वस्य क्षयति भेषजस्य ।

यक्ष्वा महे सौमनसाय रुद्रं नमोभिर्देवमसुरं दुवस्य ॥

Samhita Transcription Accented

támu ṣṭuhi yáḥ sviṣúḥ sudhánvā yó víśvasya kṣáyati bheṣajásya ǀ

yákṣvā mahé saumanasā́ya rudrám námobhirdevámásuram duvasya ǁ

Samhita Transcription Nonaccented

tamu ṣṭuhi yaḥ sviṣuḥ sudhanvā yo viśvasya kṣayati bheṣajasya ǀ

yakṣvā mahe saumanasāya rudram namobhirdevamasuram duvasya ǁ

Padapatha Devanagari Accented

तम् । ऊं॒ इति॑ । स्तु॒हि॒ । यः । सु॒ऽइ॒षुः । सु॒ऽधन्वा॑ । यः । विश्व॑स्य । क्षय॑ति । भे॒ष॒जस्य॑ ।

यक्ष्व॑ । म॒हे । सौ॒म॒न॒साय॑ । रु॒द्रम् । नमः॑ऽभिः । दे॒वम् । असु॑रम् । दु॒व॒स्य॒ ॥

Padapatha Devanagari Nonaccented

तम् । ऊं इति । स्तुहि । यः । सुऽइषुः । सुऽधन्वा । यः । विश्वस्य । क्षयति । भेषजस्य ।

यक्ष्व । महे । सौमनसाय । रुद्रम् । नमःऽभिः । देवम् । असुरम् । दुवस्य ॥

Padapatha Transcription Accented

tám ǀ ūṃ íti ǀ stuhi ǀ yáḥ ǀ su-iṣúḥ ǀ su-dhánvā ǀ yáḥ ǀ víśvasya ǀ kṣáyati ǀ bheṣajásya ǀ

yákṣva ǀ mahé ǀ saumanasā́ya ǀ rudrám ǀ námaḥ-bhiḥ ǀ devám ǀ ásuram ǀ duvasya ǁ

Padapatha Transcription Nonaccented

tam ǀ ūṃ iti ǀ stuhi ǀ yaḥ ǀ su-iṣuḥ ǀ su-dhanvā ǀ yaḥ ǀ viśvasya ǀ kṣayati ǀ bheṣajasya ǀ

yakṣva ǀ mahe ǀ saumanasāya ǀ rudram ǀ namaḥ-bhiḥ ǀ devam ǀ asuram ǀ duvasya ǁ

05.042.12   (Mandala. Sukta. Rik)

4.2.19.02    (Ashtaka. Adhyaya. Varga. Rik)

05.03.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दमू॑नसो अ॒पसो॒ ये सु॒हस्ता॒ वृष्णः॒ पत्नी॑र्न॒द्यो॑ विभ्वत॒ष्टाः ।

सर॑स्वती बृहद्दि॒वोत रा॒का द॑श॒स्यंती॑र्वरिवस्यंतु शु॒भ्राः ॥

Samhita Devanagari Nonaccented

दमूनसो अपसो ये सुहस्ता वृष्णः पत्नीर्नद्यो विभ्वतष्टाः ।

सरस्वती बृहद्दिवोत राका दशस्यंतीर्वरिवस्यंतु शुभ्राः ॥

Samhita Transcription Accented

dámūnaso apáso yé suhástā vṛ́ṣṇaḥ pátnīrnadyó vibhvataṣṭā́ḥ ǀ

sárasvatī bṛhaddivótá rākā́ daśasyántīrvarivasyantu śubhrā́ḥ ǁ

Samhita Transcription Nonaccented

damūnaso apaso ye suhastā vṛṣṇaḥ patnīrnadyo vibhvataṣṭāḥ ǀ

sarasvatī bṛhaddivota rākā daśasyantīrvarivasyantu śubhrāḥ ǁ

Padapatha Devanagari Accented

दमू॑नसः । अ॒पसः॑ । ये । सु॒ऽहस्ताः॑ । वृष्णः॑ । पत्नीः॑ । न॒द्यः॑ । वि॒भ्व॒ऽत॒ष्टाः ।

सर॑स्वती । बृ॒ह॒त्ऽदि॒वा । उ॒त । रा॒का । द॒श॒स्यन्तीः॑ । व॒रि॒व॒स्य॒न्तु॒ । शु॒भ्राः ॥

Padapatha Devanagari Nonaccented

दमूनसः । अपसः । ये । सुऽहस्ताः । वृष्णः । पत्नीः । नद्यः । विभ्वऽतष्टाः ।

सरस्वती । बृहत्ऽदिवा । उत । राका । दशस्यन्तीः । वरिवस्यन्तु । शुभ्राः ॥

Padapatha Transcription Accented

dámūnasaḥ ǀ apásaḥ ǀ yé ǀ su-hástāḥ ǀ vṛ́ṣṇaḥ ǀ pátnīḥ ǀ nadyáḥ ǀ vibhva-taṣṭā́ḥ ǀ

sárasvatī ǀ bṛhat-divā́ ǀ utá ǀ rākā́ ǀ daśasyántīḥ ǀ varivasyantu ǀ śubhrā́ḥ ǁ

Padapatha Transcription Nonaccented

damūnasaḥ ǀ apasaḥ ǀ ye ǀ su-hastāḥ ǀ vṛṣṇaḥ ǀ patnīḥ ǀ nadyaḥ ǀ vibhva-taṣṭāḥ ǀ

sarasvatī ǀ bṛhat-divā ǀ uta ǀ rākā ǀ daśasyantīḥ ǀ varivasyantu ǀ śubhrāḥ ǁ

05.042.13   (Mandala. Sukta. Rik)

4.2.19.03    (Ashtaka. Adhyaya. Varga. Rik)

05.03.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र सू म॒हे सु॑शर॒णाय॑ मे॒धां गिरं॑ भरे॒ नव्य॑सीं॒ जाय॑मानां ।

य आ॑ह॒ना दु॑हि॒तुर्व॒क्षणा॑सु रू॒पा मि॑ना॒नो अकृ॑णोदि॒दं नः॑ ॥

Samhita Devanagari Nonaccented

प्र सू महे सुशरणाय मेधां गिरं भरे नव्यसीं जायमानां ।

य आहना दुहितुर्वक्षणासु रूपा मिनानो अकृणोदिदं नः ॥

Samhita Transcription Accented

prá sū́ mahé suśaraṇā́ya medhā́m gíram bhare návyasīm jā́yamānām ǀ

yá āhanā́ duhitúrvakṣáṇāsu rūpā́ minānó ákṛṇodidám naḥ ǁ

Samhita Transcription Nonaccented

pra sū mahe suśaraṇāya medhām giram bhare navyasīm jāyamānām ǀ

ya āhanā duhiturvakṣaṇāsu rūpā mināno akṛṇodidam naḥ ǁ

Padapatha Devanagari Accented

प्र । सु । म॒हे । सु॒ऽश॒र॒णाय॑ । मे॒धाम् । गिर॑म् । भ॒रे॒ । नव्य॑सीम् । जाय॑मानाम् ।

यः । आ॒ह॒नाः । दु॒हि॒तुः । व॒क्षणा॑सु । रू॒पा । मि॒ना॒नः । अकृ॑णोत् । इ॒दम् । नः॒ ॥

Padapatha Devanagari Nonaccented

प्र । सु । महे । सुऽशरणाय । मेधाम् । गिरम् । भरे । नव्यसीम् । जायमानाम् ।

यः । आहनाः । दुहितुः । वक्षणासु । रूपा । मिनानः । अकृणोत् । इदम् । नः ॥

Padapatha Transcription Accented

prá ǀ sú ǀ mahé ǀ su-śaraṇā́ya ǀ medhā́m ǀ gíram ǀ bhare ǀ návyasīm ǀ jā́yamānām ǀ

yáḥ ǀ āhanā́ḥ ǀ duhitúḥ ǀ vakṣáṇāsu ǀ rūpā́ ǀ minānáḥ ǀ ákṛṇot ǀ idám ǀ naḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ su ǀ mahe ǀ su-śaraṇāya ǀ medhām ǀ giram ǀ bhare ǀ navyasīm ǀ jāyamānām ǀ

yaḥ ǀ āhanāḥ ǀ duhituḥ ǀ vakṣaṇāsu ǀ rūpā ǀ minānaḥ ǀ akṛṇot ǀ idam ǀ naḥ ǁ

05.042.14   (Mandala. Sukta. Rik)

4.2.19.04    (Ashtaka. Adhyaya. Varga. Rik)

05.03.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र सु॑ष्टु॒तिः स्त॒नयं॑तं रु॒वंत॑मि॒ळस्पतिं॑ जरितर्नू॒नम॑श्याः ।

यो अ॑ब्दि॒माँ उ॑दनि॒माँ इय॑र्ति॒ प्र वि॒द्युता॒ रोद॑सी उ॒क्षमा॑णः ॥

Samhita Devanagari Nonaccented

प्र सुष्टुतिः स्तनयंतं रुवंतमिळस्पतिं जरितर्नूनमश्याः ।

यो अब्दिमाँ उदनिमाँ इयर्ति प्र विद्युता रोदसी उक्षमाणः ॥

Samhita Transcription Accented

prá suṣṭutíḥ stanáyantam ruvántamiḷáspátim jaritarnūnámaśyāḥ ǀ

yó abdimā́m̐ udanimā́m̐ íyarti prá vidyútā ródasī ukṣámāṇaḥ ǁ

Samhita Transcription Nonaccented

pra suṣṭutiḥ stanayantam ruvantamiḷaspatim jaritarnūnamaśyāḥ ǀ

yo abdimām̐ udanimām̐ iyarti pra vidyutā rodasī ukṣamāṇaḥ ǁ

Padapatha Devanagari Accented

प्र । सु॒ऽस्तु॒तिः । स्त॒नय॑न्तम् । रु॒वन्त॑म् । इ॒ळः । पति॑म् । ज॒रि॒तः॒ । नू॒नम् । अ॒श्याः॒ ।

यः । अ॒ब्दि॒ऽमान् । उ॒द॒नि॒ऽमान् । इय॑र्ति । प्र । वि॒ऽद्युता॑ । रोद॑सी॒ इति॑ । उ॒क्षमा॑णः ॥

Padapatha Devanagari Nonaccented

प्र । सुऽस्तुतिः । स्तनयन्तम् । रुवन्तम् । इळः । पतिम् । जरितः । नूनम् । अश्याः ।

यः । अब्दिऽमान् । उदनिऽमान् । इयर्ति । प्र । विऽद्युता । रोदसी इति । उक्षमाणः ॥

Padapatha Transcription Accented

prá ǀ su-stutíḥ ǀ stanáyantam ǀ ruvántam ǀ iḷáḥ ǀ pátim ǀ jaritaḥ ǀ nūnám ǀ aśyāḥ ǀ

yáḥ ǀ abdi-mā́n ǀ udani-mā́n ǀ íyarti ǀ prá ǀ vi-dyútā ǀ ródasī íti ǀ ukṣámāṇaḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ su-stutiḥ ǀ stanayantam ǀ ruvantam ǀ iḷaḥ ǀ patim ǀ jaritaḥ ǀ nūnam ǀ aśyāḥ ǀ

yaḥ ǀ abdi-mān ǀ udani-mān ǀ iyarti ǀ pra ǀ vi-dyutā ǀ rodasī iti ǀ ukṣamāṇaḥ ǁ

05.042.15   (Mandala. Sukta. Rik)

4.2.19.05    (Ashtaka. Adhyaya. Varga. Rik)

05.03.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष स्तोमो॒ मारु॑तं॒ शर्धो॒ अच्छा॑ रु॒द्रस्य॑ सू॒नूँर्यु॑व॒न्यूँरुद॑श्याः ।

कामो॑ रा॒ये ह॑वते मा स्व॒स्त्युप॑ स्तुहि॒ पृष॑दश्वाँ अ॒यासः॑ ॥

Samhita Devanagari Nonaccented

एष स्तोमो मारुतं शर्धो अच्छा रुद्रस्य सूनूँर्युवन्यूँरुदश्याः ।

कामो राये हवते मा स्वस्त्युप स्तुहि पृषदश्वाँ अयासः ॥

Samhita Transcription Accented

eṣá stómo mā́rutam śárdho ácchā rudrásya sūnū́m̐ryuvanyū́m̐rúdaśyāḥ ǀ

kā́mo rāyé havate mā svastyúpa stuhi pṛ́ṣadaśvām̐ ayā́saḥ ǁ

Samhita Transcription Nonaccented

eṣa stomo mārutam śardho acchā rudrasya sūnūm̐ryuvanyūm̐rudaśyāḥ ǀ

kāmo rāye havate mā svastyupa stuhi pṛṣadaśvām̐ ayāsaḥ ǁ

Padapatha Devanagari Accented

ए॒षः । स्तोमः॑ । मारु॑तम् । शर्धः॑ । अच्छ॑ । रु॒द्रस्य॑ । सू॒नून् । यु॒व॒न्यून् । उत् । अ॒श्याः॒ ।

कामः॑ । रा॒ये । ह॒व॒ते॒ । मा॒ । स्व॒स्ति । उप॑ । स्तु॒हि॒ । पृष॑त्ऽअश्वान् । अ॒यासः॑ ॥

Padapatha Devanagari Nonaccented

एषः । स्तोमः । मारुतम् । शर्धः । अच्छ । रुद्रस्य । सूनून् । युवन्यून् । उत् । अश्याः ।

कामः । राये । हवते । मा । स्वस्ति । उप । स्तुहि । पृषत्ऽअश्वान् । अयासः ॥

Padapatha Transcription Accented

eṣáḥ ǀ stómaḥ ǀ mā́rutam ǀ śárdhaḥ ǀ áccha ǀ rudrásya ǀ sūnū́n ǀ yuvanyū́n ǀ út ǀ aśyāḥ ǀ

kā́maḥ ǀ rāyé ǀ havate ǀ mā ǀ svastí ǀ úpa ǀ stuhi ǀ pṛ́ṣat-aśvān ǀ ayā́saḥ ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ stomaḥ ǀ mārutam ǀ śardhaḥ ǀ accha ǀ rudrasya ǀ sūnūn ǀ yuvanyūn ǀ ut ǀ aśyāḥ ǀ

kāmaḥ ǀ rāye ǀ havate ǀ mā ǀ svasti ǀ upa ǀ stuhi ǀ pṛṣat-aśvān ǀ ayāsaḥ ǁ

05.042.16   (Mandala. Sukta. Rik)

4.2.19.06    (Ashtaka. Adhyaya. Varga. Rik)

05.03.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रैष स्तोमः॑ पृथि॒वीमं॒तरि॑क्षं॒ वन॒स्पतीँ॒रोष॑धी रा॒ये अ॑श्याः ।

दे॒वोदे॑वः सु॒हवो॑ भूतु॒ मह्यं॒ मा नो॑ मा॒ता पृ॑थि॒वी दु॑र्म॒तौ धा॑त् ॥

Samhita Devanagari Nonaccented

प्रैष स्तोमः पृथिवीमंतरिक्षं वनस्पतीँरोषधी राये अश्याः ।

देवोदेवः सुहवो भूतु मह्यं मा नो माता पृथिवी दुर्मतौ धात् ॥

Samhita Transcription Accented

práiṣá stómaḥ pṛthivī́mantárikṣam vánaspátīm̐róṣadhī rāyé aśyāḥ ǀ

devódevaḥ suhávo bhūtu máhyam mā́ no mātā́ pṛthivī́ durmatáu dhāt ǁ

Samhita Transcription Nonaccented

praiṣa stomaḥ pṛthivīmantarikṣam vanaspatīm̐roṣadhī rāye aśyāḥ ǀ

devodevaḥ suhavo bhūtu mahyam mā no mātā pṛthivī durmatau dhāt ǁ

Padapatha Devanagari Accented

प्र । ए॒षः । स्तोमः॑ । पृ॒थि॒वीम् । अ॒न्तरि॑क्षम् । वन॒स्पती॑न् । ओष॑धीः । रा॒ये । अ॒श्याः॒ ।

दे॒वःऽदे॑वः । सु॒ऽहवः॑ । भू॒तु॒ । मह्य॑म् । मा । नः॒ । मा॒ता । पृ॒थि॒वी । दुः॒ऽम॒तौ । धा॒त् ॥

Padapatha Devanagari Nonaccented

प्र । एषः । स्तोमः । पृथिवीम् । अन्तरिक्षम् । वनस्पतीन् । ओषधीः । राये । अश्याः ।

देवःऽदेवः । सुऽहवः । भूतु । मह्यम् । मा । नः । माता । पृथिवी । दुःऽमतौ । धात् ॥

Padapatha Transcription Accented

prá ǀ eṣáḥ ǀ stómaḥ ǀ pṛthivī́m ǀ antárikṣam ǀ vánaspátīn ǀ óṣadhīḥ ǀ rāyé ǀ aśyāḥ ǀ

deváḥ-devaḥ ǀ su-hávaḥ ǀ bhūtu ǀ máhyam ǀ mā́ ǀ naḥ ǀ mātā́ ǀ pṛthivī́ ǀ duḥ-matáu ǀ dhāt ǁ

Padapatha Transcription Nonaccented

pra ǀ eṣaḥ ǀ stomaḥ ǀ pṛthivīm ǀ antarikṣam ǀ vanaspatīn ǀ oṣadhīḥ ǀ rāye ǀ aśyāḥ ǀ

devaḥ-devaḥ ǀ su-havaḥ ǀ bhūtu ǀ mahyam ǀ mā ǀ naḥ ǀ mātā ǀ pṛthivī ǀ duḥ-matau ǀ dhāt ǁ

05.042.17   (Mandala. Sukta. Rik)

4.2.19.07    (Ashtaka. Adhyaya. Varga. Rik)

05.03.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒रौ दे॑वा अनिबा॒धे स्या॑म ॥

Samhita Devanagari Nonaccented

उरौ देवा अनिबाधे स्याम ॥

Samhita Transcription Accented

uráu devā anibādhé syāma ǁ

Samhita Transcription Nonaccented

urau devā anibādhe syāma ǁ

Padapatha Devanagari Accented

उ॒रौ । दे॒वाः॒ । अ॒नि॒ऽबा॒धे । स्या॒म॒ ॥

Padapatha Devanagari Nonaccented

उरौ । देवाः । अनिऽबाधे । स्याम ॥

Padapatha Transcription Accented

uráu ǀ devāḥ ǀ ani-bādhé ǀ syāma ǁ

Padapatha Transcription Nonaccented

urau ǀ devāḥ ǀ ani-bādhe ǀ syāma ǁ

05.042.18   (Mandala. Sukta. Rik)

4.2.19.08    (Ashtaka. Adhyaya. Varga. Rik)

05.03.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा॑ सु॒प्रणी॑ती गमेम ।

आ नो॑ र॒यिं व॑हत॒मोत वी॒राना विश्वा॑न्यमृता॒ सौभ॑गानि ॥

Samhita Devanagari Nonaccented

समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम ।

आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानि ॥

Samhita Transcription Accented

sámaśvínorávasā nū́tanena mayobhúvā supráṇītī gamema ǀ

ā́ no rayím vahatamótá vīrā́nā́ víśvānyamṛtā sáubhagāni ǁ

Samhita Transcription Nonaccented

samaśvinoravasā nūtanena mayobhuvā supraṇītī gamema ǀ

ā no rayim vahatamota vīrānā viśvānyamṛtā saubhagāni ǁ

Padapatha Devanagari Accented

सम् । अ॒श्विनोः॑ । अव॑सा । नूत॑नेन । म॒यः॒ऽभुवा॑ । सु॒ऽप्रनी॑ती । ग॒मे॒म॒ ।

आ । नः॒ । र॒यिम् । व॒ह॒त॒म् । आ । उ॒त । वी॒रान् । आ । विश्वा॑नि । अ॒मृ॒ता॒ । सौभ॑गानि ॥

Padapatha Devanagari Nonaccented

सम् । अश्विनोः । अवसा । नूतनेन । मयःऽभुवा । सुऽप्रनीती । गमेम ।

आ । नः । रयिम् । वहतम् । आ । उत । वीरान् । आ । विश्वानि । अमृता । सौभगानि ॥

Padapatha Transcription Accented

sám ǀ aśvínoḥ ǀ ávasā ǀ nū́tanena ǀ mayaḥ-bhúvā ǀ su-pránītī ǀ gamema ǀ

ā́ ǀ naḥ ǀ rayím ǀ vahatam ǀ ā́ ǀ utá ǀ vīrā́n ǀ ā́ ǀ víśvāni ǀ amṛtā ǀ sáubhagāni ǁ

Padapatha Transcription Nonaccented

sam ǀ aśvinoḥ ǀ avasā ǀ nūtanena ǀ mayaḥ-bhuvā ǀ su-pranītī ǀ gamema ǀ

ā ǀ naḥ ǀ rayim ǀ vahatam ǀ ā ǀ uta ǀ vīrān ǀ ā ǀ viśvāni ǀ amṛtā ǀ saubhagāni ǁ