SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 43

 

1. Info

To:    viśvedevās
From:   atri bhauma
Metres:   1st set of styles: triṣṭup (2, 4, 5, 10-12, 15); nicṛttriṣṭup (1, 3, 6, 8, 9, 17); virāṭtrisṭup (7, 13); bhurikpaṅkti (14); yājuṣīpaṅkti (16)

2nd set of styles: triṣṭubh (1-15, 17); ekapadā virāj (16)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.043.01   (Mandala. Sukta. Rik)

4.2.20.01    (Ashtaka. Adhyaya. Varga. Rik)

05.03.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ धे॒नवः॒ पय॑सा॒ तूर्ण्य॑र्था॒ अम॑र्धंती॒रुप॑ नो यंतु॒ मध्वा॑ ।

म॒हो रा॒ये बृ॑ह॒तीः स॒प्त विप्रो॑ मयो॒भुवो॑ जरि॒ता जो॑हवीति ॥

Samhita Devanagari Nonaccented

आ धेनवः पयसा तूर्ण्यर्था अमर्धंतीरुप नो यंतु मध्वा ।

महो राये बृहतीः सप्त विप्रो मयोभुवो जरिता जोहवीति ॥

Samhita Transcription Accented

ā́ dhenávaḥ páyasā tū́rṇyarthā ámardhantīrúpa no yantu mádhvā ǀ

mahó rāyé bṛhatī́ḥ saptá vípro mayobhúvo jaritā́ johavīti ǁ

Samhita Transcription Nonaccented

ā dhenavaḥ payasā tūrṇyarthā amardhantīrupa no yantu madhvā ǀ

maho rāye bṛhatīḥ sapta vipro mayobhuvo jaritā johavīti ǁ

Padapatha Devanagari Accented

आ । धे॒नवः॑ । पय॑सा । तूर्णि॑ऽअर्थाः । अम॑र्धन्तीः । उप॑ । नः॒ । य॒न्तु॒ । मध्वा॑ ।

म॒हः । रा॒ये । बृ॒ह॒तीः । स॒प्त । विप्रः॑ । म॒यः॒ऽभुवः॑ । ज॒रि॒ता । जो॒ह॒वी॒ति॒ ॥

Padapatha Devanagari Nonaccented

आ । धेनवः । पयसा । तूर्णिऽअर्थाः । अमर्धन्तीः । उप । नः । यन्तु । मध्वा ।

महः । राये । बृहतीः । सप्त । विप्रः । मयःऽभुवः । जरिता । जोहवीति ॥

Padapatha Transcription Accented

ā́ ǀ dhenávaḥ ǀ páyasā ǀ tū́rṇi-arthāḥ ǀ ámardhantīḥ ǀ úpa ǀ naḥ ǀ yantu ǀ mádhvā ǀ

maháḥ ǀ rāyé ǀ bṛhatī́ḥ ǀ saptá ǀ vípraḥ ǀ mayaḥ-bhúvaḥ ǀ jaritā́ ǀ johavīti ǁ

Padapatha Transcription Nonaccented

ā ǀ dhenavaḥ ǀ payasā ǀ tūrṇi-arthāḥ ǀ amardhantīḥ ǀ upa ǀ naḥ ǀ yantu ǀ madhvā ǀ

mahaḥ ǀ rāye ǀ bṛhatīḥ ǀ sapta ǀ vipraḥ ǀ mayaḥ-bhuvaḥ ǀ jaritā ǀ johavīti ǁ

05.043.02   (Mandala. Sukta. Rik)

4.2.20.02    (Ashtaka. Adhyaya. Varga. Rik)

05.03.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ सु॑ष्टु॒ती नम॑सा वर्त॒यध्यै॒ द्यावा॒ वाजा॑य पृथि॒वी अमृ॑ध्रे ।

पि॒ता मा॒ता मधु॑वचाः सु॒हस्ता॒ भरे॑भरे नो य॒शसा॑वविष्टां ॥

Samhita Devanagari Nonaccented

आ सुष्टुती नमसा वर्तयध्यै द्यावा वाजाय पृथिवी अमृध्रे ।

पिता माता मधुवचाः सुहस्ता भरेभरे नो यशसावविष्टां ॥

Samhita Transcription Accented

ā́ suṣṭutī́ námasā vartayádhyai dyā́vā vā́jāya pṛthivī́ ámṛdhre ǀ

pitā́ mātā́ mádhuvacāḥ suhástā bhárebhare no yaśásāvaviṣṭām ǁ

Samhita Transcription Nonaccented

ā suṣṭutī namasā vartayadhyai dyāvā vājāya pṛthivī amṛdhre ǀ

pitā mātā madhuvacāḥ suhastā bharebhare no yaśasāvaviṣṭām ǁ

Padapatha Devanagari Accented

आ । सु॒ऽस्तु॒ती । नम॑सा । व॒र्त॒यध्यै॑ । द्यावा॑ । वाजा॑य । पृ॒थि॒वी इति॑ । अमृ॑ध्रे॒ इति॑ ।

पि॒ता । मा॒ता । मधु॑ऽवचाः । सु॒ऽहस्ता॑ । भरे॑ऽभरे । नः॒ । य॒शसौ॑ । अ॒वि॒ष्टा॒म् ॥

Padapatha Devanagari Nonaccented

आ । सुऽस्तुती । नमसा । वर्तयध्यै । द्यावा । वाजाय । पृथिवी इति । अमृध्रे इति ।

पिता । माता । मधुऽवचाः । सुऽहस्ता । भरेऽभरे । नः । यशसौ । अविष्टाम् ॥

Padapatha Transcription Accented

ā́ ǀ su-stutī́ ǀ námasā ǀ vartayádhyai ǀ dyā́vā ǀ vā́jāya ǀ pṛthivī́ íti ǀ ámṛdhre íti ǀ

pitā́ ǀ mātā́ ǀ mádhu-vacāḥ ǀ su-hástā ǀ bháre-bhare ǀ naḥ ǀ yaśásau ǀ aviṣṭām ǁ

Padapatha Transcription Nonaccented

ā ǀ su-stutī ǀ namasā ǀ vartayadhyai ǀ dyāvā ǀ vājāya ǀ pṛthivī iti ǀ amṛdhre iti ǀ

pitā ǀ mātā ǀ madhu-vacāḥ ǀ su-hastā ǀ bhare-bhare ǀ naḥ ǀ yaśasau ǀ aviṣṭām ǁ

05.043.03   (Mandala. Sukta. Rik)

4.2.20.03    (Ashtaka. Adhyaya. Varga. Rik)

05.03.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अध्व॑र्यवश्चकृ॒वांसो॒ मधू॑नि॒ प्र वा॒यवे॑ भरत॒ चारु॑ शु॒क्रं ।

होते॑व नः प्रथ॒मः पा॑ह्य॒स्य देव॒ मध्वो॑ ररि॒मा ते॒ मदा॑य ॥

Samhita Devanagari Nonaccented

अध्वर्यवश्चकृवांसो मधूनि प्र वायवे भरत चारु शुक्रं ।

होतेव नः प्रथमः पाह्यस्य देव मध्वो ररिमा ते मदाय ॥

Samhita Transcription Accented

ádhvaryavaścakṛvā́ṃso mádhūni prá vāyáve bharata cā́ru śukrám ǀ

hóteva naḥ prathamáḥ pāhyasyá déva mádhvo rarimā́ te mádāya ǁ

Samhita Transcription Nonaccented

adhvaryavaścakṛvāṃso madhūni pra vāyave bharata cāru śukram ǀ

hoteva naḥ prathamaḥ pāhyasya deva madhvo rarimā te madāya ǁ

Padapatha Devanagari Accented

अध्व॑र्यवः । च॒कृ॒ऽवांसः॑ । मधू॑नि । प्र । वा॒यवे॑ । भ॒र॒त॒ । चारु॑ । शु॒क्रम् ।

होता॑ऽइव । नः॒ । प्र॒थ॒मः । पा॒हि॒ । अ॒स्य । देव॑ । मध्वः॑ । र॒रि॒म । ते॒ । मदा॑य ॥

Padapatha Devanagari Nonaccented

अध्वर्यवः । चकृऽवांसः । मधूनि । प्र । वायवे । भरत । चारु । शुक्रम् ।

होताऽइव । नः । प्रथमः । पाहि । अस्य । देव । मध्वः । ररिम । ते । मदाय ॥

Padapatha Transcription Accented

ádhvaryavaḥ ǀ cakṛ-vā́ṃsaḥ ǀ mádhūni ǀ prá ǀ vāyáve ǀ bharata ǀ cā́ru ǀ śukrám ǀ

hótā-iva ǀ naḥ ǀ prathamáḥ ǀ pāhi ǀ asyá ǀ déva ǀ mádhvaḥ ǀ rarimá ǀ te ǀ mádāya ǁ

Padapatha Transcription Nonaccented

adhvaryavaḥ ǀ cakṛ-vāṃsaḥ ǀ madhūni ǀ pra ǀ vāyave ǀ bharata ǀ cāru ǀ śukram ǀ

hotā-iva ǀ naḥ ǀ prathamaḥ ǀ pāhi ǀ asya ǀ deva ǀ madhvaḥ ǀ rarima ǀ te ǀ madāya ǁ

05.043.04   (Mandala. Sukta. Rik)

4.2.20.04    (Ashtaka. Adhyaya. Varga. Rik)

05.03.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दश॒ क्षिपो॑ युंजते बा॒हू अद्रिं॒ सोम॑स्य॒ या श॑मि॒तारा॑ सु॒हस्ता॑ ।

मध्वो॒ रसं॑ सु॒गभ॑स्तिर्गिरि॒ष्ठां चनि॑श्चदद्दुदुहे शु॒क्रमं॒शुः ॥

Samhita Devanagari Nonaccented

दश क्षिपो युंजते बाहू अद्रिं सोमस्य या शमितारा सुहस्ता ।

मध्वो रसं सुगभस्तिर्गिरिष्ठां चनिश्चदद्दुदुहे शुक्रमंशुः ॥

Samhita Transcription Accented

dáśa kṣípo yuñjate bāhū́ ádrim sómasya yā́ śamitā́rā suhástā ǀ

mádhvo rásam sugábhastirgiriṣṭhā́m cániścadadduduhe śukrámaṃśúḥ ǁ

Samhita Transcription Nonaccented

daśa kṣipo yuñjate bāhū adrim somasya yā śamitārā suhastā ǀ

madhvo rasam sugabhastirgiriṣṭhām caniścadadduduhe śukramaṃśuḥ ǁ

Padapatha Devanagari Accented

दश॑ । क्षिपः॑ । यु॒ञ्ज॒ते॒ । बा॒हू इति॑ । अद्रि॑म् । सोम॑स्य । या । श॒मि॒तारा॑ । सु॒ऽहस्ता॑ ।

मध्वः॑ । रस॑म् । सु॒ऽगभ॑स्तिः । गि॒रि॒ऽस्थाम् । चनि॑श्चदत् । दु॒दु॒हे॒ । शु॒क्रम् । अं॒शुः ॥

Padapatha Devanagari Nonaccented

दश । क्षिपः । युञ्जते । बाहू इति । अद्रिम् । सोमस्य । या । शमितारा । सुऽहस्ता ।

मध्वः । रसम् । सुऽगभस्तिः । गिरिऽस्थाम् । चनिश्चदत् । दुदुहे । शुक्रम् । अंशुः ॥

Padapatha Transcription Accented

dáśa ǀ kṣípaḥ ǀ yuñjate ǀ bāhū́ íti ǀ ádrim ǀ sómasya ǀ yā́ ǀ śamitā́rā ǀ su-hástā ǀ

mádhvaḥ ǀ rásam ǀ su-gábhastiḥ ǀ giri-sthā́m ǀ cániścadat ǀ duduhe ǀ śukrám ǀ aṃśúḥ ǁ

Padapatha Transcription Nonaccented

daśa ǀ kṣipaḥ ǀ yuñjate ǀ bāhū iti ǀ adrim ǀ somasya ǀ yā ǀ śamitārā ǀ su-hastā ǀ

madhvaḥ ǀ rasam ǀ su-gabhastiḥ ǀ giri-sthām ǀ caniścadat ǀ duduhe ǀ śukram ǀ aṃśuḥ ǁ

05.043.05   (Mandala. Sukta. Rik)

4.2.20.05    (Ashtaka. Adhyaya. Varga. Rik)

05.03.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

असा॑वि ते जुजुषा॒णाय॒ सोमः॒ क्रत्वे॒ दक्षा॑य बृह॒ते मदा॑य ।

हरी॒ रथे॑ सु॒धुरा॒ योगे॑ अ॒र्वागिंद्र॑ प्रि॒या कृ॑णुहि हू॒यमा॑नः ॥

Samhita Devanagari Nonaccented

असावि ते जुजुषाणाय सोमः क्रत्वे दक्षाय बृहते मदाय ।

हरी रथे सुधुरा योगे अर्वागिंद्र प्रिया कृणुहि हूयमानः ॥

Samhita Transcription Accented

ásāvi te jujuṣāṇā́ya sómaḥ krátve dákṣāya bṛhaté mádāya ǀ

hárī ráthe sudhúrā yóge arvā́gíndra priyā́ kṛṇuhi hūyámānaḥ ǁ

Samhita Transcription Nonaccented

asāvi te jujuṣāṇāya somaḥ kratve dakṣāya bṛhate madāya ǀ

harī rathe sudhurā yoge arvāgindra priyā kṛṇuhi hūyamānaḥ ǁ

Padapatha Devanagari Accented

असा॑वि । ते॒ । जु॒जु॒षा॒णाय॑ । सोमः॑ । क्रत्वे॑ । दक्षा॑य । बृ॒ह॒ते । मदा॑य ।

हरी॒ इति॑ । रथे॑ । सु॒ऽधुरा॑ । योगे॑ । अ॒र्वाक् । इन्द्र॑ । प्रि॒या । कृ॒णु॒हि॒ । हू॒यमा॑नः ॥

Padapatha Devanagari Nonaccented

असावि । ते । जुजुषाणाय । सोमः । क्रत्वे । दक्षाय । बृहते । मदाय ।

हरी इति । रथे । सुऽधुरा । योगे । अर्वाक् । इन्द्र । प्रिया । कृणुहि । हूयमानः ॥

Padapatha Transcription Accented

ásāvi ǀ te ǀ jujuṣāṇā́ya ǀ sómaḥ ǀ krátve ǀ dákṣāya ǀ bṛhaté ǀ mádāya ǀ

hárī íti ǀ ráthe ǀ su-dhúrā ǀ yóge ǀ arvā́k ǀ índra ǀ priyā́ ǀ kṛṇuhi ǀ hūyámānaḥ ǁ

Padapatha Transcription Nonaccented

asāvi ǀ te ǀ jujuṣāṇāya ǀ somaḥ ǀ kratve ǀ dakṣāya ǀ bṛhate ǀ madāya ǀ

harī iti ǀ rathe ǀ su-dhurā ǀ yoge ǀ arvāk ǀ indra ǀ priyā ǀ kṛṇuhi ǀ hūyamānaḥ ǁ

05.043.06   (Mandala. Sukta. Rik)

4.2.21.01    (Ashtaka. Adhyaya. Varga. Rik)

05.03.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॑ म॒हीम॒रम॑तिं स॒जोषा॒ ग्नां दे॒वीं नम॑सा रा॒तह॑व्यां ।

मधो॒र्मदा॑य बृह॒तीमृ॑त॒ज्ञामाग्ने॑ वह प॒थिभि॑र्देव॒यानैः॑ ॥

Samhita Devanagari Nonaccented

आ नो महीमरमतिं सजोषा ग्नां देवीं नमसा रातहव्यां ।

मधोर्मदाय बृहतीमृतज्ञामाग्ने वह पथिभिर्देवयानैः ॥

Samhita Transcription Accented

ā́ no mahī́marámatim sajóṣā gnā́m devī́m námasā rātáhavyām ǀ

mádhormádāya bṛhatī́mṛtajñā́mā́gne vaha pathíbhirdevayā́naiḥ ǁ

Samhita Transcription Nonaccented

ā no mahīmaramatim sajoṣā gnām devīm namasā rātahavyām ǀ

madhormadāya bṛhatīmṛtajñāmāgne vaha pathibhirdevayānaiḥ ǁ

Padapatha Devanagari Accented

आ । नः॒ । म॒हीम् । अ॒रम॑तिम् । स॒ऽजोषाः॑ । ग्नाम् । दे॒वीम् । नम॑सा । रा॒तऽह॑व्याम् ।

मधोः॑ । मदा॑य । बृ॒ह॒तीम् । ऋ॒त॒ऽज्ञाम् । आ । अ॒ग्ने॒ । व॒ह॒ । प॒थिऽभिः॑ । दे॒व॒ऽयानैः॑ ॥

Padapatha Devanagari Nonaccented

आ । नः । महीम् । अरमतिम् । सऽजोषाः । ग्नाम् । देवीम् । नमसा । रातऽहव्याम् ।

मधोः । मदाय । बृहतीम् । ऋतऽज्ञाम् । आ । अग्ने । वह । पथिऽभिः । देवऽयानैः ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ mahī́m ǀ arámatim ǀ sa-jóṣāḥ ǀ gnā́m ǀ devī́m ǀ námasā ǀ rātá-havyām ǀ

mádhoḥ ǀ mádāya ǀ bṛhatī́m ǀ ṛta-jñā́m ǀ ā́ ǀ agne ǀ vaha ǀ pathí-bhiḥ ǀ deva-yā́naiḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ mahīm ǀ aramatim ǀ sa-joṣāḥ ǀ gnām ǀ devīm ǀ namasā ǀ rāta-havyām ǀ

madhoḥ ǀ madāya ǀ bṛhatīm ǀ ṛta-jñām ǀ ā ǀ agne ǀ vaha ǀ pathi-bhiḥ ǀ deva-yānaiḥ ǁ

05.043.07   (Mandala. Sukta. Rik)

4.2.21.02    (Ashtaka. Adhyaya. Varga. Rik)

05.03.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अं॒जंति॒ यं प्र॒थयं॑तो॒ न विप्रा॑ व॒पावं॑तं॒ नाग्निना॒ तपं॑तः ।

पि॒तुर्न पु॒त्र उ॒पसि॒ प्रेष्ठ॒ आ घ॒र्मो अ॒ग्निमृ॒तय॑न्नसादि ॥

Samhita Devanagari Nonaccented

अंजंति यं प्रथयंतो न विप्रा वपावंतं नाग्निना तपंतः ।

पितुर्न पुत्र उपसि प्रेष्ठ आ घर्मो अग्निमृतयन्नसादि ॥

Samhita Transcription Accented

añjánti yám pratháyanto ná víprā vapā́vantam nā́gnínā tápantaḥ ǀ

pitúrná putrá upási préṣṭha ā́ gharmó agnímṛtáyannasādi ǁ

Samhita Transcription Nonaccented

añjanti yam prathayanto na viprā vapāvantam nāgninā tapantaḥ ǀ

piturna putra upasi preṣṭha ā gharmo agnimṛtayannasādi ǁ

Padapatha Devanagari Accented

अ॒ञ्जन्ति॑ । यम् । प्र॒थय॑न्तः । न । विप्राः॑ । व॒पाऽव॑न्तम् । न । अ॒ग्निना॑ । तप॑न्तः ।

पि॒तुः । न । पु॒त्रः । उ॒पसि॑ । प्रेष्ठः॑ । आ । घ॒र्मः । अ॒ग्निम् । ऋ॒तय॑न् । अ॒सा॒दि॒ ॥

Padapatha Devanagari Nonaccented

अञ्जन्ति । यम् । प्रथयन्तः । न । विप्राः । वपाऽवन्तम् । न । अग्निना । तपन्तः ।

पितुः । न । पुत्रः । उपसि । प्रेष्ठः । आ । घर्मः । अग्निम् । ऋतयन् । असादि ॥

Padapatha Transcription Accented

añjánti ǀ yám ǀ pratháyantaḥ ǀ ná ǀ víprāḥ ǀ vapā́-vantam ǀ ná ǀ agnínā ǀ tápantaḥ ǀ

pitúḥ ǀ ná ǀ putráḥ ǀ upási ǀ préṣṭhaḥ ǀ ā́ ǀ gharmáḥ ǀ agním ǀ ṛtáyan ǀ asādi ǁ

Padapatha Transcription Nonaccented

añjanti ǀ yam ǀ prathayantaḥ ǀ na ǀ viprāḥ ǀ vapā-vantam ǀ na ǀ agninā ǀ tapantaḥ ǀ

pituḥ ǀ na ǀ putraḥ ǀ upasi ǀ preṣṭhaḥ ǀ ā ǀ gharmaḥ ǀ agnim ǀ ṛtayan ǀ asādi ǁ

05.043.08   (Mandala. Sukta. Rik)

4.2.21.03    (Ashtaka. Adhyaya. Varga. Rik)

05.03.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अच्छा॑ म॒ही बृ॑ह॒ती शंत॑मा॒ गीर्दू॒तो न गं॑त्व॒श्विना॑ हु॒वध्यै॑ ।

म॒यो॒भुवा॑ स॒रथा या॑तम॒र्वाग्गं॒तं नि॒धिं धुर॑मा॒णिर्न नाभिं॑ ॥

Samhita Devanagari Nonaccented

अच्छा मही बृहती शंतमा गीर्दूतो न गंत्वश्विना हुवध्यै ।

मयोभुवा सरथा यातमर्वाग्गंतं निधिं धुरमाणिर्न नाभिं ॥

Samhita Transcription Accented

ácchā mahī́ bṛhatī́ śáṃtamā gī́rdūtó ná gantvaśvínā huvádhyai ǀ

mayobhúvā saráthā́ yātamarvā́ggantám nidhím dhúramāṇírná nā́bhim ǁ

Samhita Transcription Nonaccented

acchā mahī bṛhatī śaṃtamā gīrdūto na gantvaśvinā huvadhyai ǀ

mayobhuvā sarathā yātamarvāggantam nidhim dhuramāṇirna nābhim ǁ

Padapatha Devanagari Accented

अच्छ॑ । म॒ही । बृ॒ह॒ती । शम्ऽत॑मा । गीः । दू॒तः । न । ग॒न्तु॒ । अ॒श्विना॑ । हु॒वध्यै॑ ।

म॒यः॒ऽभुवा॑ । स॒ऽरथा॑ । आ । या॒त॒म् । अ॒र्वाक् । ग॒न्तम् । नि॒ऽधिम् । धुर॑म् । आ॒णिः । न । नाभि॑म् ॥

Padapatha Devanagari Nonaccented

अच्छ । मही । बृहती । शम्ऽतमा । गीः । दूतः । न । गन्तु । अश्विना । हुवध्यै ।

मयःऽभुवा । सऽरथा । आ । यातम् । अर्वाक् । गन्तम् । निऽधिम् । धुरम् । आणिः । न । नाभिम् ॥

Padapatha Transcription Accented

áccha ǀ mahī́ ǀ bṛhatī́ ǀ śám-tamā ǀ gī́ḥ ǀ dūtáḥ ǀ ná ǀ gantu ǀ aśvínā ǀ huvádhyai ǀ

mayaḥ-bhúvā ǀ sa-ráthā ǀ ā́ ǀ yātam ǀ arvā́k ǀ gantám ǀ ni-dhím ǀ dhúram ǀ āṇíḥ ǀ ná ǀ nā́bhim ǁ

Padapatha Transcription Nonaccented

accha ǀ mahī ǀ bṛhatī ǀ śam-tamā ǀ gīḥ ǀ dūtaḥ ǀ na ǀ gantu ǀ aśvinā ǀ huvadhyai ǀ

mayaḥ-bhuvā ǀ sa-rathā ǀ ā ǀ yātam ǀ arvāk ǀ gantam ǀ ni-dhim ǀ dhuram ǀ āṇiḥ ǀ na ǀ nābhim ǁ

05.043.09   (Mandala. Sukta. Rik)

4.2.21.04    (Ashtaka. Adhyaya. Varga. Rik)

05.03.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र तव्य॑सो॒ नम॑उक्तिं तु॒रस्या॒हं पू॒ष्ण उ॒त वा॒योर॑दिक्षि ।

या राध॑सा चोदि॒तारा॑ मती॒नां या वाज॑स्य द्रविणो॒दा उ॒त त्मन् ॥

Samhita Devanagari Nonaccented

प्र तव्यसो नमउक्तिं तुरस्याहं पूष्ण उत वायोरदिक्षि ।

या राधसा चोदितारा मतीनां या वाजस्य द्रविणोदा उत त्मन् ॥

Samhita Transcription Accented

prá távyaso náma+uktim turásyāhám pūṣṇá utá vāyóradikṣi ǀ

yā́ rā́dhasā coditā́rā matīnā́m yā́ vā́jasya draviṇodā́ utá tmán ǁ

Samhita Transcription Nonaccented

pra tavyaso nama+uktim turasyāham pūṣṇa uta vāyoradikṣi ǀ

yā rādhasā coditārā matīnām yā vājasya draviṇodā uta tman ǁ

Padapatha Devanagari Accented

प्र । तव्य॑सः । नमः॑ऽउक्तिम् । तु॒रस्य॑ । अ॒हम् । पू॒ष्णः । उ॒त । वा॒योः । अ॒दि॒क्षि॒ ।

या । राध॑सा । चो॒दि॒तारा॑ । म॒ती॒नाम् । या । वाज॑स्य । द्र॒वि॒णः॒ऽदौ । उ॒त । त्मन् ॥

Padapatha Devanagari Nonaccented

प्र । तव्यसः । नमःऽउक्तिम् । तुरस्य । अहम् । पूष्णः । उत । वायोः । अदिक्षि ।

या । राधसा । चोदितारा । मतीनाम् । या । वाजस्य । द्रविणःऽदौ । उत । त्मन् ॥

Padapatha Transcription Accented

prá ǀ távyasaḥ ǀ námaḥ-uktim ǀ turásya ǀ ahám ǀ pūṣṇáḥ ǀ utá ǀ vāyóḥ ǀ adikṣi ǀ

yā́ ǀ rā́dhasā ǀ coditā́rā ǀ matīnā́m ǀ yā́ ǀ vā́jasya ǀ draviṇaḥ-dáu ǀ utá ǀ tmán ǁ

Padapatha Transcription Nonaccented

pra ǀ tavyasaḥ ǀ namaḥ-uktim ǀ turasya ǀ aham ǀ pūṣṇaḥ ǀ uta ǀ vāyoḥ ǀ adikṣi ǀ

yā ǀ rādhasā ǀ coditārā ǀ matīnām ǀ yā ǀ vājasya ǀ draviṇaḥ-dau ǀ uta ǀ tman ǁ

05.043.10   (Mandala. Sukta. Rik)

4.2.21.05    (Ashtaka. Adhyaya. Varga. Rik)

05.03.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नाम॑भिर्म॒रुतो॑ वक्षि॒ विश्वा॒ना रू॒पेभि॑र्जातवेदो हुवा॒नः ।

य॒ज्ञं गिरो॑ जरि॒तुः सु॑ष्टु॒तिं च॒ विश्वे॑ गंत मरुतो॒ विश्व॑ ऊ॒ती ॥

Samhita Devanagari Nonaccented

आ नामभिर्मरुतो वक्षि विश्वाना रूपेभिर्जातवेदो हुवानः ।

यज्ञं गिरो जरितुः सुष्टुतिं च विश्वे गंत मरुतो विश्व ऊती ॥

Samhita Transcription Accented

ā́ nā́mabhirmarúto vakṣi víśvānā́ rūpébhirjātavedo huvānáḥ ǀ

yajñám gíro jaritúḥ suṣṭutím ca víśve ganta maruto víśva ūtī́ ǁ

Samhita Transcription Nonaccented

ā nāmabhirmaruto vakṣi viśvānā rūpebhirjātavedo huvānaḥ ǀ

yajñam giro jarituḥ suṣṭutim ca viśve ganta maruto viśva ūtī ǁ

Padapatha Devanagari Accented

आ । नाम॑ऽभिः । म॒रुतः॑ । व॒क्षि॒ । विश्वा॑न् । आ । रू॒पेभिः॑ । जा॒त॒ऽवे॒दः॒ । हु॒वा॒नः ।

य॒ज्ञम् । गिरः॑ । ज॒रि॒तुः । सु॒ऽस्तु॒तिम् । च॒ । विश्वे॑ । ग॒न्त॒ । म॒रु॒तः॒ । विश्वे॑ । ऊ॒ती ॥

Padapatha Devanagari Nonaccented

आ । नामऽभिः । मरुतः । वक्षि । विश्वान् । आ । रूपेभिः । जातऽवेदः । हुवानः ।

यज्ञम् । गिरः । जरितुः । सुऽस्तुतिम् । च । विश्वे । गन्त । मरुतः । विश्वे । ऊती ॥

Padapatha Transcription Accented

ā́ ǀ nā́ma-bhiḥ ǀ marútaḥ ǀ vakṣi ǀ víśvān ǀ ā́ ǀ rūpébhiḥ ǀ jāta-vedaḥ ǀ huvānáḥ ǀ

yajñám ǀ gíraḥ ǀ jaritúḥ ǀ su-stutím ǀ ca ǀ víśve ǀ ganta ǀ marutaḥ ǀ víśve ǀ ūtī́ ǁ

Padapatha Transcription Nonaccented

ā ǀ nāma-bhiḥ ǀ marutaḥ ǀ vakṣi ǀ viśvān ǀ ā ǀ rūpebhiḥ ǀ jāta-vedaḥ ǀ huvānaḥ ǀ

yajñam ǀ giraḥ ǀ jarituḥ ǀ su-stutim ǀ ca ǀ viśve ǀ ganta ǀ marutaḥ ǀ viśve ǀ ūtī ǁ

05.043.11   (Mandala. Sukta. Rik)

4.2.22.01    (Ashtaka. Adhyaya. Varga. Rik)

05.03.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॑ दि॒वो बृ॑ह॒तः पर्व॑ता॒दा सर॑स्वती यज॒ता गं॑तु य॒ज्ञं ।

हवं॑ दे॒वी जु॑जुषा॒णा घृ॒ताची॑ श॒ग्मां नो॒ वाच॑मुश॒ती शृ॑णोतु ॥

Samhita Devanagari Nonaccented

आ नो दिवो बृहतः पर्वतादा सरस्वती यजता गंतु यज्ञं ।

हवं देवी जुजुषाणा घृताची शग्मां नो वाचमुशती शृणोतु ॥

Samhita Transcription Accented

ā́ no divó bṛhatáḥ párvatādā́ sárasvatī yajatā́ gantu yajñám ǀ

hávam devī́ jujuṣāṇā́ ghṛtā́cī śagmā́m no vā́camuśatī́ śṛṇotu ǁ

Samhita Transcription Nonaccented

ā no divo bṛhataḥ parvatādā sarasvatī yajatā gantu yajñam ǀ

havam devī jujuṣāṇā ghṛtācī śagmām no vācamuśatī śṛṇotu ǁ

Padapatha Devanagari Accented

आ । नः॒ । दि॒वः । बृ॒ह॒तः । पर्व॑तात् । आ । सर॑स्वती । य॒ज॒ता । ग॒न्तु॒ । य॒ज्ञम् ।

हव॑म् । दे॒वी । जु॒जु॒षा॒णा । घृ॒ताची॑ । श॒ग्माम् । नः॒ । वाच॑म् । उ॒श॒ती । शृ॒णो॒तु॒ ॥

Padapatha Devanagari Nonaccented

आ । नः । दिवः । बृहतः । पर्वतात् । आ । सरस्वती । यजता । गन्तु । यज्ञम् ।

हवम् । देवी । जुजुषाणा । घृताची । शग्माम् । नः । वाचम् । उशती । शृणोतु ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ diváḥ ǀ bṛhatáḥ ǀ párvatāt ǀ ā́ ǀ sárasvatī ǀ yajatā́ ǀ gantu ǀ yajñám ǀ

hávam ǀ devī́ ǀ jujuṣāṇā́ ǀ ghṛtā́cī ǀ śagmā́m ǀ naḥ ǀ vā́cam ǀ uśatī́ ǀ śṛṇotu ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ divaḥ ǀ bṛhataḥ ǀ parvatāt ǀ ā ǀ sarasvatī ǀ yajatā ǀ gantu ǀ yajñam ǀ

havam ǀ devī ǀ jujuṣāṇā ǀ ghṛtācī ǀ śagmām ǀ naḥ ǀ vācam ǀ uśatī ǀ śṛṇotu ǁ

05.043.12   (Mandala. Sukta. Rik)

4.2.22.02    (Ashtaka. Adhyaya. Varga. Rik)

05.03.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ वे॒धसं॒ नील॑पृष्ठं बृ॒हंतं॒ बृह॒स्पतिं॒ सद॑ने सादयध्वं ।

सा॒दद्यो॑निं॒ दम॒ आ दी॑दि॒वांसं॒ हिर॑ण्यवर्णमरु॒षं स॑पेम ॥

Samhita Devanagari Nonaccented

आ वेधसं नीलपृष्ठं बृहंतं बृहस्पतिं सदने सादयध्वं ।

सादद्योनिं दम आ दीदिवांसं हिरण्यवर्णमरुषं सपेम ॥

Samhita Transcription Accented

ā́ vedhásam nī́lapṛṣṭham bṛhántam bṛ́haspátim sádane sādayadhvam ǀ

sādádyonim dáma ā́ dīdivā́ṃsam híraṇyavarṇamaruṣám sapema ǁ

Samhita Transcription Nonaccented

ā vedhasam nīlapṛṣṭham bṛhantam bṛhaspatim sadane sādayadhvam ǀ

sādadyonim dama ā dīdivāṃsam hiraṇyavarṇamaruṣam sapema ǁ

Padapatha Devanagari Accented

आ । वे॒धस॑म् । नील॑ऽपृष्ठम् । बृ॒हन्त॑म् । बृह॒स्पति॑म् । सद॑ने । सा॒द॒य॒ध्व॒म् ।

सा॒दत्ऽयो॑निम् । दमे॑ । आ । दी॒दि॒ऽवांस॑म् । हिर॑ण्यऽवर्णम् । अ॒रु॒षम् । स॒पे॒म॒ ॥

Padapatha Devanagari Nonaccented

आ । वेधसम् । नीलऽपृष्ठम् । बृहन्तम् । बृहस्पतिम् । सदने । सादयध्वम् ।

सादत्ऽयोनिम् । दमे । आ । दीदिऽवांसम् । हिरण्यऽवर्णम् । अरुषम् । सपेम ॥

Padapatha Transcription Accented

ā́ ǀ vedhásam ǀ nī́la-pṛṣṭham ǀ bṛhántam ǀ bṛ́haspátim ǀ sádane ǀ sādayadhvam ǀ

sādát-yonim ǀ dáme ǀ ā́ ǀ dīdi-vā́ṃsam ǀ híraṇya-varṇam ǀ aruṣám ǀ sapema ǁ

Padapatha Transcription Nonaccented

ā ǀ vedhasam ǀ nīla-pṛṣṭham ǀ bṛhantam ǀ bṛhaspatim ǀ sadane ǀ sādayadhvam ǀ

sādat-yonim ǀ dame ǀ ā ǀ dīdi-vāṃsam ǀ hiraṇya-varṇam ǀ aruṣam ǀ sapema ǁ

05.043.13   (Mandala. Sukta. Rik)

4.2.22.03    (Ashtaka. Adhyaya. Varga. Rik)

05.03.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ ध॑र्ण॒सिर्बृ॒हद्दि॑वो॒ ररा॑णो॒ विश्वे॑भिर्गं॒त्वोम॑भिर्हुवा॒नः ।

ग्ना वसा॑न॒ ओष॑धी॒रमृ॑ध्रस्त्रि॒धातु॑शृंगो वृष॒भो व॑यो॒धाः ॥

Samhita Devanagari Nonaccented

आ धर्णसिर्बृहद्दिवो रराणो विश्वेभिर्गंत्वोमभिर्हुवानः ।

ग्ना वसान ओषधीरमृध्रस्त्रिधातुशृंगो वृषभो वयोधाः ॥

Samhita Transcription Accented

ā́ dharṇasírbṛháddivo rárāṇo víśvebhirgantvómabhirhuvānáḥ ǀ

gnā́ vásāna óṣadhīrámṛdhrastridhā́tuśṛṅgo vṛṣabhó vayodhā́ḥ ǁ

Samhita Transcription Nonaccented

ā dharṇasirbṛhaddivo rarāṇo viśvebhirgantvomabhirhuvānaḥ ǀ

gnā vasāna oṣadhīramṛdhrastridhātuśṛṅgo vṛṣabho vayodhāḥ ǁ

Padapatha Devanagari Accented

आ । ध॒र्ण॒सिः । बृ॒हत्ऽदि॑वः । ररा॑णः । विश्वे॑भिः । ग॒न्तु॒ । ओम॑ऽभिः । हु॒वा॒नः ।

ग्नाः । वसा॑नः । ओष॑धीः । अमृ॑ध्रः । त्रि॒धातु॑ऽशृङ्गः । वृ॒ष॒भः । व॒यः॒ऽधाः ॥

Padapatha Devanagari Nonaccented

आ । धर्णसिः । बृहत्ऽदिवः । रराणः । विश्वेभिः । गन्तु । ओमऽभिः । हुवानः ।

ग्नाः । वसानः । ओषधीः । अमृध्रः । त्रिधातुऽशृङ्गः । वृषभः । वयःऽधाः ॥

Padapatha Transcription Accented

ā́ ǀ dharṇasíḥ ǀ bṛhát-divaḥ ǀ rárāṇaḥ ǀ víśvebhiḥ ǀ gantu ǀ óma-bhiḥ ǀ huvānáḥ ǀ

gnā́ḥ ǀ vásānaḥ ǀ óṣadhīḥ ǀ ámṛdhraḥ ǀ tridhā́tu-śṛṅgaḥ ǀ vṛṣabháḥ ǀ vayaḥ-dhā́ḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ dharṇasiḥ ǀ bṛhat-divaḥ ǀ rarāṇaḥ ǀ viśvebhiḥ ǀ gantu ǀ oma-bhiḥ ǀ huvānaḥ ǀ

gnāḥ ǀ vasānaḥ ǀ oṣadhīḥ ǀ amṛdhraḥ ǀ tridhātu-śṛṅgaḥ ǀ vṛṣabhaḥ ǀ vayaḥ-dhāḥ ǁ

05.043.14   (Mandala. Sukta. Rik)

4.2.22.04    (Ashtaka. Adhyaya. Varga. Rik)

05.03.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा॒तुष्प॒दे प॑र॒मे शु॒क्र आ॒योर्वि॑प॒न्यवो॑ रास्पि॒रासो॑ अग्मन् ।

सु॒शेव्यं॒ नम॑सा रा॒तह॑व्याः॒ शिशुं॑ मृजंत्या॒यवो॒ न वा॒से ॥

Samhita Devanagari Nonaccented

मातुष्पदे परमे शुक्र आयोर्विपन्यवो रास्पिरासो अग्मन् ।

सुशेव्यं नमसा रातहव्याः शिशुं मृजंत्यायवो न वासे ॥

Samhita Transcription Accented

mātúṣpadé paramé śukrá āyórvipanyávo rāspirā́so agman ǀ

suśévyam námasā rātáhavyāḥ śíśum mṛjantyāyávo ná vāsé ǁ

Samhita Transcription Nonaccented

mātuṣpade parame śukra āyorvipanyavo rāspirāso agman ǀ

suśevyam namasā rātahavyāḥ śiśum mṛjantyāyavo na vāse ǁ

Padapatha Devanagari Accented

मा॒तुः । प॒दे । प॒र॒मे । शु॒क्रे । आ॒योः । वि॒प॒न्यवः॑ । रा॒स्पि॒रासः॑ । अ॒ग्म॒न् ।

सु॒ऽशेव्य॑म् । नम॑सा । रा॒तऽह॑व्याः । शिशु॑म् । मृ॒ज॒न्ति॒ । आ॒यवः॑ । न । वा॒से ॥

Padapatha Devanagari Nonaccented

मातुः । पदे । परमे । शुक्रे । आयोः । विपन्यवः । रास्पिरासः । अग्मन् ।

सुऽशेव्यम् । नमसा । रातऽहव्याः । शिशुम् । मृजन्ति । आयवः । न । वासे ॥

Padapatha Transcription Accented

mātúḥ ǀ padé ǀ paramé ǀ śukré ǀ āyóḥ ǀ vipanyávaḥ ǀ rāspirā́saḥ ǀ agman ǀ

su-śévyam ǀ námasā ǀ rātá-havyāḥ ǀ śíśum ǀ mṛjanti ǀ āyávaḥ ǀ ná ǀ vāsé ǁ

Padapatha Transcription Nonaccented

mātuḥ ǀ pade ǀ parame ǀ śukre ǀ āyoḥ ǀ vipanyavaḥ ǀ rāspirāsaḥ ǀ agman ǀ

su-śevyam ǀ namasā ǀ rāta-havyāḥ ǀ śiśum ǀ mṛjanti ǀ āyavaḥ ǀ na ǀ vāse ǁ

05.043.15   (Mandala. Sukta. Rik)

4.2.22.05    (Ashtaka. Adhyaya. Varga. Rik)

05.03.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बृ॒हद्वयो॑ बृह॒ते तुभ्य॑मग्ने धिया॒जुरो॑ मिथु॒नासः॑ सचंत ।

दे॒वोदे॑वः सु॒हवो॑ भूतु॒ मह्यं॒ मा नो॑ मा॒ता पृ॑थि॒वी दु॑र्म॒तौ धा॑त् ॥

Samhita Devanagari Nonaccented

बृहद्वयो बृहते तुभ्यमग्ने धियाजुरो मिथुनासः सचंत ।

देवोदेवः सुहवो भूतु मह्यं मा नो माता पृथिवी दुर्मतौ धात् ॥

Samhita Transcription Accented

bṛhádváyo bṛhaté túbhyamagne dhiyājúro mithunā́saḥ sacanta ǀ

devódevaḥ suhávo bhūtu máhyam mā́ no mātā́ pṛthivī́ durmatáu dhāt ǁ

Samhita Transcription Nonaccented

bṛhadvayo bṛhate tubhyamagne dhiyājuro mithunāsaḥ sacanta ǀ

devodevaḥ suhavo bhūtu mahyam mā no mātā pṛthivī durmatau dhāt ǁ

Padapatha Devanagari Accented

बृ॒हत् । वयः॑ । बृ॒ह॒ते । तुभ्य॑म् । अ॒ग्ने॒ । धि॒या॒ऽजुरः॑ । मि॒थु॒नासः॑ । स॒च॒न्त॒ ।

दे॒वःऽदे॑वः । सु॒ऽहवः॑ । भू॒तु॒ । मह्य॑म् । मा । नः॒ । मा॒ता । पृ॒थि॒वी । दुः॒ऽम॒तौ । धा॒त् ॥

Padapatha Devanagari Nonaccented

बृहत् । वयः । बृहते । तुभ्यम् । अग्ने । धियाऽजुरः । मिथुनासः । सचन्त ।

देवःऽदेवः । सुऽहवः । भूतु । मह्यम् । मा । नः । माता । पृथिवी । दुःऽमतौ । धात् ॥

Padapatha Transcription Accented

bṛhát ǀ váyaḥ ǀ bṛhaté ǀ túbhyam ǀ agne ǀ dhiyā-júraḥ ǀ mithunā́saḥ ǀ sacanta ǀ

deváḥ-devaḥ ǀ su-hávaḥ ǀ bhūtu ǀ máhyam ǀ mā́ ǀ naḥ ǀ mātā́ ǀ pṛthivī́ ǀ duḥ-matáu ǀ dhāt ǁ

Padapatha Transcription Nonaccented

bṛhat ǀ vayaḥ ǀ bṛhate ǀ tubhyam ǀ agne ǀ dhiyā-juraḥ ǀ mithunāsaḥ ǀ sacanta ǀ

devaḥ-devaḥ ǀ su-havaḥ ǀ bhūtu ǀ mahyam ǀ mā ǀ naḥ ǀ mātā ǀ pṛthivī ǀ duḥ-matau ǀ dhāt ǁ

05.043.16   (Mandala. Sukta. Rik)

4.2.22.06    (Ashtaka. Adhyaya. Varga. Rik)

05.03.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒रौ दे॑वा अनिबा॒धे स्या॑म ॥

Samhita Devanagari Nonaccented

उरौ देवा अनिबाधे स्याम ॥

Samhita Transcription Accented

uráu devā anibādhé syāma ǁ

Samhita Transcription Nonaccented

urau devā anibādhe syāma ǁ

Padapatha Devanagari Accented

उ॒रौ । दे॒वाः॒ । अ॒नि॒ऽबा॒धे । स्या॒म॒ ॥

Padapatha Devanagari Nonaccented

उरौ । देवाः । अनिऽबाधे । स्याम ॥

Padapatha Transcription Accented

uráu ǀ devāḥ ǀ ani-bādhé ǀ syāma ǁ

Padapatha Transcription Nonaccented

urau ǀ devāḥ ǀ ani-bādhe ǀ syāma ǁ

05.043.17   (Mandala. Sukta. Rik)

4.2.22.07    (Ashtaka. Adhyaya. Varga. Rik)

05.03.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा॑ सु॒प्रणी॑ती गमेम ।

आ नो॑ र॒यिं व॑हत॒मोत वी॒राना विश्वा॑न्यमृता॒ सौभ॑गानि ॥

Samhita Devanagari Nonaccented

समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम ।

आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानि ॥

Samhita Transcription Accented

sámaśvínorávasā nū́tanena mayobhúvā supráṇītī gamema ǀ

ā́ no rayím vahatamótá vīrā́nā́ víśvānyamṛtā sáubhagāni ǁ

Samhita Transcription Nonaccented

samaśvinoravasā nūtanena mayobhuvā supraṇītī gamema ǀ

ā no rayim vahatamota vīrānā viśvānyamṛtā saubhagāni ǁ

Padapatha Devanagari Accented

सम् । अ॒श्विनोः॑ । अव॑सा । नूत॑नेन । म॒यः॒ऽभुवा॑ । सु॒ऽप्रनी॑ती । ग॒मे॒म॒ ।

आ । नः॒ । र॒यिम् । व॒ह॒त॒म् । आ । उ॒त । वी॒रान् । आ । विश्वा॑नि । अ॒मृ॒ता॒ । सौभ॑गानि ॥

Padapatha Devanagari Nonaccented

सम् । अश्विनोः । अवसा । नूतनेन । मयःऽभुवा । सुऽप्रनीती । गमेम ।

आ । नः । रयिम् । वहतम् । आ । उत । वीरान् । आ । विश्वानि । अमृता । सौभगानि ॥

Padapatha Transcription Accented

sám ǀ aśvínoḥ ǀ ávasā ǀ nū́tanena ǀ mayaḥ-bhúvā ǀ su-pránītī ǀ gamema ǀ

ā́ ǀ naḥ ǀ rayím ǀ vahatam ǀ ā́ ǀ utá ǀ vīrā́n ǀ ā́ ǀ víśvāni ǀ amṛtā ǀ sáubhagāni ǁ

Padapatha Transcription Nonaccented

sam ǀ aśvinoḥ ǀ avasā ǀ nūtanena ǀ mayaḥ-bhuvā ǀ su-pranītī ǀ gamema ǀ

ā ǀ naḥ ǀ rayim ǀ vahatam ǀ ā ǀ uta ǀ vīrān ǀ ā ǀ viśvāni ǀ amṛtā ǀ saubhagāni ǁ