SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 44

 

1. Info

To:    viśvedevās
From:   avatsāra kāśyapa and other
Metres:   1st set of styles: nicṛjjagatī (2-6); jagatī (8, 9, 12); virāṭjagatī (1, 13); svarāṭtriṣṭup (10, 11); bhuriktriṣṭup (7); virāṭtrisṭup (14); triṣṭup (15)

2nd set of styles: jagatī (1-13); triṣṭubh (14, 15)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.044.01   (Mandala. Sukta. Rik)

4.2.23.01    (Ashtaka. Adhyaya. Varga. Rik)

05.03.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा॑ ज्ये॒ष्ठता॑तिं बर्हि॒षदं॑ स्व॒र्विदं॑ ।

प्र॒ती॒ची॒नं वृ॒जनं॑ दोहसे गि॒राशुं जयं॑त॒मनु॒ यासु॒ वर्ध॑से ॥

Samhita Devanagari Nonaccented

तं प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिं बर्हिषदं स्वर्विदं ।

प्रतीचीनं वृजनं दोहसे गिराशुं जयंतमनु यासु वर्धसे ॥

Samhita Transcription Accented

tám pratnáthā pūrváthā viśváthemáthā jyeṣṭhátātim barhiṣádam svarvídam ǀ

pratīcīnám vṛjánam dohase girā́śúm jáyantamánu yā́su várdhase ǁ

Samhita Transcription Nonaccented

tam pratnathā pūrvathā viśvathemathā jyeṣṭhatātim barhiṣadam svarvidam ǀ

pratīcīnam vṛjanam dohase girāśum jayantamanu yāsu vardhase ǁ

Padapatha Devanagari Accented

तम् । प्र॒त्नऽथा॑ । पू॒र्वऽथा॑ । वि॒श्वऽथा॑ । इ॒मऽथा॑ । ज्ये॒ष्ठऽता॑तिम् । ब॒र्हि॒ऽसद॑म् । स्वः॒ऽविद॑म् ।

प्र॒ती॒ची॒नम् । वृ॒जन॑म् । दो॒ह॒से॒ । गि॒रा । आ॒शुम् । जय॑न्तम् । अनु॑ । यासु॑ । वर्ध॑से ॥

Padapatha Devanagari Nonaccented

तम् । प्रत्नऽथा । पूर्वऽथा । विश्वऽथा । इमऽथा । ज्येष्ठऽतातिम् । बर्हिऽसदम् । स्वःऽविदम् ।

प्रतीचीनम् । वृजनम् । दोहसे । गिरा । आशुम् । जयन्तम् । अनु । यासु । वर्धसे ॥

Padapatha Transcription Accented

tám ǀ pratná-thā ǀ pūrvá-thā ǀ viśvá-thā ǀ imá-thā ǀ jyeṣṭhá-tātim ǀ barhi-sádam ǀ svaḥ-vídam ǀ

pratīcīnám ǀ vṛjánam ǀ dohase ǀ girā́ ǀ āśúm ǀ jáyantam ǀ ánu ǀ yā́su ǀ várdhase ǁ

Padapatha Transcription Nonaccented

tam ǀ pratna-thā ǀ pūrva-thā ǀ viśva-thā ǀ ima-thā ǀ jyeṣṭha-tātim ǀ barhi-sadam ǀ svaḥ-vidam ǀ

pratīcīnam ǀ vṛjanam ǀ dohase ǀ girā ǀ āśum ǀ jayantam ǀ anu ǀ yāsu ǀ vardhase ǁ

05.044.02   (Mandala. Sukta. Rik)

4.2.23.02    (Ashtaka. Adhyaya. Varga. Rik)

05.03.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श्रि॒ये सु॒दृशी॒रुप॑रस्य॒ याः स्व॑र्वि॒रोच॑मानः क॒कुभा॑मचो॒दते॑ ।

सु॒गो॒पा अ॑सि॒ न दभा॑य सुक्रतो प॒रो मा॒याभि॑र्ऋ॒त आ॑स॒ नाम॑ ते ॥

Samhita Devanagari Nonaccented

श्रिये सुदृशीरुपरस्य याः स्वर्विरोचमानः ककुभामचोदते ।

सुगोपा असि न दभाय सुक्रतो परो मायाभिर्ऋत आस नाम ते ॥

Samhita Transcription Accented

śriyé sudṛ́śīrúparasya yā́ḥ svárvirócamānaḥ kakúbhāmacodáte ǀ

sugopā́ asi ná dábhāya sukrato paró māyā́bhirṛtá āsa nā́ma te ǁ

Samhita Transcription Nonaccented

śriye sudṛśīruparasya yāḥ svarvirocamānaḥ kakubhāmacodate ǀ

sugopā asi na dabhāya sukrato paro māyābhirṛta āsa nāma te ǁ

Padapatha Devanagari Accented

श्रि॒ये । सु॒ऽदृशीः॑ । उप॑रस्य । याः । स्वः॑ । वि॒ऽरोच॑मानः । क॒कुभा॑म् । अ॒चो॒दते॑ ।

सु॒ऽगो॒पाः । अ॒सि॒ । न । दभा॑य । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । प॒रः । मा॒याभिः॑ । ऋ॒ते । आ॒स॒ । नाम॑ । ते॒ ॥

Padapatha Devanagari Nonaccented

श्रिये । सुऽदृशीः । उपरस्य । याः । स्वः । विऽरोचमानः । ककुभाम् । अचोदते ।

सुऽगोपाः । असि । न । दभाय । सुक्रतो इति सुऽक्रतो । परः । मायाभिः । ऋते । आस । नाम । ते ॥

Padapatha Transcription Accented

śriyé ǀ su-dṛ́śīḥ ǀ úparasya ǀ yā́ḥ ǀ sváḥ ǀ vi-rócamānaḥ ǀ kakúbhām ǀ acodáte ǀ

su-gopā́ḥ ǀ asi ǀ ná ǀ dábhāya ǀ sukrato íti su-krato ǀ paráḥ ǀ māyā́bhiḥ ǀ ṛté ǀ āsa ǀ nā́ma ǀ te ǁ

Padapatha Transcription Nonaccented

śriye ǀ su-dṛśīḥ ǀ uparasya ǀ yāḥ ǀ svaḥ ǀ vi-rocamānaḥ ǀ kakubhām ǀ acodate ǀ

su-gopāḥ ǀ asi ǀ na ǀ dabhāya ǀ sukrato iti su-krato ǀ paraḥ ǀ māyābhiḥ ǀ ṛte ǀ āsa ǀ nāma ǀ te ǁ

05.044.03   (Mandala. Sukta. Rik)

4.2.23.03    (Ashtaka. Adhyaya. Varga. Rik)

05.03.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अत्यं॑ ह॒विः स॑चते॒ सच्च॒ धातु॒ चारि॑ष्टगातुः॒ स होता॑ सहो॒भरिः॑ ।

प्र॒सर्स्रा॑णो॒ अनु॑ ब॒र्हिर्वृषा॒ शिशु॒र्मध्ये॒ युवा॒जरो॑ वि॒स्रुहा॑ हि॒तः ॥

Samhita Devanagari Nonaccented

अत्यं हविः सचते सच्च धातु चारिष्टगातुः स होता सहोभरिः ।

प्रसर्स्राणो अनु बर्हिर्वृषा शिशुर्मध्ये युवाजरो विस्रुहा हितः ॥

Samhita Transcription Accented

átyam havíḥ sacate sácca dhā́tu cā́riṣṭagātuḥ sá hótā sahobháriḥ ǀ

prasársrāṇo ánu barhírvṛ́ṣā śíśurmádhye yúvājáro visrúhā hitáḥ ǁ

Samhita Transcription Nonaccented

atyam haviḥ sacate sacca dhātu cāriṣṭagātuḥ sa hotā sahobhariḥ ǀ

prasarsrāṇo anu barhirvṛṣā śiśurmadhye yuvājaro visruhā hitaḥ ǁ

Padapatha Devanagari Accented

अत्य॑म् । ह॒विः । स॒च॒ते॒ । सत् । च॒ । धातु॑ । च॒ । अरि॑ष्टऽगातुः । सः । होता॑ । स॒हः॒ऽभरिः॑ ।

प्र॒ऽसर्स्रा॑णः । अनु॑ । ब॒र्हिः । वृषा॑ । शिशुः॑ । मध्ये॑ । युवा॑ । अ॒जरः॑ । वि॒ऽस्रुहा॑ । हि॒तः ॥

Padapatha Devanagari Nonaccented

अत्यम् । हविः । सचते । सत् । च । धातु । च । अरिष्टऽगातुः । सः । होता । सहःऽभरिः ।

प्रऽसर्स्राणः । अनु । बर्हिः । वृषा । शिशुः । मध्ये । युवा । अजरः । विऽस्रुहा । हितः ॥

Padapatha Transcription Accented

átyam ǀ havíḥ ǀ sacate ǀ sát ǀ ca ǀ dhā́tu ǀ ca ǀ áriṣṭa-gātuḥ ǀ sáḥ ǀ hótā ǀ sahaḥ-bháriḥ ǀ

pra-sársrāṇaḥ ǀ ánu ǀ barhíḥ ǀ vṛ́ṣā ǀ śíśuḥ ǀ mádhye ǀ yúvā ǀ ajáraḥ ǀ vi-srúhā ǀ hitáḥ ǁ

Padapatha Transcription Nonaccented

atyam ǀ haviḥ ǀ sacate ǀ sat ǀ ca ǀ dhātu ǀ ca ǀ ariṣṭa-gātuḥ ǀ saḥ ǀ hotā ǀ sahaḥ-bhariḥ ǀ

pra-sarsrāṇaḥ ǀ anu ǀ barhiḥ ǀ vṛṣā ǀ śiśuḥ ǀ madhye ǀ yuvā ǀ ajaraḥ ǀ vi-sruhā ǀ hitaḥ ǁ

05.044.04   (Mandala. Sukta. Rik)

4.2.23.04    (Ashtaka. Adhyaya. Varga. Rik)

05.03.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र व॑ ए॒ते सु॒युजो॒ याम॑न्नि॒ष्टये॒ नीची॑र॒मुष्मै॑ य॒म्य॑ ऋता॒वृधः॑ ।

सु॒यंतु॑भिः सर्वशा॒सैर॒भीशु॑भिः॒ क्रिवि॒र्नामा॑नि प्रव॒णे मु॑षायति ॥

Samhita Devanagari Nonaccented

प्र व एते सुयुजो यामन्निष्टये नीचीरमुष्मै यम्य ऋतावृधः ।

सुयंतुभिः सर्वशासैरभीशुभिः क्रिविर्नामानि प्रवणे मुषायति ॥

Samhita Transcription Accented

prá va eté suyújo yā́manniṣṭáye nī́cīramúṣmai yamyá ṛtāvṛ́dhaḥ ǀ

suyántubhiḥ sarvaśāsáirabhī́śubhiḥ krívirnā́māni pravaṇé muṣāyati ǁ

Samhita Transcription Nonaccented

pra va ete suyujo yāmanniṣṭaye nīcīramuṣmai yamya ṛtāvṛdhaḥ ǀ

suyantubhiḥ sarvaśāsairabhīśubhiḥ krivirnāmāni pravaṇe muṣāyati ǁ

Padapatha Devanagari Accented

प्र । वः॒ । ए॒ते । सु॒ऽयुजः॑ । याम॑न् । इ॒ष्टये॑ । नीचीः॑ । अ॒मुष्मै॑ । य॒म्यः॑ । ऋ॒त॒ऽवृधः॑ ।

सु॒यन्तु॑ऽभिः । स॒र्व॒ऽशा॒सैः । अ॒भीशु॑ऽभिः । क्रिविः॑ । नामा॑नि । प्र॒व॒णे । मु॒षा॒य॒ति॒ ॥

Padapatha Devanagari Nonaccented

प्र । वः । एते । सुऽयुजः । यामन् । इष्टये । नीचीः । अमुष्मै । यम्यः । ऋतऽवृधः ।

सुयन्तुऽभिः । सर्वऽशासैः । अभीशुऽभिः । क्रिविः । नामानि । प्रवणे । मुषायति ॥

Padapatha Transcription Accented

prá ǀ vaḥ ǀ eté ǀ su-yújaḥ ǀ yā́man ǀ iṣṭáye ǀ nī́cīḥ ǀ amúṣmai ǀ yamyáḥ ǀ ṛta-vṛ́dhaḥ ǀ

suyántu-bhiḥ ǀ sarva-śāsáiḥ ǀ abhī́śu-bhiḥ ǀ kríviḥ ǀ nā́māni ǀ pravaṇé ǀ muṣāyati ǁ

Padapatha Transcription Nonaccented

pra ǀ vaḥ ǀ ete ǀ su-yujaḥ ǀ yāman ǀ iṣṭaye ǀ nīcīḥ ǀ amuṣmai ǀ yamyaḥ ǀ ṛta-vṛdhaḥ ǀ

suyantu-bhiḥ ǀ sarva-śāsaiḥ ǀ abhīśu-bhiḥ ǀ kriviḥ ǀ nāmāni ǀ pravaṇe ǀ muṣāyati ǁ

05.044.05   (Mandala. Sukta. Rik)

4.2.23.05    (Ashtaka. Adhyaya. Varga. Rik)

05.03.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सं॒जर्भु॑राण॒स्तरु॑भिः सुते॒गृभं॑ वया॒किनं॑ चि॒त्तग॑र्भासु सु॒स्वरुः॑ ।

धा॒र॒वा॒केष्वृ॑जुगाथ शोभसे॒ वर्ध॑स्व॒ पत्नी॑र॒भि जी॒वो अ॑ध्व॒रे ॥

Samhita Devanagari Nonaccented

संजर्भुराणस्तरुभिः सुतेगृभं वयाकिनं चित्तगर्भासु सुस्वरुः ।

धारवाकेष्वृजुगाथ शोभसे वर्धस्व पत्नीरभि जीवो अध्वरे ॥

Samhita Transcription Accented

saṃjárbhurāṇastárubhiḥ sutegṛ́bham vayākínam cittágarbhāsu susváruḥ ǀ

dhāravākéṣvṛjugātha śobhase várdhasva pátnīrabhí jīvó adhvaré ǁ

Samhita Transcription Nonaccented

saṃjarbhurāṇastarubhiḥ sutegṛbham vayākinam cittagarbhāsu susvaruḥ ǀ

dhāravākeṣvṛjugātha śobhase vardhasva patnīrabhi jīvo adhvare ǁ

Padapatha Devanagari Accented

स॒म्ऽजर्भु॑राणः । तरु॑ऽभिः । सु॒ते॒ऽगृभ॑म् । व॒या॒किन॑म् । चि॒त्तऽग॑र्भासु । सु॒ऽस्वरुः॑ ।

धा॒र॒ऽवा॒केषु॑ । ऋ॒जु॒ऽगा॒थ॒ । शो॒भ॒से॒ । वर्ध॑स्व । पत्नीः॑ । अ॒भि । जी॒वः । अ॒ध्व॒रे ॥

Padapatha Devanagari Nonaccented

सम्ऽजर्भुराणः । तरुऽभिः । सुतेऽगृभम् । वयाकिनम् । चित्तऽगर्भासु । सुऽस्वरुः ।

धारऽवाकेषु । ऋजुऽगाथ । शोभसे । वर्धस्व । पत्नीः । अभि । जीवः । अध्वरे ॥

Padapatha Transcription Accented

sam-járbhurāṇaḥ ǀ táru-bhiḥ ǀ sute-gṛ́bham ǀ vayākínam ǀ cittá-garbhāsu ǀ su-sváruḥ ǀ

dhāra-vākéṣu ǀ ṛju-gātha ǀ śobhase ǀ várdhasva ǀ pátnīḥ ǀ abhí ǀ jīváḥ ǀ adhvaré ǁ

Padapatha Transcription Nonaccented

sam-jarbhurāṇaḥ ǀ taru-bhiḥ ǀ sute-gṛbham ǀ vayākinam ǀ citta-garbhāsu ǀ su-svaruḥ ǀ

dhāra-vākeṣu ǀ ṛju-gātha ǀ śobhase ǀ vardhasva ǀ patnīḥ ǀ abhi ǀ jīvaḥ ǀ adhvare ǁ

05.044.06   (Mandala. Sukta. Rik)

4.2.24.01    (Ashtaka. Adhyaya. Varga. Rik)

05.03.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

या॒दृगे॒व ददृ॑शे ता॒दृगु॑च्यते॒ सं छा॒यया॑ दधिरे सि॒ध्रया॒प्स्वा ।

म॒हीम॒स्मभ्य॑मुरु॒षामु॒रु ज्रयो॑ बृ॒हत्सु॒वीर॒मन॑पच्युतं॒ सहः॑ ॥

Samhita Devanagari Nonaccented

यादृगेव ददृशे तादृगुच्यते सं छायया दधिरे सिध्रयाप्स्वा ।

महीमस्मभ्यमुरुषामुरु ज्रयो बृहत्सुवीरमनपच्युतं सहः ॥

Samhita Transcription Accented

yādṛ́gevá dádṛśe tādṛ́gucyate sám chāyáyā dadhire sidhráyāpsvā́ ǀ

mahī́masmábhyamuruṣā́murú jráyo bṛhátsuvī́ramánapacyutam sáhaḥ ǁ

Samhita Transcription Nonaccented

yādṛgeva dadṛśe tādṛgucyate sam chāyayā dadhire sidhrayāpsvā ǀ

mahīmasmabhyamuruṣāmuru jrayo bṛhatsuvīramanapacyutam sahaḥ ǁ

Padapatha Devanagari Accented

या॒दृक् । ए॒व । ददृ॑शे । ता॒दृक् । उ॒च्य॒ते॒ । सम् । छा॒यया॑ । द॒धि॒रे॒ । सि॒ध्रया॑ । अ॒प्ऽसु । आ ।

म॒हीम् । अ॒स्मभ्य॑म् । उ॒रु॒ऽसाम् । उ॒रु । ज्रयः॑ । बृ॒हत् । सु॒ऽवीर॑म् । अन॑पऽच्युतम् । सहः॑ ॥

Padapatha Devanagari Nonaccented

यादृक् । एव । ददृशे । तादृक् । उच्यते । सम् । छायया । दधिरे । सिध्रया । अप्ऽसु । आ ।

महीम् । अस्मभ्यम् । उरुऽसाम् । उरु । ज्रयः । बृहत् । सुऽवीरम् । अनपऽच्युतम् । सहः ॥

Padapatha Transcription Accented

yādṛ́k ǀ evá ǀ dádṛśe ǀ tādṛ́k ǀ ucyate ǀ sám ǀ chāyáyā ǀ dadhire ǀ sidhráyā ǀ ap-sú ǀ ā́ ǀ

mahī́m ǀ asmábhyam ǀ uru-sā́m ǀ urú ǀ jráyaḥ ǀ bṛhát ǀ su-vī́ram ǀ ánapa-cyutam ǀ sáhaḥ ǁ

Padapatha Transcription Nonaccented

yādṛk ǀ eva ǀ dadṛśe ǀ tādṛk ǀ ucyate ǀ sam ǀ chāyayā ǀ dadhire ǀ sidhrayā ǀ ap-su ǀ ā ǀ

mahīm ǀ asmabhyam ǀ uru-sām ǀ uru ǀ jrayaḥ ǀ bṛhat ǀ su-vīram ǀ anapa-cyutam ǀ sahaḥ ǁ

05.044.07   (Mandala. Sukta. Rik)

4.2.24.02    (Ashtaka. Adhyaya. Varga. Rik)

05.03.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वेत्यग्रु॒र्जनि॑वा॒न्वा अति॒ स्पृधः॑ समर्य॒ता मन॑सा॒ सूर्यः॑ क॒विः ।

घ्रं॒सं रक्षं॑तं॒ परि॑ वि॒श्वतो॒ गय॑म॒स्माकं॒ शर्म॑ वनव॒त्स्वाव॑सुः ॥

Samhita Devanagari Nonaccented

वेत्यग्रुर्जनिवान्वा अति स्पृधः समर्यता मनसा सूर्यः कविः ।

घ्रंसं रक्षंतं परि विश्वतो गयमस्माकं शर्म वनवत्स्वावसुः ॥

Samhita Transcription Accented

vétyágrurjánivānvā́ áti spṛ́dhaḥ samaryatā́ mánasā sū́ryaḥ kavíḥ ǀ

ghraṃsám rákṣantam pári viśváto gáyamasmā́kam śárma vanavatsvā́vasuḥ ǁ

Samhita Transcription Nonaccented

vetyagrurjanivānvā ati spṛdhaḥ samaryatā manasā sūryaḥ kaviḥ ǀ

ghraṃsam rakṣantam pari viśvato gayamasmākam śarma vanavatsvāvasuḥ ǁ

Padapatha Devanagari Accented

वेति॑ । अग्रुः॑ । जनि॑ऽवान् । वै । अति॑ । स्पृधः॑ । स॒ऽम॒र्य॒ता । मन॑सा । सूर्यः॑ । क॒विः ।

घ्रं॒सम् । रक्ष॑न्तम् । परि॑ । वि॒श्वतः॑ । गय॑म् । अ॒स्माक॑म् । शर्म॑ । व॒न॒व॒त् । स्वऽव॑सुः ॥

Padapatha Devanagari Nonaccented

वेति । अग्रुः । जनिऽवान् । वै । अति । स्पृधः । सऽमर्यता । मनसा । सूर्यः । कविः ।

घ्रंसम् । रक्षन्तम् । परि । विश्वतः । गयम् । अस्माकम् । शर्म । वनवत् । स्वऽवसुः ॥

Padapatha Transcription Accented

véti ǀ ágruḥ ǀ jáni-vān ǀ vái ǀ áti ǀ spṛ́dhaḥ ǀ sa-maryatā́ ǀ mánasā ǀ sū́ryaḥ ǀ kavíḥ ǀ

ghraṃsám ǀ rákṣantam ǀ pári ǀ viśvátaḥ ǀ gáyam ǀ asmā́kam ǀ śárma ǀ vanavat ǀ svá-vasuḥ ǁ

Padapatha Transcription Nonaccented

veti ǀ agruḥ ǀ jani-vān ǀ vai ǀ ati ǀ spṛdhaḥ ǀ sa-maryatā ǀ manasā ǀ sūryaḥ ǀ kaviḥ ǀ

ghraṃsam ǀ rakṣantam ǀ pari ǀ viśvataḥ ǀ gayam ǀ asmākam ǀ śarma ǀ vanavat ǀ sva-vasuḥ ǁ

05.044.08   (Mandala. Sukta. Rik)

4.2.24.03    (Ashtaka. Adhyaya. Varga. Rik)

05.03.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ज्यायां॑सम॒स्य य॒तुन॑स्य के॒तुन॑ ऋषिस्व॒रं च॑रति॒ यासु॒ नाम॑ ते ।

या॒दृश्मिं॒धायि॒ तम॑प॒स्यया॑ विद॒द्य उ॑ स्व॒यं वह॑ते॒ सो अरं॑ करत् ॥

Samhita Devanagari Nonaccented

ज्यायांसमस्य यतुनस्य केतुन ऋषिस्वरं चरति यासु नाम ते ।

यादृश्मिंधायि तमपस्यया विदद्य उ स्वयं वहते सो अरं करत् ॥

Samhita Transcription Accented

jyā́yāṃsamasyá yatúnasya ketúna ṛṣisvarám carati yā́su nā́ma te ǀ

yādṛ́śmindhā́yi támapasyáyā vidadyá u svayám váhate só áram karat ǁ

Samhita Transcription Nonaccented

jyāyāṃsamasya yatunasya ketuna ṛṣisvaram carati yāsu nāma te ǀ

yādṛśmindhāyi tamapasyayā vidadya u svayam vahate so aram karat ǁ

Padapatha Devanagari Accented

ज्यायां॑सम् । अ॒स्य । य॒तुन॑स्य । के॒तुना॑ । ऋ॒षि॒ऽस्व॒रम् । च॒र॒ति॒ । यासु॑ । नाम॑ । ते॒ ।

या॒दृश्मि॑न् । धायि॑ । तम् । अ॒प॒स्यया॑ । वि॒द॒त् । यः । ऊं॒ इति॑ । स्व॒यम् । वह॑ते । सः । अर॑म् । क॒र॒त् ॥

Padapatha Devanagari Nonaccented

ज्यायांसम् । अस्य । यतुनस्य । केतुना । ऋषिऽस्वरम् । चरति । यासु । नाम । ते ।

यादृश्मिन् । धायि । तम् । अपस्यया । विदत् । यः । ऊं इति । स्वयम् । वहते । सः । अरम् । करत् ॥

Padapatha Transcription Accented

jyā́yāṃsam ǀ asyá ǀ yatúnasya ǀ ketúnā ǀ ṛṣi-svarám ǀ carati ǀ yā́su ǀ nā́ma ǀ te ǀ

yādṛ́śmin ǀ dhā́yi ǀ tám ǀ apasyáyā ǀ vidat ǀ yáḥ ǀ ūṃ íti ǀ svayám ǀ váhate ǀ sáḥ ǀ áram ǀ karat ǁ

Padapatha Transcription Nonaccented

jyāyāṃsam ǀ asya ǀ yatunasya ǀ ketunā ǀ ṛṣi-svaram ǀ carati ǀ yāsu ǀ nāma ǀ te ǀ

yādṛśmin ǀ dhāyi ǀ tam ǀ apasyayā ǀ vidat ǀ yaḥ ǀ ūṃ iti ǀ svayam ǀ vahate ǀ saḥ ǀ aram ǀ karat ǁ

05.044.09   (Mandala. Sukta. Rik)

4.2.24.04    (Ashtaka. Adhyaya. Varga. Rik)

05.03.121   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒मु॒द्रमा॑सा॒मव॑ तस्थे अग्रि॒मा न रि॑ष्यति॒ सव॑नं॒ यस्मि॒न्नाय॑ता ।

अत्रा॒ न हार्दि॑ क्रव॒णस्य॑ रेजते॒ यत्रा॑ म॒तिर्वि॒द्यते॑ पूत॒बंध॑नी ॥

Samhita Devanagari Nonaccented

समुद्रमासामव तस्थे अग्रिमा न रिष्यति सवनं यस्मिन्नायता ।

अत्रा न हार्दि क्रवणस्य रेजते यत्रा मतिर्विद्यते पूतबंधनी ॥

Samhita Transcription Accented

samudrámāsāmáva tasthe agrimā́ ná riṣyati sávanam yásminnā́yatā ǀ

átrā ná hā́rdi kravaṇásya rejate yátrā matírvidyáte pūtabándhanī ǁ

Samhita Transcription Nonaccented

samudramāsāmava tasthe agrimā na riṣyati savanam yasminnāyatā ǀ

atrā na hārdi kravaṇasya rejate yatrā matirvidyate pūtabandhanī ǁ

Padapatha Devanagari Accented

स॒मु॒द्रम् । आ॒सा॒म् । अव॑ । त॒स्थे॒ । अ॒ग्रि॒मा । न । रि॒ष्य॒ति॒ । सव॑नम् । यस्मि॑न् । आऽय॑ता ।

अत्र॑ । न । हार्दि॑ । क्र॒व॒णस्य॑ । रे॒ज॒ते॒ । यत्र॑ । म॒तिः । वि॒द्यते॑ । पू॒त॒ऽबन्ध॑नी ॥

Padapatha Devanagari Nonaccented

समुद्रम् । आसाम् । अव । तस्थे । अग्रिमा । न । रिष्यति । सवनम् । यस्मिन् । आऽयता ।

अत्र । न । हार्दि । क्रवणस्य । रेजते । यत्र । मतिः । विद्यते । पूतऽबन्धनी ॥

Padapatha Transcription Accented

samudrám ǀ āsām ǀ áva ǀ tasthe ǀ agrimā́ ǀ ná ǀ riṣyati ǀ sávanam ǀ yásmin ǀ ā́-yatā ǀ

átra ǀ ná ǀ hā́rdi ǀ kravaṇásya ǀ rejate ǀ yátra ǀ matíḥ ǀ vidyáte ǀ pūta-bándhanī ǁ

Padapatha Transcription Nonaccented

samudram ǀ āsām ǀ ava ǀ tasthe ǀ agrimā ǀ na ǀ riṣyati ǀ savanam ǀ yasmin ǀ ā-yatā ǀ

atra ǀ na ǀ hārdi ǀ kravaṇasya ǀ rejate ǀ yatra ǀ matiḥ ǀ vidyate ǀ pūta-bandhanī ǁ

05.044.10   (Mandala. Sukta. Rik)

4.2.24.05    (Ashtaka. Adhyaya. Varga. Rik)

05.03.122   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स हि क्ष॒त्रस्य॑ मन॒सस्य॒ चित्ति॑भिरेवाव॒दस्य॑ यज॒तस्य॒ सध्रेः॑ ।

अ॒व॒त्सा॒रस्य॑ स्पृणवाम॒ रण्व॑भिः॒ शवि॑ष्ठं॒ वाजं॑ वि॒दुषा॑ चि॒दर्ध्यं॑ ॥

Samhita Devanagari Nonaccented

स हि क्षत्रस्य मनसस्य चित्तिभिरेवावदस्य यजतस्य सध्रेः ।

अवत्सारस्य स्पृणवाम रण्वभिः शविष्ठं वाजं विदुषा चिदर्ध्यं ॥

Samhita Transcription Accented

sá hí kṣatrásya manasásya cíttibhirevāvadásya yajatásya sádhreḥ ǀ

avatsārásya spṛṇavāma ráṇvabhiḥ śáviṣṭham vā́jam vidúṣā cidárdhyam ǁ

Samhita Transcription Nonaccented

sa hi kṣatrasya manasasya cittibhirevāvadasya yajatasya sadhreḥ ǀ

avatsārasya spṛṇavāma raṇvabhiḥ śaviṣṭham vājam viduṣā cidardhyam ǁ

Padapatha Devanagari Accented

सः । हि । क्ष॒त्रस्य॑ । म॒न॒सस्य॑ । चित्ति॑ऽभिः । ए॒व॒ऽव॒दस्य॑ । य॒ज॒तस्य॑ । सध्रेः॑ ।

अ॒व॒ऽत्सा॒रस्य॑ । स्पृ॒ण॒वा॒म॒ । रण्व॑ऽभिः । शवि॑ष्ठम् । वाज॑म् । वि॒दुषा॑ । चि॒त् । अर्ध्य॑म् ॥

Padapatha Devanagari Nonaccented

सः । हि । क्षत्रस्य । मनसस्य । चित्तिऽभिः । एवऽवदस्य । यजतस्य । सध्रेः ।

अवऽत्सारस्य । स्पृणवाम । रण्वऽभिः । शविष्ठम् । वाजम् । विदुषा । चित् । अर्ध्यम् ॥

Padapatha Transcription Accented

sáḥ ǀ hí ǀ kṣatrásya ǀ manasásya ǀ cítti-bhiḥ ǀ eva-vadásya ǀ yajatásya ǀ sádhreḥ ǀ

ava-tsārásya ǀ spṛṇavāma ǀ ráṇva-bhiḥ ǀ śáviṣṭham ǀ vā́jam ǀ vidúṣā ǀ cit ǀ árdhyam ǁ

Padapatha Transcription Nonaccented

saḥ ǀ hi ǀ kṣatrasya ǀ manasasya ǀ citti-bhiḥ ǀ eva-vadasya ǀ yajatasya ǀ sadhreḥ ǀ

ava-tsārasya ǀ spṛṇavāma ǀ raṇva-bhiḥ ǀ śaviṣṭham ǀ vājam ǀ viduṣā ǀ cit ǀ ardhyam ǁ

05.044.11   (Mandala. Sukta. Rik)

4.2.25.01    (Ashtaka. Adhyaya. Varga. Rik)

05.03.123   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श्ये॒न आ॑सा॒मदि॑तिः क॒क्ष्यो॒३॒॑ मदो॑ वि॒श्ववा॑रस्य यज॒तस्य॑ मा॒यिनः॑ ।

सम॒न्यम॑न्यमर्थयं॒त्येत॑वे वि॒दुर्वि॒षाणं॑ परि॒पान॒मंति॒ ते ॥

Samhita Devanagari Nonaccented

श्येन आसामदितिः कक्ष्यो मदो विश्ववारस्य यजतस्य मायिनः ।

समन्यमन्यमर्थयंत्येतवे विदुर्विषाणं परिपानमंति ते ॥

Samhita Transcription Accented

śyená āsāmáditiḥ kakṣyó mádo viśvávārasya yajatásya māyínaḥ ǀ

sámanyámanyamarthayantyétave vidúrviṣā́ṇam paripā́namánti té ǁ

Samhita Transcription Nonaccented

śyena āsāmaditiḥ kakṣyo mado viśvavārasya yajatasya māyinaḥ ǀ

samanyamanyamarthayantyetave vidurviṣāṇam paripānamanti te ǁ

Padapatha Devanagari Accented

श्ये॒नः । आ॒सा॒म् । अदि॑तिः । क॒क्ष्यः॑ । मदः॑ । वि॒श्वऽवा॑रस्य । य॒ज॒तस्य॑ । मा॒यिनः॑ ।

सम् । अ॒न्यम्ऽअ॑न्यम् । अ॒र्थ॒य॒न्ति॒ । एत॑वे । वि॒दुः । वि॒ऽसान॑म् । प॒रि॒ऽपान॑म् । अन्ति॑ । ते ॥

Padapatha Devanagari Nonaccented

श्येनः । आसाम् । अदितिः । कक्ष्यः । मदः । विश्वऽवारस्य । यजतस्य । मायिनः ।

सम् । अन्यम्ऽअन्यम् । अर्थयन्ति । एतवे । विदुः । विऽसानम् । परिऽपानम् । अन्ति । ते ॥

Padapatha Transcription Accented

śyenáḥ ǀ āsām ǀ áditiḥ ǀ kakṣyáḥ ǀ mádaḥ ǀ viśvá-vārasya ǀ yajatásya ǀ māyínaḥ ǀ

sám ǀ anyám-anyam ǀ arthayanti ǀ étave ǀ vidúḥ ǀ vi-sā́nam ǀ pari-pā́nam ǀ ánti ǀ té ǁ

Padapatha Transcription Nonaccented

śyenaḥ ǀ āsām ǀ aditiḥ ǀ kakṣyaḥ ǀ madaḥ ǀ viśva-vārasya ǀ yajatasya ǀ māyinaḥ ǀ

sam ǀ anyam-anyam ǀ arthayanti ǀ etave ǀ viduḥ ǀ vi-sānam ǀ pari-pānam ǀ anti ǀ te ǁ

05.044.12   (Mandala. Sukta. Rik)

4.2.25.02    (Ashtaka. Adhyaya. Varga. Rik)

05.03.124   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒दा॒पृ॒णो य॑ज॒तो वि द्विषो॑ वधीद्बाहुवृ॒क्तः श्रु॑त॒वित्तर्यो॑ वः॒ सचा॑ ।

उ॒भा स वरा॒ प्रत्ये॑ति॒ भाति॑ च॒ यदीं॑ ग॒णं भज॑ते सुप्र॒याव॑भिः ॥

Samhita Devanagari Nonaccented

सदापृणो यजतो वि द्विषो वधीद्बाहुवृक्तः श्रुतवित्तर्यो वः सचा ।

उभा स वरा प्रत्येति भाति च यदीं गणं भजते सुप्रयावभिः ॥

Samhita Transcription Accented

sadāpṛṇó yajató ví dvíṣo vadhīdbāhuvṛktáḥ śrutavíttáryo vaḥ sácā ǀ

ubhā́ sá várā prátyeti bhā́ti ca yádīm gaṇám bhájate suprayā́vabhiḥ ǁ

Samhita Transcription Nonaccented

sadāpṛṇo yajato vi dviṣo vadhīdbāhuvṛktaḥ śrutavittaryo vaḥ sacā ǀ

ubhā sa varā pratyeti bhāti ca yadīm gaṇam bhajate suprayāvabhiḥ ǁ

Padapatha Devanagari Accented

स॒दा॒ऽपृ॒णः । य॒ज॒तः । वि । द्विषः॑ । व॒धी॒त् । बा॒हु॒ऽवृ॒क्तः । श्रु॒त॒ऽवित् । तर्यः॑ । वः॒ । सचा॑ ।

उ॒भा । सः । वरा॑ । प्रति॑ । ए॒ति॒ । भाति॑ । च॒ । यत् । ई॒म् । ग॒णम् । भज॑ते । सु॒प्र॒याव॑ऽभिः ॥

Padapatha Devanagari Nonaccented

सदाऽपृणः । यजतः । वि । द्विषः । वधीत् । बाहुऽवृक्तः । श्रुतऽवित् । तर्यः । वः । सचा ।

उभा । सः । वरा । प्रति । एति । भाति । च । यत् । ईम् । गणम् । भजते । सुप्रयावऽभिः ॥

Padapatha Transcription Accented

sadā-pṛṇáḥ ǀ yajatáḥ ǀ ví ǀ dvíṣaḥ ǀ vadhīt ǀ bāhu-vṛktáḥ ǀ śruta-vít ǀ táryaḥ ǀ vaḥ ǀ sácā ǀ

ubhā́ ǀ sáḥ ǀ várā ǀ práti ǀ eti ǀ bhā́ti ǀ ca ǀ yát ǀ īm ǀ gaṇám ǀ bhájate ǀ suprayā́va-bhiḥ ǁ

Padapatha Transcription Nonaccented

sadā-pṛṇaḥ ǀ yajataḥ ǀ vi ǀ dviṣaḥ ǀ vadhīt ǀ bāhu-vṛktaḥ ǀ śruta-vit ǀ taryaḥ ǀ vaḥ ǀ sacā ǀ

ubhā ǀ saḥ ǀ varā ǀ prati ǀ eti ǀ bhāti ǀ ca ǀ yat ǀ īm ǀ gaṇam ǀ bhajate ǀ suprayāva-bhiḥ ǁ

05.044.13   (Mandala. Sukta. Rik)

4.2.25.03    (Ashtaka. Adhyaya. Varga. Rik)

05.03.125   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒तं॒भ॒रो यज॑मानस्य॒ सत्प॑ति॒र्विश्वा॑सा॒मूधः॒ स धि॒यामु॒दंच॑नः ।

भर॑द्धे॒नू रस॑वच्छिश्रिये॒ पयो॑ऽनुब्रुवा॒णो अध्ये॑ति॒ न स्व॒पन् ॥

Samhita Devanagari Nonaccented

सुतंभरो यजमानस्य सत्पतिर्विश्वासामूधः स धियामुदंचनः ।

भरद्धेनू रसवच्छिश्रिये पयोऽनुब्रुवाणो अध्येति न स्वपन् ॥

Samhita Transcription Accented

sutambharó yájamānasya sátpatirvíśvāsāmū́dhaḥ sá dhiyā́mudáñcanaḥ ǀ

bháraddhenū́ rásavacchiśriye páyo’nubruvāṇó ádhyeti ná svapán ǁ

Samhita Transcription Nonaccented

sutambharo yajamānasya satpatirviśvāsāmūdhaḥ sa dhiyāmudañcanaḥ ǀ

bharaddhenū rasavacchiśriye payo’nubruvāṇo adhyeti na svapan ǁ

Padapatha Devanagari Accented

सु॒त॒म्ऽभ॒रः । यज॑मानस्य । सत्ऽप॑तिः । विश्वा॑साम् । ऊधः॑ । सः । धि॒याम् । उ॒त्ऽअञ्च॑नः ।

भर॑त् । धे॒नुः । रस॑ऽवत् । शि॒श्रि॒ये॒ । पयः॑ । अ॒नु॒ऽब्रु॒वा॒णः । अधि॑ । ए॒ति॒ । न । स्व॒पन् ॥

Padapatha Devanagari Nonaccented

सुतम्ऽभरः । यजमानस्य । सत्ऽपतिः । विश्वासाम् । ऊधः । सः । धियाम् । उत्ऽअञ्चनः ।

भरत् । धेनुः । रसऽवत् । शिश्रिये । पयः । अनुऽब्रुवाणः । अधि । एति । न । स्वपन् ॥

Padapatha Transcription Accented

sutam-bharáḥ ǀ yájamānasya ǀ sát-patiḥ ǀ víśvāsām ǀ ū́dhaḥ ǀ sáḥ ǀ dhiyā́m ǀ ut-áñcanaḥ ǀ

bhárat ǀ dhenúḥ ǀ rása-vat ǀ śiśriye ǀ páyaḥ ǀ anu-bruvāṇáḥ ǀ ádhi ǀ eti ǀ ná ǀ svapán ǁ

Padapatha Transcription Nonaccented

sutam-bharaḥ ǀ yajamānasya ǀ sat-patiḥ ǀ viśvāsām ǀ ūdhaḥ ǀ saḥ ǀ dhiyām ǀ ut-añcanaḥ ǀ

bharat ǀ dhenuḥ ǀ rasa-vat ǀ śiśriye ǀ payaḥ ǀ anu-bruvāṇaḥ ǀ adhi ǀ eti ǀ na ǀ svapan ǁ

05.044.14   (Mandala. Sukta. Rik)

4.2.25.04    (Ashtaka. Adhyaya. Varga. Rik)

05.03.126   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो जा॒गार॒ तमृचः॑ कामयंते॒ यो जा॒गार॒ तमु॒ सामा॑नि यंति ।

यो जा॒गार॒ तम॒यं सोम॑ आह॒ तवा॒हम॑स्मि स॒ख्ये न्यो॑काः ॥

Samhita Devanagari Nonaccented

यो जागार तमृचः कामयंते यो जागार तमु सामानि यंति ।

यो जागार तमयं सोम आह तवाहमस्मि सख्ये न्योकाः ॥

Samhita Transcription Accented

yó jāgā́ra támṛ́caḥ kāmayante yó jāgā́ra támu sā́māni yanti ǀ

yó jāgā́ra támayám sóma āha távāhámasmi sakhyé nyókāḥ ǁ

Samhita Transcription Nonaccented

yo jāgāra tamṛcaḥ kāmayante yo jāgāra tamu sāmāni yanti ǀ

yo jāgāra tamayam soma āha tavāhamasmi sakhye nyokāḥ ǁ

Padapatha Devanagari Accented

यः । जा॒गार॑ । तम् । ऋचः॑ । का॒म॒य॒न्ते॒ । यः । जा॒गार॑ । तम् । ऊं॒ इति॑ । सामा॑नि । य॒न्ति॒ ।

यः । जा॒गार॑ । तम् । अ॒यम् । सोमः॑ । आ॒ह॒ । तव॑ । अ॒हम् । अ॒स्मि॒ । स॒ख्ये । निऽओ॑काः ॥

Padapatha Devanagari Nonaccented

यः । जागार । तम् । ऋचः । कामयन्ते । यः । जागार । तम् । ऊं इति । सामानि । यन्ति ।

यः । जागार । तम् । अयम् । सोमः । आह । तव । अहम् । अस्मि । सख्ये । निऽओकाः ॥

Padapatha Transcription Accented

yáḥ ǀ jāgā́ra ǀ tám ǀ ṛ́caḥ ǀ kāmayante ǀ yáḥ ǀ jāgā́ra ǀ tám ǀ ūṃ íti ǀ sā́māni ǀ yanti ǀ

yáḥ ǀ jāgā́ra ǀ tám ǀ ayám ǀ sómaḥ ǀ āha ǀ táva ǀ ahám ǀ asmi ǀ sakhyé ǀ ní-okāḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ jāgāra ǀ tam ǀ ṛcaḥ ǀ kāmayante ǀ yaḥ ǀ jāgāra ǀ tam ǀ ūṃ iti ǀ sāmāni ǀ yanti ǀ

yaḥ ǀ jāgāra ǀ tam ǀ ayam ǀ somaḥ ǀ āha ǀ tava ǀ aham ǀ asmi ǀ sakhye ǀ ni-okāḥ ǁ

05.044.15   (Mandala. Sukta. Rik)

4.2.25.05    (Ashtaka. Adhyaya. Varga. Rik)

05.03.127   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निर्जा॑गार॒ तमृचः॑ कामयंते॒ऽग्निर्जा॑गार॒ तमु॒ सामा॑नि यंति ।

अ॒ग्निर्जा॑गार॒ तम॒यं सोम॑ आह॒ तवा॒हम॑स्मि स॒ख्ये न्यो॑काः ॥

Samhita Devanagari Nonaccented

अग्निर्जागार तमृचः कामयंतेऽग्निर्जागार तमु सामानि यंति ।

अग्निर्जागार तमयं सोम आह तवाहमस्मि सख्ये न्योकाः ॥

Samhita Transcription Accented

agnírjāgāra támṛ́caḥ kāmayante’gnírjāgāra támu sā́māni yanti ǀ

agnírjāgāra támayám sóma āha távāhámasmi sakhyé nyókāḥ ǁ

Samhita Transcription Nonaccented

agnirjāgāra tamṛcaḥ kāmayante’gnirjāgāra tamu sāmāni yanti ǀ

agnirjāgāra tamayam soma āha tavāhamasmi sakhye nyokāḥ ǁ

Padapatha Devanagari Accented

अ॒ग्निः । जा॒गा॒र॒ । तम् । ऋचः॑ । का॒म॒य॒न्ते॒ । अ॒ग्निः । जा॒गा॒र॒ । तम् । ऊं॒ इति॑ । सामा॑नि । य॒न्ति॒ ।

अ॒ग्निः । जा॒गा॒र॒ । तम् । अ॒यम् । सोमः॑ । आ॒ह॒ । तव॑ । अ॒हम् । अ॒स्मि॒ । स॒ख्ये । निऽओ॑काः ॥

Padapatha Devanagari Nonaccented

अग्निः । जागार । तम् । ऋचः । कामयन्ते । अग्निः । जागार । तम् । ऊं इति । सामानि । यन्ति ।

अग्निः । जागार । तम् । अयम् । सोमः । आह । तव । अहम् । अस्मि । सख्ये । निऽओकाः ॥

Padapatha Transcription Accented

agníḥ ǀ jāgāra ǀ tám ǀ ṛ́caḥ ǀ kāmayante ǀ agníḥ ǀ jāgāra ǀ tám ǀ ūṃ íti ǀ sā́māni ǀ yanti ǀ

agníḥ ǀ jāgāra ǀ tám ǀ ayám ǀ sómaḥ ǀ āha ǀ táva ǀ ahám ǀ asmi ǀ sakhyé ǀ ní-okāḥ ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ jāgāra ǀ tam ǀ ṛcaḥ ǀ kāmayante ǀ agniḥ ǀ jāgāra ǀ tam ǀ ūṃ iti ǀ sāmāni ǀ yanti ǀ

agniḥ ǀ jāgāra ǀ tam ǀ ayam ǀ somaḥ ǀ āha ǀ tava ǀ aham ǀ asmi ǀ sakhye ǀ ni-okāḥ ǁ