SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 45

 

1. Info

To:    viśvedevās
From:   sadāpṛṇa ātreya
Metres:   1st set of styles: nicṛttriṣṭup (4, 6, 7); bhurikpaṅkti (5, 9, 11); paṅktiḥ (1, 2); svarāṭpaṅkti (8, 10); virāṭtrisṭup (3)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.045.01   (Mandala. Sukta. Rik)

4.2.26.01    (Ashtaka. Adhyaya. Varga. Rik)

05.04.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒दा दि॒वो वि॒ष्यन्नद्रि॑मु॒क्थैरा॑य॒त्या उ॒षसो॑ अ॒र्चिनो॑ गुः ।

अपा॑वृत व्र॒जिनी॒रुत्स्व॑र्गा॒द्वि दुरो॒ मानु॑षीर्दे॒व आ॑वः ॥

Samhita Devanagari Nonaccented

विदा दिवो विष्यन्नद्रिमुक्थैरायत्या उषसो अर्चिनो गुः ।

अपावृत व्रजिनीरुत्स्वर्गाद्वि दुरो मानुषीर्देव आवः ॥

Samhita Transcription Accented

vidā́ divó viṣyánnádrimuktháirāyatyā́ uṣáso arcíno guḥ ǀ

ápāvṛta vrajínīrútsvárgādví dúro mā́nuṣīrdevá āvaḥ ǁ

Samhita Transcription Nonaccented

vidā divo viṣyannadrimukthairāyatyā uṣaso arcino guḥ ǀ

apāvṛta vrajinīrutsvargādvi duro mānuṣīrdeva āvaḥ ǁ

Padapatha Devanagari Accented

वि॒दाः । दि॒वः । वि॒ऽस्यन् । अद्रि॑म् । उ॒क्थैः । आ॒ऽय॒त्याः । उ॒षसः॑ । अ॒र्चिनः॑ । गुः॒ ।

अप॑ । अ॒वृ॒त॒ । व्र॒जिनीः॑ । उत् । स्वः॑ । गा॒त् । वि । दुरः॑ । मानु॑षीः । दे॒वः । आ॒व॒रित्या॑वः ॥

Padapatha Devanagari Nonaccented

विदाः । दिवः । विऽस्यन् । अद्रिम् । उक्थैः । आऽयत्याः । उषसः । अर्चिनः । गुः ।

अप । अवृत । व्रजिनीः । उत् । स्वः । गात् । वि । दुरः । मानुषीः । देवः । आवरित्यावः ॥

Padapatha Transcription Accented

vidā́ḥ ǀ diváḥ ǀ vi-syán ǀ ádrim ǀ uktháiḥ ǀ ā-yatyā́ḥ ǀ uṣásaḥ ǀ arcínaḥ ǀ guḥ ǀ

ápa ǀ avṛta ǀ vrajínīḥ ǀ út ǀ sváḥ ǀ gāt ǀ ví ǀ dúraḥ ǀ mā́nuṣīḥ ǀ deváḥ ǀ āvarítyāvaḥ ǁ

Padapatha Transcription Nonaccented

vidāḥ ǀ divaḥ ǀ vi-syan ǀ adrim ǀ ukthaiḥ ǀ ā-yatyāḥ ǀ uṣasaḥ ǀ arcinaḥ ǀ guḥ ǀ

apa ǀ avṛta ǀ vrajinīḥ ǀ ut ǀ svaḥ ǀ gāt ǀ vi ǀ duraḥ ǀ mānuṣīḥ ǀ devaḥ ǀ āvarityāvaḥ ǁ

05.045.02   (Mandala. Sukta. Rik)

4.2.26.02    (Ashtaka. Adhyaya. Varga. Rik)

05.04.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि सूर्यो॑ अ॒मतिं॒ न श्रियं॑ सा॒दोर्वाद्गवां॑ मा॒ता जा॑न॒ती गा॑त् ।

धन्व॑र्णसो न॒द्यः१॒॑ खादो॑अर्णाः॒ स्थूणे॑व॒ सुमि॑ता दृंहत॒ द्यौः ॥

Samhita Devanagari Nonaccented

वि सूर्यो अमतिं न श्रियं सादोर्वाद्गवां माता जानती गात् ।

धन्वर्णसो नद्यः खादोअर्णाः स्थूणेव सुमिता दृंहत द्यौः ॥

Samhita Transcription Accented

ví sū́ryo amátim ná śríyam sādórvā́dgávām mātā́ jānatī́ gāt ǀ

dhánvarṇaso nadyáḥ khā́doarṇāḥ sthū́ṇeva súmitā dṛṃhata dyáuḥ ǁ

Samhita Transcription Nonaccented

vi sūryo amatim na śriyam sādorvādgavām mātā jānatī gāt ǀ

dhanvarṇaso nadyaḥ khādoarṇāḥ sthūṇeva sumitā dṛṃhata dyauḥ ǁ

Padapatha Devanagari Accented

वि । सूर्यः॑ । अ॒मति॑म् । न । श्रिय॑म् । सा॒त् । आ । ऊ॒र्वात् । गवा॑म् । मा॒ता । जा॒न॒ती । गा॒त् ।

धन्व॑ऽअर्णसः । न॒द्यः॑ । खादः॑ऽअर्णाः । स्थूणा॑ऽइव । सुऽमि॑ता । दृं॒ह॒त॒ । द्यौः ॥

Padapatha Devanagari Nonaccented

वि । सूर्यः । अमतिम् । न । श्रियम् । सात् । आ । ऊर्वात् । गवाम् । माता । जानती । गात् ।

धन्वऽअर्णसः । नद्यः । खादःऽअर्णाः । स्थूणाऽइव । सुऽमिता । दृंहत । द्यौः ॥

Padapatha Transcription Accented

ví ǀ sū́ryaḥ ǀ amátim ǀ ná ǀ śríyam ǀ sāt ǀ ā́ ǀ ūrvā́t ǀ gávām ǀ mātā́ ǀ jānatī́ ǀ gāt ǀ

dhánva-arṇasaḥ ǀ nadyáḥ ǀ khā́daḥ-arṇāḥ ǀ sthū́ṇā-iva ǀ sú-mitā ǀ dṛṃhata ǀ dyáuḥ ǁ

Padapatha Transcription Nonaccented

vi ǀ sūryaḥ ǀ amatim ǀ na ǀ śriyam ǀ sāt ǀ ā ǀ ūrvāt ǀ gavām ǀ mātā ǀ jānatī ǀ gāt ǀ

dhanva-arṇasaḥ ǀ nadyaḥ ǀ khādaḥ-arṇāḥ ǀ sthūṇā-iva ǀ su-mitā ǀ dṛṃhata ǀ dyauḥ ǁ

05.045.03   (Mandala. Sukta. Rik)

4.2.26.03    (Ashtaka. Adhyaya. Varga. Rik)

05.04.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्मा उ॒क्थाय॒ पर्व॑तस्य॒ गर्भो॑ म॒हीनां॑ ज॒नुषे॑ पू॒र्व्याय॑ ।

वि पर्व॑तो॒ जिही॑त॒ साध॑त॒ द्यौरा॒विवा॑संतो दसयंत॒ भूम॑ ॥

Samhita Devanagari Nonaccented

अस्मा उक्थाय पर्वतस्य गर्भो महीनां जनुषे पूर्व्याय ।

वि पर्वतो जिहीत साधत द्यौराविवासंतो दसयंत भूम ॥

Samhita Transcription Accented

asmā́ ukthā́ya párvatasya gárbho mahī́nām janúṣe pūrvyā́ya ǀ

ví párvato jíhīta sā́dhata dyáurāvívāsanto dasayanta bhū́ma ǁ

Samhita Transcription Nonaccented

asmā ukthāya parvatasya garbho mahīnām januṣe pūrvyāya ǀ

vi parvato jihīta sādhata dyaurāvivāsanto dasayanta bhūma ǁ

Padapatha Devanagari Accented

अ॒स्मै । उ॒क्थाय॑ । पर्व॑तस्य । गर्भः॑ । म॒हीना॑म् । ज॒नुषे॑ । पू॒र्व्याय॑ ।

वि । पर्व॑तः । जिही॑त । साध॑त । द्यौः । आ॒ऽविवा॑सन्तः । द॒स॒य॒न्त॒ । भूम॑ ॥

Padapatha Devanagari Nonaccented

अस्मै । उक्थाय । पर्वतस्य । गर्भः । महीनाम् । जनुषे । पूर्व्याय ।

वि । पर्वतः । जिहीत । साधत । द्यौः । आऽविवासन्तः । दसयन्त । भूम ॥

Padapatha Transcription Accented

asmái ǀ ukthā́ya ǀ párvatasya ǀ gárbhaḥ ǀ mahī́nām ǀ janúṣe ǀ pūrvyā́ya ǀ

ví ǀ párvataḥ ǀ jíhīta ǀ sā́dhata ǀ dyáuḥ ǀ ā-vívāsantaḥ ǀ dasayanta ǀ bhū́ma ǁ

Padapatha Transcription Nonaccented

asmai ǀ ukthāya ǀ parvatasya ǀ garbhaḥ ǀ mahīnām ǀ januṣe ǀ pūrvyāya ǀ

vi ǀ parvataḥ ǀ jihīta ǀ sādhata ǀ dyauḥ ǀ ā-vivāsantaḥ ǀ dasayanta ǀ bhūma ǁ

05.045.04   (Mandala. Sukta. Rik)

4.2.26.04    (Ashtaka. Adhyaya. Varga. Rik)

05.04.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सू॒क्तेभि॑र्वो॒ वचो॑भिर्दे॒वजु॑ष्टै॒रिंद्रा॒ न्व१॒॑ग्नी अव॑से हु॒वध्यै॑ ।

उ॒क्थेभि॒र्हि ष्मा॑ क॒वयः॑ सुय॒ज्ञा आ॒विवा॑संतो म॒रुतो॒ यजं॑ति ॥

Samhita Devanagari Nonaccented

सूक्तेभिर्वो वचोभिर्देवजुष्टैरिंद्रा न्वग्नी अवसे हुवध्यै ।

उक्थेभिर्हि ष्मा कवयः सुयज्ञा आविवासंतो मरुतो यजंति ॥

Samhita Transcription Accented

sūktébhirvo vácobhirdevájuṣṭairíndrā nvágnī́ ávase huvádhyai ǀ

ukthébhirhí ṣmā kaváyaḥ suyajñā́ āvívāsanto marúto yájanti ǁ

Samhita Transcription Nonaccented

sūktebhirvo vacobhirdevajuṣṭairindrā nvagnī avase huvadhyai ǀ

ukthebhirhi ṣmā kavayaḥ suyajñā āvivāsanto maruto yajanti ǁ

Padapatha Devanagari Accented

सु॒ऽउ॒क्तेभिः॑ । वः॒ । वचः॑ऽभिः । दे॒वऽजु॑ष्टैः । इन्द्रा॑ । नु । अ॒ग्नी इति॑ । अव॑से । हु॒वध्यै॑ ।

उ॒क्थेभिः । हि । स्म॒ । क॒वयः॑ । सु॒ऽय॒ज्ञाः । आ॒ऽविवा॑सन्तः । म॒रुतः॑ । यज॑न्ति ॥

Padapatha Devanagari Nonaccented

सुऽउक्तेभिः । वः । वचःऽभिः । देवऽजुष्टैः । इन्द्रा । नु । अग्नी इति । अवसे । हुवध्यै ।

उक्थेभिः । हि । स्म । कवयः । सुऽयज्ञाः । आऽविवासन्तः । मरुतः । यजन्ति ॥

Padapatha Transcription Accented

su-uktébhiḥ ǀ vaḥ ǀ vácaḥ-bhiḥ ǀ devá-juṣṭaiḥ ǀ índrā ǀ nú ǀ agnī́ íti ǀ ávase ǀ huvádhyai ǀ

ukthébhíḥ ǀ hí ǀ sma ǀ kaváyaḥ ǀ su-yajñā́ḥ ǀ ā-vívāsantaḥ ǀ marútaḥ ǀ yájanti ǁ

Padapatha Transcription Nonaccented

su-uktebhiḥ ǀ vaḥ ǀ vacaḥ-bhiḥ ǀ deva-juṣṭaiḥ ǀ indrā ǀ nu ǀ agnī iti ǀ avase ǀ huvadhyai ǀ

ukthebhiḥ ǀ hi ǀ sma ǀ kavayaḥ ǀ su-yajñāḥ ǀ ā-vivāsantaḥ ǀ marutaḥ ǀ yajanti ǁ

05.045.05   (Mandala. Sukta. Rik)

4.2.26.05    (Ashtaka. Adhyaya. Varga. Rik)

05.04.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

एतो॒ न्व१॒॑द्य सु॒ध्यो॒३॒॑ भवा॑म॒ प्र दु॒च्छुना॑ मिनवामा॒ वरी॑यः ।

आ॒रे द्वेषां॑सि सनु॒तर्द॑धा॒माया॑म॒ प्रांचो॒ यज॑मान॒मच्छ॑ ॥

Samhita Devanagari Nonaccented

एतो न्वद्य सुध्यो भवाम प्र दुच्छुना मिनवामा वरीयः ।

आरे द्वेषांसि सनुतर्दधामायाम प्रांचो यजमानमच्छ ॥

Samhita Transcription Accented

éto nvádyá sudhyó bhávāma prá ducchúnā minavāmā várīyaḥ ǀ

āré dvéṣāṃsi sanutárdadhāmā́yāma prā́ñco yájamānamáccha ǁ

Samhita Transcription Nonaccented

eto nvadya sudhyo bhavāma pra ducchunā minavāmā varīyaḥ ǀ

āre dveṣāṃsi sanutardadhāmāyāma prāñco yajamānamaccha ǁ

Padapatha Devanagari Accented

एतो॒ इति॑ । नु । अ॒द्य । सु॒ऽध्यः॑ । भवा॑म । प्र । दु॒च्छुनाः॑ । मि॒न॒वा॒म॒ । वरी॑यः ।

आ॒रे । द्वेषां॑सि । स॒नु॒तः । द॒धा॒म॒ । अया॑म । प्राञ्चः॑ । यज॑मानम् । अच्छ॑ ॥

Padapatha Devanagari Nonaccented

एतो इति । नु । अद्य । सुऽध्यः । भवाम । प्र । दुच्छुनाः । मिनवाम । वरीयः ।

आरे । द्वेषांसि । सनुतः । दधाम । अयाम । प्राञ्चः । यजमानम् । अच्छ ॥

Padapatha Transcription Accented

éto íti ǀ nú ǀ adyá ǀ su-dhyáḥ ǀ bhávāma ǀ prá ǀ ducchúnāḥ ǀ minavāma ǀ várīyaḥ ǀ

āré ǀ dvéṣāṃsi ǀ sanutáḥ ǀ dadhāma ǀ áyāma ǀ prā́ñcaḥ ǀ yájamānam ǀ áccha ǁ

Padapatha Transcription Nonaccented

eto iti ǀ nu ǀ adya ǀ su-dhyaḥ ǀ bhavāma ǀ pra ǀ ducchunāḥ ǀ minavāma ǀ varīyaḥ ǀ

āre ǀ dveṣāṃsi ǀ sanutaḥ ǀ dadhāma ǀ ayāma ǀ prāñcaḥ ǀ yajamānam ǀ accha ǁ

05.045.06   (Mandala. Sukta. Rik)

4.2.27.01    (Ashtaka. Adhyaya. Varga. Rik)

05.04.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

एता॒ धियं॑ कृ॒णवा॑मा सखा॒योऽप॒ या मा॒ताँ ऋ॑णु॒त व्र॒जं गोः ।

यया॒ मनु॑र्विशिशि॒प्रं जि॒गाय॒ यया॑ व॒णिग्वं॒कुरापा॒ पुरी॑षं ॥

Samhita Devanagari Nonaccented

एता धियं कृणवामा सखायोऽप या माताँ ऋणुत व्रजं गोः ।

यया मनुर्विशिशिप्रं जिगाय यया वणिग्वंकुरापा पुरीषं ॥

Samhita Transcription Accented

étā dhíyam kṛṇávāmā sakhāyó’pa yā́ mātā́m̐ ṛṇutá vrajám góḥ ǀ

yáyā mánurviśiśiprám jigā́ya yáyā vaṇígvaṅkúrā́pā púrīṣam ǁ

Samhita Transcription Nonaccented

etā dhiyam kṛṇavāmā sakhāyo’pa yā mātām̐ ṛṇuta vrajam goḥ ǀ

yayā manurviśiśipram jigāya yayā vaṇigvaṅkurāpā purīṣam ǁ

Padapatha Devanagari Accented

आ । इ॒त॒ । धिय॑म् । कृ॒णवा॑म । स॒खा॒यः॒ । अप॑ । या । मा॒ता । ऋ॒णु॒त । व्र॒जम् । गोः ।

यया॑ । मनुः॑ । वि॒शि॒ऽशि॒प्रम् । जि॒गाय॑ । यया॑ । व॒णिक् । व॒ङ्कुः । आप॑ । पुरी॑षम् ॥

Padapatha Devanagari Nonaccented

आ । इत । धियम् । कृणवाम । सखायः । अप । या । माता । ऋणुत । व्रजम् । गोः ।

यया । मनुः । विशिऽशिप्रम् । जिगाय । यया । वणिक् । वङ्कुः । आप । पुरीषम् ॥

Padapatha Transcription Accented

ā́ ǀ ita ǀ dhíyam ǀ kṛṇávāma ǀ sakhāyaḥ ǀ ápa ǀ yā́ ǀ mātā́ ǀ ṛṇutá ǀ vrajám ǀ góḥ ǀ

yáyā ǀ mánuḥ ǀ viśi-śiprám ǀ jigā́ya ǀ yáyā ǀ vaṇík ǀ vaṅkúḥ ǀ ā́pa ǀ púrīṣam ǁ

Padapatha Transcription Nonaccented

ā ǀ ita ǀ dhiyam ǀ kṛṇavāma ǀ sakhāyaḥ ǀ apa ǀ yā ǀ mātā ǀ ṛṇuta ǀ vrajam ǀ goḥ ǀ

yayā ǀ manuḥ ǀ viśi-śipram ǀ jigāya ǀ yayā ǀ vaṇik ǀ vaṅkuḥ ǀ āpa ǀ purīṣam ǁ

05.045.07   (Mandala. Sukta. Rik)

4.2.27.02    (Ashtaka. Adhyaya. Varga. Rik)

05.04.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अनू॑नो॒दत्र॒ हस्त॑यतो॒ अद्रि॒रार्च॒न्येन॒ दश॑ मा॒सो नव॑ग्वाः ।

ऋ॒तं य॒ती स॒रमा॒ गा अ॑विंद॒द्विश्वा॑नि स॒त्यांगि॑राश्चकार ॥

Samhita Devanagari Nonaccented

अनूनोदत्र हस्तयतो अद्रिरार्चन्येन दश मासो नवग्वाः ।

ऋतं यती सरमा गा अविंदद्विश्वानि सत्यांगिराश्चकार ॥

Samhita Transcription Accented

ánūnodátra hástayato ádrirā́rcanyéna dáśa māsó návagvāḥ ǀ

ṛtám yatī́ sarámā gā́ avindadvíśvāni satyā́ṅgirāścakāra ǁ

Samhita Transcription Nonaccented

anūnodatra hastayato adrirārcanyena daśa māso navagvāḥ ǀ

ṛtam yatī saramā gā avindadviśvāni satyāṅgirāścakāra ǁ

Padapatha Devanagari Accented

अनू॑नोत् । अत्र॑ । हस्त॑ऽयतः । अद्रिः॑ । आर्च॑न् । येन॑ । दश॑ । मा॒सः । नव॑ऽग्वाः ।

ऋ॒तम् । य॒ती । स॒रमा॑ । गाः । अ॒वि॒न्द॒त् । विश्वा॑नि । स॒त्या । अङ्गि॑राः । च॒का॒र॒ ॥

Padapatha Devanagari Nonaccented

अनूनोत् । अत्र । हस्तऽयतः । अद्रिः । आर्चन् । येन । दश । मासः । नवऽग्वाः ।

ऋतम् । यती । सरमा । गाः । अविन्दत् । विश्वानि । सत्या । अङ्गिराः । चकार ॥

Padapatha Transcription Accented

ánūnot ǀ átra ǀ hásta-yataḥ ǀ ádriḥ ǀ ā́rcan ǀ yéna ǀ dáśa ǀ māsáḥ ǀ náva-gvāḥ ǀ

ṛtám ǀ yatī́ ǀ sarámā ǀ gā́ḥ ǀ avindat ǀ víśvāni ǀ satyā́ ǀ áṅgirāḥ ǀ cakāra ǁ

Padapatha Transcription Nonaccented

anūnot ǀ atra ǀ hasta-yataḥ ǀ adriḥ ǀ ārcan ǀ yena ǀ daśa ǀ māsaḥ ǀ nava-gvāḥ ǀ

ṛtam ǀ yatī ǀ saramā ǀ gāḥ ǀ avindat ǀ viśvāni ǀ satyā ǀ aṅgirāḥ ǀ cakāra ǁ

05.045.08   (Mandala. Sukta. Rik)

4.2.27.03    (Ashtaka. Adhyaya. Varga. Rik)

05.04.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वे॑ अ॒स्या व्युषि॒ माहि॑नायाः॒ सं यद्गोभि॒रंगि॑रसो॒ नवं॑त ।

उत्स॑ आसां पर॒मे स॒धस्थ॑ ऋ॒तस्य॑ प॒था स॒रमा॑ विद॒द्गाः ॥

Samhita Devanagari Nonaccented

विश्वे अस्या व्युषि माहिनायाः सं यद्गोभिरंगिरसो नवंत ।

उत्स आसां परमे सधस्थ ऋतस्य पथा सरमा विदद्गाः ॥

Samhita Transcription Accented

víśve asyā́ vyúṣi mā́hināyāḥ sám yádgóbhiráṅgiraso návanta ǀ

útsa āsām paramé sadhástha ṛtásya pathā́ sarámā vidadgā́ḥ ǁ

Samhita Transcription Nonaccented

viśve asyā vyuṣi māhināyāḥ sam yadgobhiraṅgiraso navanta ǀ

utsa āsām parame sadhastha ṛtasya pathā saramā vidadgāḥ ǁ

Padapatha Devanagari Accented

विश्वे॑ । अ॒स्याः । वि॒ऽउषि॑ । माहि॑नायाः । सम् । यत् । गोभिः॑ । अङ्गि॑रसः । नव॑न्त ।

उत्सः॑ । आ॒सा॒म् । प॒र॒मे । स॒धऽस्थे॑ । ऋ॒तस्य॑ । प॒था । स॒रमा॑ । वि॒द॒त् । गाः ॥

Padapatha Devanagari Nonaccented

विश्वे । अस्याः । विऽउषि । माहिनायाः । सम् । यत् । गोभिः । अङ्गिरसः । नवन्त ।

उत्सः । आसाम् । परमे । सधऽस्थे । ऋतस्य । पथा । सरमा । विदत् । गाः ॥

Padapatha Transcription Accented

víśve ǀ asyā́ḥ ǀ vi-úṣi ǀ mā́hināyāḥ ǀ sám ǀ yát ǀ góbhiḥ ǀ áṅgirasaḥ ǀ návanta ǀ

útsaḥ ǀ āsām ǀ paramé ǀ sadhá-sthe ǀ ṛtásya ǀ pathā́ ǀ sarámā ǀ vidat ǀ gā́ḥ ǁ

Padapatha Transcription Nonaccented

viśve ǀ asyāḥ ǀ vi-uṣi ǀ māhināyāḥ ǀ sam ǀ yat ǀ gobhiḥ ǀ aṅgirasaḥ ǀ navanta ǀ

utsaḥ ǀ āsām ǀ parame ǀ sadha-sthe ǀ ṛtasya ǀ pathā ǀ saramā ǀ vidat ǀ gāḥ ǁ

05.045.09   (Mandala. Sukta. Rik)

4.2.27.04    (Ashtaka. Adhyaya. Varga. Rik)

05.04.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ सूर्यो॑ यातु स॒प्ताश्वः॒ क्षेत्रं॒ यद॑स्योर्वि॒या दी॑र्घया॒थे ।

र॒घुः श्ये॒नः प॑तय॒दंधो॒ अच्छा॒ युवा॑ क॒विर्दी॑दय॒द्गोषु॒ गच्छ॑न् ॥

Samhita Devanagari Nonaccented

आ सूर्यो यातु सप्ताश्वः क्षेत्रं यदस्योर्विया दीर्घयाथे ।

रघुः श्येनः पतयदंधो अच्छा युवा कविर्दीदयद्गोषु गच्छन् ॥

Samhita Transcription Accented

ā́ sū́ryo yātu saptā́śvaḥ kṣétram yádasyorviyā́ dīrghayāthé ǀ

raghúḥ śyenáḥ patayadándho ácchā yúvā kavírdīdayadgóṣu gácchan ǁ

Samhita Transcription Nonaccented

ā sūryo yātu saptāśvaḥ kṣetram yadasyorviyā dīrghayāthe ǀ

raghuḥ śyenaḥ patayadandho acchā yuvā kavirdīdayadgoṣu gacchan ǁ

Padapatha Devanagari Accented

आ । सूर्यः॑ । या॒तु॒ । स॒प्तऽअ॑श्वः । क्षेत्र॑म् । यत् । अ॒स्य॒ । उ॒र्वि॒या । दी॒र्घ॒ऽया॒थे ।

र॒घुः । श्ये॒नः । प॒त॒य॒त् । अन्धः॑ । अच्छ॑ । युवा॑ । क॒विः । दी॒द॒य॒त् । गोषु॑ । गच्छ॑न् ॥

Padapatha Devanagari Nonaccented

आ । सूर्यः । यातु । सप्तऽअश्वः । क्षेत्रम् । यत् । अस्य । उर्विया । दीर्घऽयाथे ।

रघुः । श्येनः । पतयत् । अन्धः । अच्छ । युवा । कविः । दीदयत् । गोषु । गच्छन् ॥

Padapatha Transcription Accented

ā́ ǀ sū́ryaḥ ǀ yātu ǀ saptá-aśvaḥ ǀ kṣétram ǀ yát ǀ asya ǀ urviyā́ ǀ dīrgha-yāthé ǀ

raghúḥ ǀ śyenáḥ ǀ patayat ǀ ándhaḥ ǀ áccha ǀ yúvā ǀ kavíḥ ǀ dīdayat ǀ góṣu ǀ gácchan ǁ

Padapatha Transcription Nonaccented

ā ǀ sūryaḥ ǀ yātu ǀ sapta-aśvaḥ ǀ kṣetram ǀ yat ǀ asya ǀ urviyā ǀ dīrgha-yāthe ǀ

raghuḥ ǀ śyenaḥ ǀ patayat ǀ andhaḥ ǀ accha ǀ yuvā ǀ kaviḥ ǀ dīdayat ǀ goṣu ǀ gacchan ǁ

05.045.10   (Mandala. Sukta. Rik)

4.2.27.05    (Ashtaka. Adhyaya. Varga. Rik)

05.04.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ सूर्यो॑ अरुहच्छु॒क्रमर्णोऽयु॑क्त॒ यद्ध॒रितो॑ वी॒तपृ॑ष्ठाः ।

उ॒द्ना न नाव॑मनयंत॒ धीरा॑ आशृण्व॒तीरापो॑ अ॒र्वाग॑तिष्ठन् ॥

Samhita Devanagari Nonaccented

आ सूर्यो अरुहच्छुक्रमर्णोऽयुक्त यद्धरितो वीतपृष्ठाः ।

उद्ना न नावमनयंत धीरा आशृण्वतीरापो अर्वागतिष्ठन् ॥

Samhita Transcription Accented

ā́ sū́ryo aruhacchukrámárṇó’yukta yáddharíto vītápṛṣṭhāḥ ǀ

udnā́ ná nā́vamanayanta dhī́rā āśṛṇvatī́rā́po arvā́gatiṣṭhan ǁ

Samhita Transcription Nonaccented

ā sūryo aruhacchukramarṇo’yukta yaddharito vītapṛṣṭhāḥ ǀ

udnā na nāvamanayanta dhīrā āśṛṇvatīrāpo arvāgatiṣṭhan ǁ

Padapatha Devanagari Accented

आ । सूर्यः॑ । अ॒रु॒ह॒त् । शु॒क्रम् । अर्णः॑ । अयु॑क्त । यत् । ह॒रितः॑ । वी॒तऽपृ॑ष्ठाः ।

उ॒द्ना । न । नाव॑म् । अ॒न॒य॒न्त॒ । धीराः॑ । आ॒ऽशृ॒ण्व॒तीः । आपः॑ । अ॒र्वाक् । अ॒ति॒ष्ठ॒न् ॥

Padapatha Devanagari Nonaccented

आ । सूर्यः । अरुहत् । शुक्रम् । अर्णः । अयुक्त । यत् । हरितः । वीतऽपृष्ठाः ।

उद्ना । न । नावम् । अनयन्त । धीराः । आऽशृण्वतीः । आपः । अर्वाक् । अतिष्ठन् ॥

Padapatha Transcription Accented

ā́ ǀ sū́ryaḥ ǀ aruhat ǀ śukrám ǀ árṇaḥ ǀ áyukta ǀ yát ǀ harítaḥ ǀ vītá-pṛṣṭhāḥ ǀ

udnā́ ǀ ná ǀ nā́vam ǀ anayanta ǀ dhī́rāḥ ǀ ā-śṛṇvatī́ḥ ǀ ā́paḥ ǀ arvā́k ǀ atiṣṭhan ǁ

Padapatha Transcription Nonaccented

ā ǀ sūryaḥ ǀ aruhat ǀ śukram ǀ arṇaḥ ǀ ayukta ǀ yat ǀ haritaḥ ǀ vīta-pṛṣṭhāḥ ǀ

udnā ǀ na ǀ nāvam ǀ anayanta ǀ dhīrāḥ ǀ ā-śṛṇvatīḥ ǀ āpaḥ ǀ arvāk ǀ atiṣṭhan ǁ

05.045.11   (Mandala. Sukta. Rik)

4.2.27.06    (Ashtaka. Adhyaya. Varga. Rik)

05.04.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

धियं॑ वो अ॒प्सु द॑धिषे स्व॒र्षां ययात॑रं॒दश॑ मा॒सो नव॑ग्वाः ।

अ॒या धि॒या स्या॑म दे॒वगो॑पा अ॒या धि॒या तु॑तुर्या॒मात्यंहः॑ ॥

Samhita Devanagari Nonaccented

धियं वो अप्सु दधिषे स्वर्षां ययातरंदश मासो नवग्वाः ।

अया धिया स्याम देवगोपा अया धिया तुतुर्यामात्यंहः ॥

Samhita Transcription Accented

dhíyam vo apsú dadhiṣe svarṣā́m yáyā́tarandáśa māsó návagvāḥ ǀ

ayā́ dhiyā́ syāma devágopā ayā́ dhiyā́ tuturyāmā́tyáṃhaḥ ǁ

Samhita Transcription Nonaccented

dhiyam vo apsu dadhiṣe svarṣām yayātarandaśa māso navagvāḥ ǀ

ayā dhiyā syāma devagopā ayā dhiyā tuturyāmātyaṃhaḥ ǁ

Padapatha Devanagari Accented

धिय॑म् । वः॒ । अ॒प्ऽसु । द॒धि॒षे॒ । स्वः॒ऽसाम् । यया॑ । अत॑रन् । दश॑ । मा॒सः । नव॑ऽग्वाः ।

अ॒या । धि॒या । स्या॒म॒ । दे॒वऽगो॑पाः । अ॒या । धि॒या । तु॒तु॒र्या॒म॒ । अति॑ । अंहः॑ ॥

Padapatha Devanagari Nonaccented

धियम् । वः । अप्ऽसु । दधिषे । स्वःऽसाम् । यया । अतरन् । दश । मासः । नवऽग्वाः ।

अया । धिया । स्याम । देवऽगोपाः । अया । धिया । तुतुर्याम । अति । अंहः ॥

Padapatha Transcription Accented

dhíyam ǀ vaḥ ǀ ap-sú ǀ dadhiṣe ǀ svaḥ-sā́m ǀ yáyā ǀ átaran ǀ dáśa ǀ māsáḥ ǀ náva-gvāḥ ǀ

ayā́ ǀ dhiyā́ ǀ syāma ǀ devá-gopāḥ ǀ ayā́ ǀ dhiyā́ ǀ tuturyāma ǀ áti ǀ áṃhaḥ ǁ

Padapatha Transcription Nonaccented

dhiyam ǀ vaḥ ǀ ap-su ǀ dadhiṣe ǀ svaḥ-sām ǀ yayā ǀ ataran ǀ daśa ǀ māsaḥ ǀ nava-gvāḥ ǀ

ayā ǀ dhiyā ǀ syāma ǀ deva-gopāḥ ǀ ayā ǀ dhiyā ǀ tuturyāma ǀ ati ǀ aṃhaḥ ǁ