SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 46

 

1. Info

To:    1-6: viśvedevās;
7, 8: god’s wives
From:   pratikṣatra ātreya
Metres:   1st set of styles: nicṛjjagatī (3, 5, 6); nicṛtpaṅkti (2, 8); jagatī (4, 7); bhurigjagatī (1)

2nd set of styles: jagatī (1, 3-7); triṣṭubh (2, 8)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.046.01   (Mandala. Sukta. Rik)

4.2.28.01    (Ashtaka. Adhyaya. Varga. Rik)

05.04.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हयो॒ न वि॒द्वाँ अ॑युजि स्व॒यं धु॒रि तां व॑हामि प्र॒तर॑णीमव॒स्युवं॑ ।

नास्या॑ वश्मि वि॒मुचं॒ नावृतं॒ पुन॑र्वि॒द्वान्प॒थः पु॑रए॒त ऋ॒जु ने॑षति ॥

Samhita Devanagari Nonaccented

हयो न विद्वाँ अयुजि स्वयं धुरि तां वहामि प्रतरणीमवस्युवं ।

नास्या वश्मि विमुचं नावृतं पुनर्विद्वान्पथः पुरएत ऋजु नेषति ॥

Samhita Transcription Accented

háyo ná vidvā́m̐ ayuji svayám dhurí tā́m vahāmi pratáraṇīmavasyúvam ǀ

nā́syā vaśmi vimúcam nā́vṛ́tam púnarvidvā́npatháḥ puraetá ṛjú neṣati ǁ

Samhita Transcription Nonaccented

hayo na vidvām̐ ayuji svayam dhuri tām vahāmi prataraṇīmavasyuvam ǀ

nāsyā vaśmi vimucam nāvṛtam punarvidvānpathaḥ puraeta ṛju neṣati ǁ

Padapatha Devanagari Accented

हयः॑ । न । वि॒द्वान् । अ॒यु॒जि॒ । स्व॒यम् । धु॒रि । ताम् । व॒हा॒मि॒ । प्र॒तर॑णीम् । अ॒व॒स्युव॑म् ।

न । अ॒स्याः॒ । व॒श्मि॒ । वि॒ऽमुच॑म् । न । आ॒ऽवृत॑म् । पुनः॑ । वि॒द्वान् । प॒थः । पु॒रः॒ऽए॒ता । ऋ॒जु । ने॒ष॒ति॒ ॥

Padapatha Devanagari Nonaccented

हयः । न । विद्वान् । अयुजि । स्वयम् । धुरि । ताम् । वहामि । प्रतरणीम् । अवस्युवम् ।

न । अस्याः । वश्मि । विऽमुचम् । न । आऽवृतम् । पुनः । विद्वान् । पथः । पुरःऽएता । ऋजु । नेषति ॥

Padapatha Transcription Accented

háyaḥ ǀ ná ǀ vidvā́n ǀ ayuji ǀ svayám ǀ dhurí ǀ tā́m ǀ vahāmi ǀ pratáraṇīm ǀ avasyúvam ǀ

ná ǀ asyāḥ ǀ vaśmi ǀ vi-múcam ǀ ná ǀ ā-vṛ́tam ǀ púnaḥ ǀ vidvā́n ǀ patháḥ ǀ puraḥ-etā́ ǀ ṛjú ǀ neṣati ǁ

Padapatha Transcription Nonaccented

hayaḥ ǀ na ǀ vidvān ǀ ayuji ǀ svayam ǀ dhuri ǀ tām ǀ vahāmi ǀ prataraṇīm ǀ avasyuvam ǀ

na ǀ asyāḥ ǀ vaśmi ǀ vi-mucam ǀ na ǀ ā-vṛtam ǀ punaḥ ǀ vidvān ǀ pathaḥ ǀ puraḥ-etā ǀ ṛju ǀ neṣati ǁ

05.046.02   (Mandala. Sukta. Rik)

4.2.28.02    (Ashtaka. Adhyaya. Varga. Rik)

05.04.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्न॒ इंद्र॒ वरु॑ण॒ मित्र॒ देवाः॒ शर्धः॒ प्र यं॑त॒ मारु॑तो॒त वि॑ष्णो ।

उ॒भा नास॑त्या रु॒द्रो अध॒ ग्नाः पू॒षा भगः॒ सर॑स्वती जुषंत ॥

Samhita Devanagari Nonaccented

अग्न इंद्र वरुण मित्र देवाः शर्धः प्र यंत मारुतोत विष्णो ।

उभा नासत्या रुद्रो अध ग्नाः पूषा भगः सरस्वती जुषंत ॥

Samhita Transcription Accented

ágna índra váruṇa mítra dévāḥ śárdhaḥ prá yanta mā́rutotá viṣṇo ǀ

ubhā́ nā́satyā rudró ádha gnā́ḥ pūṣā́ bhágaḥ sárasvatī juṣanta ǁ

Samhita Transcription Nonaccented

agna indra varuṇa mitra devāḥ śardhaḥ pra yanta mārutota viṣṇo ǀ

ubhā nāsatyā rudro adha gnāḥ pūṣā bhagaḥ sarasvatī juṣanta ǁ

Padapatha Devanagari Accented

अग्ने॑ । इन्द्र॑ । वरु॑ण । मित्र॑ । देवाः॑ । शर्धः॑ । प्र । य॒न्त॒ । मारु॑त । उ॒त । वि॒ष्णो॒ इति॑ ।

उ॒भा । नास॑त्या । रु॒द्रः । अध॑ । ग्नाः । पू॒षा । भगः॑ । सर॑स्वती । जु॒ष॒न्त॒ ॥

Padapatha Devanagari Nonaccented

अग्ने । इन्द्र । वरुण । मित्र । देवाः । शर्धः । प्र । यन्त । मारुत । उत । विष्णो इति ।

उभा । नासत्या । रुद्रः । अध । ग्नाः । पूषा । भगः । सरस्वती । जुषन्त ॥

Padapatha Transcription Accented

ágne ǀ índra ǀ váruṇa ǀ mítra ǀ dévāḥ ǀ śárdhaḥ ǀ prá ǀ yanta ǀ mā́ruta ǀ utá ǀ viṣṇo íti ǀ

ubhā́ ǀ nā́satyā ǀ rudráḥ ǀ ádha ǀ gnā́ḥ ǀ pūṣā́ ǀ bhágaḥ ǀ sárasvatī ǀ juṣanta ǁ

Padapatha Transcription Nonaccented

agne ǀ indra ǀ varuṇa ǀ mitra ǀ devāḥ ǀ śardhaḥ ǀ pra ǀ yanta ǀ māruta ǀ uta ǀ viṣṇo iti ǀ

ubhā ǀ nāsatyā ǀ rudraḥ ǀ adha ǀ gnāḥ ǀ pūṣā ǀ bhagaḥ ǀ sarasvatī ǀ juṣanta ǁ

05.046.03   (Mandala. Sukta. Rik)

4.2.28.03    (Ashtaka. Adhyaya. Varga. Rik)

05.04.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इं॒द्रा॒ग्नी मि॒त्रावरु॒णादि॑तिं॒ स्वः॑ पृथि॒वीं द्यां म॒रुतः॒ पर्व॑ताँ अ॒पः ।

हु॒वे विष्णुं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॒ भगं॒ नु शंसं॑ सवि॒तार॑मू॒तये॑ ॥

Samhita Devanagari Nonaccented

इंद्राग्नी मित्रावरुणादितिं स्वः पृथिवीं द्यां मरुतः पर्वताँ अपः ।

हुवे विष्णुं पूषणं ब्रह्मणस्पतिं भगं नु शंसं सवितारमूतये ॥

Samhita Transcription Accented

indrāgnī́ mitrā́váruṇā́ditim sváḥ pṛthivī́m dyā́m marútaḥ párvatām̐ apáḥ ǀ

huvé víṣṇum pūṣáṇam bráhmaṇaspátim bhágam nú śáṃsam savitā́ramūtáye ǁ

Samhita Transcription Nonaccented

indrāgnī mitrāvaruṇāditim svaḥ pṛthivīm dyām marutaḥ parvatām̐ apaḥ ǀ

huve viṣṇum pūṣaṇam brahmaṇaspatim bhagam nu śaṃsam savitāramūtaye ǁ

Padapatha Devanagari Accented

इ॒न्द्रा॒ग्नी इति॑ । मि॒त्रावरु॑णा । अदि॑तिम् । स्व१॒॑रिति॑ स्वः॑ । पृ॒थि॒वीम् । द्याम् । म॒रुतः॑ । पर्व॑तान् । अ॒पः ।

हु॒वे । विष्णु॑म् । पू॒षण॑म् । ब्रह्म॑णः । पति॑म् । भग॑म् । नु । शंस॑म् । स॒वि॒तार॑म् । ऊ॒तये॑ ॥

Padapatha Devanagari Nonaccented

इन्द्राग्नी इति । मित्रावरुणा । अदितिम् । स्वरिति स्वः । पृथिवीम् । द्याम् । मरुतः । पर्वतान् । अपः ।

हुवे । विष्णुम् । पूषणम् । ब्रह्मणः । पतिम् । भगम् । नु । शंसम् । सवितारम् । ऊतये ॥

Padapatha Transcription Accented

indrāgnī́ íti ǀ mitrā́váruṇā ǀ áditim ǀ sváríti sváḥ ǀ pṛthivī́m ǀ dyā́m ǀ marútaḥ ǀ párvatān ǀ apáḥ ǀ

huvé ǀ víṣṇum ǀ pūṣáṇam ǀ bráhmaṇaḥ ǀ pátim ǀ bhágam ǀ nú ǀ śáṃsam ǀ savitā́ram ǀ ūtáye ǁ

Padapatha Transcription Nonaccented

indrāgnī iti ǀ mitrāvaruṇā ǀ aditim ǀ svariti svaḥ ǀ pṛthivīm ǀ dyām ǀ marutaḥ ǀ parvatān ǀ apaḥ ǀ

huve ǀ viṣṇum ǀ pūṣaṇam ǀ brahmaṇaḥ ǀ patim ǀ bhagam ǀ nu ǀ śaṃsam ǀ savitāram ǀ ūtaye ǁ

05.046.04   (Mandala. Sukta. Rik)

4.2.28.04    (Ashtaka. Adhyaya. Varga. Rik)

05.04.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त नो॒ विष्णु॑रु॒त वातो॑ अ॒स्रिधो॑ द्रविणो॒दा उ॒त सोमो॒ मय॑स्करत् ।

उ॒त ऋ॒भव॑ उ॒त रा॒ये नो॑ अ॒श्विनो॒त त्वष्टो॒त विभ्वानु॑ मंसते ॥

Samhita Devanagari Nonaccented

उत नो विष्णुरुत वातो अस्रिधो द्रविणोदा उत सोमो मयस्करत् ।

उत ऋभव उत राये नो अश्विनोत त्वष्टोत विभ्वानु मंसते ॥

Samhita Transcription Accented

utá no víṣṇurutá vā́to asrídho draviṇodā́ utá sómo máyaskarat ǀ

utá ṛbháva utá rāyé no aśvínotá tváṣṭotá víbhvā́nu maṃsate ǁ

Samhita Transcription Nonaccented

uta no viṣṇuruta vāto asridho draviṇodā uta somo mayaskarat ǀ

uta ṛbhava uta rāye no aśvinota tvaṣṭota vibhvānu maṃsate ǁ

Padapatha Devanagari Accented

उ॒त । नः॒ । विष्णुः॑ । उ॒त । वातः॑ । अ॒स्रिधः॑ । द्र॒वि॒णः॒ऽदाः । उ॒त । सोमः॑ । मयः॑ । क॒र॒त् ।

उ॒त । ऋ॒भवः॑ । उ॒त । रा॒ये । नः॒ । अ॒श्विना॑ । उ॒त । त्वष्टा॑ । उ॒त । विऽभ्वा॑ । अनु॑ । मं॒स॒ते॒ ॥

Padapatha Devanagari Nonaccented

उत । नः । विष्णुः । उत । वातः । अस्रिधः । द्रविणःऽदाः । उत । सोमः । मयः । करत् ।

उत । ऋभवः । उत । राये । नः । अश्विना । उत । त्वष्टा । उत । विऽभ्वा । अनु । मंसते ॥

Padapatha Transcription Accented

utá ǀ naḥ ǀ víṣṇuḥ ǀ utá ǀ vā́taḥ ǀ asrídhaḥ ǀ draviṇaḥ-dā́ḥ ǀ utá ǀ sómaḥ ǀ máyaḥ ǀ karat ǀ

utá ǀ ṛbhávaḥ ǀ utá ǀ rāyé ǀ naḥ ǀ aśvínā ǀ utá ǀ tváṣṭā ǀ utá ǀ ví-bhvā ǀ ánu ǀ maṃsate ǁ

Padapatha Transcription Nonaccented

uta ǀ naḥ ǀ viṣṇuḥ ǀ uta ǀ vātaḥ ǀ asridhaḥ ǀ draviṇaḥ-dāḥ ǀ uta ǀ somaḥ ǀ mayaḥ ǀ karat ǀ

uta ǀ ṛbhavaḥ ǀ uta ǀ rāye ǀ naḥ ǀ aśvinā ǀ uta ǀ tvaṣṭā ǀ uta ǀ vi-bhvā ǀ anu ǀ maṃsate ǁ

05.046.05   (Mandala. Sukta. Rik)

4.2.28.05    (Ashtaka. Adhyaya. Varga. Rik)

05.04.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त त्यन्नो॒ मारु॑तं॒ शर्ध॒ आ ग॑मद्दिविक्ष॒यं य॑ज॒तं ब॒र्हिरा॒सदे॑ ।

बृह॒स्पतिः॒ शर्म॑ पू॒षोत नो॑ यमद्वरू॒थ्यं१॒॑ वरु॑णो मि॒त्रो अ॑र्य॒मा ॥

Samhita Devanagari Nonaccented

उत त्यन्नो मारुतं शर्ध आ गमद्दिविक्षयं यजतं बर्हिरासदे ।

बृहस्पतिः शर्म पूषोत नो यमद्वरूथ्यं वरुणो मित्रो अर्यमा ॥

Samhita Transcription Accented

utá tyánno mā́rutam śárdha ā́ gamaddivikṣayám yajatám barhírāsáde ǀ

bṛ́haspátiḥ śárma pūṣótá no yamadvarūthyám váruṇo mitró aryamā́ ǁ

Samhita Transcription Nonaccented

uta tyanno mārutam śardha ā gamaddivikṣayam yajatam barhirāsade ǀ

bṛhaspatiḥ śarma pūṣota no yamadvarūthyam varuṇo mitro aryamā ǁ

Padapatha Devanagari Accented

उ॒त । त्यम् । नः॒ । मारु॑तम् । शर्धः॑ । आ । ग॒म॒त् । दि॒वि॒ऽक्ष॒यम् । य॒ज॒तम् । ब॒र्हिः । आ॒ऽसदे॑ ।

बृह॒स्पतिः॑ । शर्म॑ । पू॒षा । उ॒त । नः॒ । य॒म॒त् । व॒रू॒थ्य॑म् । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ॥

Padapatha Devanagari Nonaccented

उत । त्यम् । नः । मारुतम् । शर्धः । आ । गमत् । दिविऽक्षयम् । यजतम् । बर्हिः । आऽसदे ।

बृहस्पतिः । शर्म । पूषा । उत । नः । यमत् । वरूथ्यम् । वरुणः । मित्रः । अर्यमा ॥

Padapatha Transcription Accented

utá ǀ tyám ǀ naḥ ǀ mā́rutam ǀ śárdhaḥ ǀ ā́ ǀ gamat ǀ divi-kṣayám ǀ yajatám ǀ barhíḥ ǀ ā-sáde ǀ

bṛ́haspátiḥ ǀ śárma ǀ pūṣā́ ǀ utá ǀ naḥ ǀ yamat ǀ varūthyám ǀ váruṇaḥ ǀ mitráḥ ǀ aryamā́ ǁ

Padapatha Transcription Nonaccented

uta ǀ tyam ǀ naḥ ǀ mārutam ǀ śardhaḥ ǀ ā ǀ gamat ǀ divi-kṣayam ǀ yajatam ǀ barhiḥ ǀ ā-sade ǀ

bṛhaspatiḥ ǀ śarma ǀ pūṣā ǀ uta ǀ naḥ ǀ yamat ǀ varūthyam ǀ varuṇaḥ ǀ mitraḥ ǀ aryamā ǁ

05.046.06   (Mandala. Sukta. Rik)

4.2.28.06    (Ashtaka. Adhyaya. Varga. Rik)

05.04.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त त्ये नः॒ पर्व॑तासः सुश॒स्तयः॑ सुदी॒तयो॑ न॒द्य१॒॑स्त्राम॑णे भुवन् ।

भगो॑ विभ॒क्ता शव॒साव॒सा ग॑मदुरु॒व्यचा॒ अदि॑तिः श्रोतु मे॒ हवं॑ ॥

Samhita Devanagari Nonaccented

उत त्ये नः पर्वतासः सुशस्तयः सुदीतयो नद्यस्त्रामणे भुवन् ।

भगो विभक्ता शवसावसा गमदुरुव्यचा अदितिः श्रोतु मे हवं ॥

Samhita Transcription Accented

utá tyé naḥ párvatāsaḥ suśastáyaḥ sudītáyo nadyástrā́maṇe bhuvan ǀ

bhágo vibhaktā́ śávasā́vasā́ gamaduruvyácā áditiḥ śrotu me hávam ǁ

Samhita Transcription Nonaccented

uta tye naḥ parvatāsaḥ suśastayaḥ sudītayo nadyastrāmaṇe bhuvan ǀ

bhago vibhaktā śavasāvasā gamaduruvyacā aditiḥ śrotu me havam ǁ

Padapatha Devanagari Accented

उ॒त । त्ये । नः॒ । पर्व॑तासः । सु॒ऽश॒स्तयः॑ । सु॒ऽदी॒तयः॑ । न॒द्यः॑ । त्राम॑णे । भु॒व॒न् ।

भगः॑ । वि॒ऽभ॒क्ता । शव॑सा । अव॑सा । आ । ग॒म॒त् । उ॒रु॒ऽव्यचाः॑ । अदि॑तिः । श्रो॒तु॒ । मे॒ । हव॑म् ॥

Padapatha Devanagari Nonaccented

उत । त्ये । नः । पर्वतासः । सुऽशस्तयः । सुऽदीतयः । नद्यः । त्रामणे । भुवन् ।

भगः । विऽभक्ता । शवसा । अवसा । आ । गमत् । उरुऽव्यचाः । अदितिः । श्रोतु । मे । हवम् ॥

Padapatha Transcription Accented

utá ǀ tyé ǀ naḥ ǀ párvatāsaḥ ǀ su-śastáyaḥ ǀ su-dītáyaḥ ǀ nadyáḥ ǀ trā́maṇe ǀ bhuvan ǀ

bhágaḥ ǀ vi-bhaktā́ ǀ śávasā ǀ ávasā ǀ ā́ ǀ gamat ǀ uru-vyácāḥ ǀ áditiḥ ǀ śrotu ǀ me ǀ hávam ǁ

Padapatha Transcription Nonaccented

uta ǀ tye ǀ naḥ ǀ parvatāsaḥ ǀ su-śastayaḥ ǀ su-dītayaḥ ǀ nadyaḥ ǀ trāmaṇe ǀ bhuvan ǀ

bhagaḥ ǀ vi-bhaktā ǀ śavasā ǀ avasā ǀ ā ǀ gamat ǀ uru-vyacāḥ ǀ aditiḥ ǀ śrotu ǀ me ǀ havam ǁ

05.046.07   (Mandala. Sukta. Rik)

4.2.28.07    (Ashtaka. Adhyaya. Varga. Rik)

05.04.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दे॒वानां॒ पत्नी॑रुश॒तीर॑वंतु नः॒ प्रावं॑तु नस्तु॒जये॒ वाज॑सातये ।

याः पार्थि॑वासो॒ या अ॒पामपि॑ व्र॒ते ता नो॑ देवीः सुहवाः॒ शर्म॑ यच्छत ॥

Samhita Devanagari Nonaccented

देवानां पत्नीरुशतीरवंतु नः प्रावंतु नस्तुजये वाजसातये ।

याः पार्थिवासो या अपामपि व्रते ता नो देवीः सुहवाः शर्म यच्छत ॥

Samhita Transcription Accented

devā́nām pátnīruśatī́ravantu naḥ prā́vantu nastujáye vā́jasātaye ǀ

yā́ḥ pā́rthivāso yā́ apā́mápi vraté tā́ no devīḥ suhavāḥ śárma yacchata ǁ

Samhita Transcription Nonaccented

devānām patnīruśatīravantu naḥ prāvantu nastujaye vājasātaye ǀ

yāḥ pārthivāso yā apāmapi vrate tā no devīḥ suhavāḥ śarma yacchata ǁ

Padapatha Devanagari Accented

दे॒वाना॑म् । पत्नीः॑ । उ॒श॒तीः । अ॒व॒न्तु॒ । नः॒ । प्र । अ॒व॒न्तु॒ । नः॒ । तु॒जये॑ । वाज॑ऽसातये ।

याः । पार्थि॑वासः । याः । अ॒पाम् । अपि॑ । व्र॒ते । ताः । नः॒ । दे॒वीः॒ । सु॒ऽह॒वाः॒ । शर्म॑ । य॒च्छ॒त॒ ॥

Padapatha Devanagari Nonaccented

देवानाम् । पत्नीः । उशतीः । अवन्तु । नः । प्र । अवन्तु । नः । तुजये । वाजऽसातये ।

याः । पार्थिवासः । याः । अपाम् । अपि । व्रते । ताः । नः । देवीः । सुऽहवाः । शर्म । यच्छत ॥

Padapatha Transcription Accented

devā́nām ǀ pátnīḥ ǀ uśatī́ḥ ǀ avantu ǀ naḥ ǀ prá ǀ avantu ǀ naḥ ǀ tujáye ǀ vā́ja-sātaye ǀ

yā́ḥ ǀ pā́rthivāsaḥ ǀ yā́ḥ ǀ apā́m ǀ ápi ǀ vraté ǀ tā́ḥ ǀ naḥ ǀ devīḥ ǀ su-havāḥ ǀ śárma ǀ yacchata ǁ

Padapatha Transcription Nonaccented

devānām ǀ patnīḥ ǀ uśatīḥ ǀ avantu ǀ naḥ ǀ pra ǀ avantu ǀ naḥ ǀ tujaye ǀ vāja-sātaye ǀ

yāḥ ǀ pārthivāsaḥ ǀ yāḥ ǀ apām ǀ api ǀ vrate ǀ tāḥ ǀ naḥ ǀ devīḥ ǀ su-havāḥ ǀ śarma ǀ yacchata ǁ

05.046.08   (Mandala. Sukta. Rik)

4.2.28.08    (Ashtaka. Adhyaya. Varga. Rik)

05.04.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त ग्ना व्यं॑तु दे॒वप॑त्नीरिंद्रा॒ण्य१॒॑ग्नाय्य॒श्विनी॒ राट् ।

आ रोद॑सी वरुणा॒नी शृ॑णोतु॒ व्यंतु॑ दे॒वीर्य ऋ॒तुर्जनी॑नां ॥

Samhita Devanagari Nonaccented

उत ग्ना व्यंतु देवपत्नीरिंद्राण्यग्नाय्यश्विनी राट् ।

आ रोदसी वरुणानी शृणोतु व्यंतु देवीर्य ऋतुर्जनीनां ॥

Samhita Transcription Accented

utá gnā́ vyantu devápatnīrindrāṇyágnā́yyaśvínī rā́ṭ ǀ

ā́ ródasī varuṇānī́ śṛṇotu vyántu devī́ryá ṛtúrjánīnām ǁ

Samhita Transcription Nonaccented

uta gnā vyantu devapatnīrindrāṇyagnāyyaśvinī rāṭ ǀ

ā rodasī varuṇānī śṛṇotu vyantu devīrya ṛturjanīnām ǁ

Padapatha Devanagari Accented

उ॒त । ग्नाः । व्य॒न्तु॒ । दे॒वऽप॑त्नीः । इ॒न्द्रा॒णी । अ॒ग्नायी॑ । अ॒श्विनी॑ । राट् ।

आ । रोद॑सी॒ इति॑ । व॒रु॒णा॒नी । शृ॒णो॒तु॒ । व्यन्तु॑ । दे॒वीः । यः । ऋ॒तुः । जनी॑नाम् ॥

Padapatha Devanagari Nonaccented

उत । ग्नाः । व्यन्तु । देवऽपत्नीः । इन्द्राणी । अग्नायी । अश्विनी । राट् ।

आ । रोदसी इति । वरुणानी । शृणोतु । व्यन्तु । देवीः । यः । ऋतुः । जनीनाम् ॥

Padapatha Transcription Accented

utá ǀ gnā́ḥ ǀ vyantu ǀ devá-patnīḥ ǀ indrāṇī́ ǀ agnā́yī ǀ aśvínī ǀ rā́ṭ ǀ

ā́ ǀ ródasī íti ǀ varuṇānī́ ǀ śṛṇotu ǀ vyántu ǀ devī́ḥ ǀ yáḥ ǀ ṛtúḥ ǀ jánīnām ǁ

Padapatha Transcription Nonaccented

uta ǀ gnāḥ ǀ vyantu ǀ deva-patnīḥ ǀ indrāṇī ǀ agnāyī ǀ aśvinī ǀ rāṭ ǀ

ā ǀ rodasī iti ǀ varuṇānī ǀ śṛṇotu ǀ vyantu ǀ devīḥ ǀ yaḥ ǀ ṛtuḥ ǀ janīnām ǁ