SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 47

 

1. Info

To:    viśvedevās
From:   pratiratha ātreya
Metres:   1st set of styles: triṣṭup (1-3, 7); bhuriktriṣṭup (4); bhurikpaṅkti (5); virāṭtrisṭup (6)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.047.01   (Mandala. Sukta. Rik)

4.3.01.01    (Ashtaka. Adhyaya. Varga. Rik)

05.04.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र॒युं॒ज॒ती दि॒व ए॑ति ब्रुवा॒णा म॒ही मा॒ता दु॑हि॒तुर्बो॒धयं॑ती ।

आ॒विवा॑संती युव॒तिर्म॑नी॒षा पि॒तृभ्य॒ आ सद॑ने॒ जोहु॑वाना ॥

Samhita Devanagari Nonaccented

प्रयुंजती दिव एति ब्रुवाणा मही माता दुहितुर्बोधयंती ।

आविवासंती युवतिर्मनीषा पितृभ्य आ सदने जोहुवाना ॥

Samhita Transcription Accented

prayuñjatī́ divá eti bruvāṇā́ mahī́ mātā́ duhitúrbodháyantī ǀ

āvívāsantī yuvatírmanīṣā́ pitṛ́bhya ā́ sádane jóhuvānā ǁ

Samhita Transcription Nonaccented

prayuñjatī diva eti bruvāṇā mahī mātā duhiturbodhayantī ǀ

āvivāsantī yuvatirmanīṣā pitṛbhya ā sadane johuvānā ǁ

Padapatha Devanagari Accented

प्र॒यु॒ञ्ज॒ती । दि॒वः । ए॒ति॒ । ब्रु॒वा॒णा । म॒ही । मा॒ता । दु॒हि॒तुः । बो॒धय॑न्ती ।

आ॒ऽविवा॑सन्ती । यु॒व॒तिः । म॒नी॒षा । पि॒तृऽभ्यः॑ । आ । सद॑ने । जोहु॑वाना ॥

Padapatha Devanagari Nonaccented

प्रयुञ्जती । दिवः । एति । ब्रुवाणा । मही । माता । दुहितुः । बोधयन्ती ।

आऽविवासन्ती । युवतिः । मनीषा । पितृऽभ्यः । आ । सदने । जोहुवाना ॥

Padapatha Transcription Accented

prayuñjatī́ ǀ diváḥ ǀ eti ǀ bruvāṇā́ ǀ mahī́ ǀ mātā́ ǀ duhitúḥ ǀ bodháyantī ǀ

ā-vívāsantī ǀ yuvatíḥ ǀ manīṣā́ ǀ pitṛ́-bhyaḥ ǀ ā́ ǀ sádane ǀ jóhuvānā ǁ

Padapatha Transcription Nonaccented

prayuñjatī ǀ divaḥ ǀ eti ǀ bruvāṇā ǀ mahī ǀ mātā ǀ duhituḥ ǀ bodhayantī ǀ

ā-vivāsantī ǀ yuvatiḥ ǀ manīṣā ǀ pitṛ-bhyaḥ ǀ ā ǀ sadane ǀ johuvānā ǁ

05.047.02   (Mandala. Sukta. Rik)

4.3.01.02    (Ashtaka. Adhyaya. Varga. Rik)

05.04.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒जि॒रास॒स्तद॑प॒ ईय॑माना आतस्थि॒वांसो॑ अ॒मृत॑स्य॒ नाभिं॑ ।

अ॒नं॒तास॑ उ॒रवो॑ वि॒श्वतः॑ सीं॒ परि॒ द्यावा॑पृथि॒वी यं॑ति॒ पंथाः॑ ॥

Samhita Devanagari Nonaccented

अजिरासस्तदप ईयमाना आतस्थिवांसो अमृतस्य नाभिं ।

अनंतास उरवो विश्वतः सीं परि द्यावापृथिवी यंति पंथाः ॥

Samhita Transcription Accented

ajirā́sastádapa ī́yamānā ātasthivā́ṃso amṛ́tasya nā́bhim ǀ

anantā́sa urávo viśvátaḥ sīm pári dyā́vāpṛthivī́ yanti pánthāḥ ǁ

Samhita Transcription Nonaccented

ajirāsastadapa īyamānā ātasthivāṃso amṛtasya nābhim ǀ

anantāsa uravo viśvataḥ sīm pari dyāvāpṛthivī yanti panthāḥ ǁ

Padapatha Devanagari Accented

अ॒जि॒रासः॑ । तत्ऽअ॑पः । ईय॑मानाः । आ॒त॒स्थि॒ऽवांसः॑ । अ॒मृत॑स्य । नाभि॑म् ।

अ॒न॒न्तासः॑ । उ॒रवः॑ । वि॒श्वतः॑ । सी॒म् । परि॑ । द्यावा॑पृथि॒वी इति॑ । य॒न्ति॒ । पन्थाः॑ ॥

Padapatha Devanagari Nonaccented

अजिरासः । तत्ऽअपः । ईयमानाः । आतस्थिऽवांसः । अमृतस्य । नाभिम् ।

अनन्तासः । उरवः । विश्वतः । सीम् । परि । द्यावापृथिवी इति । यन्ति । पन्थाः ॥

Padapatha Transcription Accented

ajirā́saḥ ǀ tát-apaḥ ǀ ī́yamānāḥ ǀ ātasthi-vā́ṃsaḥ ǀ amṛ́tasya ǀ nā́bhim ǀ

anantā́saḥ ǀ urávaḥ ǀ viśvátaḥ ǀ sīm ǀ pári ǀ dyā́vāpṛthivī́ íti ǀ yanti ǀ pánthāḥ ǁ

Padapatha Transcription Nonaccented

ajirāsaḥ ǀ tat-apaḥ ǀ īyamānāḥ ǀ ātasthi-vāṃsaḥ ǀ amṛtasya ǀ nābhim ǀ

anantāsaḥ ǀ uravaḥ ǀ viśvataḥ ǀ sīm ǀ pari ǀ dyāvāpṛthivī iti ǀ yanti ǀ panthāḥ ǁ

05.047.03   (Mandala. Sukta. Rik)

4.3.01.03    (Ashtaka. Adhyaya. Varga. Rik)

05.04.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒क्षा स॑मु॒द्रो अ॑रु॒षः सु॑प॒र्णः पूर्व॑स्य॒ योनिं॑ पि॒तुरा वि॑वेश ।

मध्ये॑ दि॒वो निहि॑तः॒ पृश्नि॒रश्मा॒ वि च॑क्रमे॒ रज॑सस्पा॒त्यंतौ॑ ॥

Samhita Devanagari Nonaccented

उक्षा समुद्रो अरुषः सुपर्णः पूर्वस्य योनिं पितुरा विवेश ।

मध्ये दिवो निहितः पृश्निरश्मा वि चक्रमे रजसस्पात्यंतौ ॥

Samhita Transcription Accented

ukṣā́ samudró aruṣáḥ suparṇáḥ pū́rvasya yónim pitúrā́ viveśa ǀ

mádhye divó níhitaḥ pṛ́śniráśmā ví cakrame rájasaspātyántau ǁ

Samhita Transcription Nonaccented

ukṣā samudro aruṣaḥ suparṇaḥ pūrvasya yonim piturā viveśa ǀ

madhye divo nihitaḥ pṛśniraśmā vi cakrame rajasaspātyantau ǁ

Padapatha Devanagari Accented

उ॒क्षा । स॒मु॒द्रः । अ॒रु॒षः । सु॒ऽप॒र्णः । पूर्व॑स्य । योनि॑म् । पि॒तुः । आ । वि॒वे॒श॒ ।

मध्ये॑ । दि॒वः । निऽहि॑तः । पृश्निः॑ । अश्मा॑ । वि । च॒क्र॒मे॒ । रज॑सः । पा॒ति॒ । अन्तौ॑ ॥

Padapatha Devanagari Nonaccented

उक्षा । समुद्रः । अरुषः । सुऽपर्णः । पूर्वस्य । योनिम् । पितुः । आ । विवेश ।

मध्ये । दिवः । निऽहितः । पृश्निः । अश्मा । वि । चक्रमे । रजसः । पाति । अन्तौ ॥

Padapatha Transcription Accented

ukṣā́ ǀ samudráḥ ǀ aruṣáḥ ǀ su-parṇáḥ ǀ pū́rvasya ǀ yónim ǀ pitúḥ ǀ ā́ ǀ viveśa ǀ

mádhye ǀ diváḥ ǀ ní-hitaḥ ǀ pṛ́śniḥ ǀ áśmā ǀ ví ǀ cakrame ǀ rájasaḥ ǀ pāti ǀ ántau ǁ

Padapatha Transcription Nonaccented

ukṣā ǀ samudraḥ ǀ aruṣaḥ ǀ su-parṇaḥ ǀ pūrvasya ǀ yonim ǀ pituḥ ǀ ā ǀ viveśa ǀ

madhye ǀ divaḥ ǀ ni-hitaḥ ǀ pṛśniḥ ǀ aśmā ǀ vi ǀ cakrame ǀ rajasaḥ ǀ pāti ǀ antau ǁ

05.047.04   (Mandala. Sukta. Rik)

4.3.01.04    (Ashtaka. Adhyaya. Varga. Rik)

05.04.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

च॒त्वार॑ ईं बिभ्रति क्षेम॒यंतो॒ दश॒ गर्भं॑ च॒रसे॑ धापयंते ।

त्रि॒धात॑वः पर॒मा अ॑स्य॒ गावो॑ दि॒वश्च॑रंति॒ परि॑ स॒द्यो अंता॑न् ॥

Samhita Devanagari Nonaccented

चत्वार ईं बिभ्रति क्षेमयंतो दश गर्भं चरसे धापयंते ।

त्रिधातवः परमा अस्य गावो दिवश्चरंति परि सद्यो अंतान् ॥

Samhita Transcription Accented

catvā́ra īm bibhrati kṣemayánto dáśa gárbham caráse dhāpayante ǀ

tridhā́tavaḥ paramā́ asya gā́vo diváścaranti pári sadyó ántān ǁ

Samhita Transcription Nonaccented

catvāra īm bibhrati kṣemayanto daśa garbham carase dhāpayante ǀ

tridhātavaḥ paramā asya gāvo divaścaranti pari sadyo antān ǁ

Padapatha Devanagari Accented

च॒त्वारः॑ । ई॒म् । बि॒भ्र॒ति॒ । क्षे॒म॒ऽयन्तः॑ । दश॑ । गर्भ॑म् । च॒रसे॑ । धा॒प॒य॒न्ते॒ ।

त्रि॒ऽधात॑वः । प॒र॒माः । अ॒स्य॒ । गावः॑ । दि॒वः । च॒र॒न्ति॒ । परि॑ । स॒द्यः । अन्ता॑न् ॥

Padapatha Devanagari Nonaccented

चत्वारः । ईम् । बिभ्रति । क्षेमऽयन्तः । दश । गर्भम् । चरसे । धापयन्ते ।

त्रिऽधातवः । परमाः । अस्य । गावः । दिवः । चरन्ति । परि । सद्यः । अन्तान् ॥

Padapatha Transcription Accented

catvā́raḥ ǀ īm ǀ bibhrati ǀ kṣema-yántaḥ ǀ dáśa ǀ gárbham ǀ caráse ǀ dhāpayante ǀ

tri-dhā́tavaḥ ǀ paramā́ḥ ǀ asya ǀ gā́vaḥ ǀ diváḥ ǀ caranti ǀ pári ǀ sadyáḥ ǀ ántān ǁ

Padapatha Transcription Nonaccented

catvāraḥ ǀ īm ǀ bibhrati ǀ kṣema-yantaḥ ǀ daśa ǀ garbham ǀ carase ǀ dhāpayante ǀ

tri-dhātavaḥ ǀ paramāḥ ǀ asya ǀ gāvaḥ ǀ divaḥ ǀ caranti ǀ pari ǀ sadyaḥ ǀ antān ǁ

05.047.05   (Mandala. Sukta. Rik)

4.3.01.05    (Ashtaka. Adhyaya. Varga. Rik)

05.04.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒दं वपु॑र्नि॒वच॑नं जनास॒श्चरं॑ति॒ यन्न॒द्य॑स्त॒स्थुरापः॑ ।

द्वे यदीं॑ बिभृ॒तो मा॒तुर॒न्ये इ॒हेह॑ जा॒ते य॒म्या॒३॒॑ सबं॑धू ॥

Samhita Devanagari Nonaccented

इदं वपुर्निवचनं जनासश्चरंति यन्नद्यस्तस्थुरापः ।

द्वे यदीं बिभृतो मातुरन्ये इहेह जाते यम्या सबंधू ॥

Samhita Transcription Accented

idám vápurnivácanam janāsaścáranti yánnadyástasthúrā́paḥ ǀ

dvé yádīm bibhṛtó mātúranyé ihéha jāté yamyā́ sábandhū ǁ

Samhita Transcription Nonaccented

idam vapurnivacanam janāsaścaranti yannadyastasthurāpaḥ ǀ

dve yadīm bibhṛto māturanye iheha jāte yamyā sabandhū ǁ

Padapatha Devanagari Accented

इ॒दम् । वपुः॑ । नि॒ऽवच॑नम् । ज॒ना॒सः॒ । चर॑न्ति । यत् । न॒द्यः॑ । त॒स्थुः । आपः॑ ।

द्वे इति॑ । यत् । ई॒म् । बि॒भृ॒तः । मा॒तुः । अ॒न्ये इति॑ । इ॒हऽइ॑ह । जा॒ते इति॑ । य॒म्या॑ । सब॑न्धू॒ इति॒ सऽब॑न्धू ॥

Padapatha Devanagari Nonaccented

इदम् । वपुः । निऽवचनम् । जनासः । चरन्ति । यत् । नद्यः । तस्थुः । आपः ।

द्वे इति । यत् । ईम् । बिभृतः । मातुः । अन्ये इति । इहऽइह । जाते इति । यम्या । सबन्धू इति सऽबन्धू ॥

Padapatha Transcription Accented

idám ǀ vápuḥ ǀ ni-vácanam ǀ janāsaḥ ǀ cáranti ǀ yát ǀ nadyáḥ ǀ tasthúḥ ǀ ā́paḥ ǀ

dvé íti ǀ yát ǀ īm ǀ bibhṛtáḥ ǀ mātúḥ ǀ anyé íti ǀ ihá-iha ǀ jāté íti ǀ yamyā́ ǀ sábandhū íti sá-bandhū ǁ

Padapatha Transcription Nonaccented

idam ǀ vapuḥ ǀ ni-vacanam ǀ janāsaḥ ǀ caranti ǀ yat ǀ nadyaḥ ǀ tasthuḥ ǀ āpaḥ ǀ

dve iti ǀ yat ǀ īm ǀ bibhṛtaḥ ǀ mātuḥ ǀ anye iti ǀ iha-iha ǀ jāte iti ǀ yamyā ǀ sabandhū iti sa-bandhū ǁ

05.047.06   (Mandala. Sukta. Rik)

4.3.01.06    (Ashtaka. Adhyaya. Varga. Rik)

05.04.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि त॑न्वते॒ धियो॑ अस्मा॒ अपां॑सि॒ वस्त्रा॑ पु॒त्राय॑ मा॒तरो॑ वयंति ।

उ॒प॒प्र॒क्षे वृष॑णो॒ मोद॑माना दि॒वस्प॒था व॒ध्वो॑ यं॒त्यच्छ॑ ॥

Samhita Devanagari Nonaccented

वि तन्वते धियो अस्मा अपांसि वस्त्रा पुत्राय मातरो वयंति ।

उपप्रक्षे वृषणो मोदमाना दिवस्पथा वध्वो यंत्यच्छ ॥

Samhita Transcription Accented

ví tanvate dhíyo asmā ápāṃsi vástrā putrā́ya mātáro vayanti ǀ

upaprakṣé vṛ́ṣaṇo módamānā diváspathā́ vadhvó yantyáccha ǁ

Samhita Transcription Nonaccented

vi tanvate dhiyo asmā apāṃsi vastrā putrāya mātaro vayanti ǀ

upaprakṣe vṛṣaṇo modamānā divaspathā vadhvo yantyaccha ǁ

Padapatha Devanagari Accented

वि । त॒न्व॒ते॒ । धियः॑ । अ॒स्मै॒ । अपां॑सि । वस्त्रा॑ । पु॒त्राय॑ । मा॒तरः॑ । व॒य॒न्ति॒ ।

उ॒प॒ऽप्र॒क्षे । वृष॑णः । मोद॑मानाः । दि॒वः । प॒था । व॒ध्वः॑ । य॒न्ति॒ । अच्छ॑ ॥

Padapatha Devanagari Nonaccented

वि । तन्वते । धियः । अस्मै । अपांसि । वस्त्रा । पुत्राय । मातरः । वयन्ति ।

उपऽप्रक्षे । वृषणः । मोदमानाः । दिवः । पथा । वध्वः । यन्ति । अच्छ ॥

Padapatha Transcription Accented

ví ǀ tanvate ǀ dhíyaḥ ǀ asmai ǀ ápāṃsi ǀ vástrā ǀ putrā́ya ǀ mātáraḥ ǀ vayanti ǀ

upa-prakṣé ǀ vṛ́ṣaṇaḥ ǀ módamānāḥ ǀ diváḥ ǀ pathā́ ǀ vadhváḥ ǀ yanti ǀ áccha ǁ

Padapatha Transcription Nonaccented

vi ǀ tanvate ǀ dhiyaḥ ǀ asmai ǀ apāṃsi ǀ vastrā ǀ putrāya ǀ mātaraḥ ǀ vayanti ǀ

upa-prakṣe ǀ vṛṣaṇaḥ ǀ modamānāḥ ǀ divaḥ ǀ pathā ǀ vadhvaḥ ǀ yanti ǀ accha ǁ

05.047.07   (Mandala. Sukta. Rik)

4.3.01.07    (Ashtaka. Adhyaya. Varga. Rik)

05.04.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तद॑स्तु मित्रावरुणा॒ तद॑ग्ने॒ शं योर॒स्मभ्य॑मि॒दम॑स्तु श॒स्तं ।

अ॒शी॒महि॑ गा॒धमु॒त प्र॑ति॒ष्ठां नमो॑ दि॒वे बृ॑ह॒ते साद॑नाय ॥

Samhita Devanagari Nonaccented

तदस्तु मित्रावरुणा तदग्ने शं योरस्मभ्यमिदमस्तु शस्तं ।

अशीमहि गाधमुत प्रतिष्ठां नमो दिवे बृहते सादनाय ॥

Samhita Transcription Accented

tádastu mitrāvaruṇā tádagne śám yórasmábhyamidámastu śastám ǀ

aśīmáhi gādhámutá pratiṣṭhā́m námo divé bṛhaté sā́danāya ǁ

Samhita Transcription Nonaccented

tadastu mitrāvaruṇā tadagne śam yorasmabhyamidamastu śastam ǀ

aśīmahi gādhamuta pratiṣṭhām namo dive bṛhate sādanāya ǁ

Padapatha Devanagari Accented

तत् । अ॒स्तु॒ । मि॒त्रा॒व॒रु॒णा॒ । तत् । अ॒ग्ने॒ । शम् । योः । अ॒स्मभ्य॑म् । इ॒दम् । अ॒स्तु॒ । श॒स्तम् ।

अ॒शी॒महि॑ । गा॒धम् । उ॒त । प्र॒ति॒ऽस्थाम् । नमः॑ । दि॒वे । बृ॒ह॒ते । सद॑नाय ॥

Padapatha Devanagari Nonaccented

तत् । अस्तु । मित्रावरुणा । तत् । अग्ने । शम् । योः । अस्मभ्यम् । इदम् । अस्तु । शस्तम् ।

अशीमहि । गाधम् । उत । प्रतिऽस्थाम् । नमः । दिवे । बृहते । सदनाय ॥

Padapatha Transcription Accented

tát ǀ astu ǀ mitrāvaruṇā ǀ tát ǀ agne ǀ śám ǀ yóḥ ǀ asmábhyam ǀ idám ǀ astu ǀ śastám ǀ

aśīmáhi ǀ gādhám ǀ utá ǀ prati-sthā́m ǀ námaḥ ǀ divé ǀ bṛhaté ǀ sádanāya ǁ

Padapatha Transcription Nonaccented

tat ǀ astu ǀ mitrāvaruṇā ǀ tat ǀ agne ǀ śam ǀ yoḥ ǀ asmabhyam ǀ idam ǀ astu ǀ śastam ǀ

aśīmahi ǀ gādham ǀ uta ǀ prati-sthām ǀ namaḥ ǀ dive ǀ bṛhate ǀ sadanāya ǁ