SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 53

 

1. Info

To:    maruts
From:   śyāvāśva ātreya
Metres:   1st set of styles: uṣṇik (4, 5); paṅktiḥ (6, 16); nicṛtpaṅkti (7, 13); gāyatrī (8, 12); virāḍuṣnik (10, 15); bhuriggāyatrī (1); nicṛdbṛhatī (2); anuṣṭup (3); svarāṭbṛhatī (9); nicṛduṣṇik (11); bṛhatī (14)

2nd set of styles: satobṛhatī (6, 7, 9, 13, 14, 16); kakubh (1, 5, 10, 11, 15); gāyatrī (8, 12); bṛhatī (2); anuṣṭubh (3); pura-uṣṇih (4)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.053.01   (Mandala. Sukta. Rik)

4.3.11.01    (Ashtaka. Adhyaya. Varga. Rik)

05.04.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

को वे॑द॒ जान॑मेषां॒ को वा॑ पु॒रा सु॒म्नेष्वा॑स म॒रुतां॑ ।

यद्यु॑यु॒ज्रे कि॑ला॒स्यः॑ ॥

Samhita Devanagari Nonaccented

को वेद जानमेषां को वा पुरा सुम्नेष्वास मरुतां ।

यद्युयुज्रे किलास्यः ॥

Samhita Transcription Accented

kó veda jā́nameṣām kó vā purā́ sumnéṣvāsa marútām ǀ

yádyuyujré kilāsyaḥ ǁ

Samhita Transcription Nonaccented

ko veda jānameṣām ko vā purā sumneṣvāsa marutām ǀ

yadyuyujre kilāsyaḥ ǁ

Padapatha Devanagari Accented

कः । वे॒द॒ । जान॑म् । ए॒षा॒म् । कः । वा॒ । पु॒रा । सु॒म्नेषु॑ । आ॒स॒ । म॒रुता॑म् ।

यत् । यु॒यु॒ज्रे । कि॒ला॒स्यः॑ ॥

Padapatha Devanagari Nonaccented

कः । वेद । जानम् । एषाम् । कः । वा । पुरा । सुम्नेषु । आस । मरुताम् ।

यत् । युयुज्रे । किलास्यः ॥

Padapatha Transcription Accented

káḥ ǀ veda ǀ jā́nam ǀ eṣām ǀ káḥ ǀ vā ǀ purā́ ǀ sumnéṣu ǀ āsa ǀ marútām ǀ

yát ǀ yuyujré ǀ kilāsyáḥ ǁ

Padapatha Transcription Nonaccented

kaḥ ǀ veda ǀ jānam ǀ eṣām ǀ kaḥ ǀ vā ǀ purā ǀ sumneṣu ǀ āsa ǀ marutām ǀ

yat ǀ yuyujre ǀ kilāsyaḥ ǁ

05.053.02   (Mandala. Sukta. Rik)

4.3.11.02    (Ashtaka. Adhyaya. Varga. Rik)

05.04.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऐतान्रथे॑षु त॒स्थुषः॒ कः शु॑श्राव क॒था य॑युः ।

कस्मै॑ सस्रुः सु॒दासे॒ अन्वा॒पय॒ इळा॑भिर्वृ॒ष्टयः॑ स॒ह ॥

Samhita Devanagari Nonaccented

ऐतान्रथेषु तस्थुषः कः शुश्राव कथा ययुः ।

कस्मै सस्रुः सुदासे अन्वापय इळाभिर्वृष्टयः सह ॥

Samhita Transcription Accented

áitā́nrátheṣu tasthúṣaḥ káḥ śuśrāva kathā́ yayuḥ ǀ

kásmai sasruḥ sudā́se ánvāpáya íḷābhirvṛṣṭáyaḥ sahá ǁ

Samhita Transcription Nonaccented

aitānratheṣu tasthuṣaḥ kaḥ śuśrāva kathā yayuḥ ǀ

kasmai sasruḥ sudāse anvāpaya iḷābhirvṛṣṭayaḥ saha ǁ

Padapatha Devanagari Accented

आ । ए॒तान् । रथे॑षु । त॒स्थुषः॑ । कः । शु॒श्रा॒व॒ । क॒था । य॒युः॒ ।

कस्मै॑ । स॒स्रुः॒ । सु॒ऽदासे॑ । अनु॑ । आ॒पयः॑ । इळा॑भिः । वृ॒ष्टयः॑ । स॒ह ॥

Padapatha Devanagari Nonaccented

आ । एतान् । रथेषु । तस्थुषः । कः । शुश्राव । कथा । ययुः ।

कस्मै । सस्रुः । सुऽदासे । अनु । आपयः । इळाभिः । वृष्टयः । सह ॥

Padapatha Transcription Accented

ā́ ǀ etā́n ǀ rátheṣu ǀ tasthúṣaḥ ǀ káḥ ǀ śuśrāva ǀ kathā́ ǀ yayuḥ ǀ

kásmai ǀ sasruḥ ǀ su-dā́se ǀ ánu ǀ āpáyaḥ ǀ íḷābhiḥ ǀ vṛṣṭáyaḥ ǀ sahá ǁ

Padapatha Transcription Nonaccented

ā ǀ etān ǀ ratheṣu ǀ tasthuṣaḥ ǀ kaḥ ǀ śuśrāva ǀ kathā ǀ yayuḥ ǀ

kasmai ǀ sasruḥ ǀ su-dāse ǀ anu ǀ āpayaḥ ǀ iḷābhiḥ ǀ vṛṣṭayaḥ ǀ saha ǁ

05.053.03   (Mandala. Sukta. Rik)

4.3.11.03    (Ashtaka. Adhyaya. Varga. Rik)

05.04.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते म॑ आहु॒र्य आ॑य॒युरुप॒ द्युभि॒र्विभि॒र्मदे॑ ।

नरो॒ मर्या॑ अरे॒पस॑ इ॒मान्पश्य॒न्निति॑ ष्टुहि ॥

Samhita Devanagari Nonaccented

ते म आहुर्य आययुरुप द्युभिर्विभिर्मदे ।

नरो मर्या अरेपस इमान्पश्यन्निति ष्टुहि ॥

Samhita Transcription Accented

té ma āhuryá āyayúrúpa dyúbhirvíbhirmáde ǀ

náro máryā arepása imā́npáśyanníti ṣṭuhi ǁ

Samhita Transcription Nonaccented

te ma āhurya āyayurupa dyubhirvibhirmade ǀ

naro maryā arepasa imānpaśyanniti ṣṭuhi ǁ

Padapatha Devanagari Accented

ते । मे॒ । आ॒हुः॒ । ये । आ॒ऽय॒युः । उप॑ । द्युऽभिः॑ । विऽभिः॑ । मदे॑ ।

नरः॑ । मर्याः॑ । अ॒रे॒पसः॑ । इ॒मान् । पश्य॑न् । इति॑ । स्तु॒हि॒ ॥

Padapatha Devanagari Nonaccented

ते । मे । आहुः । ये । आऽययुः । उप । द्युऽभिः । विऽभिः । मदे ।

नरः । मर्याः । अरेपसः । इमान् । पश्यन् । इति । स्तुहि ॥

Padapatha Transcription Accented

té ǀ me ǀ āhuḥ ǀ yé ǀ ā-yayúḥ ǀ úpa ǀ dyú-bhiḥ ǀ ví-bhiḥ ǀ máde ǀ

náraḥ ǀ máryāḥ ǀ arepásaḥ ǀ imā́n ǀ páśyan ǀ íti ǀ stuhi ǁ

Padapatha Transcription Nonaccented

te ǀ me ǀ āhuḥ ǀ ye ǀ ā-yayuḥ ǀ upa ǀ dyu-bhiḥ ǀ vi-bhiḥ ǀ made ǀ

naraḥ ǀ maryāḥ ǀ arepasaḥ ǀ imān ǀ paśyan ǀ iti ǀ stuhi ǁ

05.053.04   (Mandala. Sukta. Rik)

4.3.11.04    (Ashtaka. Adhyaya. Varga. Rik)

05.04.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये अं॒जिषु॒ ये वाशी॑षु॒ स्वभा॑नवः स्र॒क्षु रु॒क्मेषु॑ खा॒दिषु॑ ।

श्रा॒या रथे॑षु॒ धन्व॑सु ॥

Samhita Devanagari Nonaccented

ये अंजिषु ये वाशीषु स्वभानवः स्रक्षु रुक्मेषु खादिषु ।

श्राया रथेषु धन्वसु ॥

Samhita Transcription Accented

yé añjíṣu yé vā́śīṣu svábhānavaḥ srakṣú rukméṣu khādíṣu ǀ

śrāyā́ rátheṣu dhánvasu ǁ

Samhita Transcription Nonaccented

ye añjiṣu ye vāśīṣu svabhānavaḥ srakṣu rukmeṣu khādiṣu ǀ

śrāyā ratheṣu dhanvasu ǁ

Padapatha Devanagari Accented

ये । अ॒ञ्जिषु॑ । ये । वाशी॑षु । स्वऽभा॑नवः । स्र॒क्षु । रु॒क्मेषु॑ । खा॒दिषु॑ ।

श्रा॒याः । रथे॑षु । धन्व॑ऽसु ॥

Padapatha Devanagari Nonaccented

ये । अञ्जिषु । ये । वाशीषु । स्वऽभानवः । स्रक्षु । रुक्मेषु । खादिषु ।

श्रायाः । रथेषु । धन्वऽसु ॥

Padapatha Transcription Accented

yé ǀ añjíṣu ǀ yé ǀ vā́śīṣu ǀ svá-bhānavaḥ ǀ srakṣú ǀ rukméṣu ǀ khādíṣu ǀ

śrāyā́ḥ ǀ rátheṣu ǀ dhánva-su ǁ

Padapatha Transcription Nonaccented

ye ǀ añjiṣu ǀ ye ǀ vāśīṣu ǀ sva-bhānavaḥ ǀ srakṣu ǀ rukmeṣu ǀ khādiṣu ǀ

śrāyāḥ ǀ ratheṣu ǀ dhanva-su ǁ

05.053.05   (Mandala. Sukta. Rik)

4.3.11.05    (Ashtaka. Adhyaya. Varga. Rik)

05.04.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒ष्माकं॑ स्मा॒ रथाँ॒ अनु॑ मु॒दे द॑धे मरुतो जीरदानवः ।

वृ॒ष्टी द्यावो॑ य॒तीरि॑व ॥

Samhita Devanagari Nonaccented

युष्माकं स्मा रथाँ अनु मुदे दधे मरुतो जीरदानवः ।

वृष्टी द्यावो यतीरिव ॥

Samhita Transcription Accented

yuṣmā́kam smā ráthām̐ ánu mudé dadhe maruto jīradānavaḥ ǀ

vṛṣṭī́ dyā́vo yatī́riva ǁ

Samhita Transcription Nonaccented

yuṣmākam smā rathām̐ anu mude dadhe maruto jīradānavaḥ ǀ

vṛṣṭī dyāvo yatīriva ǁ

Padapatha Devanagari Accented

यु॒ष्माक॑म् । स्म॒ । रथा॑न् । अनु॑ । मु॒दे । द॒धे॒ । म॒रु॒तः॒ । जी॒र॒ऽदा॒न॒वः॒ ।

वृ॒ष्टी । द्यावः॑ । य॒तीःऽइ॑व ॥

Padapatha Devanagari Nonaccented

युष्माकम् । स्म । रथान् । अनु । मुदे । दधे । मरुतः । जीरऽदानवः ।

वृष्टी । द्यावः । यतीःऽइव ॥

Padapatha Transcription Accented

yuṣmā́kam ǀ sma ǀ ráthān ǀ ánu ǀ mudé ǀ dadhe ǀ marutaḥ ǀ jīra-dānavaḥ ǀ

vṛṣṭī́ ǀ dyā́vaḥ ǀ yatī́ḥ-iva ǁ

Padapatha Transcription Nonaccented

yuṣmākam ǀ sma ǀ rathān ǀ anu ǀ mude ǀ dadhe ǀ marutaḥ ǀ jīra-dānavaḥ ǀ

vṛṣṭī ǀ dyāvaḥ ǀ yatīḥ-iva ǁ

05.053.06   (Mandala. Sukta. Rik)

4.3.12.01    (Ashtaka. Adhyaya. Varga. Rik)

05.04.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ यं नरः॑ सु॒दान॑वो ददा॒शुषे॑ दि॒वः कोश॒मचु॑च्यवुः ।

वि प॒र्जन्यं॑ सृजंति॒ रोद॑सी॒ अनु॒ धन्व॑ना यंति वृ॒ष्टयः॑ ॥

Samhita Devanagari Nonaccented

आ यं नरः सुदानवो ददाशुषे दिवः कोशमचुच्यवुः ।

वि पर्जन्यं सृजंति रोदसी अनु धन्वना यंति वृष्टयः ॥

Samhita Transcription Accented

ā́ yám náraḥ sudā́navo dadāśúṣe diváḥ kóśamácucyavuḥ ǀ

ví parjányam sṛjanti ródasī ánu dhánvanā yanti vṛṣṭáyaḥ ǁ

Samhita Transcription Nonaccented

ā yam naraḥ sudānavo dadāśuṣe divaḥ kośamacucyavuḥ ǀ

vi parjanyam sṛjanti rodasī anu dhanvanā yanti vṛṣṭayaḥ ǁ

Padapatha Devanagari Accented

आ । यम् । नरः॑ । सु॒ऽदान॑वः । द॒दा॒शुषे॑ । दि॒वः । कोश॑म् । अचु॑च्यवुः ।

वि । प॒र्जन्य॑म् । सृ॒ज॒न्ति॒ । रोद॑सी॒ इति॑ । अनु॑ । धन्व॑ना । य॒न्ति॒ । वृ॒ष्टयः॑ ॥

Padapatha Devanagari Nonaccented

आ । यम् । नरः । सुऽदानवः । ददाशुषे । दिवः । कोशम् । अचुच्यवुः ।

वि । पर्जन्यम् । सृजन्ति । रोदसी इति । अनु । धन्वना । यन्ति । वृष्टयः ॥

Padapatha Transcription Accented

ā́ ǀ yám ǀ náraḥ ǀ su-dā́navaḥ ǀ dadāśúṣe ǀ diváḥ ǀ kóśam ǀ ácucyavuḥ ǀ

ví ǀ parjányam ǀ sṛjanti ǀ ródasī íti ǀ ánu ǀ dhánvanā ǀ yanti ǀ vṛṣṭáyaḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ yam ǀ naraḥ ǀ su-dānavaḥ ǀ dadāśuṣe ǀ divaḥ ǀ kośam ǀ acucyavuḥ ǀ

vi ǀ parjanyam ǀ sṛjanti ǀ rodasī iti ǀ anu ǀ dhanvanā ǀ yanti ǀ vṛṣṭayaḥ ǁ

05.053.07   (Mandala. Sukta. Rik)

4.3.12.02    (Ashtaka. Adhyaya. Varga. Rik)

05.04.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त॒तृ॒दा॒नाः सिंध॑वः॒ क्षोद॑सा॒ रजः॒ प्र स॑स्रुर्धे॒नवो॑ यथा ।

स्य॒न्ना अश्वा॑ इ॒वाध्व॑नो वि॒मोच॑ने॒ वि यद्वर्तं॑त ए॒न्यः॑ ॥

Samhita Devanagari Nonaccented

ततृदानाः सिंधवः क्षोदसा रजः प्र सस्रुर्धेनवो यथा ।

स्यन्ना अश्वा इवाध्वनो विमोचने वि यद्वर्तंत एन्यः ॥

Samhita Transcription Accented

tatṛdānā́ḥ síndhavaḥ kṣódasā rájaḥ prá sasrurdhenávo yathā ǀ

syannā́ áśvā ivā́dhvano vimócane ví yádvártanta enyáḥ ǁ

Samhita Transcription Nonaccented

tatṛdānāḥ sindhavaḥ kṣodasā rajaḥ pra sasrurdhenavo yathā ǀ

syannā aśvā ivādhvano vimocane vi yadvartanta enyaḥ ǁ

Padapatha Devanagari Accented

त॒तृ॒दा॒नाः । सिन्ध॑वः । क्षोद॑सा । रजः॑ । प्र । स॒स्रुः॒ । धे॒नवः॑ । य॒था॒ ।

स्य॒न्नाः । अश्वाः॑ऽइव । अध्व॑नः । वि॒ऽमोच॑ने । वि । यत् । वर्त॑न्ते । ए॒न्यः॑ ॥

Padapatha Devanagari Nonaccented

ततृदानाः । सिन्धवः । क्षोदसा । रजः । प्र । सस्रुः । धेनवः । यथा ।

स्यन्नाः । अश्वाःऽइव । अध्वनः । विऽमोचने । वि । यत् । वर्तन्ते । एन्यः ॥

Padapatha Transcription Accented

tatṛdānā́ḥ ǀ síndhavaḥ ǀ kṣódasā ǀ rájaḥ ǀ prá ǀ sasruḥ ǀ dhenávaḥ ǀ yathā ǀ

syannā́ḥ ǀ áśvāḥ-iva ǀ ádhvanaḥ ǀ vi-mócane ǀ ví ǀ yát ǀ vártante ǀ enyáḥ ǁ

Padapatha Transcription Nonaccented

tatṛdānāḥ ǀ sindhavaḥ ǀ kṣodasā ǀ rajaḥ ǀ pra ǀ sasruḥ ǀ dhenavaḥ ǀ yathā ǀ

syannāḥ ǀ aśvāḥ-iva ǀ adhvanaḥ ǀ vi-mocane ǀ vi ǀ yat ǀ vartante ǀ enyaḥ ǁ

05.053.08   (Mandala. Sukta. Rik)

4.3.12.03    (Ashtaka. Adhyaya. Varga. Rik)

05.04.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ या॑त मरुतो दि॒व आंतरि॑क्षाद॒मादु॒त ।

माव॑ स्थात परा॒वतः॑ ॥

Samhita Devanagari Nonaccented

आ यात मरुतो दिव आंतरिक्षादमादुत ।

माव स्थात परावतः ॥

Samhita Transcription Accented

ā́ yāta maruto divá ā́ntárikṣādamā́dutá ǀ

mā́va sthāta parāvátaḥ ǁ

Samhita Transcription Nonaccented

ā yāta maruto diva āntarikṣādamāduta ǀ

māva sthāta parāvataḥ ǁ

Padapatha Devanagari Accented

आ । या॒त॒ । म॒रु॒तः॒ । दि॒वः । आ । अ॒न्तरि॑क्षात् । अ॒मात् । उ॒त ।

मा । अव॑ । स्था॒त॒ । प॒रा॒ऽवतः॑ ॥

Padapatha Devanagari Nonaccented

आ । यात । मरुतः । दिवः । आ । अन्तरिक्षात् । अमात् । उत ।

मा । अव । स्थात । पराऽवतः ॥

Padapatha Transcription Accented

ā́ ǀ yāta ǀ marutaḥ ǀ diváḥ ǀ ā́ ǀ antárikṣāt ǀ amā́t ǀ utá ǀ

mā́ ǀ áva ǀ sthāta ǀ parā-vátaḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ yāta ǀ marutaḥ ǀ divaḥ ǀ ā ǀ antarikṣāt ǀ amāt ǀ uta ǀ

mā ǀ ava ǀ sthāta ǀ parā-vataḥ ǁ

05.053.09   (Mandala. Sukta. Rik)

4.3.12.04    (Ashtaka. Adhyaya. Varga. Rik)

05.04.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा वो॑ र॒सानि॑तभा॒ कुभा॒ क्रुमु॒र्मा वः॒ सिंधु॒र्नि री॑रमत् ।

मा वः॒ परि॑ ष्ठात्स॒रयुः॑ पुरी॒षिण्य॒स्मे इत्सु॒म्नम॑स्तु वः ॥

Samhita Devanagari Nonaccented

मा वो रसानितभा कुभा क्रुमुर्मा वः सिंधुर्नि रीरमत् ।

मा वः परि ष्ठात्सरयुः पुरीषिण्यस्मे इत्सुम्नमस्तु वः ॥

Samhita Transcription Accented

mā́ vo rasā́nitabhā kúbhā krúmurmā́ vaḥ síndhurní rīramat ǀ

mā́ vaḥ pári ṣṭhātsaráyuḥ purīṣíṇyasmé ítsumnámastu vaḥ ǁ

Samhita Transcription Nonaccented

mā vo rasānitabhā kubhā krumurmā vaḥ sindhurni rīramat ǀ

mā vaḥ pari ṣṭhātsarayuḥ purīṣiṇyasme itsumnamastu vaḥ ǁ

Padapatha Devanagari Accented

मा । वः॒ । र॒सा । अनि॑तभा । कुभा॑ । क्रुमुः॑ । मा । वः॒ । सिन्धुः॑ । नि । री॒र॒म॒त् ।

मा । वः॒ । परि॑ । स्था॒त् । स॒रयुः॑ । पु॒री॒षिणी॑ । अ॒स्मे इति॑ । इत् । सु॒म्नम् । अ॒स्तु॒ । वः॒ ॥

Padapatha Devanagari Nonaccented

मा । वः । रसा । अनितभा । कुभा । क्रुमुः । मा । वः । सिन्धुः । नि । रीरमत् ।

मा । वः । परि । स्थात् । सरयुः । पुरीषिणी । अस्मे इति । इत् । सुम्नम् । अस्तु । वः ॥

Padapatha Transcription Accented

mā́ ǀ vaḥ ǀ rasā́ ǀ ánitabhā ǀ kúbhā ǀ krúmuḥ ǀ mā́ ǀ vaḥ ǀ síndhuḥ ǀ ní ǀ rīramat ǀ

mā́ ǀ vaḥ ǀ pári ǀ sthāt ǀ saráyuḥ ǀ purīṣíṇī ǀ asmé íti ǀ ít ǀ sumnám ǀ astu ǀ vaḥ ǁ

Padapatha Transcription Nonaccented

mā ǀ vaḥ ǀ rasā ǀ anitabhā ǀ kubhā ǀ krumuḥ ǀ mā ǀ vaḥ ǀ sindhuḥ ǀ ni ǀ rīramat ǀ

mā ǀ vaḥ ǀ pari ǀ sthāt ǀ sarayuḥ ǀ purīṣiṇī ǀ asme iti ǀ it ǀ sumnam ǀ astu ǀ vaḥ ǁ

05.053.10   (Mandala. Sukta. Rik)

4.3.12.05    (Ashtaka. Adhyaya. Varga. Rik)

05.04.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं वः॒ शर्धं॒ रथा॑नां त्वे॒षं ग॒णं मारु॑तं॒ नव्य॑सीनां ।

अनु॒ प्र यं॑ति वृ॒ष्टयः॑ ॥

Samhita Devanagari Nonaccented

तं वः शर्धं रथानां त्वेषं गणं मारुतं नव्यसीनां ।

अनु प्र यंति वृष्टयः ॥

Samhita Transcription Accented

tám vaḥ śárdham ráthānām tveṣám gaṇám mā́rutam návyasīnām ǀ

ánu prá yanti vṛṣṭáyaḥ ǁ

Samhita Transcription Nonaccented

tam vaḥ śardham rathānām tveṣam gaṇam mārutam navyasīnām ǀ

anu pra yanti vṛṣṭayaḥ ǁ

Padapatha Devanagari Accented

तम् । वः॒ । शर्ध॑म् । रथा॑नाम् । त्वे॒षम् । ग॒णम् । मारु॑तम् । नव्य॑सीनाम् ।

अनु॑ । प्र । य॒न्ति॒ । वृ॒ष्टयः॑ ॥

Padapatha Devanagari Nonaccented

तम् । वः । शर्धम् । रथानाम् । त्वेषम् । गणम् । मारुतम् । नव्यसीनाम् ।

अनु । प्र । यन्ति । वृष्टयः ॥

Padapatha Transcription Accented

tám ǀ vaḥ ǀ śárdham ǀ ráthānām ǀ tveṣám ǀ gaṇám ǀ mā́rutam ǀ návyasīnām ǀ

ánu ǀ prá ǀ yanti ǀ vṛṣṭáyaḥ ǁ

Padapatha Transcription Nonaccented

tam ǀ vaḥ ǀ śardham ǀ rathānām ǀ tveṣam ǀ gaṇam ǀ mārutam ǀ navyasīnām ǀ

anu ǀ pra ǀ yanti ǀ vṛṣṭayaḥ ǁ

05.053.11   (Mandala. Sukta. Rik)

4.3.13.01    (Ashtaka. Adhyaya. Varga. Rik)

05.04.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शर्धं॑शर्धं व एषां॒ व्रातं॑व्रातं ग॒णंग॑णं सुश॒स्तिभिः॑ ।

अनु॑ क्रामेम धी॒तिभिः॑ ॥

Samhita Devanagari Nonaccented

शर्धंशर्धं व एषां व्रातंव्रातं गणंगणं सुशस्तिभिः ।

अनु क्रामेम धीतिभिः ॥

Samhita Transcription Accented

śárdhaṃśardham va eṣām vrā́taṃvrātam gaṇáṃgaṇam suśastíbhiḥ ǀ

ánu krāmema dhītíbhiḥ ǁ

Samhita Transcription Nonaccented

śardhaṃśardham va eṣām vrātaṃvrātam gaṇaṃgaṇam suśastibhiḥ ǀ

anu krāmema dhītibhiḥ ǁ

Padapatha Devanagari Accented

शर्ध॑म्ऽशर्धम् । वः॒ । ए॒षा॒म् । व्रात॑म्ऽव्रातम् । ग॒णम्ऽग॑णम् । सु॒श॒स्तिऽभिः॑ ।

अनु॑ । क्रा॒मे॒म॒ । धी॒तिऽभिः॑ ॥

Padapatha Devanagari Nonaccented

शर्धम्ऽशर्धम् । वः । एषाम् । व्रातम्ऽव्रातम् । गणम्ऽगणम् । सुशस्तिऽभिः ।

अनु । क्रामेम । धीतिऽभिः ॥

Padapatha Transcription Accented

śárdham-śardham ǀ vaḥ ǀ eṣām ǀ vrā́tam-vrātam ǀ gaṇám-gaṇam ǀ suśastí-bhiḥ ǀ

ánu ǀ krāmema ǀ dhītí-bhiḥ ǁ

Padapatha Transcription Nonaccented

śardham-śardham ǀ vaḥ ǀ eṣām ǀ vrātam-vrātam ǀ gaṇam-gaṇam ǀ suśasti-bhiḥ ǀ

anu ǀ krāmema ǀ dhīti-bhiḥ ǁ

05.053.12   (Mandala. Sukta. Rik)

4.3.13.02    (Ashtaka. Adhyaya. Varga. Rik)

05.04.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कस्मा॑ अ॒द्य सुजा॑ताय रा॒तह॑व्याय॒ प्र य॑युः ।

ए॒ना यामे॑न म॒रुतः॑ ॥

Samhita Devanagari Nonaccented

कस्मा अद्य सुजाताय रातहव्याय प्र ययुः ।

एना यामेन मरुतः ॥

Samhita Transcription Accented

kásmā adyá sújātāya rātáhavyāya prá yayuḥ ǀ

enā́ yā́mena marútaḥ ǁ

Samhita Transcription Nonaccented

kasmā adya sujātāya rātahavyāya pra yayuḥ ǀ

enā yāmena marutaḥ ǁ

Padapatha Devanagari Accented

कस्मै॑ । अ॒द्य । सुऽजा॑ताय । रा॒तऽह॑व्याय । प्र । य॒युः॒ ।

ए॒ना । यामे॑न । म॒रुतः॑ ॥

Padapatha Devanagari Nonaccented

कस्मै । अद्य । सुऽजाताय । रातऽहव्याय । प्र । ययुः ।

एना । यामेन । मरुतः ॥

Padapatha Transcription Accented

kásmai ǀ adyá ǀ sú-jātāya ǀ rātá-havyāya ǀ prá ǀ yayuḥ ǀ

enā́ ǀ yā́mena ǀ marútaḥ ǁ

Padapatha Transcription Nonaccented

kasmai ǀ adya ǀ su-jātāya ǀ rāta-havyāya ǀ pra ǀ yayuḥ ǀ

enā ǀ yāmena ǀ marutaḥ ǁ

05.053.13   (Mandala. Sukta. Rik)

4.3.13.03    (Ashtaka. Adhyaya. Varga. Rik)

05.04.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

येन॑ तो॒काय॒ तन॑याय धा॒न्यं१॒॑ बीजं॒ वह॑ध्वे॒ अक्षि॑तं ।

अ॒स्मभ्यं॒ तद्ध॑त्तन॒ यद्व॒ ईम॑हे॒ राधो॑ वि॒श्वायु॒ सौभ॑गं ॥

Samhita Devanagari Nonaccented

येन तोकाय तनयाय धान्यं बीजं वहध्वे अक्षितं ।

अस्मभ्यं तद्धत्तन यद्व ईमहे राधो विश्वायु सौभगं ॥

Samhita Transcription Accented

yéna tokā́ya tánayāya dhānyám bī́jam váhadhve ákṣitam ǀ

asmábhyam táddhattana yádva ī́mahe rā́dho viśvā́yu sáubhagam ǁ

Samhita Transcription Nonaccented

yena tokāya tanayāya dhānyam bījam vahadhve akṣitam ǀ

asmabhyam taddhattana yadva īmahe rādho viśvāyu saubhagam ǁ

Padapatha Devanagari Accented

येन॑ । तो॒काय॑ । तन॑याय । धा॒न्य॑म् । बीज॑म् । वह॑ध्वे । अक्षि॑तम् ।

अ॒स्मभ्य॑म् । तत् । ध॒त्त॒न॒ । यत् । वः॒ । ईम॑हे । राधः॑ । वि॒श्वऽआ॑यु । सौभ॑गम् ॥

Padapatha Devanagari Nonaccented

येन । तोकाय । तनयाय । धान्यम् । बीजम् । वहध्वे । अक्षितम् ।

अस्मभ्यम् । तत् । धत्तन । यत् । वः । ईमहे । राधः । विश्वऽआयु । सौभगम् ॥

Padapatha Transcription Accented

yéna ǀ tokā́ya ǀ tánayāya ǀ dhānyám ǀ bī́jam ǀ váhadhve ǀ ákṣitam ǀ

asmábhyam ǀ tát ǀ dhattana ǀ yát ǀ vaḥ ǀ ī́mahe ǀ rā́dhaḥ ǀ viśvá-āyu ǀ sáubhagam ǁ

Padapatha Transcription Nonaccented

yena ǀ tokāya ǀ tanayāya ǀ dhānyam ǀ bījam ǀ vahadhve ǀ akṣitam ǀ

asmabhyam ǀ tat ǀ dhattana ǀ yat ǀ vaḥ ǀ īmahe ǀ rādhaḥ ǀ viśva-āyu ǀ saubhagam ǁ

05.053.14   (Mandala. Sukta. Rik)

4.3.13.04    (Ashtaka. Adhyaya. Varga. Rik)

05.04.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अती॑याम नि॒दस्ति॒रः स्व॒स्तिभि॑र्हि॒त्वाव॒द्यमरा॑तीः ।

वृ॒ष्ट्वी शं योराप॑ उ॒स्रि भे॑ष॒जं स्याम॑ मरुतः स॒ह ॥

Samhita Devanagari Nonaccented

अतीयाम निदस्तिरः स्वस्तिभिर्हित्वावद्यमरातीः ।

वृष्ट्वी शं योराप उस्रि भेषजं स्याम मरुतः सह ॥

Samhita Transcription Accented

átīyāma nidástiráḥ svastíbhirhitvā́vadyámárātīḥ ǀ

vṛṣṭvī́ śám yórā́pa usrí bheṣajám syā́ma marutaḥ sahá ǁ

Samhita Transcription Nonaccented

atīyāma nidastiraḥ svastibhirhitvāvadyamarātīḥ ǀ

vṛṣṭvī śam yorāpa usri bheṣajam syāma marutaḥ saha ǁ

Padapatha Devanagari Accented

अति॑ । इ॒या॒म॒ । नि॒दः । ति॒रः । स्व॒स्तिऽभिः॑ । हि॒त्वा । अ॒व॒द्यम् । अरा॑तीः ।

वृ॒ष्ट्वी । सम् । योः । आपः॑ । उ॒स्रि । भे॒ष॒जम् । स्याम॑ । म॒रु॒तः॒ । स॒ह ॥

Padapatha Devanagari Nonaccented

अति । इयाम । निदः । तिरः । स्वस्तिऽभिः । हित्वा । अवद्यम् । अरातीः ।

वृष्ट्वी । सम् । योः । आपः । उस्रि । भेषजम् । स्याम । मरुतः । सह ॥

Padapatha Transcription Accented

áti ǀ iyāma ǀ nidáḥ ǀ tiráḥ ǀ svastí-bhiḥ ǀ hitvā́ ǀ avadyám ǀ árātīḥ ǀ

vṛṣṭvī́ ǀ sám ǀ yóḥ ǀ ā́paḥ ǀ usrí ǀ bheṣajám ǀ syā́ma ǀ marutaḥ ǀ sahá ǁ

Padapatha Transcription Nonaccented

ati ǀ iyāma ǀ nidaḥ ǀ tiraḥ ǀ svasti-bhiḥ ǀ hitvā ǀ avadyam ǀ arātīḥ ǀ

vṛṣṭvī ǀ sam ǀ yoḥ ǀ āpaḥ ǀ usri ǀ bheṣajam ǀ syāma ǀ marutaḥ ǀ saha ǁ

05.053.15   (Mandala. Sukta. Rik)

4.3.13.05    (Ashtaka. Adhyaya. Varga. Rik)

05.04.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒दे॒वः स॑महासति सु॒वीरो॑ नरो मरुतः॒ स मर्त्यः॑ ।

यं त्राय॑ध्वे॒ स्याम॒ ते ॥

Samhita Devanagari Nonaccented

सुदेवः समहासति सुवीरो नरो मरुतः स मर्त्यः ।

यं त्रायध्वे स्याम ते ॥

Samhita Transcription Accented

sudeváḥ samahāsati suvī́ro naro marutaḥ sá mártyaḥ ǀ

yám trā́yadhve syā́ma té ǁ

Samhita Transcription Nonaccented

sudevaḥ samahāsati suvīro naro marutaḥ sa martyaḥ ǀ

yam trāyadhve syāma te ǁ

Padapatha Devanagari Accented

सु॒ऽदे॒वः । स॒म॒ह॒ । अ॒स॒ति॒ । सु॒ऽवीरः॑ । न॒रः॒ । म॒रु॒तः॒ । सः । मर्त्यः॑ ।

यम् । त्राय॑ध्वे । स्याम॑ । ते ॥

Padapatha Devanagari Nonaccented

सुऽदेवः । समह । असति । सुऽवीरः । नरः । मरुतः । सः । मर्त्यः ।

यम् । त्रायध्वे । स्याम । ते ॥

Padapatha Transcription Accented

su-deváḥ ǀ samaha ǀ asati ǀ su-vī́raḥ ǀ naraḥ ǀ marutaḥ ǀ sáḥ ǀ mártyaḥ ǀ

yám ǀ trā́yadhve ǀ syā́ma ǀ té ǁ

Padapatha Transcription Nonaccented

su-devaḥ ǀ samaha ǀ asati ǀ su-vīraḥ ǀ naraḥ ǀ marutaḥ ǀ saḥ ǀ martyaḥ ǀ

yam ǀ trāyadhve ǀ syāma ǀ te ǁ

05.053.16   (Mandala. Sukta. Rik)

4.3.13.06    (Ashtaka. Adhyaya. Varga. Rik)

05.04.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्तु॒हि भो॒जान्त्स्तु॑व॒तो अ॑स्य॒ याम॑नि॒ रण॒न्गावो॒ न यव॑से ।

य॒तः पूर्वाँ॑ इव॒ सखीँ॒रनु॑ ह्वय गि॒रा गृ॑णीहि का॒मिनः॑ ॥

Samhita Devanagari Nonaccented

स्तुहि भोजान्त्स्तुवतो अस्य यामनि रणन्गावो न यवसे ।

यतः पूर्वाँ इव सखीँरनु ह्वय गिरा गृणीहि कामिनः ॥

Samhita Transcription Accented

stuhí bhojā́ntstuvató asya yā́mani ráṇangā́vo ná yávase ǀ

yatáḥ pū́rvām̐ iva sákhīm̐ránu hvaya girā́ gṛṇīhi kāmínaḥ ǁ

Samhita Transcription Nonaccented

stuhi bhojāntstuvato asya yāmani raṇangāvo na yavase ǀ

yataḥ pūrvām̐ iva sakhīm̐ranu hvaya girā gṛṇīhi kāminaḥ ǁ

Padapatha Devanagari Accented

स्तु॒हि । भो॒जान् । स्तु॒व॒तः । अ॒स्य॒ । याम॑नि । रण॑म् । गावः॑ । न । यव॑से ।

य॒तः । पूर्वा॑न्ऽइव । सखी॑न् । अनु॑ । ह्व॒य॒ । गि॒रा । गृ॒णी॒हि॒ । का॒मिनः॑ ॥

Padapatha Devanagari Nonaccented

स्तुहि । भोजान् । स्तुवतः । अस्य । यामनि । रणम् । गावः । न । यवसे ।

यतः । पूर्वान्ऽइव । सखीन् । अनु । ह्वय । गिरा । गृणीहि । कामिनः ॥

Padapatha Transcription Accented

stuhí ǀ bhojā́n ǀ stuvatáḥ ǀ asya ǀ yā́mani ǀ ráṇam ǀ gā́vaḥ ǀ ná ǀ yávase ǀ

yatáḥ ǀ pū́rvān-iva ǀ sákhīn ǀ ánu ǀ hvaya ǀ girā́ ǀ gṛṇīhi ǀ kāmínaḥ ǁ

Padapatha Transcription Nonaccented

stuhi ǀ bhojān ǀ stuvataḥ ǀ asya ǀ yāmani ǀ raṇam ǀ gāvaḥ ǀ na ǀ yavase ǀ

yataḥ ǀ pūrvān-iva ǀ sakhīn ǀ anu ǀ hvaya ǀ girā ǀ gṛṇīhi ǀ kāminaḥ ǁ