SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 54

 

1. Info

To:    maruts
From:   śyāvāśva ātreya
Metres:   1st set of styles: jagatī (1, 3, 7, 12); triṣṭup (5, 9, 13, 14); bhuriktriṣṭup (4, 8, 10); nicṛjjagatī (11, 15); virāḍjagatī (2); bhurigjagatī (6)

2nd set of styles: jagatī (1-13, 15); triṣṭubh (14)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.054.01   (Mandala. Sukta. Rik)

4.3.14.01    (Ashtaka. Adhyaya. Varga. Rik)

05.04.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र शर्धा॑य॒ मारु॑ताय॒ स्वभा॑नव इ॒मां वाच॑मनजा पर्वत॒च्युते॑ ।

घ॒र्म॒स्तुभे॑ दि॒व आ पृ॑ष्ठ॒यज्व॑ने द्यु॒म्नश्र॑वसे॒ महि॑ नृ॒म्णम॑र्चत ॥

Samhita Devanagari Nonaccented

प्र शर्धाय मारुताय स्वभानव इमां वाचमनजा पर्वतच्युते ।

घर्मस्तुभे दिव आ पृष्ठयज्वने द्युम्नश्रवसे महि नृम्णमर्चत ॥

Samhita Transcription Accented

prá śárdhāya mā́rutāya svábhānava imā́m vā́camanajā parvatacyúte ǀ

gharmastúbhe divá ā́ pṛṣṭhayájvane dyumnáśravase máhi nṛmṇámarcata ǁ

Samhita Transcription Nonaccented

pra śardhāya mārutāya svabhānava imām vācamanajā parvatacyute ǀ

gharmastubhe diva ā pṛṣṭhayajvane dyumnaśravase mahi nṛmṇamarcata ǁ

Padapatha Devanagari Accented

प्र । शर्धा॑य । मारु॑ताय । स्वऽभा॑नवः । इ॒माम् । वाच॑म् । अ॒न॒ज॒ । प॒र्व॒त॒ऽच्युते॑ ।

घ॒र्म॒ऽस्तुभे॑ । दि॒वः । आ । पृ॒ष्ठ॒ऽयज्व॑ने । द्यु॒म्नऽश्र॑वसे । महि॑ । नृ॒म्णम् । अ॒र्च॒त॒ ॥

Padapatha Devanagari Nonaccented

प्र । शर्धाय । मारुताय । स्वऽभानवः । इमाम् । वाचम् । अनज । पर्वतऽच्युते ।

घर्मऽस्तुभे । दिवः । आ । पृष्ठऽयज्वने । द्युम्नऽश्रवसे । महि । नृम्णम् । अर्चत ॥

Padapatha Transcription Accented

prá ǀ śárdhāya ǀ mā́rutāya ǀ svá-bhānavaḥ ǀ imā́m ǀ vā́cam ǀ anaja ǀ parvata-cyúte ǀ

gharma-stúbhe ǀ diváḥ ǀ ā́ ǀ pṛṣṭha-yájvane ǀ dyumná-śravase ǀ máhi ǀ nṛmṇám ǀ arcata ǁ

Padapatha Transcription Nonaccented

pra ǀ śardhāya ǀ mārutāya ǀ sva-bhānavaḥ ǀ imām ǀ vācam ǀ anaja ǀ parvata-cyute ǀ

gharma-stubhe ǀ divaḥ ǀ ā ǀ pṛṣṭha-yajvane ǀ dyumna-śravase ǀ mahi ǀ nṛmṇam ǀ arcata ǁ

05.054.02   (Mandala. Sukta. Rik)

4.3.14.02    (Ashtaka. Adhyaya. Varga. Rik)

05.04.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र वो॑ मरुतस्तवि॒षा उ॑द॒न्यवो॑ वयो॒वृधो॑ अश्व॒युजः॒ परि॑ज्रयः ।

सं वि॒द्युता॒ दध॑ति॒ वाश॑ति त्रि॒तः स्वरं॒त्यापो॒ऽवना॒ परि॑ज्रयः ॥

Samhita Devanagari Nonaccented

प्र वो मरुतस्तविषा उदन्यवो वयोवृधो अश्वयुजः परिज्रयः ।

सं विद्युता दधति वाशति त्रितः स्वरंत्यापोऽवना परिज्रयः ॥

Samhita Transcription Accented

prá vo marutastaviṣā́ udanyávo vayovṛ́dho aśvayújaḥ párijrayaḥ ǀ

sám vidyútā dádhati vā́śati tritáḥ svárantyā́po’vánā párijrayaḥ ǁ

Samhita Transcription Nonaccented

pra vo marutastaviṣā udanyavo vayovṛdho aśvayujaḥ parijrayaḥ ǀ

sam vidyutā dadhati vāśati tritaḥ svarantyāpo’vanā parijrayaḥ ǁ

Padapatha Devanagari Accented

प्र । वः॒ । म॒रु॒तः॒ । त॒वि॒षाः । उ॒द॒न्यवः॑ । व॒यः॒ऽवृधः॑ । अ॒श्व॒ऽयुजः॑ । परि॑ऽज्रयः ।

सम् । वि॒ऽद्युता॑ । दध॑ति । वाश॑ति । त्रि॒तः । स्वर॑न्ति । आपः॑ । अ॒वना॑ । परि॑ऽज्रयः ॥

Padapatha Devanagari Nonaccented

प्र । वः । मरुतः । तविषाः । उदन्यवः । वयःऽवृधः । अश्वऽयुजः । परिऽज्रयः ।

सम् । विऽद्युता । दधति । वाशति । त्रितः । स्वरन्ति । आपः । अवना । परिऽज्रयः ॥

Padapatha Transcription Accented

prá ǀ vaḥ ǀ marutaḥ ǀ taviṣā́ḥ ǀ udanyávaḥ ǀ vayaḥ-vṛ́dhaḥ ǀ aśva-yújaḥ ǀ pári-jrayaḥ ǀ

sám ǀ vi-dyútā ǀ dádhati ǀ vā́śati ǀ tritáḥ ǀ sváranti ǀ ā́paḥ ǀ avánā ǀ pári-jrayaḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ vaḥ ǀ marutaḥ ǀ taviṣāḥ ǀ udanyavaḥ ǀ vayaḥ-vṛdhaḥ ǀ aśva-yujaḥ ǀ pari-jrayaḥ ǀ

sam ǀ vi-dyutā ǀ dadhati ǀ vāśati ǀ tritaḥ ǀ svaranti ǀ āpaḥ ǀ avanā ǀ pari-jrayaḥ ǁ

05.054.03   (Mandala. Sukta. Rik)

4.3.14.03    (Ashtaka. Adhyaya. Varga. Rik)

05.04.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒द्युन्म॑हसो॒ नरो॒ अश्म॑दिद्यवो॒ वात॑त्विषो म॒रुतः॑ पर्वत॒च्युतः॑ ।

अ॒ब्द॒या चि॒न्मुहु॒रा ह्रा॑दुनी॒वृतः॑ स्त॒नय॑दमा रभ॒सा उदो॑जसः ॥

Samhita Devanagari Nonaccented

विद्युन्महसो नरो अश्मदिद्यवो वातत्विषो मरुतः पर्वतच्युतः ।

अब्दया चिन्मुहुरा ह्रादुनीवृतः स्तनयदमा रभसा उदोजसः ॥

Samhita Transcription Accented

vidyúnmahaso náro áśmadidyavo vā́tatviṣo marútaḥ parvatacyútaḥ ǀ

abdayā́ cinmúhurā́ hrādunīvṛ́taḥ stanáyadamā rabhasā́ údojasaḥ ǁ

Samhita Transcription Nonaccented

vidyunmahaso naro aśmadidyavo vātatviṣo marutaḥ parvatacyutaḥ ǀ

abdayā cinmuhurā hrādunīvṛtaḥ stanayadamā rabhasā udojasaḥ ǁ

Padapatha Devanagari Accented

वि॒द्युत्ऽम॑हसः । नरः॑ । अश्म॑ऽदिद्यवः । वात॑ऽत्विषः । म॒रुतः॑ । प॒र्व॒त॒ऽच्युतः॑ ।

अ॒ब्द॒ऽया । चि॒त् । मुहुः॑ । आ । ह्रा॒दु॒नि॒ऽवृतः॑ । स्त॒नय॑त्ऽअमाः । र॒भ॒साः । उत्ऽओ॑जसः ॥

Padapatha Devanagari Nonaccented

विद्युत्ऽमहसः । नरः । अश्मऽदिद्यवः । वातऽत्विषः । मरुतः । पर्वतऽच्युतः ।

अब्दऽया । चित् । मुहुः । आ । ह्रादुनिऽवृतः । स्तनयत्ऽअमाः । रभसाः । उत्ऽओजसः ॥

Padapatha Transcription Accented

vidyút-mahasaḥ ǀ náraḥ ǀ áśma-didyavaḥ ǀ vā́ta-tviṣaḥ ǀ marútaḥ ǀ parvata-cyútaḥ ǀ

abda-yā́ ǀ cit ǀ múhuḥ ǀ ā́ ǀ hrāduni-vṛ́taḥ ǀ stanáyat-amāḥ ǀ rabhasā́ḥ ǀ út-ojasaḥ ǁ

Padapatha Transcription Nonaccented

vidyut-mahasaḥ ǀ naraḥ ǀ aśma-didyavaḥ ǀ vāta-tviṣaḥ ǀ marutaḥ ǀ parvata-cyutaḥ ǀ

abda-yā ǀ cit ǀ muhuḥ ǀ ā ǀ hrāduni-vṛtaḥ ǀ stanayat-amāḥ ǀ rabhasāḥ ǀ ut-ojasaḥ ǁ

05.054.04   (Mandala. Sukta. Rik)

4.3.14.04    (Ashtaka. Adhyaya. Varga. Rik)

05.04.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व्य१॒॑क्तून्रु॑द्रा॒ व्यहा॑नि शिक्वसो॒ व्यं१॒॑तरि॑क्षं॒ वि रजां॑सि धूतयः ।

वि यदज्राँ॒ अज॑थ॒ नाव॑ ईं यथा॒ वि दु॒र्गाणि॑ मरुतो॒ नाह॑ रिष्यथ ॥

Samhita Devanagari Nonaccented

व्यक्तून्रुद्रा व्यहानि शिक्वसो व्यंतरिक्षं वि रजांसि धूतयः ।

वि यदज्राँ अजथ नाव ईं यथा वि दुर्गाणि मरुतो नाह रिष्यथ ॥

Samhita Transcription Accented

vyáktū́nrudrā vyáhāni śikvaso vyántárikṣam ví rájāṃsi dhūtayaḥ ǀ

ví yádájrām̐ ájatha nā́va īm yathā ví durgā́ṇi maruto nā́ha riṣyatha ǁ

Samhita Transcription Nonaccented

vyaktūnrudrā vyahāni śikvaso vyantarikṣam vi rajāṃsi dhūtayaḥ ǀ

vi yadajrām̐ ajatha nāva īm yathā vi durgāṇi maruto nāha riṣyatha ǁ

Padapatha Devanagari Accented

वि । अ॒क्तून् । रु॒द्राः॒ । वि । अहा॑नि । शि॒क्व॒सः॒ । वि । अ॒न्तरि॑क्षम् । वि । रजां॑सि । धू॒त॒यः॒ ।

वि । यत् । अज्रा॑न् । अज॑थ । नावः॑ । ई॒म् । य॒था॒ । वि । दुः॒ऽगानि॑ । म॒रु॒तः॒ । न । अह॑ । रि॒ष्य॒थ॒ ॥

Padapatha Devanagari Nonaccented

वि । अक्तून् । रुद्राः । वि । अहानि । शिक्वसः । वि । अन्तरिक्षम् । वि । रजांसि । धूतयः ।

वि । यत् । अज्रान् । अजथ । नावः । ईम् । यथा । वि । दुःऽगानि । मरुतः । न । अह । रिष्यथ ॥

Padapatha Transcription Accented

ví ǀ aktū́n ǀ rudrāḥ ǀ ví ǀ áhāni ǀ śikvasaḥ ǀ ví ǀ antárikṣam ǀ ví ǀ rájāṃsi ǀ dhūtayaḥ ǀ

ví ǀ yát ǀ ájrān ǀ ájatha ǀ nā́vaḥ ǀ īm ǀ yathā ǀ ví ǀ duḥ-gā́ni ǀ marutaḥ ǀ ná ǀ áha ǀ riṣyatha ǁ

Padapatha Transcription Nonaccented

vi ǀ aktūn ǀ rudrāḥ ǀ vi ǀ ahāni ǀ śikvasaḥ ǀ vi ǀ antarikṣam ǀ vi ǀ rajāṃsi ǀ dhūtayaḥ ǀ

vi ǀ yat ǀ ajrān ǀ ajatha ǀ nāvaḥ ǀ īm ǀ yathā ǀ vi ǀ duḥ-gāni ǀ marutaḥ ǀ na ǀ aha ǀ riṣyatha ǁ

05.054.05   (Mandala. Sukta. Rik)

4.3.14.05    (Ashtaka. Adhyaya. Varga. Rik)

05.04.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तद्वी॒र्यं॑ वो मरुतो महित्व॒नं दी॒र्घं त॑तान॒ सूर्यो॒ न योज॑नं ।

एता॒ न यामे॒ अगृ॑भीतशोचि॒षोऽन॑श्वदां॒ यन्न्यया॑तना गि॒रिं ॥

Samhita Devanagari Nonaccented

तद्वीर्यं वो मरुतो महित्वनं दीर्घं ततान सूर्यो न योजनं ।

एता न यामे अगृभीतशोचिषोऽनश्वदां यन्न्ययातना गिरिं ॥

Samhita Transcription Accented

tádvīryám vo maruto mahitvanám dīrghám tatāna sū́ryo ná yójanam ǀ

étā ná yā́me ágṛbhītaśociṣó’naśvadām yánnyáyātanā girím ǁ

Samhita Transcription Nonaccented

tadvīryam vo maruto mahitvanam dīrgham tatāna sūryo na yojanam ǀ

etā na yāme agṛbhītaśociṣo’naśvadām yannyayātanā girim ǁ

Padapatha Devanagari Accented

तत् । वी॒र्य॑म् । वः॒ । म॒रु॒तः॒ । म॒हि॒ऽत्व॒नम् । दी॒र्घम् । त॒ता॒न॒ । सूर्यः॑ । न । योज॑नम् ।

एताः॑ । न । यामे॑ । अगृ॑भीतऽशोचिषः । अन॑श्वऽदाम् । यत् । नि । अया॑तन । गि॒रिम् ॥

Padapatha Devanagari Nonaccented

तत् । वीर्यम् । वः । मरुतः । महिऽत्वनम् । दीर्घम् । ततान । सूर्यः । न । योजनम् ।

एताः । न । यामे । अगृभीतऽशोचिषः । अनश्वऽदाम् । यत् । नि । अयातन । गिरिम् ॥

Padapatha Transcription Accented

tát ǀ vīryám ǀ vaḥ ǀ marutaḥ ǀ mahi-tvanám ǀ dīrghám ǀ tatāna ǀ sū́ryaḥ ǀ ná ǀ yójanam ǀ

étāḥ ǀ ná ǀ yā́me ǀ ágṛbhīta-śociṣaḥ ǀ ánaśva-dām ǀ yát ǀ ní ǀ áyātana ǀ girím ǁ

Padapatha Transcription Nonaccented

tat ǀ vīryam ǀ vaḥ ǀ marutaḥ ǀ mahi-tvanam ǀ dīrgham ǀ tatāna ǀ sūryaḥ ǀ na ǀ yojanam ǀ

etāḥ ǀ na ǀ yāme ǀ agṛbhīta-śociṣaḥ ǀ anaśva-dām ǀ yat ǀ ni ǀ ayātana ǀ girim ǁ

05.054.06   (Mandala. Sukta. Rik)

4.3.15.01    (Ashtaka. Adhyaya. Varga. Rik)

05.04.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अभ्रा॑जि॒ शर्धो॑ मरुतो॒ यद॑र्ण॒सं मोष॑था वृ॒क्षं क॑प॒नेव॑ वेधसः ।

अध॑ स्मा नो अ॒रम॑तिं सजोषस॒श्चक्षु॑रिव॒ यंत॒मनु॑ नेषथा सु॒गं ॥

Samhita Devanagari Nonaccented

अभ्राजि शर्धो मरुतो यदर्णसं मोषथा वृक्षं कपनेव वेधसः ।

अध स्मा नो अरमतिं सजोषसश्चक्षुरिव यंतमनु नेषथा सुगं ॥

Samhita Transcription Accented

ábhrāji śárdho maruto yádarṇasám móṣathā vṛkṣám kapanéva vedhasaḥ ǀ

ádha smā no arámatim sajoṣasaścákṣuriva yántamánu neṣathā sugám ǁ

Samhita Transcription Nonaccented

abhrāji śardho maruto yadarṇasam moṣathā vṛkṣam kapaneva vedhasaḥ ǀ

adha smā no aramatim sajoṣasaścakṣuriva yantamanu neṣathā sugam ǁ

Padapatha Devanagari Accented

अभ्रा॑जि । शर्धः॑ । म॒रु॒तः॒ । यत् । अ॒र्ण॒सम् । मोष॑थ । वृ॒क्षम् । क॒प॒नाऽइ॑व । वे॒ध॒सः॒ ।

अध॑ । स्म॒ । नः॒ । अ॒रम॑तिम् । स॒ऽजो॒ष॒सः॒ । चक्षुः॑ऽइव । यन्त॑म् । अनु॑ । ने॒ष॒थ॒ । सु॒ऽगम् ॥

Padapatha Devanagari Nonaccented

अभ्राजि । शर्धः । मरुतः । यत् । अर्णसम् । मोषथ । वृक्षम् । कपनाऽइव । वेधसः ।

अध । स्म । नः । अरमतिम् । सऽजोषसः । चक्षुःऽइव । यन्तम् । अनु । नेषथ । सुऽगम् ॥

Padapatha Transcription Accented

ábhrāji ǀ śárdhaḥ ǀ marutaḥ ǀ yát ǀ arṇasám ǀ móṣatha ǀ vṛkṣám ǀ kapanā́-iva ǀ vedhasaḥ ǀ

ádha ǀ sma ǀ naḥ ǀ arámatim ǀ sa-joṣasaḥ ǀ cákṣuḥ-iva ǀ yántam ǀ ánu ǀ neṣatha ǀ su-gám ǁ

Padapatha Transcription Nonaccented

abhrāji ǀ śardhaḥ ǀ marutaḥ ǀ yat ǀ arṇasam ǀ moṣatha ǀ vṛkṣam ǀ kapanā-iva ǀ vedhasaḥ ǀ

adha ǀ sma ǀ naḥ ǀ aramatim ǀ sa-joṣasaḥ ǀ cakṣuḥ-iva ǀ yantam ǀ anu ǀ neṣatha ǀ su-gam ǁ

05.054.07   (Mandala. Sukta. Rik)

4.3.15.02    (Ashtaka. Adhyaya. Varga. Rik)

05.04.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न स जी॑यते मरुतो॒ न ह॑न्यते॒ न स्रे॑धति॒ न व्य॑थते॒ न रि॑ष्यति ।

नास्य॒ राय॒ उप॑ दस्यंति॒ नोतय॒ ऋषिं॑ वा॒ यं राजा॑नं वा॒ सुषू॑दथ ॥

Samhita Devanagari Nonaccented

न स जीयते मरुतो न हन्यते न स्रेधति न व्यथते न रिष्यति ।

नास्य राय उप दस्यंति नोतय ऋषिं वा यं राजानं वा सुषूदथ ॥

Samhita Transcription Accented

ná sá jīyate maruto ná hanyate ná sredhati ná vyathate ná riṣyati ǀ

nā́sya rā́ya úpa dasyanti nótáya ṛ́ṣim vā yám rā́jānam vā súṣūdatha ǁ

Samhita Transcription Nonaccented

na sa jīyate maruto na hanyate na sredhati na vyathate na riṣyati ǀ

nāsya rāya upa dasyanti notaya ṛṣim vā yam rājānam vā suṣūdatha ǁ

Padapatha Devanagari Accented

न । सः । जी॒य॒ते॒ । म॒रु॒तः॒ । न । ह॒न्य॒ते॒ । न । स्रे॒ध॒ति॒ । न । व्य॒थ॒ते॒ । न । रि॒ष्य॒ति॒ ।

न । अ॒स्य॒ । रायः॑ । उप॑ । द॒स्य॒न्ति॒ । न । ऊ॒तयः॑ । ऋषि॑म् । वा॒ । यम् । राजा॑नम् । वा॒ । सुसू॑दथ ॥

Padapatha Devanagari Nonaccented

न । सः । जीयते । मरुतः । न । हन्यते । न । स्रेधति । न । व्यथते । न । रिष्यति ।

न । अस्य । रायः । उप । दस्यन्ति । न । ऊतयः । ऋषिम् । वा । यम् । राजानम् । वा । सुसूदथ ॥

Padapatha Transcription Accented

ná ǀ sáḥ ǀ jīyate ǀ marutaḥ ǀ ná ǀ hanyate ǀ ná ǀ sredhati ǀ ná ǀ vyathate ǀ ná ǀ riṣyati ǀ

ná ǀ asya ǀ rā́yaḥ ǀ úpa ǀ dasyanti ǀ ná ǀ ūtáyaḥ ǀ ṛ́ṣim ǀ vā ǀ yám ǀ rā́jānam ǀ vā ǀ súsūdatha ǁ

Padapatha Transcription Nonaccented

na ǀ saḥ ǀ jīyate ǀ marutaḥ ǀ na ǀ hanyate ǀ na ǀ sredhati ǀ na ǀ vyathate ǀ na ǀ riṣyati ǀ

na ǀ asya ǀ rāyaḥ ǀ upa ǀ dasyanti ǀ na ǀ ūtayaḥ ǀ ṛṣim ǀ vā ǀ yam ǀ rājānam ǀ vā ǀ susūdatha ǁ

05.054.08   (Mandala. Sukta. Rik)

4.3.15.03    (Ashtaka. Adhyaya. Varga. Rik)

05.04.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नि॒युत्वं॑तो ग्राम॒जितो॒ यथा॒ नरो॑ऽर्य॒मणो॒ न म॒रुतः॑ कबं॒धिनः॑ ।

पिन्वं॒त्युत्सं॒ यदि॒नासो॒ अस्व॑र॒न्व्युं॑दंति पृथि॒वीं मध्वो॒ अंध॑सा ॥

Samhita Devanagari Nonaccented

नियुत्वंतो ग्रामजितो यथा नरोऽर्यमणो न मरुतः कबंधिनः ।

पिन्वंत्युत्सं यदिनासो अस्वरन्व्युंदंति पृथिवीं मध्वो अंधसा ॥

Samhita Transcription Accented

niyútvanto grāmajíto yáthā náro’ryamáṇo ná marútaḥ kabandhínaḥ ǀ

pínvantyútsam yádinā́so ásvaranvyúndanti pṛthivī́m mádhvo ándhasā ǁ

Samhita Transcription Nonaccented

niyutvanto grāmajito yathā naro’ryamaṇo na marutaḥ kabandhinaḥ ǀ

pinvantyutsam yadināso asvaranvyundanti pṛthivīm madhvo andhasā ǁ

Padapatha Devanagari Accented

नि॒युत्व॑न्तः । ग्रा॒म॒ऽजितः॑ । यथा॑ । नरः॑ । अ॒र्य॒मणः॑ । न । म॒रुतः॑ । क॒ब॒न्धिनः॑ ।

पिन्व॑न्ति । उत्स॑म् । यत् । इ॒नासः॑ । अस्व॑रन् । वि । उ॒न्द॒न्ति॒ । पृ॒थि॒वीम् । मध्वः॑ । अन्ध॑सा ॥

Padapatha Devanagari Nonaccented

नियुत्वन्तः । ग्रामऽजितः । यथा । नरः । अर्यमणः । न । मरुतः । कबन्धिनः ।

पिन्वन्ति । उत्सम् । यत् । इनासः । अस्वरन् । वि । उन्दन्ति । पृथिवीम् । मध्वः । अन्धसा ॥

Padapatha Transcription Accented

niyútvantaḥ ǀ grāma-jítaḥ ǀ yáthā ǀ náraḥ ǀ aryamáṇaḥ ǀ ná ǀ marútaḥ ǀ kabandhínaḥ ǀ

pínvanti ǀ útsam ǀ yát ǀ inā́saḥ ǀ ásvaran ǀ ví ǀ undanti ǀ pṛthivī́m ǀ mádhvaḥ ǀ ándhasā ǁ

Padapatha Transcription Nonaccented

niyutvantaḥ ǀ grāma-jitaḥ ǀ yathā ǀ naraḥ ǀ aryamaṇaḥ ǀ na ǀ marutaḥ ǀ kabandhinaḥ ǀ

pinvanti ǀ utsam ǀ yat ǀ ināsaḥ ǀ asvaran ǀ vi ǀ undanti ǀ pṛthivīm ǀ madhvaḥ ǀ andhasā ǁ

05.054.09   (Mandala. Sukta. Rik)

4.3.15.04    (Ashtaka. Adhyaya. Varga. Rik)

05.04.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र॒वत्व॑ती॒यं पृ॑थि॒वी म॒रुद्भ्यः॑ प्र॒वत्व॑ती॒ द्यौर्भ॑वति प्र॒यद्भ्यः॑ ।

प्र॒वत्व॑तीः प॒थ्या॑ अं॒तरि॑क्ष्याः प्र॒वत्वं॑तः॒ पर्व॑ता जी॒रदा॑नवः ॥

Samhita Devanagari Nonaccented

प्रवत्वतीयं पृथिवी मरुद्भ्यः प्रवत्वती द्यौर्भवति प्रयद्भ्यः ।

प्रवत्वतीः पथ्या अंतरिक्ष्याः प्रवत्वंतः पर्वता जीरदानवः ॥

Samhita Transcription Accented

pravátvatīyám pṛthivī́ marúdbhyaḥ pravátvatī dyáurbhavati prayádbhyaḥ ǀ

pravátvatīḥ pathyā́ antárikṣyāḥ pravátvantaḥ párvatā jīrádānavaḥ ǁ

Samhita Transcription Nonaccented

pravatvatīyam pṛthivī marudbhyaḥ pravatvatī dyaurbhavati prayadbhyaḥ ǀ

pravatvatīḥ pathyā antarikṣyāḥ pravatvantaḥ parvatā jīradānavaḥ ǁ

Padapatha Devanagari Accented

प्र॒वत्व॑ती । इ॒यम् । पृ॒थि॒वी । म॒रुत्ऽभ्यः॑ । प्र॒वत्व॑ती । द्यौः । भ॒व॒ति॒ । प्र॒यत्ऽभ्यः॑ ।

प्र॒वत्व॑तीः । प॒थ्याः॑ । अ॒न्तरि॑क्ष्याः । प्र॒वत्व॑न्तः । पर्व॑ताः । जी॒रऽदा॑नवः ॥

Padapatha Devanagari Nonaccented

प्रवत्वती । इयम् । पृथिवी । मरुत्ऽभ्यः । प्रवत्वती । द्यौः । भवति । प्रयत्ऽभ्यः ।

प्रवत्वतीः । पथ्याः । अन्तरिक्ष्याः । प्रवत्वन्तः । पर्वताः । जीरऽदानवः ॥

Padapatha Transcription Accented

pravátvatī ǀ iyám ǀ pṛthivī́ ǀ marút-bhyaḥ ǀ pravátvatī ǀ dyáuḥ ǀ bhavati ǀ prayát-bhyaḥ ǀ

pravátvatīḥ ǀ pathyā́ḥ ǀ antárikṣyāḥ ǀ pravátvantaḥ ǀ párvatāḥ ǀ jīrá-dānavaḥ ǁ

Padapatha Transcription Nonaccented

pravatvatī ǀ iyam ǀ pṛthivī ǀ marut-bhyaḥ ǀ pravatvatī ǀ dyauḥ ǀ bhavati ǀ prayat-bhyaḥ ǀ

pravatvatīḥ ǀ pathyāḥ ǀ antarikṣyāḥ ǀ pravatvantaḥ ǀ parvatāḥ ǀ jīra-dānavaḥ ǁ

05.054.10   (Mandala. Sukta. Rik)

4.3.15.05    (Ashtaka. Adhyaya. Varga. Rik)

05.04.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यन्म॑रुतः सभरसः स्वर्णरः॒ सूर्य॒ उदि॑ते॒ मद॑था दिवो नरः ।

न वोऽश्वाः॑ श्रथयं॒ताह॒ सिस्र॑तः स॒द्यो अ॒स्याध्व॑नः पा॒रम॑श्नुथ ॥

Samhita Devanagari Nonaccented

यन्मरुतः सभरसः स्वर्णरः सूर्य उदिते मदथा दिवो नरः ।

न वोऽश्वाः श्रथयंताह सिस्रतः सद्यो अस्याध्वनः पारमश्नुथ ॥

Samhita Transcription Accented

yánmarutaḥ sabharasaḥ svarṇaraḥ sū́rya údite mádathā divo naraḥ ǀ

ná vó’śvāḥ śrathayantā́ha sísrataḥ sadyó asyā́dhvanaḥ pārámaśnutha ǁ

Samhita Transcription Nonaccented

yanmarutaḥ sabharasaḥ svarṇaraḥ sūrya udite madathā divo naraḥ ǀ

na vo’śvāḥ śrathayantāha sisrataḥ sadyo asyādhvanaḥ pāramaśnutha ǁ

Padapatha Devanagari Accented

यत् । म॒रु॒तः॒ । स॒ऽभ॒र॒सः॒ । स्वः॒ऽन॒रः॒ । सूर्ये॑ । उत्ऽइ॑ते । मद॑थ । दि॒वः॒ । न॒रः॒ ।

न । वः॒ । अश्वाः॑ । श्र॒थ॒य॒न्त॒ । अह॑ । सिस्र॑तः । स॒द्यः । अ॒स्य । अध्व॑नः । पा॒रम् । अ॒श्नु॒थ॒ ॥

Padapatha Devanagari Nonaccented

यत् । मरुतः । सऽभरसः । स्वःऽनरः । सूर्ये । उत्ऽइते । मदथ । दिवः । नरः ।

न । वः । अश्वाः । श्रथयन्त । अह । सिस्रतः । सद्यः । अस्य । अध्वनः । पारम् । अश्नुथ ॥

Padapatha Transcription Accented

yát ǀ marutaḥ ǀ sa-bharasaḥ ǀ svaḥ-naraḥ ǀ sū́rye ǀ út-ite ǀ mádatha ǀ divaḥ ǀ naraḥ ǀ

ná ǀ vaḥ ǀ áśvāḥ ǀ śrathayanta ǀ áha ǀ sísrataḥ ǀ sadyáḥ ǀ asyá ǀ ádhvanaḥ ǀ pārám ǀ aśnutha ǁ

Padapatha Transcription Nonaccented

yat ǀ marutaḥ ǀ sa-bharasaḥ ǀ svaḥ-naraḥ ǀ sūrye ǀ ut-ite ǀ madatha ǀ divaḥ ǀ naraḥ ǀ

na ǀ vaḥ ǀ aśvāḥ ǀ śrathayanta ǀ aha ǀ sisrataḥ ǀ sadyaḥ ǀ asya ǀ adhvanaḥ ǀ pāram ǀ aśnutha ǁ

05.054.11   (Mandala. Sukta. Rik)

4.3.16.01    (Ashtaka. Adhyaya. Varga. Rik)

05.04.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अंसे॑षु व ऋ॒ष्टयः॑ प॒त्सु खा॒दयो॒ वक्षः॑सु रु॒क्मा म॑रुतो॒ रथे॒ शुभः॑ ।

अ॒ग्निभ्रा॑जसो वि॒द्युतो॒ गभ॑स्त्योः॒ शिप्राः॑ शी॒र्षसु॒ वित॑ता हिर॒ण्ययीः॑ ॥

Samhita Devanagari Nonaccented

अंसेषु व ऋष्टयः पत्सु खादयो वक्षःसु रुक्मा मरुतो रथे शुभः ।

अग्निभ्राजसो विद्युतो गभस्त्योः शिप्राः शीर्षसु वितता हिरण्ययीः ॥

Samhita Transcription Accented

áṃseṣu va ṛṣṭáyaḥ patsú khādáyo vákṣaḥsu rukmā́ maruto ráthe śúbhaḥ ǀ

agníbhrājaso vidyúto gábhastyoḥ śíprāḥ śīrṣásu vítatā hiraṇyáyīḥ ǁ

Samhita Transcription Nonaccented

aṃseṣu va ṛṣṭayaḥ patsu khādayo vakṣaḥsu rukmā maruto rathe śubhaḥ ǀ

agnibhrājaso vidyuto gabhastyoḥ śiprāḥ śīrṣasu vitatā hiraṇyayīḥ ǁ

Padapatha Devanagari Accented

अंसे॑षु । वः॒ । ऋ॒ष्टयः॑ । प॒त्ऽसु । खा॒दयः॑ । वक्षः॑ऽसु । रु॒क्माः । म॒रु॒तः॒ । रथे॑ । शुभः॑ ।

अ॒ग्निऽभ्रा॑जसः । वि॒ऽद्युतः॑ । गभ॑स्त्योः । शिप्राः॑ । शी॒र्षऽसु॑ । विऽत॑ताः । हि॒र॒ण्ययीः॑ ॥

Padapatha Devanagari Nonaccented

अंसेषु । वः । ऋष्टयः । पत्ऽसु । खादयः । वक्षःऽसु । रुक्माः । मरुतः । रथे । शुभः ।

अग्निऽभ्राजसः । विऽद्युतः । गभस्त्योः । शिप्राः । शीर्षऽसु । विऽतताः । हिरण्ययीः ॥

Padapatha Transcription Accented

áṃseṣu ǀ vaḥ ǀ ṛṣṭáyaḥ ǀ pat-sú ǀ khādáyaḥ ǀ vákṣaḥ-su ǀ rukmā́ḥ ǀ marutaḥ ǀ ráthe ǀ śúbhaḥ ǀ

agní-bhrājasaḥ ǀ vi-dyútaḥ ǀ gábhastyoḥ ǀ śíprāḥ ǀ śīrṣá-su ǀ ví-tatāḥ ǀ hiraṇyáyīḥ ǁ

Padapatha Transcription Nonaccented

aṃseṣu ǀ vaḥ ǀ ṛṣṭayaḥ ǀ pat-su ǀ khādayaḥ ǀ vakṣaḥ-su ǀ rukmāḥ ǀ marutaḥ ǀ rathe ǀ śubhaḥ ǀ

agni-bhrājasaḥ ǀ vi-dyutaḥ ǀ gabhastyoḥ ǀ śiprāḥ ǀ śīrṣa-su ǀ vi-tatāḥ ǀ hiraṇyayīḥ ǁ

05.054.12   (Mandala. Sukta. Rik)

4.3.16.02    (Ashtaka. Adhyaya. Varga. Rik)

05.04.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं नाक॑म॒र्यो अगृ॑भीतशोचिषं॒ रुश॒त्पिप्प॑लं मरुतो॒ वि धू॑नुथ ।

सम॑च्यंत वृ॒जनाति॑त्विषंत॒ यत्स्वरं॑ति॒ घोषं॒ वित॑तमृता॒यवः॑ ॥

Samhita Devanagari Nonaccented

तं नाकमर्यो अगृभीतशोचिषं रुशत्पिप्पलं मरुतो वि धूनुथ ।

समच्यंत वृजनातित्विषंत यत्स्वरंति घोषं विततमृतायवः ॥

Samhita Transcription Accented

tám nā́kamaryó ágṛbhītaśociṣam rúśatpíppalam maruto ví dhūnutha ǀ

sámacyanta vṛjánā́titviṣanta yátsváranti ghóṣam vítatamṛtāyávaḥ ǁ

Samhita Transcription Nonaccented

tam nākamaryo agṛbhītaśociṣam ruśatpippalam maruto vi dhūnutha ǀ

samacyanta vṛjanātitviṣanta yatsvaranti ghoṣam vitatamṛtāyavaḥ ǁ

Padapatha Devanagari Accented

तम् । नाक॑म् । अ॒र्यः । अगृ॑भीतऽशोचिषम् । रुश॑त् । पिप्प॑लम् । म॒रु॒तः॒ । वि । धू॒नु॒थ॒ ।

सम् । अ॒च्य॒न्त॒ । वृ॒जना॑ । अति॑त्विषन्त । यत् । स्वर॑न्ति । घोष॑म् । विऽत॑तम् । ऋ॒त॒ऽयवः॑ ॥

Padapatha Devanagari Nonaccented

तम् । नाकम् । अर्यः । अगृभीतऽशोचिषम् । रुशत् । पिप्पलम् । मरुतः । वि । धूनुथ ।

सम् । अच्यन्त । वृजना । अतित्विषन्त । यत् । स्वरन्ति । घोषम् । विऽततम् । ऋतऽयवः ॥

Padapatha Transcription Accented

tám ǀ nā́kam ǀ aryáḥ ǀ ágṛbhīta-śociṣam ǀ rúśat ǀ píppalam ǀ marutaḥ ǀ ví ǀ dhūnutha ǀ

sám ǀ acyanta ǀ vṛjánā ǀ átitviṣanta ǀ yát ǀ sváranti ǀ ghóṣam ǀ ví-tatam ǀ ṛta-yávaḥ ǁ

Padapatha Transcription Nonaccented

tam ǀ nākam ǀ aryaḥ ǀ agṛbhīta-śociṣam ǀ ruśat ǀ pippalam ǀ marutaḥ ǀ vi ǀ dhūnutha ǀ

sam ǀ acyanta ǀ vṛjanā ǀ atitviṣanta ǀ yat ǀ svaranti ǀ ghoṣam ǀ vi-tatam ǀ ṛta-yavaḥ ǁ

05.054.13   (Mandala. Sukta. Rik)

4.3.16.03    (Ashtaka. Adhyaya. Varga. Rik)

05.04.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒ष्माद॑त्तस्य मरुतो विचेतसो रा॒यः स्या॑म र॒थ्यो॒३॒॑ वय॑स्वतः ।

न यो युच्छ॑ति ति॒ष्यो॒३॒॑ यथा॑ दि॒वो॒३॒॑ऽस्मे रा॑रंत मरुतः सह॒स्रिणं॑ ॥

Samhita Devanagari Nonaccented

युष्मादत्तस्य मरुतो विचेतसो रायः स्याम रथ्यो वयस्वतः ।

न यो युच्छति तिष्यो यथा दिवोऽस्मे रारंत मरुतः सहस्रिणं ॥

Samhita Transcription Accented

yuṣmā́dattasya maruto vicetaso rāyáḥ syāma rathyó váyasvataḥ ǀ

ná yó yúcchati tiṣyó yáthā divó’smé rāranta marutaḥ sahasríṇam ǁ

Samhita Transcription Nonaccented

yuṣmādattasya maruto vicetaso rāyaḥ syāma rathyo vayasvataḥ ǀ

na yo yucchati tiṣyo yathā divo’sme rāranta marutaḥ sahasriṇam ǁ

Padapatha Devanagari Accented

यु॒ष्माऽद॑त्तस्य । म॒रु॒तः॒ । वि॒ऽचे॒त॒सः॒ । रा॒यः । स्या॒म॒ । र॒थ्यः॑ । वय॑स्वतः ।

न । यः । युच्छ॑ति । ति॒ष्यः॑ । यथा॑ । दि॒वः । अ॒स्मे इति॑ । र॒र॒न्त॒ । म॒रु॒तः॒ । स॒ह॒स्रिण॑म् ॥

Padapatha Devanagari Nonaccented

युष्माऽदत्तस्य । मरुतः । विऽचेतसः । रायः । स्याम । रथ्यः । वयस्वतः ।

न । यः । युच्छति । तिष्यः । यथा । दिवः । अस्मे इति । ररन्त । मरुतः । सहस्रिणम् ॥

Padapatha Transcription Accented

yuṣmā́-dattasya ǀ marutaḥ ǀ vi-cetasaḥ ǀ rāyáḥ ǀ syāma ǀ rathyáḥ ǀ váyasvataḥ ǀ

ná ǀ yáḥ ǀ yúcchati ǀ tiṣyáḥ ǀ yáthā ǀ diváḥ ǀ asmé íti ǀ raranta ǀ marutaḥ ǀ sahasríṇam ǁ

Padapatha Transcription Nonaccented

yuṣmā-dattasya ǀ marutaḥ ǀ vi-cetasaḥ ǀ rāyaḥ ǀ syāma ǀ rathyaḥ ǀ vayasvataḥ ǀ

na ǀ yaḥ ǀ yucchati ǀ tiṣyaḥ ǀ yathā ǀ divaḥ ǀ asme iti ǀ raranta ǀ marutaḥ ǀ sahasriṇam ǁ

05.054.14   (Mandala. Sukta. Rik)

4.3.16.04    (Ashtaka. Adhyaya. Varga. Rik)

05.04.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यू॒यं र॒यिं म॑रुतः स्पा॒र्हवी॑रं यू॒यमृषि॑मवथ॒ साम॑विप्रं ।

यू॒यमर्वं॑तं भर॒ताय॒ वाजं॑ यू॒यं ध॑त्थ॒ राजा॑नं श्रुष्टि॒मंतं॑ ॥

Samhita Devanagari Nonaccented

यूयं रयिं मरुतः स्पार्हवीरं यूयमृषिमवथ सामविप्रं ।

यूयमर्वंतं भरताय वाजं यूयं धत्थ राजानं श्रुष्टिमंतं ॥

Samhita Transcription Accented

yūyám rayím marutaḥ spārhávīram yūyámṛ́ṣimavatha sā́mavipram ǀ

yūyámárvantam bharatā́ya vā́jam yūyám dhattha rā́jānam śruṣṭimántam ǁ

Samhita Transcription Nonaccented

yūyam rayim marutaḥ spārhavīram yūyamṛṣimavatha sāmavipram ǀ

yūyamarvantam bharatāya vājam yūyam dhattha rājānam śruṣṭimantam ǁ

Padapatha Devanagari Accented

यू॒यम् । र॒यिम् । म॒रु॒तः॒ । स्पा॒र्हऽवी॑रम् । यू॒यम् । ऋषि॑म् । अ॒व॒थ॒ । साम॑ऽविप्रम् ।

यू॒यम् । अर्व॑न्तम् । भ॒र॒ताय॑ । वाज॑म् । यू॒यम् । ध॒त्थ॒ । राजा॑नम् । श्रु॒ष्टि॒ऽमन्त॑म् ॥

Padapatha Devanagari Nonaccented

यूयम् । रयिम् । मरुतः । स्पार्हऽवीरम् । यूयम् । ऋषिम् । अवथ । सामऽविप्रम् ।

यूयम् । अर्वन्तम् । भरताय । वाजम् । यूयम् । धत्थ । राजानम् । श्रुष्टिऽमन्तम् ॥

Padapatha Transcription Accented

yūyám ǀ rayím ǀ marutaḥ ǀ spārhá-vīram ǀ yūyám ǀ ṛ́ṣim ǀ avatha ǀ sā́ma-vipram ǀ

yūyám ǀ árvantam ǀ bharatā́ya ǀ vā́jam ǀ yūyám ǀ dhattha ǀ rā́jānam ǀ śruṣṭi-mántam ǁ

Padapatha Transcription Nonaccented

yūyam ǀ rayim ǀ marutaḥ ǀ spārha-vīram ǀ yūyam ǀ ṛṣim ǀ avatha ǀ sāma-vipram ǀ

yūyam ǀ arvantam ǀ bharatāya ǀ vājam ǀ yūyam ǀ dhattha ǀ rājānam ǀ śruṣṭi-mantam ǁ

05.054.15   (Mandala. Sukta. Rik)

4.3.16.05    (Ashtaka. Adhyaya. Varga. Rik)

05.04.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तद्वो॑ यामि॒ द्रवि॑णं सद्यऊतयो॒ येना॒ स्व१॒॑र्ण त॒तना॑म॒ नॄँर॒भि ।

इ॒दं सु मे॑ मरुतो हर्यता॒ वचो॒ यस्य॒ तरे॑म॒ तर॑सा श॒तं हिमाः॑ ॥

Samhita Devanagari Nonaccented

तद्वो यामि द्रविणं सद्यऊतयो येना स्वर्ण ततनाम नॄँरभि ।

इदं सु मे मरुतो हर्यता वचो यस्य तरेम तरसा शतं हिमाः ॥

Samhita Transcription Accented

tádvo yāmi dráviṇam sadyaūtayo yénā svárṇá tatánāma nṝ́m̐rabhí ǀ

idám sú me maruto haryatā váco yásya tárema tárasā śatám hímāḥ ǁ

Samhita Transcription Nonaccented

tadvo yāmi draviṇam sadyaūtayo yenā svarṇa tatanāma nṝm̐rabhi ǀ

idam su me maruto haryatā vaco yasya tarema tarasā śatam himāḥ ǁ

Padapatha Devanagari Accented

तत् । वः॒ । या॒मि॒ । द्रवि॑णम् । स॒द्यः॒ऽऊ॒त॒यः॒ । येन॑ । स्वः॑ । न । त॒तना॑म । नॄन् । अ॒भि ।

इ॒दम् । सु । मे॒ । म॒रु॒तः॒ । ह॒र्य॒त॒ । वचः॑ । यस्य॑ । तरे॑म । तर॑सा । श॒तम् । हिमाः॑ ॥

Padapatha Devanagari Nonaccented

तत् । वः । यामि । द्रविणम् । सद्यःऽऊतयः । येन । स्वः । न । ततनाम । नॄन् । अभि ।

इदम् । सु । मे । मरुतः । हर्यत । वचः । यस्य । तरेम । तरसा । शतम् । हिमाः ॥

Padapatha Transcription Accented

tát ǀ vaḥ ǀ yāmi ǀ dráviṇam ǀ sadyaḥ-ūtayaḥ ǀ yéna ǀ sváḥ ǀ ná ǀ tatánāma ǀ nṝ́n ǀ abhí ǀ

idám ǀ sú ǀ me ǀ marutaḥ ǀ haryata ǀ vácaḥ ǀ yásya ǀ tárema ǀ tárasā ǀ śatám ǀ hímāḥ ǁ

Padapatha Transcription Nonaccented

tat ǀ vaḥ ǀ yāmi ǀ draviṇam ǀ sadyaḥ-ūtayaḥ ǀ yena ǀ svaḥ ǀ na ǀ tatanāma ǀ nṝn ǀ abhi ǀ

idam ǀ su ǀ me ǀ marutaḥ ǀ haryata ǀ vacaḥ ǀ yasya ǀ tarema ǀ tarasā ǀ śatam ǀ himāḥ ǁ