SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 55

 

1. Info

To:    maruts
From:   śyāvāśva ātreya
Metres:   1st set of styles: nicṛjjagatī (2, 4, 7, 8); jagatī (1, 5); nicṛttriṣṭup (6, 10); svarāṭtriṣṭup (3); virāḍjagatī (9)

2nd set of styles: jagatī (1-9); triṣṭubh (10)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.055.01   (Mandala. Sukta. Rik)

4.3.17.01    (Ashtaka. Adhyaya. Varga. Rik)

05.04.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रय॑ज्यवो म॒रुतो॒ भ्राज॑दृष्टयो बृ॒हद्वयो॑ दधिरे रु॒क्मव॑क्षसः ।

ईयं॑ते॒ अश्वैः॑ सु॒यमे॑भिरा॒शुभिः॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥

Samhita Devanagari Nonaccented

प्रयज्यवो मरुतो भ्राजदृष्टयो बृहद्वयो दधिरे रुक्मवक्षसः ।

ईयंते अश्वैः सुयमेभिराशुभिः शुभं यातामनु रथा अवृत्सत ॥

Samhita Transcription Accented

práyajyavo marúto bhrā́jadṛṣṭayo bṛhádváyo dadhire rukmávakṣasaḥ ǀ

ī́yante áśvaiḥ suyámebhirāśúbhiḥ śúbham yātā́mánu ráthā avṛtsata ǁ

Samhita Transcription Nonaccented

prayajyavo maruto bhrājadṛṣṭayo bṛhadvayo dadhire rukmavakṣasaḥ ǀ

īyante aśvaiḥ suyamebhirāśubhiḥ śubham yātāmanu rathā avṛtsata ǁ

Padapatha Devanagari Accented

प्रऽय॑ज्यवः । म॒रुतः॑ । भ्राज॑त्ऽऋष्टयः । बृ॒हत् । वयः॑ । द॒धि॒रे॒ । रु॒क्मऽव॑क्षसः ।

ईय॑न्ते । अश्वैः॑ । सु॒ऽयमे॑भिः । आ॒शुऽभिः॑ । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥

Padapatha Devanagari Nonaccented

प्रऽयज्यवः । मरुतः । भ्राजत्ऽऋष्टयः । बृहत् । वयः । दधिरे । रुक्मऽवक्षसः ।

ईयन्ते । अश्वैः । सुऽयमेभिः । आशुऽभिः । शुभम् । याताम् । अनु । रथाः । अवृत्सत ॥

Padapatha Transcription Accented

prá-yajyavaḥ ǀ marútaḥ ǀ bhrā́jat-ṛṣṭayaḥ ǀ bṛhát ǀ váyaḥ ǀ dadhire ǀ rukmá-vakṣasaḥ ǀ

ī́yante ǀ áśvaiḥ ǀ su-yámebhiḥ ǀ āśú-bhiḥ ǀ śúbham ǀ yātā́m ǀ ánu ǀ ráthāḥ ǀ avṛtsata ǁ

Padapatha Transcription Nonaccented

pra-yajyavaḥ ǀ marutaḥ ǀ bhrājat-ṛṣṭayaḥ ǀ bṛhat ǀ vayaḥ ǀ dadhire ǀ rukma-vakṣasaḥ ǀ

īyante ǀ aśvaiḥ ǀ su-yamebhiḥ ǀ āśu-bhiḥ ǀ śubham ǀ yātām ǀ anu ǀ rathāḥ ǀ avṛtsata ǁ

05.055.02   (Mandala. Sukta. Rik)

4.3.17.02    (Ashtaka. Adhyaya. Varga. Rik)

05.04.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्व॒यं द॑धिध्वे॒ तवि॑षीं॒ यथा॑ वि॒द बृ॒हन्म॑हांत उर्वि॒या वि रा॑जथ ।

उ॒तांतरि॑क्षं ममिरे॒ व्योज॑सा॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥

Samhita Devanagari Nonaccented

स्वयं दधिध्वे तविषीं यथा विद बृहन्महांत उर्विया वि राजथ ।

उतांतरिक्षं ममिरे व्योजसा शुभं यातामनु रथा अवृत्सत ॥

Samhita Transcription Accented

svayám dadhidhve táviṣīm yáthā vidá bṛhánmahānta urviyā́ ví rājatha ǀ

utā́ntárikṣam mamire vyójasā śúbham yātā́mánu ráthā avṛtsata ǁ

Samhita Transcription Nonaccented

svayam dadhidhve taviṣīm yathā vida bṛhanmahānta urviyā vi rājatha ǀ

utāntarikṣam mamire vyojasā śubham yātāmanu rathā avṛtsata ǁ

Padapatha Devanagari Accented

स्व॒यम् । द॒धि॒ध्वे॒ । तवि॑षीम् । यथा॑ । वि॒द । बृ॒हत् । म॒हा॒न्तः॒ । उ॒र्वि॒या । वि । रा॒ज॒थ॒ ।

उ॒त । अ॒न्तरि॑क्षम् । म॒मि॒रे॒ । वि । ओज॑सा । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥

Padapatha Devanagari Nonaccented

स्वयम् । दधिध्वे । तविषीम् । यथा । विद । बृहत् । महान्तः । उर्विया । वि । राजथ ।

उत । अन्तरिक्षम् । ममिरे । वि । ओजसा । शुभम् । याताम् । अनु । रथाः । अवृत्सत ॥

Padapatha Transcription Accented

svayám ǀ dadhidhve ǀ táviṣīm ǀ yáthā ǀ vidá ǀ bṛhát ǀ mahāntaḥ ǀ urviyā́ ǀ ví ǀ rājatha ǀ

utá ǀ antárikṣam ǀ mamire ǀ ví ǀ ójasā ǀ śúbham ǀ yātā́m ǀ ánu ǀ ráthāḥ ǀ avṛtsata ǁ

Padapatha Transcription Nonaccented

svayam ǀ dadhidhve ǀ taviṣīm ǀ yathā ǀ vida ǀ bṛhat ǀ mahāntaḥ ǀ urviyā ǀ vi ǀ rājatha ǀ

uta ǀ antarikṣam ǀ mamire ǀ vi ǀ ojasā ǀ śubham ǀ yātām ǀ anu ǀ rathāḥ ǀ avṛtsata ǁ

05.055.03   (Mandala. Sukta. Rik)

4.3.17.03    (Ashtaka. Adhyaya. Varga. Rik)

05.04.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सा॒कं जा॒ताः सु॒भ्वः॑ सा॒कमु॑क्षि॒ताः श्रि॒ये चि॒दा प्र॑त॒रं वा॑वृधु॒र्नरः॑ ।

वि॒रो॒किणः॒ सूर्य॑स्येव र॒श्मयः॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥

Samhita Devanagari Nonaccented

साकं जाताः सुभ्वः साकमुक्षिताः श्रिये चिदा प्रतरं वावृधुर्नरः ।

विरोकिणः सूर्यस्येव रश्मयः शुभं यातामनु रथा अवृत्सत ॥

Samhita Transcription Accented

sākám jātā́ḥ subhváḥ sākámukṣitā́ḥ śriyé cidā́ pratarám vāvṛdhurnáraḥ ǀ

virokíṇaḥ sū́ryasyeva raśmáyaḥ śúbham yātā́mánu ráthā avṛtsata ǁ

Samhita Transcription Nonaccented

sākam jātāḥ subhvaḥ sākamukṣitāḥ śriye cidā prataram vāvṛdhurnaraḥ ǀ

virokiṇaḥ sūryasyeva raśmayaḥ śubham yātāmanu rathā avṛtsata ǁ

Padapatha Devanagari Accented

सा॒कम् । जा॒ताः । सु॒ऽभ्वः॑ । सा॒कम् । उ॒क्षि॒ताः । श्रि॒ये । चि॒त् । आ । प्र॒ऽत॒रम् । व॒वृ॒धुः॒ । नरः॑ ।

वि॒ऽरो॒किणः॑ । सूर्य॑स्यऽइव । र॒श्मयः॑ । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥

Padapatha Devanagari Nonaccented

साकम् । जाताः । सुऽभ्वः । साकम् । उक्षिताः । श्रिये । चित् । आ । प्रऽतरम् । ववृधुः । नरः ।

विऽरोकिणः । सूर्यस्यऽइव । रश्मयः । शुभम् । याताम् । अनु । रथाः । अवृत्सत ॥

Padapatha Transcription Accented

sākám ǀ jātā́ḥ ǀ su-bhváḥ ǀ sākám ǀ ukṣitā́ḥ ǀ śriyé ǀ cit ǀ ā́ ǀ pra-tarám ǀ vavṛdhuḥ ǀ náraḥ ǀ

vi-rokíṇaḥ ǀ sū́ryasya-iva ǀ raśmáyaḥ ǀ śúbham ǀ yātā́m ǀ ánu ǀ ráthāḥ ǀ avṛtsata ǁ

Padapatha Transcription Nonaccented

sākam ǀ jātāḥ ǀ su-bhvaḥ ǀ sākam ǀ ukṣitāḥ ǀ śriye ǀ cit ǀ ā ǀ pra-taram ǀ vavṛdhuḥ ǀ naraḥ ǀ

vi-rokiṇaḥ ǀ sūryasya-iva ǀ raśmayaḥ ǀ śubham ǀ yātām ǀ anu ǀ rathāḥ ǀ avṛtsata ǁ

05.055.04   (Mandala. Sukta. Rik)

4.3.17.04    (Ashtaka. Adhyaya. Varga. Rik)

05.04.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒भू॒षेण्यं॑ वो मरुतो महित्व॒नं दि॑दृ॒क्षेण्यं॒ सूर्य॑स्येव॒ चक्ष॑णं ।

उ॒तो अ॒स्माँ अ॑मृत॒त्वे द॑धातन॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥

Samhita Devanagari Nonaccented

आभूषेण्यं वो मरुतो महित्वनं दिदृक्षेण्यं सूर्यस्येव चक्षणं ।

उतो अस्माँ अमृतत्वे दधातन शुभं यातामनु रथा अवृत्सत ॥

Samhita Transcription Accented

ābhūṣéṇyam vo maruto mahitvanám didṛkṣéṇyam sū́ryasyeva cákṣaṇam ǀ

utó asmā́m̐ amṛtatvé dadhātana śúbham yātā́mánu ráthā avṛtsata ǁ

Samhita Transcription Nonaccented

ābhūṣeṇyam vo maruto mahitvanam didṛkṣeṇyam sūryasyeva cakṣaṇam ǀ

uto asmām̐ amṛtatve dadhātana śubham yātāmanu rathā avṛtsata ǁ

Padapatha Devanagari Accented

आ॒ऽभू॒षेण्य॑म् । वः॒ । म॒रु॒तः॒ । म॒हि॒ऽत्व॒नम् । दि॒दृ॒क्षेण्य॑म् । सूर्य॑स्यऽइव । चक्ष॑णम् ।

उ॒तो इति॑ । अ॒स्मान् । अ॒मृ॒त॒ऽत्वे । द॒धा॒त॒न॒ । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥

Padapatha Devanagari Nonaccented

आऽभूषेण्यम् । वः । मरुतः । महिऽत्वनम् । दिदृक्षेण्यम् । सूर्यस्यऽइव । चक्षणम् ।

उतो इति । अस्मान् । अमृतऽत्वे । दधातन । शुभम् । याताम् । अनु । रथाः । अवृत्सत ॥

Padapatha Transcription Accented

ā-bhūṣéṇyam ǀ vaḥ ǀ marutaḥ ǀ mahi-tvanám ǀ didṛkṣéṇyam ǀ sū́ryasya-iva ǀ cákṣaṇam ǀ

utó íti ǀ asmā́n ǀ amṛta-tvé ǀ dadhātana ǀ śúbham ǀ yātā́m ǀ ánu ǀ ráthāḥ ǀ avṛtsata ǁ

Padapatha Transcription Nonaccented

ā-bhūṣeṇyam ǀ vaḥ ǀ marutaḥ ǀ mahi-tvanam ǀ didṛkṣeṇyam ǀ sūryasya-iva ǀ cakṣaṇam ǀ

uto iti ǀ asmān ǀ amṛta-tve ǀ dadhātana ǀ śubham ǀ yātām ǀ anu ǀ rathāḥ ǀ avṛtsata ǁ

05.055.05   (Mandala. Sukta. Rik)

4.3.17.05    (Ashtaka. Adhyaya. Varga. Rik)

05.04.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उदी॑रयथा मरुतः समुद्र॒तो यू॒यं वृ॒ष्टिं व॑र्षयथा पुरीषिणः ।

न वो॑ दस्रा॒ उप॑ दस्यंति धे॒नवः॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥

Samhita Devanagari Nonaccented

उदीरयथा मरुतः समुद्रतो यूयं वृष्टिं वर्षयथा पुरीषिणः ।

न वो दस्रा उप दस्यंति धेनवः शुभं यातामनु रथा अवृत्सत ॥

Samhita Transcription Accented

údīrayathā marutaḥ samudrató yūyám vṛṣṭím varṣayathā purīṣiṇaḥ ǀ

ná vo dasrā úpa dasyanti dhenávaḥ śúbham yātā́mánu ráthā avṛtsata ǁ

Samhita Transcription Nonaccented

udīrayathā marutaḥ samudrato yūyam vṛṣṭim varṣayathā purīṣiṇaḥ ǀ

na vo dasrā upa dasyanti dhenavaḥ śubham yātāmanu rathā avṛtsata ǁ

Padapatha Devanagari Accented

उत् । ई॒र॒य॒थ॒ । म॒रु॒तः॒ । स॒मु॒द्र॒तः । यू॒यम् । वृ॒ष्टिम् । व॒र्ष॒य॒थ॒ । पु॒री॒षि॒णः॒ ।

न । वः॒ । द॒स्राः॒ । उप॑ । द॒स्य॒न्ति॒ । धे॒नवः॑ । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥

Padapatha Devanagari Nonaccented

उत् । ईरयथ । मरुतः । समुद्रतः । यूयम् । वृष्टिम् । वर्षयथ । पुरीषिणः ।

न । वः । दस्राः । उप । दस्यन्ति । धेनवः । शुभम् । याताम् । अनु । रथाः । अवृत्सत ॥

Padapatha Transcription Accented

út ǀ īrayatha ǀ marutaḥ ǀ samudratáḥ ǀ yūyám ǀ vṛṣṭím ǀ varṣayatha ǀ purīṣiṇaḥ ǀ

ná ǀ vaḥ ǀ dasrāḥ ǀ úpa ǀ dasyanti ǀ dhenávaḥ ǀ śúbham ǀ yātā́m ǀ ánu ǀ ráthāḥ ǀ avṛtsata ǁ

Padapatha Transcription Nonaccented

ut ǀ īrayatha ǀ marutaḥ ǀ samudrataḥ ǀ yūyam ǀ vṛṣṭim ǀ varṣayatha ǀ purīṣiṇaḥ ǀ

na ǀ vaḥ ǀ dasrāḥ ǀ upa ǀ dasyanti ǀ dhenavaḥ ǀ śubham ǀ yātām ǀ anu ǀ rathāḥ ǀ avṛtsata ǁ

05.055.06   (Mandala. Sukta. Rik)

4.3.18.01    (Ashtaka. Adhyaya. Varga. Rik)

05.04.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदश्वां॑धू॒र्षु पृष॑ती॒रयु॑ग्ध्वं हिर॒ण्यया॒न्प्रत्यत्काँ॒ अमु॑ग्ध्वं ।

विश्वा॒ इत्स्पृधो॑ मरुतो॒ व्य॑स्यथ॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥

Samhita Devanagari Nonaccented

यदश्वांधूर्षु पृषतीरयुग्ध्वं हिरण्ययान्प्रत्यत्काँ अमुग्ध्वं ।

विश्वा इत्स्पृधो मरुतो व्यस्यथ शुभं यातामनु रथा अवृत्सत ॥

Samhita Transcription Accented

yádáśvāndhūrṣú pṛ́ṣatīráyugdhvam hiraṇyáyānprátyátkām̐ ámugdhvam ǀ

víśvā ítspṛ́dho maruto vyásyatha śúbham yātā́mánu ráthā avṛtsata ǁ

Samhita Transcription Nonaccented

yadaśvāndhūrṣu pṛṣatīrayugdhvam hiraṇyayānpratyatkām̐ amugdhvam ǀ

viśvā itspṛdho maruto vyasyatha śubham yātāmanu rathā avṛtsata ǁ

Padapatha Devanagari Accented

यत् । अश्वा॑न् । धूः॒ऽसु । पृष॑तीः । अयु॑ग्ध्वम् । हि॒र॒ण्यया॑न् । प्रति॑ । अत्का॑न् । अमु॑ग्ध्वम् ।

विश्वाः॑ । इत् । स्पृधः॑ । म॒रु॒तः॒ । वि । अ॒स्य॒थ॒ । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥

Padapatha Devanagari Nonaccented

यत् । अश्वान् । धूःऽसु । पृषतीः । अयुग्ध्वम् । हिरण्ययान् । प्रति । अत्कान् । अमुग्ध्वम् ।

विश्वाः । इत् । स्पृधः । मरुतः । वि । अस्यथ । शुभम् । याताम् । अनु । रथाः । अवृत्सत ॥

Padapatha Transcription Accented

yát ǀ áśvān ǀ dhūḥ-sú ǀ pṛ́ṣatīḥ ǀ áyugdhvam ǀ hiraṇyáyān ǀ práti ǀ átkān ǀ ámugdhvam ǀ

víśvāḥ ǀ ít ǀ spṛ́dhaḥ ǀ marutaḥ ǀ ví ǀ asyatha ǀ śúbham ǀ yātā́m ǀ ánu ǀ ráthāḥ ǀ avṛtsata ǁ

Padapatha Transcription Nonaccented

yat ǀ aśvān ǀ dhūḥ-su ǀ pṛṣatīḥ ǀ ayugdhvam ǀ hiraṇyayān ǀ prati ǀ atkān ǀ amugdhvam ǀ

viśvāḥ ǀ it ǀ spṛdhaḥ ǀ marutaḥ ǀ vi ǀ asyatha ǀ śubham ǀ yātām ǀ anu ǀ rathāḥ ǀ avṛtsata ǁ

05.055.07   (Mandala. Sukta. Rik)

4.3.18.02    (Ashtaka. Adhyaya. Varga. Rik)

05.04.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न पर्व॑ता॒ न न॒द्यो॑ वरंत वो॒ यत्राचि॑ध्वं मरुतो॒ गच्छ॒थेदु॒ तत् ।

उ॒त द्यावा॑पृथि॒वी या॑थना॒ परि॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥

Samhita Devanagari Nonaccented

न पर्वता न नद्यो वरंत वो यत्राचिध्वं मरुतो गच्छथेदु तत् ।

उत द्यावापृथिवी याथना परि शुभं यातामनु रथा अवृत्सत ॥

Samhita Transcription Accented

ná párvatā ná nadyó varanta vo yátrā́cidhvam maruto gácchathédu tát ǀ

utá dyā́vāpṛthivī́ yāthanā pári śúbham yātā́mánu ráthā avṛtsata ǁ

Samhita Transcription Nonaccented

na parvatā na nadyo varanta vo yatrācidhvam maruto gacchathedu tat ǀ

uta dyāvāpṛthivī yāthanā pari śubham yātāmanu rathā avṛtsata ǁ

Padapatha Devanagari Accented

न । पर्व॑ताः । न । न॒द्यः॑ । व॒र॒न्त॒ । वः॒ । यत्र॑ । अचि॑ध्वम् । म॒रु॒तः॒ । गच्छ॑थ । इत् । ऊं॒ इति॑ । तत् ।

उ॒त । द्यावा॑पृथि॒वी इति॑ । या॒थ॒न॒ । परि॑ । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥

Padapatha Devanagari Nonaccented

न । पर्वताः । न । नद्यः । वरन्त । वः । यत्र । अचिध्वम् । मरुतः । गच्छथ । इत् । ऊं इति । तत् ।

उत । द्यावापृथिवी इति । याथन । परि । शुभम् । याताम् । अनु । रथाः । अवृत्सत ॥

Padapatha Transcription Accented

ná ǀ párvatāḥ ǀ ná ǀ nadyáḥ ǀ varanta ǀ vaḥ ǀ yátra ǀ ácidhvam ǀ marutaḥ ǀ gácchatha ǀ ít ǀ ūṃ íti ǀ tát ǀ

utá ǀ dyā́vāpṛthivī́ íti ǀ yāthana ǀ pári ǀ śúbham ǀ yātā́m ǀ ánu ǀ ráthāḥ ǀ avṛtsata ǁ

Padapatha Transcription Nonaccented

na ǀ parvatāḥ ǀ na ǀ nadyaḥ ǀ varanta ǀ vaḥ ǀ yatra ǀ acidhvam ǀ marutaḥ ǀ gacchatha ǀ it ǀ ūṃ iti ǀ tat ǀ

uta ǀ dyāvāpṛthivī iti ǀ yāthana ǀ pari ǀ śubham ǀ yātām ǀ anu ǀ rathāḥ ǀ avṛtsata ǁ

05.055.08   (Mandala. Sukta. Rik)

4.3.18.03    (Ashtaka. Adhyaya. Varga. Rik)

05.04.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्पू॒र्व्यं म॑रुतो॒ यच्च॒ नूत॑नं॒ यदु॒द्यते॑ वसवो॒ यच्च॑ श॒स्यते॑ ।

विश्व॑स्य॒ तस्य॑ भवथा॒ नवे॑दसः॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥

Samhita Devanagari Nonaccented

यत्पूर्व्यं मरुतो यच्च नूतनं यदुद्यते वसवो यच्च शस्यते ।

विश्वस्य तस्य भवथा नवेदसः शुभं यातामनु रथा अवृत्सत ॥

Samhita Transcription Accented

yátpūrvyám maruto yácca nū́tanam yádudyáte vasavo yácca śasyáte ǀ

víśvasya tásya bhavathā návedasaḥ śúbham yātā́mánu ráthā avṛtsata ǁ

Samhita Transcription Nonaccented

yatpūrvyam maruto yacca nūtanam yadudyate vasavo yacca śasyate ǀ

viśvasya tasya bhavathā navedasaḥ śubham yātāmanu rathā avṛtsata ǁ

Padapatha Devanagari Accented

यत् । पू॒र्व्यम् । म॒रु॒तः॒ । यत् । च॒ । नूत॑नम् । यत् । उ॒द्यते॑ । व॒स॒वः॒ । यत् । च॒ । श॒स्यते॑ ।

विश्व॑स्य । तस्य॑ । भ॒व॒थ॒ । नवे॑दसः । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥

Padapatha Devanagari Nonaccented

यत् । पूर्व्यम् । मरुतः । यत् । च । नूतनम् । यत् । उद्यते । वसवः । यत् । च । शस्यते ।

विश्वस्य । तस्य । भवथ । नवेदसः । शुभम् । याताम् । अनु । रथाः । अवृत्सत ॥

Padapatha Transcription Accented

yát ǀ pūrvyám ǀ marutaḥ ǀ yát ǀ ca ǀ nū́tanam ǀ yát ǀ udyáte ǀ vasavaḥ ǀ yát ǀ ca ǀ śasyáte ǀ

víśvasya ǀ tásya ǀ bhavatha ǀ návedasaḥ ǀ śúbham ǀ yātā́m ǀ ánu ǀ ráthāḥ ǀ avṛtsata ǁ

Padapatha Transcription Nonaccented

yat ǀ pūrvyam ǀ marutaḥ ǀ yat ǀ ca ǀ nūtanam ǀ yat ǀ udyate ǀ vasavaḥ ǀ yat ǀ ca ǀ śasyate ǀ

viśvasya ǀ tasya ǀ bhavatha ǀ navedasaḥ ǀ śubham ǀ yātām ǀ anu ǀ rathāḥ ǀ avṛtsata ǁ

05.055.09   (Mandala. Sukta. Rik)

4.3.18.04    (Ashtaka. Adhyaya. Varga. Rik)

05.04.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मृ॒ळत॑ नो मरुतो॒ मा व॑धिष्टना॒स्मभ्यं॒ शर्म॑ बहु॒लं वि यं॑तन ।

अधि॑ स्तो॒त्रस्य॑ स॒ख्यस्य॑ गातन॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥

Samhita Devanagari Nonaccented

मृळत नो मरुतो मा वधिष्टनास्मभ्यं शर्म बहुलं वि यंतन ।

अधि स्तोत्रस्य सख्यस्य गातन शुभं यातामनु रथा अवृत्सत ॥

Samhita Transcription Accented

mṛḷáta no maruto mā́ vadhiṣṭanāsmábhyam śárma bahulám ví yantana ǀ

ádhi stotrásya sakhyásya gātana śúbham yātā́mánu ráthā avṛtsata ǁ

Samhita Transcription Nonaccented

mṛḷata no maruto mā vadhiṣṭanāsmabhyam śarma bahulam vi yantana ǀ

adhi stotrasya sakhyasya gātana śubham yātāmanu rathā avṛtsata ǁ

Padapatha Devanagari Accented

मृ॒ळत॑ । नः॒ । म॒रु॒तः॒ । मा । व॒धि॒ष्ट॒न॒ । अ॒स्मभ्य॑म् । शर्म॑ । ब॒हु॒लम् । वि । य॒न्त॒न॒ ।

अधि॑ । स्तो॒त्रस्य॑ । स॒ख्यस्य॑ । गा॒त॒न॒ । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥

Padapatha Devanagari Nonaccented

मृळत । नः । मरुतः । मा । वधिष्टन । अस्मभ्यम् । शर्म । बहुलम् । वि । यन्तन ।

अधि । स्तोत्रस्य । सख्यस्य । गातन । शुभम् । याताम् । अनु । रथाः । अवृत्सत ॥

Padapatha Transcription Accented

mṛḷáta ǀ naḥ ǀ marutaḥ ǀ mā́ ǀ vadhiṣṭana ǀ asmábhyam ǀ śárma ǀ bahulám ǀ ví ǀ yantana ǀ

ádhi ǀ stotrásya ǀ sakhyásya ǀ gātana ǀ śúbham ǀ yātā́m ǀ ánu ǀ ráthāḥ ǀ avṛtsata ǁ

Padapatha Transcription Nonaccented

mṛḷata ǀ naḥ ǀ marutaḥ ǀ mā ǀ vadhiṣṭana ǀ asmabhyam ǀ śarma ǀ bahulam ǀ vi ǀ yantana ǀ

adhi ǀ stotrasya ǀ sakhyasya ǀ gātana ǀ śubham ǀ yātām ǀ anu ǀ rathāḥ ǀ avṛtsata ǁ

05.055.10   (Mandala. Sukta. Rik)

4.3.18.05    (Ashtaka. Adhyaya. Varga. Rik)

05.04.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यू॒यम॒स्मान्न॑यत॒ वस्यो॒ अच्छा॒ निरं॑ह॒तिभ्यो॑ मरुतो गृणा॒नाः ।

जु॒षध्वं॑ नो ह॒व्यदा॑तिं यजत्रा व॒यं स्या॑म॒ पत॑यो रयी॒णां ॥

Samhita Devanagari Nonaccented

यूयमस्मान्नयत वस्यो अच्छा निरंहतिभ्यो मरुतो गृणानाः ।

जुषध्वं नो हव्यदातिं यजत्रा वयं स्याम पतयो रयीणां ॥

Samhita Transcription Accented

yūyámasmā́nnayata vásyo ácchā níraṃhatíbhyo maruto gṛṇānā́ḥ ǀ

juṣádhvam no havyádātim yajatrā vayám syāma pátayo rayīṇā́m ǁ

Samhita Transcription Nonaccented

yūyamasmānnayata vasyo acchā niraṃhatibhyo maruto gṛṇānāḥ ǀ

juṣadhvam no havyadātim yajatrā vayam syāma patayo rayīṇām ǁ

Padapatha Devanagari Accented

यू॒यम् । अ॒स्मान् । न॒य॒त॒ । वस्यः॑ । अच्छ॑ । निः । अं॒ह॒तिऽभ्यः॑ । म॒रु॒तः॒ । गृ॒णा॒नाः ।

जु॒षध्व॑म् । नः॒ । ह॒व्यऽदा॑तिम् । य॒ज॒त्राः॒ । व॒यम् । स्या॒म॒ । पत॑यः । र॒यी॒णाम् ॥

Padapatha Devanagari Nonaccented

यूयम् । अस्मान् । नयत । वस्यः । अच्छ । निः । अंहतिऽभ्यः । मरुतः । गृणानाः ।

जुषध्वम् । नः । हव्यऽदातिम् । यजत्राः । वयम् । स्याम । पतयः । रयीणाम् ॥

Padapatha Transcription Accented

yūyám ǀ asmā́n ǀ nayata ǀ vásyaḥ ǀ áccha ǀ níḥ ǀ aṃhatí-bhyaḥ ǀ marutaḥ ǀ gṛṇānā́ḥ ǀ

juṣádhvam ǀ naḥ ǀ havyá-dātim ǀ yajatrāḥ ǀ vayám ǀ syāma ǀ pátayaḥ ǀ rayīṇā́m ǁ

Padapatha Transcription Nonaccented

yūyam ǀ asmān ǀ nayata ǀ vasyaḥ ǀ accha ǀ niḥ ǀ aṃhati-bhyaḥ ǀ marutaḥ ǀ gṛṇānāḥ ǀ

juṣadhvam ǀ naḥ ǀ havya-dātim ǀ yajatrāḥ ǀ vayam ǀ syāma ǀ patayaḥ ǀ rayīṇām ǁ