SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 56

 

1. Info

To:    maruts
From:   śyāvāśva ātreya
Metres:   1st set of styles: nicṛdbṛhatī (1, 2, 5); nicṛtpaṅkti (6, 7); bṛhatī (8, 9); virāṭpaṅkti (3); virāḍabṛhatī (4)

2nd set of styles: bṛhatī (1, 2, 4-6, 8, 9); satobṛhatī (3, 7)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.056.01   (Mandala. Sukta. Rik)

4.3.19.01    (Ashtaka. Adhyaya. Varga. Rik)

05.04.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॒ शर्धं॑त॒मा ग॒णं पि॒ष्टं रु॒क्मेभि॑रं॒जिभिः॑ ।

विशो॑ अ॒द्य म॒रुता॒मव॑ ह्वये दि॒वश्चि॑द्रोच॒नादधि॑ ॥

Samhita Devanagari Nonaccented

अग्ने शर्धंतमा गणं पिष्टं रुक्मेभिरंजिभिः ।

विशो अद्य मरुतामव ह्वये दिवश्चिद्रोचनादधि ॥

Samhita Transcription Accented

ágne śárdhantamā́ gaṇám piṣṭám rukmébhirañjíbhiḥ ǀ

víśo adyá marútāmáva hvaye diváścidrocanā́dadhi ǁ

Samhita Transcription Nonaccented

agne śardhantamā gaṇam piṣṭam rukmebhirañjibhiḥ ǀ

viśo adya marutāmava hvaye divaścidrocanādadhi ǁ

Padapatha Devanagari Accented

अग्ने॑ । शर्ध॑न्तम् । आ । ग॒णम् । पि॒ष्टम् । रु॒क्मेभिः॑ । अ॒ञ्जिऽभिः॑ ।

विशः॑ । अ॒द्य । म॒रुता॑म् । अव॑ । ह्व॒ये॒ । दि॒वः । चि॒त् । रो॒च॒नात् । अधि॑ ॥

Padapatha Devanagari Nonaccented

अग्ने । शर्धन्तम् । आ । गणम् । पिष्टम् । रुक्मेभिः । अञ्जिऽभिः ।

विशः । अद्य । मरुताम् । अव । ह्वये । दिवः । चित् । रोचनात् । अधि ॥

Padapatha Transcription Accented

ágne ǀ śárdhantam ǀ ā́ ǀ gaṇám ǀ piṣṭám ǀ rukmébhiḥ ǀ añjí-bhiḥ ǀ

víśaḥ ǀ adyá ǀ marútām ǀ áva ǀ hvaye ǀ diváḥ ǀ cit ǀ rocanā́t ǀ ádhi ǁ

Padapatha Transcription Nonaccented

agne ǀ śardhantam ǀ ā ǀ gaṇam ǀ piṣṭam ǀ rukmebhiḥ ǀ añji-bhiḥ ǀ

viśaḥ ǀ adya ǀ marutām ǀ ava ǀ hvaye ǀ divaḥ ǀ cit ǀ rocanāt ǀ adhi ǁ

05.056.02   (Mandala. Sukta. Rik)

4.3.19.02    (Ashtaka. Adhyaya. Varga. Rik)

05.04.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यथा॑ चि॒न्मन्य॑से हृ॒दा तदिन्मे॑ जग्मुरा॒शसः॑ ।

ये ते॒ नेदि॑ष्ठं॒ हव॑नान्या॒गमं॒तान्व॑र्ध भी॒मसं॑दृशः ॥

Samhita Devanagari Nonaccented

यथा चिन्मन्यसे हृदा तदिन्मे जग्मुराशसः ।

ये ते नेदिष्ठं हवनान्यागमंतान्वर्ध भीमसंदृशः ॥

Samhita Transcription Accented

yáthā cinmányase hṛdā́ tádínme jagmurāśásaḥ ǀ

yé te nédiṣṭham hávanānyāgámantā́nvardha bhīmásaṃdṛśaḥ ǁ

Samhita Transcription Nonaccented

yathā cinmanyase hṛdā tadinme jagmurāśasaḥ ǀ

ye te nediṣṭham havanānyāgamantānvardha bhīmasaṃdṛśaḥ ǁ

Padapatha Devanagari Accented

यथा॑ । चि॒त् । मन्य॑से । हृ॒दा । तत् । इत् । मे॒ । ज॒ग्मुः॒ । आ॒ऽशसः॑ ।

ये । ते॒ । नेदि॑ष्ठम् । हव॑नानि । आ॒ऽगम॑न् । तान् । व॒र्ध॒ । भी॒मऽस॑न्दृशः ॥

Padapatha Devanagari Nonaccented

यथा । चित् । मन्यसे । हृदा । तत् । इत् । मे । जग्मुः । आऽशसः ।

ये । ते । नेदिष्ठम् । हवनानि । आऽगमन् । तान् । वर्ध । भीमऽसन्दृशः ॥

Padapatha Transcription Accented

yáthā ǀ cit ǀ mányase ǀ hṛdā́ ǀ tát ǀ ít ǀ me ǀ jagmuḥ ǀ ā-śásaḥ ǀ

yé ǀ te ǀ nédiṣṭham ǀ hávanāni ǀ ā-gáman ǀ tā́n ǀ vardha ǀ bhīmá-sandṛśaḥ ǁ

Padapatha Transcription Nonaccented

yathā ǀ cit ǀ manyase ǀ hṛdā ǀ tat ǀ it ǀ me ǀ jagmuḥ ǀ ā-śasaḥ ǀ

ye ǀ te ǀ nediṣṭham ǀ havanāni ǀ ā-gaman ǀ tān ǀ vardha ǀ bhīma-sandṛśaḥ ǁ

05.056.03   (Mandala. Sukta. Rik)

4.3.19.03    (Ashtaka. Adhyaya. Varga. Rik)

05.04.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मी॒ळ्हुष्म॑तीव पृथि॒वी परा॑हता॒ मदं॑त्येत्य॒स्मदा ।

ऋक्षो॒ न वो॑ मरुतः॒ शिमी॑वाँ॒ अमो॑ दु॒ध्रो गौरि॑व भीम॒युः ॥

Samhita Devanagari Nonaccented

मीळ्हुष्मतीव पृथिवी पराहता मदंत्येत्यस्मदा ।

ऋक्षो न वो मरुतः शिमीवाँ अमो दुध्रो गौरिव भीमयुः ॥

Samhita Transcription Accented

mīḷhúṣmatīva pṛthivī́ párāhatā mádantyetyasmádā́ ǀ

ṛ́kṣo ná vo marutaḥ śímīvām̐ ámo dudhró gáuriva bhīmayúḥ ǁ

Samhita Transcription Nonaccented

mīḷhuṣmatīva pṛthivī parāhatā madantyetyasmadā ǀ

ṛkṣo na vo marutaḥ śimīvām̐ amo dudhro gauriva bhīmayuḥ ǁ

Padapatha Devanagari Accented

मी॒ळ्हुष्म॑तीऽइव । पृ॒थि॒वी । परा॑ऽहता । मद॑न्ती । ए॒ति॒ । अ॒स्मत् । आ ।

ऋक्षः॑ । न । वः॒ । म॒रु॒तः॒ । शिमी॑ऽवान् । अमः॑ । दु॒ध्रः । गौःऽइ॑व । भी॒म॒ऽयुः ॥

Padapatha Devanagari Nonaccented

मीळ्हुष्मतीऽइव । पृथिवी । पराऽहता । मदन्ती । एति । अस्मत् । आ ।

ऋक्षः । न । वः । मरुतः । शिमीऽवान् । अमः । दुध्रः । गौःऽइव । भीमऽयुः ॥

Padapatha Transcription Accented

mīḷhúṣmatī-iva ǀ pṛthivī́ ǀ párā-hatā ǀ mádantī ǀ eti ǀ asmát ǀ ā́ ǀ

ṛ́kṣaḥ ǀ ná ǀ vaḥ ǀ marutaḥ ǀ śímī-vān ǀ ámaḥ ǀ dudhráḥ ǀ gáuḥ-iva ǀ bhīma-yúḥ ǁ

Padapatha Transcription Nonaccented

mīḷhuṣmatī-iva ǀ pṛthivī ǀ parā-hatā ǀ madantī ǀ eti ǀ asmat ǀ ā ǀ

ṛkṣaḥ ǀ na ǀ vaḥ ǀ marutaḥ ǀ śimī-vān ǀ amaḥ ǀ dudhraḥ ǀ gauḥ-iva ǀ bhīma-yuḥ ǁ

05.056.04   (Mandala. Sukta. Rik)

4.3.19.04    (Ashtaka. Adhyaya. Varga. Rik)

05.04.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नि ये रि॒णंत्योज॑सा॒ वृथा॒ गावो॒ न दु॒र्धुरः॑ ।

अश्मा॑नं चित्स्व॒र्यं१॒॑ पर्व॑तं गि॒रिं प्र च्या॑वयंति॒ याम॑भिः ॥

Samhita Devanagari Nonaccented

नि ये रिणंत्योजसा वृथा गावो न दुर्धुरः ।

अश्मानं चित्स्वर्यं पर्वतं गिरिं प्र च्यावयंति यामभिः ॥

Samhita Transcription Accented

ní yé riṇántyójasā vṛ́thā gā́vo ná durdhúraḥ ǀ

áśmānam citsvaryám párvatam girím prá cyāvayanti yā́mabhiḥ ǁ

Samhita Transcription Nonaccented

ni ye riṇantyojasā vṛthā gāvo na durdhuraḥ ǀ

aśmānam citsvaryam parvatam girim pra cyāvayanti yāmabhiḥ ǁ

Padapatha Devanagari Accented

नि । ये । रि॒णन्ति॑ । ओज॑सा । वृथा॑ । गावः॑ । न । दुः॒ऽधुरः॑ ।

अश्मा॑नम् । चि॒त् । स्व॒र्य॑म् । पर्व॑तम् । गि॒रिम् । प्र । च्य॒व॒य॒न्ति॒ । याम॑ऽभिः ॥

Padapatha Devanagari Nonaccented

नि । ये । रिणन्ति । ओजसा । वृथा । गावः । न । दुःऽधुरः ।

अश्मानम् । चित् । स्वर्यम् । पर्वतम् । गिरिम् । प्र । च्यवयन्ति । यामऽभिः ॥

Padapatha Transcription Accented

ní ǀ yé ǀ riṇánti ǀ ójasā ǀ vṛ́thā ǀ gā́vaḥ ǀ ná ǀ duḥ-dhúraḥ ǀ

áśmānam ǀ cit ǀ svaryám ǀ párvatam ǀ girím ǀ prá ǀ cyavayanti ǀ yā́ma-bhiḥ ǁ

Padapatha Transcription Nonaccented

ni ǀ ye ǀ riṇanti ǀ ojasā ǀ vṛthā ǀ gāvaḥ ǀ na ǀ duḥ-dhuraḥ ǀ

aśmānam ǀ cit ǀ svaryam ǀ parvatam ǀ girim ǀ pra ǀ cyavayanti ǀ yāma-bhiḥ ǁ

05.056.05   (Mandala. Sukta. Rik)

4.3.19.05    (Ashtaka. Adhyaya. Varga. Rik)

05.04.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उत्ति॑ष्ठ नू॒नमे॑षां॒ स्तोमैः॒ समु॑क्षितानां ।

म॒रुतां॑ पुरु॒तम॒मपू॑र्व्यं॒ गवां॒ सर्ग॑मिव ह्वये ॥

Samhita Devanagari Nonaccented

उत्तिष्ठ नूनमेषां स्तोमैः समुक्षितानां ।

मरुतां पुरुतममपूर्व्यं गवां सर्गमिव ह्वये ॥

Samhita Transcription Accented

úttiṣṭha nūnámeṣām stómaiḥ sámukṣitānām ǀ

marútām purutámamápūrvyam gávām sárgamiva hvaye ǁ

Samhita Transcription Nonaccented

uttiṣṭha nūnameṣām stomaiḥ samukṣitānām ǀ

marutām purutamamapūrvyam gavām sargamiva hvaye ǁ

Padapatha Devanagari Accented

उत् । ति॒ष्ठ॒ । नू॒नम् । ए॒षा॒म् । स्तोमैः॑ । सम्ऽउ॑क्षितानाम् ।

म॒रुता॑म् । पु॒रु॒ऽतम॑म् । अपू॑र्व्यम् । गवा॑म् । सर्ग॑म्ऽइव । ह्व॒ये॒ ॥

Padapatha Devanagari Nonaccented

उत् । तिष्ठ । नूनम् । एषाम् । स्तोमैः । सम्ऽउक्षितानाम् ।

मरुताम् । पुरुऽतमम् । अपूर्व्यम् । गवाम् । सर्गम्ऽइव । ह्वये ॥

Padapatha Transcription Accented

út ǀ tiṣṭha ǀ nūnám ǀ eṣām ǀ stómaiḥ ǀ sám-ukṣitānām ǀ

marútām ǀ puru-támam ǀ ápūrvyam ǀ gávām ǀ sárgam-iva ǀ hvaye ǁ

Padapatha Transcription Nonaccented

ut ǀ tiṣṭha ǀ nūnam ǀ eṣām ǀ stomaiḥ ǀ sam-ukṣitānām ǀ

marutām ǀ puru-tamam ǀ apūrvyam ǀ gavām ǀ sargam-iva ǀ hvaye ǁ

05.056.06   (Mandala. Sukta. Rik)

4.3.20.01    (Ashtaka. Adhyaya. Varga. Rik)

05.04.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

युं॒ग्ध्वं ह्यरु॑षी॒ रथे॑ युं॒ग्ध्वं रथे॑षु रो॒हितः॑ ।

युं॒ग्ध्वं हरी॑ अजि॒रा धु॒रि वोळ्ह॑वे॒ वहि॑ष्ठा धु॒रि वोळ्ह॑वे ॥

Samhita Devanagari Nonaccented

युंग्ध्वं ह्यरुषी रथे युंग्ध्वं रथेषु रोहितः ।

युंग्ध्वं हरी अजिरा धुरि वोळ्हवे वहिष्ठा धुरि वोळ्हवे ॥

Samhita Transcription Accented

yuṅgdhvám hyáruṣī ráthe yuṅgdhvám rátheṣu rohítaḥ ǀ

yuṅgdhvám hárī ajirā́ dhurí vóḷhave váhiṣṭhā dhurí vóḷhave ǁ

Samhita Transcription Nonaccented

yuṅgdhvam hyaruṣī rathe yuṅgdhvam ratheṣu rohitaḥ ǀ

yuṅgdhvam harī ajirā dhuri voḷhave vahiṣṭhā dhuri voḷhave ǁ

Padapatha Devanagari Accented

यु॒ङ्ग्ध्वम् । हि । अरु॑षीः । रथे॑ । यु॒ङ्ग्ध्वम् । रथे॑षु । रो॒हितः॑ ।

यु॒ङ्ग्ध्वम् । हरी॒ इति॑ । अ॒जि॒रा । धु॒रि । वोळ्ह॑वे । वहि॑ष्ठा । धु॒रि । वोळ्ह॑वे ॥

Padapatha Devanagari Nonaccented

युङ्ग्ध्वम् । हि । अरुषीः । रथे । युङ्ग्ध्वम् । रथेषु । रोहितः ।

युङ्ग्ध्वम् । हरी इति । अजिरा । धुरि । वोळ्हवे । वहिष्ठा । धुरि । वोळ्हवे ॥

Padapatha Transcription Accented

yuṅgdhvám ǀ hí ǀ áruṣīḥ ǀ ráthe ǀ yuṅgdhvám ǀ rátheṣu ǀ rohítaḥ ǀ

yuṅgdhvám ǀ hárī íti ǀ ajirā́ ǀ dhurí ǀ vóḷhave ǀ váhiṣṭhā ǀ dhurí ǀ vóḷhave ǁ

Padapatha Transcription Nonaccented

yuṅgdhvam ǀ hi ǀ aruṣīḥ ǀ rathe ǀ yuṅgdhvam ǀ ratheṣu ǀ rohitaḥ ǀ

yuṅgdhvam ǀ harī iti ǀ ajirā ǀ dhuri ǀ voḷhave ǀ vahiṣṭhā ǀ dhuri ǀ voḷhave ǁ

05.056.07   (Mandala. Sukta. Rik)

4.3.20.02    (Ashtaka. Adhyaya. Varga. Rik)

05.04.121   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त स्य वा॒ज्य॑रु॒षस्तु॑वि॒ष्वणि॑रि॒ह स्म॑ धायि दर्श॒तः ।

मा वो॒ यामे॑षु मरुतश्चि॒रं क॑र॒त्प्र तं रथे॑षु चोदत ॥

Samhita Devanagari Nonaccented

उत स्य वाज्यरुषस्तुविष्वणिरिह स्म धायि दर्शतः ।

मा वो यामेषु मरुतश्चिरं करत्प्र तं रथेषु चोदत ॥

Samhita Transcription Accented

utá syá vājyáruṣástuviṣváṇirihá sma dhāyi darśatáḥ ǀ

mā́ vo yā́meṣu marutaścirám karatprá tám rátheṣu codata ǁ

Samhita Transcription Nonaccented

uta sya vājyaruṣastuviṣvaṇiriha sma dhāyi darśataḥ ǀ

mā vo yāmeṣu marutaściram karatpra tam ratheṣu codata ǁ

Padapatha Devanagari Accented

उ॒त । स्यः । वा॒जी । अ॒रु॒षः । तु॒वि॒ऽस्वनिः॑ । इ॒ह । स्म॒ । धा॒यि॒ । द॒र्श॒तः ।

मा । वः॒ । यामे॑षु । म॒रु॒तः॒ । चि॒रम् । क॒र॒त् । प्र । तम् । रथे॑षु । चो॒द॒त॒ ॥

Padapatha Devanagari Nonaccented

उत । स्यः । वाजी । अरुषः । तुविऽस्वनिः । इह । स्म । धायि । दर्शतः ।

मा । वः । यामेषु । मरुतः । चिरम् । करत् । प्र । तम् । रथेषु । चोदत ॥

Padapatha Transcription Accented

utá ǀ syáḥ ǀ vājī́ ǀ aruṣáḥ ǀ tuvi-svániḥ ǀ ihá ǀ sma ǀ dhāyi ǀ darśatáḥ ǀ

mā́ ǀ vaḥ ǀ yā́meṣu ǀ marutaḥ ǀ cirám ǀ karat ǀ prá ǀ tám ǀ rátheṣu ǀ codata ǁ

Padapatha Transcription Nonaccented

uta ǀ syaḥ ǀ vājī ǀ aruṣaḥ ǀ tuvi-svaniḥ ǀ iha ǀ sma ǀ dhāyi ǀ darśataḥ ǀ

mā ǀ vaḥ ǀ yāmeṣu ǀ marutaḥ ǀ ciram ǀ karat ǀ pra ǀ tam ǀ ratheṣu ǀ codata ǁ

05.056.08   (Mandala. Sukta. Rik)

4.3.20.03    (Ashtaka. Adhyaya. Varga. Rik)

05.04.122   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

रथं॒ नु मारु॑तं व॒यं श्र॑व॒स्युमा हु॑वामहे ।

आ यस्मिं॑त॒स्थौ सु॒रणा॑नि॒ बिभ्र॑ती॒ सचा॑ म॒रुत्सु॑ रोद॒सी ॥

Samhita Devanagari Nonaccented

रथं नु मारुतं वयं श्रवस्युमा हुवामहे ।

आ यस्मिंतस्थौ सुरणानि बिभ्रती सचा मरुत्सु रोदसी ॥

Samhita Transcription Accented

rátham nú mā́rutam vayám śravasyúmā́ huvāmahe ǀ

ā́ yásmintastháu suráṇāni bíbhratī sácā marútsu rodasī́ ǁ

Samhita Transcription Nonaccented

ratham nu mārutam vayam śravasyumā huvāmahe ǀ

ā yasmintasthau suraṇāni bibhratī sacā marutsu rodasī ǁ

Padapatha Devanagari Accented

रथ॑म् । नु । मारु॑तम् । व॒यम् । श्र॒व॒स्युम् । आ । हु॒वा॒म॒हे॒ ।

आ । यस्मि॑न् । त॒स्थौ । सु॒रणा॑नि । बिभ्र॑ती । सचा॑ । म॒रुत्ऽसु॑ । रो॒द॒सी ॥

Padapatha Devanagari Nonaccented

रथम् । नु । मारुतम् । वयम् । श्रवस्युम् । आ । हुवामहे ।

आ । यस्मिन् । तस्थौ । सुरणानि । बिभ्रती । सचा । मरुत्ऽसु । रोदसी ॥

Padapatha Transcription Accented

rátham ǀ nú ǀ mā́rutam ǀ vayám ǀ śravasyúm ǀ ā́ ǀ huvāmahe ǀ

ā́ ǀ yásmin ǀ tastháu ǀ suráṇāni ǀ bíbhratī ǀ sácā ǀ marút-su ǀ rodasī́ ǁ

Padapatha Transcription Nonaccented

ratham ǀ nu ǀ mārutam ǀ vayam ǀ śravasyum ǀ ā ǀ huvāmahe ǀ

ā ǀ yasmin ǀ tasthau ǀ suraṇāni ǀ bibhratī ǀ sacā ǀ marut-su ǀ rodasī ǁ

05.056.09   (Mandala. Sukta. Rik)

4.3.20.04    (Ashtaka. Adhyaya. Varga. Rik)

05.04.123   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं वः॒ शर्धं॑ रथे॒शुभं॑ त्वे॒षं प॑न॒स्युमा हु॑वे ।

यस्मि॒न्त्सुजा॑ता सु॒भगा॑ मही॒यते॒ सचा॑ म॒रुत्सु॑ मीळ्हु॒षी ॥

Samhita Devanagari Nonaccented

तं वः शर्धं रथेशुभं त्वेषं पनस्युमा हुवे ।

यस्मिन्त्सुजाता सुभगा महीयते सचा मरुत्सु मीळ्हुषी ॥

Samhita Transcription Accented

tám vaḥ śárdham ratheśúbham tveṣám panasyúmā́ huve ǀ

yásmintsújātā subhágā mahīyáte sácā marútsu mīḷhuṣī́ ǁ

Samhita Transcription Nonaccented

tam vaḥ śardham ratheśubham tveṣam panasyumā huve ǀ

yasmintsujātā subhagā mahīyate sacā marutsu mīḷhuṣī ǁ

Padapatha Devanagari Accented

तम् । वः॒ । शर्ध॑म् । र॒थे॒ऽशुभ॑म् । त्वे॒षम् । प॒न॒स्युम् । आ । हु॒वे॒ ।

यस्मि॑न् । सुऽजा॑ता । सु॒ऽभगा॑ । म॒ही॒यते॑ । सचा॑ । म॒रुत्ऽसु॑ । मी॒ळ्हु॒षी ॥

Padapatha Devanagari Nonaccented

तम् । वः । शर्धम् । रथेऽशुभम् । त्वेषम् । पनस्युम् । आ । हुवे ।

यस्मिन् । सुऽजाता । सुऽभगा । महीयते । सचा । मरुत्ऽसु । मीळ्हुषी ॥

Padapatha Transcription Accented

tám ǀ vaḥ ǀ śárdham ǀ rathe-śúbham ǀ tveṣám ǀ panasyúm ǀ ā́ ǀ huve ǀ

yásmin ǀ sú-jātā ǀ su-bhágā ǀ mahīyáte ǀ sácā ǀ marút-su ǀ mīḷhuṣī́ ǁ

Padapatha Transcription Nonaccented

tam ǀ vaḥ ǀ śardham ǀ rathe-śubham ǀ tveṣam ǀ panasyum ǀ ā ǀ huve ǀ

yasmin ǀ su-jātā ǀ su-bhagā ǀ mahīyate ǀ sacā ǀ marut-su ǀ mīḷhuṣī ǁ