SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 57

 

1. Info

To:    maruts
From:   śyāvāśva ātreya
Metres:   1st set of styles: jagatī (1, 4, 5); virāḍjagatī (2, 6); nicṛjjagatī (3); virāṭtrisṭup (7); nicṛttriṣṭup (8)

2nd set of styles: jagatī (1-6); triṣṭubh (7, 8)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.057.01   (Mandala. Sukta. Rik)

4.3.21.01    (Ashtaka. Adhyaya. Varga. Rik)

05.05.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ रु॑द्रास॒ इंद्र॑वंतः स॒जोष॑सो॒ हिर॑ण्यरथाः सुवि॒ताय॑ गंतन ।

इ॒यं वो॑ अ॒स्मत्प्रति॑ हर्यते म॒तिस्तृ॒ष्णजे॒ न दि॒व उत्सा॑ उद॒न्यवे॑ ॥

Samhita Devanagari Nonaccented

आ रुद्रास इंद्रवंतः सजोषसो हिरण्यरथाः सुविताय गंतन ।

इयं वो अस्मत्प्रति हर्यते मतिस्तृष्णजे न दिव उत्सा उदन्यवे ॥

Samhita Transcription Accented

ā́ rudrāsa índravantaḥ sajóṣaso híraṇyarathāḥ suvitā́ya gantana ǀ

iyám vo asmátpráti haryate matístṛṣṇáje ná divá útsā udanyáve ǁ

Samhita Transcription Nonaccented

ā rudrāsa indravantaḥ sajoṣaso hiraṇyarathāḥ suvitāya gantana ǀ

iyam vo asmatprati haryate matistṛṣṇaje na diva utsā udanyave ǁ

Padapatha Devanagari Accented

आ । रु॒द्रा॒सः॒ । इन्द्र॑ऽवन्तः । स॒ऽजोष॑सः । हिर॑ण्यऽरथाः । सु॒वि॒ताय॑ । ग॒न्त॒न॒ ।

इ॒यम् । वः॒ । अ॒स्मत् । प्रति॑ । ह॒र्य॒ते॒ । म॒तिः । तृ॒ष्णऽजे॑ । न । दि॒वः । उत्साः॑ । उ॒द॒न्यवे॑ ॥

Padapatha Devanagari Nonaccented

आ । रुद्रासः । इन्द्रऽवन्तः । सऽजोषसः । हिरण्यऽरथाः । सुविताय । गन्तन ।

इयम् । वः । अस्मत् । प्रति । हर्यते । मतिः । तृष्णऽजे । न । दिवः । उत्साः । उदन्यवे ॥

Padapatha Transcription Accented

ā́ ǀ rudrāsaḥ ǀ índra-vantaḥ ǀ sa-jóṣasaḥ ǀ híraṇya-rathāḥ ǀ suvitā́ya ǀ gantana ǀ

iyám ǀ vaḥ ǀ asmát ǀ práti ǀ haryate ǀ matíḥ ǀ tṛṣṇá-je ǀ ná ǀ diváḥ ǀ útsāḥ ǀ udanyáve ǁ

Padapatha Transcription Nonaccented

ā ǀ rudrāsaḥ ǀ indra-vantaḥ ǀ sa-joṣasaḥ ǀ hiraṇya-rathāḥ ǀ suvitāya ǀ gantana ǀ

iyam ǀ vaḥ ǀ asmat ǀ prati ǀ haryate ǀ matiḥ ǀ tṛṣṇa-je ǀ na ǀ divaḥ ǀ utsāḥ ǀ udanyave ǁ

05.057.02   (Mandala. Sukta. Rik)

4.3.21.02    (Ashtaka. Adhyaya. Varga. Rik)

05.05.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वाशी॑मंत ऋष्टि॒मंतो॑ मनी॒षिणः॑ सु॒धन्वा॑न॒ इषु॑मंतो निषं॒गिणः॑ ।

स्वश्वाः॑ स्थ सु॒रथाः॑ पृश्निमातरः स्वायु॒धा म॑रुतो याथना॒ शुभं॑ ॥

Samhita Devanagari Nonaccented

वाशीमंत ऋष्टिमंतो मनीषिणः सुधन्वान इषुमंतो निषंगिणः ।

स्वश्वाः स्थ सुरथाः पृश्निमातरः स्वायुधा मरुतो याथना शुभं ॥

Samhita Transcription Accented

vā́śīmanta ṛṣṭimánto manīṣíṇaḥ sudhánvāna íṣumanto niṣaṅgíṇaḥ ǀ

sváśvāḥ stha suráthāḥ pṛśnimātaraḥ svāyudhā́ maruto yāthanā śúbham ǁ

Samhita Transcription Nonaccented

vāśīmanta ṛṣṭimanto manīṣiṇaḥ sudhanvāna iṣumanto niṣaṅgiṇaḥ ǀ

svaśvāḥ stha surathāḥ pṛśnimātaraḥ svāyudhā maruto yāthanā śubham ǁ

Padapatha Devanagari Accented

वाशी॑ऽमन्तः । ऋ॒ष्टि॒ऽमन्तः॑ । म॒नी॒षिणः॑ । सु॒ऽधन्वा॑नः । इषु॑ऽमन्तः । नि॒ष॒ङ्गिणः॑ ।

सु॒ऽअश्वाः॑ । स्थ॒ । सु॒ऽरथाः॑ । पृ॒श्नि॒ऽमा॒त॒रः॒ । सु॒ऽआ॒यु॒धाः । म॒रु॒तः॒ । या॒थ॒न॒ । शुभ॑म् ॥

Padapatha Devanagari Nonaccented

वाशीऽमन्तः । ऋष्टिऽमन्तः । मनीषिणः । सुऽधन्वानः । इषुऽमन्तः । निषङ्गिणः ।

सुऽअश्वाः । स्थ । सुऽरथाः । पृश्निऽमातरः । सुऽआयुधाः । मरुतः । याथन । शुभम् ॥

Padapatha Transcription Accented

vā́śī-mantaḥ ǀ ṛṣṭi-mántaḥ ǀ manīṣíṇaḥ ǀ su-dhánvānaḥ ǀ íṣu-mantaḥ ǀ niṣaṅgíṇaḥ ǀ

su-áśvāḥ ǀ stha ǀ su-ráthāḥ ǀ pṛśni-mātaraḥ ǀ su-āyudhā́ḥ ǀ marutaḥ ǀ yāthana ǀ śúbham ǁ

Padapatha Transcription Nonaccented

vāśī-mantaḥ ǀ ṛṣṭi-mantaḥ ǀ manīṣiṇaḥ ǀ su-dhanvānaḥ ǀ iṣu-mantaḥ ǀ niṣaṅgiṇaḥ ǀ

su-aśvāḥ ǀ stha ǀ su-rathāḥ ǀ pṛśni-mātaraḥ ǀ su-āyudhāḥ ǀ marutaḥ ǀ yāthana ǀ śubham ǁ

05.057.03   (Mandala. Sukta. Rik)

4.3.21.03    (Ashtaka. Adhyaya. Varga. Rik)

05.05.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

धू॒नु॒थ द्यां पर्व॑तांदा॒शुषे॒ वसु॒ नि वो॒ वना॑ जिहते॒ याम॑नो भि॒या ।

को॒पय॑थ पृथि॒वीं पृ॑श्निमातरः शु॒भे यदु॑ग्राः॒ पृष॑ती॒रयु॑ग्ध्वं ॥

Samhita Devanagari Nonaccented

धूनुथ द्यां पर्वतांदाशुषे वसु नि वो वना जिहते यामनो भिया ।

कोपयथ पृथिवीं पृश्निमातरः शुभे यदुग्राः पृषतीरयुग्ध्वं ॥

Samhita Transcription Accented

dhūnuthá dyā́m párvatāndāśúṣe vásu ní vo vánā jihate yā́mano bhiyā́ ǀ

kopáyatha pṛthivī́m pṛśnimātaraḥ śubhé yádugrāḥ pṛ́ṣatīráyugdhvam ǁ

Samhita Transcription Nonaccented

dhūnutha dyām parvatāndāśuṣe vasu ni vo vanā jihate yāmano bhiyā ǀ

kopayatha pṛthivīm pṛśnimātaraḥ śubhe yadugrāḥ pṛṣatīrayugdhvam ǁ

Padapatha Devanagari Accented

धू॒नु॒थ । द्याम् । पर्व॑तान् । दा॒शुषे॑ । वसु॑ । नि । वः॒ । वना॑ । जि॒ह॒ते॒ । याम॑नः । भि॒या ।

को॒पय॑थ । पृ॒थि॒वीम् । पृ॒श्नि॒ऽमा॒त॒रः॒ । शु॒भे । यत् । उ॒ग्राः॒ । पृष॑तीः । अयु॑ग्ध्वम् ॥

Padapatha Devanagari Nonaccented

धूनुथ । द्याम् । पर्वतान् । दाशुषे । वसु । नि । वः । वना । जिहते । यामनः । भिया ।

कोपयथ । पृथिवीम् । पृश्निऽमातरः । शुभे । यत् । उग्राः । पृषतीः । अयुग्ध्वम् ॥

Padapatha Transcription Accented

dhūnuthá ǀ dyā́m ǀ párvatān ǀ dāśúṣe ǀ vásu ǀ ní ǀ vaḥ ǀ vánā ǀ jihate ǀ yā́manaḥ ǀ bhiyā́ ǀ

kopáyatha ǀ pṛthivī́m ǀ pṛśni-mātaraḥ ǀ śubhé ǀ yát ǀ ugrāḥ ǀ pṛ́ṣatīḥ ǀ áyugdhvam ǁ

Padapatha Transcription Nonaccented

dhūnutha ǀ dyām ǀ parvatān ǀ dāśuṣe ǀ vasu ǀ ni ǀ vaḥ ǀ vanā ǀ jihate ǀ yāmanaḥ ǀ bhiyā ǀ

kopayatha ǀ pṛthivīm ǀ pṛśni-mātaraḥ ǀ śubhe ǀ yat ǀ ugrāḥ ǀ pṛṣatīḥ ǀ ayugdhvam ǁ

05.057.04   (Mandala. Sukta. Rik)

4.3.21.04    (Ashtaka. Adhyaya. Varga. Rik)

05.05.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वात॑त्विषो म॒रुतो॑ व॒र्षनि॑र्णिजो य॒मा इ॑व॒ सुस॑दृशः सु॒पेश॑सः ।

पि॒शंगा॑श्वा अरु॒णाश्वा॑ अरे॒पसः॒ प्रत्व॑क्षसो महि॒ना द्यौरि॑वो॒रवः॑ ॥

Samhita Devanagari Nonaccented

वातत्विषो मरुतो वर्षनिर्णिजो यमा इव सुसदृशः सुपेशसः ।

पिशंगाश्वा अरुणाश्वा अरेपसः प्रत्वक्षसो महिना द्यौरिवोरवः ॥

Samhita Transcription Accented

vā́tatviṣo marúto varṣánirṇijo yamā́ iva súsadṛśaḥ supéśasaḥ ǀ

piśáṅgāśvā aruṇā́śvā arepásaḥ prátvakṣaso mahinā́ dyáurivorávaḥ ǁ

Samhita Transcription Nonaccented

vātatviṣo maruto varṣanirṇijo yamā iva susadṛśaḥ supeśasaḥ ǀ

piśaṅgāśvā aruṇāśvā arepasaḥ pratvakṣaso mahinā dyaurivoravaḥ ǁ

Padapatha Devanagari Accented

वात॑ऽत्विषः । म॒रुतः॑ । व॒र्षऽनि॑र्निजः । य॒माःऽइ॑व । सुऽस॑दृशः । सु॒ऽपेश॑सः ।

पि॒शङ्ग॑ऽअश्वाः । अ॒रु॒णऽअ॑श्वाः । अ॒रे॒पसः॑ । प्रऽत्व॑क्षसः । म॒हि॒ना । द्यौःऽइ॑व । उ॒रवः॑ ॥

Padapatha Devanagari Nonaccented

वातऽत्विषः । मरुतः । वर्षऽनिर्निजः । यमाःऽइव । सुऽसदृशः । सुऽपेशसः ।

पिशङ्गऽअश्वाः । अरुणऽअश्वाः । अरेपसः । प्रऽत्वक्षसः । महिना । द्यौःऽइव । उरवः ॥

Padapatha Transcription Accented

vā́ta-tviṣaḥ ǀ marútaḥ ǀ varṣá-nirnijaḥ ǀ yamā́ḥ-iva ǀ sú-sadṛśaḥ ǀ su-péśasaḥ ǀ

piśáṅga-aśvāḥ ǀ aruṇá-aśvāḥ ǀ arepásaḥ ǀ prá-tvakṣasaḥ ǀ mahinā́ ǀ dyáuḥ-iva ǀ urávaḥ ǁ

Padapatha Transcription Nonaccented

vāta-tviṣaḥ ǀ marutaḥ ǀ varṣa-nirnijaḥ ǀ yamāḥ-iva ǀ su-sadṛśaḥ ǀ su-peśasaḥ ǀ

piśaṅga-aśvāḥ ǀ aruṇa-aśvāḥ ǀ arepasaḥ ǀ pra-tvakṣasaḥ ǀ mahinā ǀ dyauḥ-iva ǀ uravaḥ ǁ

05.057.05   (Mandala. Sukta. Rik)

4.3.21.05    (Ashtaka. Adhyaya. Varga. Rik)

05.05.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒रु॒द्र॒प्सा अं॑जि॒मंतः॑ सु॒दान॑वस्त्वे॒षसं॑दृशो अनव॒भ्ररा॑धसः ।

सु॒जा॒तासो॑ ज॒नुषा॑ रु॒क्मव॑क्षसो दि॒वो अ॒र्का अ॒मृतं॒ नाम॑ भेजिरे ॥

Samhita Devanagari Nonaccented

पुरुद्रप्सा अंजिमंतः सुदानवस्त्वेषसंदृशो अनवभ्रराधसः ।

सुजातासो जनुषा रुक्मवक्षसो दिवो अर्का अमृतं नाम भेजिरे ॥

Samhita Transcription Accented

purudrapsā́ añjimántaḥ sudā́navastveṣásaṃdṛśo anavabhrárādhasaḥ ǀ

sujātā́so janúṣā rukmávakṣaso divó arkā́ amṛ́tam nā́ma bhejire ǁ

Samhita Transcription Nonaccented

purudrapsā añjimantaḥ sudānavastveṣasaṃdṛśo anavabhrarādhasaḥ ǀ

sujātāso januṣā rukmavakṣaso divo arkā amṛtam nāma bhejire ǁ

Padapatha Devanagari Accented

पु॒रु॒ऽद्र॒प्साः । अ॒ञ्जि॒ऽमन्तः॑ । सु॒ऽदान॑वः । त्वे॒षऽस॑न्दृशः । अ॒न॒व॒भ्रऽरा॑धसः ।

सु॒ऽजा॒तासः॑ । ज॒नुषा॑ । रु॒क्मऽव॑क्षसः । दि॒वः । अ॒र्काः । अ॒मृत॑म् । नाम॑ । भे॒जि॒रे॒ ॥

Padapatha Devanagari Nonaccented

पुरुऽद्रप्साः । अञ्जिऽमन्तः । सुऽदानवः । त्वेषऽसन्दृशः । अनवभ्रऽराधसः ।

सुऽजातासः । जनुषा । रुक्मऽवक्षसः । दिवः । अर्काः । अमृतम् । नाम । भेजिरे ॥

Padapatha Transcription Accented

puru-drapsā́ḥ ǀ añji-mántaḥ ǀ su-dā́navaḥ ǀ tveṣá-sandṛśaḥ ǀ anavabhrá-rādhasaḥ ǀ

su-jātā́saḥ ǀ janúṣā ǀ rukmá-vakṣasaḥ ǀ diváḥ ǀ arkā́ḥ ǀ amṛ́tam ǀ nā́ma ǀ bhejire ǁ

Padapatha Transcription Nonaccented

puru-drapsāḥ ǀ añji-mantaḥ ǀ su-dānavaḥ ǀ tveṣa-sandṛśaḥ ǀ anavabhra-rādhasaḥ ǀ

su-jātāsaḥ ǀ januṣā ǀ rukma-vakṣasaḥ ǀ divaḥ ǀ arkāḥ ǀ amṛtam ǀ nāma ǀ bhejire ǁ

05.057.06   (Mandala. Sukta. Rik)

4.3.22.01    (Ashtaka. Adhyaya. Varga. Rik)

05.05.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒ष्टयो॑ वो मरुतो॒ अंस॑यो॒रधि॒ सह॒ ओजो॑ बा॒ह्वोर्वो॒ बलं॑ हि॒तं ।

नृ॒म्णा शी॒र्षस्वायु॑धा॒ रथे॑षु वो॒ विश्वा॑ वः॒ श्रीरधि॑ त॒नूषु॑ पिपिशे ॥

Samhita Devanagari Nonaccented

ऋष्टयो वो मरुतो अंसयोरधि सह ओजो बाह्वोर्वो बलं हितं ।

नृम्णा शीर्षस्वायुधा रथेषु वो विश्वा वः श्रीरधि तनूषु पिपिशे ॥

Samhita Transcription Accented

ṛṣṭáyo vo maruto áṃsayorádhi sáha ójo bāhvórvo bálam hitám ǀ

nṛmṇā́ śīrṣásvā́yudhā rátheṣu vo víśvā vaḥ śrī́rádhi tanū́ṣu pipiśe ǁ

Samhita Transcription Nonaccented

ṛṣṭayo vo maruto aṃsayoradhi saha ojo bāhvorvo balam hitam ǀ

nṛmṇā śīrṣasvāyudhā ratheṣu vo viśvā vaḥ śrīradhi tanūṣu pipiśe ǁ

Padapatha Devanagari Accented

ऋ॒ष्टयः॑ । वः॒ । म॒रु॒तः॒ । अंस॑योः । अधि॑ । सहः॑ । ओजः॑ । बा॒ह्वोः । वः॒ । बल॑म् । हि॒तम् ।

नृ॒म्णा । शी॒र्षऽसु॑ । आयु॑धा । रथे॑षु । वः॒ । विश्वा॑ । वः॒ । श्रीः । अधि॑ । त॒नूषु॑ । पि॒पि॒शे॒ ॥

Padapatha Devanagari Nonaccented

ऋष्टयः । वः । मरुतः । अंसयोः । अधि । सहः । ओजः । बाह्वोः । वः । बलम् । हितम् ।

नृम्णा । शीर्षऽसु । आयुधा । रथेषु । वः । विश्वा । वः । श्रीः । अधि । तनूषु । पिपिशे ॥

Padapatha Transcription Accented

ṛṣṭáyaḥ ǀ vaḥ ǀ marutaḥ ǀ áṃsayoḥ ǀ ádhi ǀ sáhaḥ ǀ ójaḥ ǀ bāhvóḥ ǀ vaḥ ǀ bálam ǀ hitám ǀ

nṛmṇā́ ǀ śīrṣá-su ǀ ā́yudhā ǀ rátheṣu ǀ vaḥ ǀ víśvā ǀ vaḥ ǀ śrī́ḥ ǀ ádhi ǀ tanū́ṣu ǀ pipiśe ǁ

Padapatha Transcription Nonaccented

ṛṣṭayaḥ ǀ vaḥ ǀ marutaḥ ǀ aṃsayoḥ ǀ adhi ǀ sahaḥ ǀ ojaḥ ǀ bāhvoḥ ǀ vaḥ ǀ balam ǀ hitam ǀ

nṛmṇā ǀ śīrṣa-su ǀ āyudhā ǀ ratheṣu ǀ vaḥ ǀ viśvā ǀ vaḥ ǀ śrīḥ ǀ adhi ǀ tanūṣu ǀ pipiśe ǁ

05.057.07   (Mandala. Sukta. Rik)

4.3.22.02    (Ashtaka. Adhyaya. Varga. Rik)

05.05.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गोम॒दश्वा॑व॒द्रथ॑वत्सु॒वीरं॑ चं॒द्रव॒द्राधो॑ मरुतो ददा नः ।

प्रश॑स्तिं नः कृणुत रुद्रियासो भक्षी॒य वोऽव॑सो॒ दैव्य॑स्य ॥

Samhita Devanagari Nonaccented

गोमदश्वावद्रथवत्सुवीरं चंद्रवद्राधो मरुतो ददा नः ।

प्रशस्तिं नः कृणुत रुद्रियासो भक्षीय वोऽवसो दैव्यस्य ॥

Samhita Transcription Accented

gómadáśvāvadráthavatsuvī́ram candrávadrā́dho maruto dadā naḥ ǀ

práśastim naḥ kṛṇuta rudriyāso bhakṣīyá vó’vaso dáivyasya ǁ

Samhita Transcription Nonaccented

gomadaśvāvadrathavatsuvīram candravadrādho maruto dadā naḥ ǀ

praśastim naḥ kṛṇuta rudriyāso bhakṣīya vo’vaso daivyasya ǁ

Padapatha Devanagari Accented

गोऽम॑त् । अश्व॑ऽवत् । रथ॑ऽवत् । सु॒ऽवीर॑म् । च॒न्द्रऽव॑त् । राधः॑ । म॒रु॒तः॒ । द॒द॒ । नः॒ ।

प्रऽश॑स्तिम् । नः॒ । कृ॒णु॒त॒ । रु॒द्रि॒या॒सः॒ । भ॒क्षी॒य । वः॒ । अव॑सः । दैव्य॑स्य ॥

Padapatha Devanagari Nonaccented

गोऽमत् । अश्वऽवत् । रथऽवत् । सुऽवीरम् । चन्द्रऽवत् । राधः । मरुतः । दद । नः ।

प्रऽशस्तिम् । नः । कृणुत । रुद्रियासः । भक्षीय । वः । अवसः । दैव्यस्य ॥

Padapatha Transcription Accented

gó-mat ǀ áśva-vat ǀ rátha-vat ǀ su-vī́ram ǀ candrá-vat ǀ rā́dhaḥ ǀ marutaḥ ǀ dada ǀ naḥ ǀ

prá-śastim ǀ naḥ ǀ kṛṇuta ǀ rudriyāsaḥ ǀ bhakṣīyá ǀ vaḥ ǀ ávasaḥ ǀ dáivyasya ǁ

Padapatha Transcription Nonaccented

go-mat ǀ aśva-vat ǀ ratha-vat ǀ su-vīram ǀ candra-vat ǀ rādhaḥ ǀ marutaḥ ǀ dada ǀ naḥ ǀ

pra-śastim ǀ naḥ ǀ kṛṇuta ǀ rudriyāsaḥ ǀ bhakṣīya ǀ vaḥ ǀ avasaḥ ǀ daivyasya ǁ

05.057.08   (Mandala. Sukta. Rik)

4.3.22.03    (Ashtaka. Adhyaya. Varga. Rik)

05.05.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ह॒ये नरो॒ मरु॑तो मृ॒ळता॑ न॒स्तुवी॑मघासो॒ अमृ॑ता॒ ऋत॑ज्ञाः ।

सत्य॑श्रुतः॒ कव॑यो॒ युवा॑नो॒ बृह॑द्गिरयो बृ॒हदु॒क्षमा॑णाः ॥

Samhita Devanagari Nonaccented

हये नरो मरुतो मृळता नस्तुवीमघासो अमृता ऋतज्ञाः ।

सत्यश्रुतः कवयो युवानो बृहद्गिरयो बृहदुक्षमाणाः ॥

Samhita Transcription Accented

hayé náro máruto mṛḷátā nastúvīmaghāso ámṛtā ṛ́tajñāḥ ǀ

sátyaśrutaḥ kávayo yúvāno bṛ́hadgirayo bṛhádukṣámāṇāḥ ǁ

Samhita Transcription Nonaccented

haye naro maruto mṛḷatā nastuvīmaghāso amṛtā ṛtajñāḥ ǀ

satyaśrutaḥ kavayo yuvāno bṛhadgirayo bṛhadukṣamāṇāḥ ǁ

Padapatha Devanagari Accented

ह॒ये । नरः॑ । मरु॑तः । मृ॒ळत॑ । नः॒ । तुवि॑ऽमघासः । अमृ॑ताः । ऋत॑ऽज्ञाः ।

सत्य॑ऽश्रुतः । कव॑यः । युवा॑नः । बृह॑त्ऽगिरयः । बृ॒हत् । उ॒क्षमा॑णाः ॥

Padapatha Devanagari Nonaccented

हये । नरः । मरुतः । मृळत । नः । तुविऽमघासः । अमृताः । ऋतऽज्ञाः ।

सत्यऽश्रुतः । कवयः । युवानः । बृहत्ऽगिरयः । बृहत् । उक्षमाणाः ॥

Padapatha Transcription Accented

hayé ǀ náraḥ ǀ márutaḥ ǀ mṛḷáta ǀ naḥ ǀ túvi-maghāsaḥ ǀ ámṛtāḥ ǀ ṛ́ta-jñāḥ ǀ

sátya-śrutaḥ ǀ kávayaḥ ǀ yúvānaḥ ǀ bṛ́hat-girayaḥ ǀ bṛhát ǀ ukṣámāṇāḥ ǁ

Padapatha Transcription Nonaccented

haye ǀ naraḥ ǀ marutaḥ ǀ mṛḷata ǀ naḥ ǀ tuvi-maghāsaḥ ǀ amṛtāḥ ǀ ṛta-jñāḥ ǀ

satya-śrutaḥ ǀ kavayaḥ ǀ yuvānaḥ ǀ bṛhat-girayaḥ ǀ bṛhat ǀ ukṣamāṇāḥ ǁ