SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 58

 

1. Info

To:    maruts
From:   śyāvāśva ātreya
Metres:   1st set of styles: nicṛttriṣṭup (1, 3, 4, 6, 8); triṣṭup (2, 5); bhurikpaṅkti (7)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.058.01   (Mandala. Sukta. Rik)

4.3.23.01    (Ashtaka. Adhyaya. Varga. Rik)

05.05.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमु॑ नू॒नं तवि॑षीमंतमेषां स्तु॒षे ग॒णं मारु॑तं॒ नव्य॑सीनां ।

य आ॒श्व॑श्वा॒ अम॑व॒द्वहं॑त उ॒तेशि॑रे अ॒मृत॑स्य स्व॒राजः॑ ॥

Samhita Devanagari Nonaccented

तमु नूनं तविषीमंतमेषां स्तुषे गणं मारुतं नव्यसीनां ।

य आश्वश्वा अमवद्वहंत उतेशिरे अमृतस्य स्वराजः ॥

Samhita Transcription Accented

támu nūnám táviṣīmantameṣām stuṣé gaṇám mā́rutam návyasīnām ǀ

yá āśváśvā ámavadváhanta utéśire amṛ́tasya svarā́jaḥ ǁ

Samhita Transcription Nonaccented

tamu nūnam taviṣīmantameṣām stuṣe gaṇam mārutam navyasīnām ǀ

ya āśvaśvā amavadvahanta uteśire amṛtasya svarājaḥ ǁ

Padapatha Devanagari Accented

तम् । ऊं॒ इति॑ । नू॒नम् । तवि॑षीऽमन्तम् । ए॒षा॒म् । स्तु॒षे । ग॒णम् । मारु॑तम् । नव्य॑सीनाम् ।

ये । आ॒शुऽअ॑श्वाः । अम॑ऽवत् । वह॑न्ते । उ॒त । ई॒शि॒रे॒ । अ॒मृत॑स्य । स्व॒ऽराजः॑ ॥

Padapatha Devanagari Nonaccented

तम् । ऊं इति । नूनम् । तविषीऽमन्तम् । एषाम् । स्तुषे । गणम् । मारुतम् । नव्यसीनाम् ।

ये । आशुऽअश्वाः । अमऽवत् । वहन्ते । उत । ईशिरे । अमृतस्य । स्वऽराजः ॥

Padapatha Transcription Accented

tám ǀ ūṃ íti ǀ nūnám ǀ táviṣī-mantam ǀ eṣām ǀ stuṣé ǀ gaṇám ǀ mā́rutam ǀ návyasīnām ǀ

yé ǀ āśú-aśvāḥ ǀ áma-vat ǀ váhante ǀ utá ǀ īśire ǀ amṛ́tasya ǀ sva-rā́jaḥ ǁ

Padapatha Transcription Nonaccented

tam ǀ ūṃ iti ǀ nūnam ǀ taviṣī-mantam ǀ eṣām ǀ stuṣe ǀ gaṇam ǀ mārutam ǀ navyasīnām ǀ

ye ǀ āśu-aśvāḥ ǀ ama-vat ǀ vahante ǀ uta ǀ īśire ǀ amṛtasya ǀ sva-rājaḥ ǁ

05.058.02   (Mandala. Sukta. Rik)

4.3.23.02    (Ashtaka. Adhyaya. Varga. Rik)

05.05.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वे॒षं ग॒णं त॒वसं॒ खादि॑हस्तं॒ धुनि॑व्रतं मा॒यिनं॒ दाति॑वारं ।

म॒यो॒भुवो॒ ये अमि॑ता महि॒त्वा वंद॑स्व विप्र तुवि॒राध॑सो॒ नॄन् ॥

Samhita Devanagari Nonaccented

त्वेषं गणं तवसं खादिहस्तं धुनिव्रतं मायिनं दातिवारं ।

मयोभुवो ये अमिता महित्वा वंदस्व विप्र तुविराधसो नॄन् ॥

Samhita Transcription Accented

tveṣám gaṇám tavásam khā́dihastam dhúnivratam māyínam dā́tivāram ǀ

mayobhúvo yé ámitā mahitvā́ vándasva vipra tuvirā́dhaso nṝ́n ǁ

Samhita Transcription Nonaccented

tveṣam gaṇam tavasam khādihastam dhunivratam māyinam dātivāram ǀ

mayobhuvo ye amitā mahitvā vandasva vipra tuvirādhaso nṝn ǁ

Padapatha Devanagari Accented

त्वे॒षम् । ग॒णम् । त॒वस॑म् । खादि॑ऽहस्तम् । धुनि॑ऽव्रतम् । मा॒यिन॑म् । दाति॑ऽवारम् ।

म॒यः॒ऽभुवः॑ । ये । अमि॑ताः । म॒हि॒ऽत्वा । वन्द॑स्व । वि॒प्र॒ । तु॒वि॒ऽराध॑सः । नॄन् ॥

Padapatha Devanagari Nonaccented

त्वेषम् । गणम् । तवसम् । खादिऽहस्तम् । धुनिऽव्रतम् । मायिनम् । दातिऽवारम् ।

मयःऽभुवः । ये । अमिताः । महिऽत्वा । वन्दस्व । विप्र । तुविऽराधसः । नॄन् ॥

Padapatha Transcription Accented

tveṣám ǀ gaṇám ǀ tavásam ǀ khā́di-hastam ǀ dhúni-vratam ǀ māyínam ǀ dā́ti-vāram ǀ

mayaḥ-bhúvaḥ ǀ yé ǀ ámitāḥ ǀ mahi-tvā́ ǀ vándasva ǀ vipra ǀ tuvi-rā́dhasaḥ ǀ nṝ́n ǁ

Padapatha Transcription Nonaccented

tveṣam ǀ gaṇam ǀ tavasam ǀ khādi-hastam ǀ dhuni-vratam ǀ māyinam ǀ dāti-vāram ǀ

mayaḥ-bhuvaḥ ǀ ye ǀ amitāḥ ǀ mahi-tvā ǀ vandasva ǀ vipra ǀ tuvi-rādhasaḥ ǀ nṝn ǁ

05.058.03   (Mandala. Sukta. Rik)

4.3.23.03    (Ashtaka. Adhyaya. Varga. Rik)

05.05.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ वो॑ यंतूदवा॒हासो॑ अ॒द्य वृ॒ष्टिं ये विश्वे॑ म॒रुतो॑ जु॒नंति॑ ।

अ॒यं यो अ॒ग्निर्म॑रुतः॒ समि॑द्ध ए॒तं जु॑षध्वं कवयो युवानः ॥

Samhita Devanagari Nonaccented

आ वो यंतूदवाहासो अद्य वृष्टिं ये विश्वे मरुतो जुनंति ।

अयं यो अग्निर्मरुतः समिद्ध एतं जुषध्वं कवयो युवानः ॥

Samhita Transcription Accented

ā́ vo yantūdavāhā́so adyá vṛṣṭím yé víśve marúto junánti ǀ

ayám yó agnírmarutaḥ sámiddha etám juṣadhvam kavayo yuvānaḥ ǁ

Samhita Transcription Nonaccented

ā vo yantūdavāhāso adya vṛṣṭim ye viśve maruto junanti ǀ

ayam yo agnirmarutaḥ samiddha etam juṣadhvam kavayo yuvānaḥ ǁ

Padapatha Devanagari Accented

आ । वः॒ । य॒न्तु॒ । उ॒द॒ऽवा॒हासः॑ । अ॒द्य । वृ॒ष्टिम् । ये । विश्वे॑ । म॒रुतः॑ । जु॒नन्ति॑ ।

अ॒यम् । यः । अ॒ग्निः । म॒रु॒तः॒ । सम्ऽइ॑द्धः । ए॒तम् । जु॒ष॒ध्व॒म् । क॒व॒यः॒ । यु॒वा॒नः॒ ॥

Padapatha Devanagari Nonaccented

आ । वः । यन्तु । उदऽवाहासः । अद्य । वृष्टिम् । ये । विश्वे । मरुतः । जुनन्ति ।

अयम् । यः । अग्निः । मरुतः । सम्ऽइद्धः । एतम् । जुषध्वम् । कवयः । युवानः ॥

Padapatha Transcription Accented

ā́ ǀ vaḥ ǀ yantu ǀ uda-vāhā́saḥ ǀ adyá ǀ vṛṣṭím ǀ yé ǀ víśve ǀ marútaḥ ǀ junánti ǀ

ayám ǀ yáḥ ǀ agníḥ ǀ marutaḥ ǀ sám-iddhaḥ ǀ etám ǀ juṣadhvam ǀ kavayaḥ ǀ yuvānaḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ vaḥ ǀ yantu ǀ uda-vāhāsaḥ ǀ adya ǀ vṛṣṭim ǀ ye ǀ viśve ǀ marutaḥ ǀ junanti ǀ

ayam ǀ yaḥ ǀ agniḥ ǀ marutaḥ ǀ sam-iddhaḥ ǀ etam ǀ juṣadhvam ǀ kavayaḥ ǀ yuvānaḥ ǁ

05.058.04   (Mandala. Sukta. Rik)

4.3.23.04    (Ashtaka. Adhyaya. Varga. Rik)

05.05.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यू॒यं राजा॑न॒मिर्यं॒ जना॑य विभ्वत॒ष्टं ज॑नयथा यजत्राः ।

यु॒ष्मदे॑ति मुष्टि॒हा बा॒हुजू॑तो यु॒ष्मत्सद॑श्वो मरुतः सु॒वीरः॑ ॥

Samhita Devanagari Nonaccented

यूयं राजानमिर्यं जनाय विभ्वतष्टं जनयथा यजत्राः ।

युष्मदेति मुष्टिहा बाहुजूतो युष्मत्सदश्वो मरुतः सुवीरः ॥

Samhita Transcription Accented

yūyám rā́jānamíryam jánāya vibhvataṣṭám janayathā yajatrāḥ ǀ

yuṣmádeti muṣṭihā́ bāhújūto yuṣmátsádaśvo marutaḥ suvī́raḥ ǁ

Samhita Transcription Nonaccented

yūyam rājānamiryam janāya vibhvataṣṭam janayathā yajatrāḥ ǀ

yuṣmadeti muṣṭihā bāhujūto yuṣmatsadaśvo marutaḥ suvīraḥ ǁ

Padapatha Devanagari Accented

यू॒यम् । राजा॑नम् । इर्य॑म् । जना॑य । वि॒भ्व॒ऽत॒ष्टम् । ज॒न॒य॒थ॒ । य॒ज॒त्राः॒ ।

यु॒ष्मत् । ए॒ति॒ । मु॒ष्टि॒ऽहा । बा॒हुऽजू॑तः । यु॒ष्मत् । सत्ऽअ॑श्वः । म॒रु॒तः॒ । सु॒ऽवीरः॑ ॥

Padapatha Devanagari Nonaccented

यूयम् । राजानम् । इर्यम् । जनाय । विभ्वऽतष्टम् । जनयथ । यजत्राः ।

युष्मत् । एति । मुष्टिऽहा । बाहुऽजूतः । युष्मत् । सत्ऽअश्वः । मरुतः । सुऽवीरः ॥

Padapatha Transcription Accented

yūyám ǀ rā́jānam ǀ íryam ǀ jánāya ǀ vibhva-taṣṭám ǀ janayatha ǀ yajatrāḥ ǀ

yuṣmát ǀ eti ǀ muṣṭi-hā́ ǀ bāhú-jūtaḥ ǀ yuṣmát ǀ sát-aśvaḥ ǀ marutaḥ ǀ su-vī́raḥ ǁ

Padapatha Transcription Nonaccented

yūyam ǀ rājānam ǀ iryam ǀ janāya ǀ vibhva-taṣṭam ǀ janayatha ǀ yajatrāḥ ǀ

yuṣmat ǀ eti ǀ muṣṭi-hā ǀ bāhu-jūtaḥ ǀ yuṣmat ǀ sat-aśvaḥ ǀ marutaḥ ǀ su-vīraḥ ǁ

05.058.05   (Mandala. Sukta. Rik)

4.3.23.05    (Ashtaka. Adhyaya. Varga. Rik)

05.05.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒रा इ॒वेदच॑रमा॒ अहे॑व॒ प्रप्र॑ जायंते॒ अक॑वा॒ महो॑भिः ।

पृश्नेः॑ पु॒त्रा उ॑प॒मासो॒ रभि॑ष्ठाः॒ स्वया॑ म॒त्या म॒रुतः॒ सं मि॑मिक्षुः ॥

Samhita Devanagari Nonaccented

अरा इवेदचरमा अहेव प्रप्र जायंते अकवा महोभिः ।

पृश्नेः पुत्रा उपमासो रभिष्ठाः स्वया मत्या मरुतः सं मिमिक्षुः ॥

Samhita Transcription Accented

arā́ ivédácaramā áheva prápra jāyante ákavā máhobhiḥ ǀ

pṛ́śneḥ putrā́ upamā́so rábhiṣṭhāḥ sváyā matyā́ marútaḥ sám mimikṣuḥ ǁ

Samhita Transcription Nonaccented

arā ivedacaramā aheva prapra jāyante akavā mahobhiḥ ǀ

pṛśneḥ putrā upamāso rabhiṣṭhāḥ svayā matyā marutaḥ sam mimikṣuḥ ǁ

Padapatha Devanagari Accented

अ॒राःऽइ॑व । इत् । अच॑रमाः । अहा॑ऽइव । प्रऽप्र॑ । जा॒य॒न्ते॒ । अक॑वाः । महः॑ऽभिः ।

पृश्नेः॑ । पु॒त्राः । उ॒प॒ऽमासः॑ । रभि॑ष्ठाः । स्वया॑ । म॒त्या । म॒रुतः॑ । सम् । मि॒मि॒क्षुः॒ ॥

Padapatha Devanagari Nonaccented

अराःऽइव । इत् । अचरमाः । अहाऽइव । प्रऽप्र । जायन्ते । अकवाः । महःऽभिः ।

पृश्नेः । पुत्राः । उपऽमासः । रभिष्ठाः । स्वया । मत्या । मरुतः । सम् । मिमिक्षुः ॥

Padapatha Transcription Accented

arā́ḥ-iva ǀ ít ǀ ácaramāḥ ǀ áhā-iva ǀ prá-pra ǀ jāyante ǀ ákavāḥ ǀ máhaḥ-bhiḥ ǀ

pṛ́śneḥ ǀ putrā́ḥ ǀ upa-mā́saḥ ǀ rábhiṣṭhāḥ ǀ sváyā ǀ matyā́ ǀ marútaḥ ǀ sám ǀ mimikṣuḥ ǁ

Padapatha Transcription Nonaccented

arāḥ-iva ǀ it ǀ acaramāḥ ǀ ahā-iva ǀ pra-pra ǀ jāyante ǀ akavāḥ ǀ mahaḥ-bhiḥ ǀ

pṛśneḥ ǀ putrāḥ ǀ upa-māsaḥ ǀ rabhiṣṭhāḥ ǀ svayā ǀ matyā ǀ marutaḥ ǀ sam ǀ mimikṣuḥ ǁ

05.058.06   (Mandala. Sukta. Rik)

4.3.23.06    (Ashtaka. Adhyaya. Varga. Rik)

05.05.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्प्राया॑सिष्ट॒ पृष॑तीभि॒रश्वै॑र्वीळुप॒विभि॑र्मरुतो॒ रथे॑भिः ।

क्षोदं॑त॒ आपो॑ रिण॒ते वना॒न्यवो॒स्रियो॑ वृष॒भः क्रं॑दतु॒ द्यौः ॥

Samhita Devanagari Nonaccented

यत्प्रायासिष्ट पृषतीभिरश्वैर्वीळुपविभिर्मरुतो रथेभिः ।

क्षोदंत आपो रिणते वनान्यवोस्रियो वृषभः क्रंदतु द्यौः ॥

Samhita Transcription Accented

yátprā́yāsiṣṭa pṛ́ṣatībhiráśvairvīḷupavíbhirmaruto ráthebhiḥ ǀ

kṣódanta ā́po riṇaté vánānyávosríyo vṛṣabháḥ krandatu dyáuḥ ǁ

Samhita Transcription Nonaccented

yatprāyāsiṣṭa pṛṣatībhiraśvairvīḷupavibhirmaruto rathebhiḥ ǀ

kṣodanta āpo riṇate vanānyavosriyo vṛṣabhaḥ krandatu dyauḥ ǁ

Padapatha Devanagari Accented

यत् । प्र । अया॑सिष्ट । पृष॑तीभिः । अश्वैः॑ । वी॒ळु॒प॒विऽभिः॑ । म॒रु॒तः॒ । रथे॑भिः ।

क्षोद॑न्ते । आपः॑ । रि॒ण॒ते । वना॑नि । अव॑ । उ॒स्रियः॑ । वृ॒ष॒भः । क्र॒न्द॒तु॒ । द्यौः ॥

Padapatha Devanagari Nonaccented

यत् । प्र । अयासिष्ट । पृषतीभिः । अश्वैः । वीळुपविऽभिः । मरुतः । रथेभिः ।

क्षोदन्ते । आपः । रिणते । वनानि । अव । उस्रियः । वृषभः । क्रन्दतु । द्यौः ॥

Padapatha Transcription Accented

yát ǀ prá ǀ áyāsiṣṭa ǀ pṛ́ṣatībhiḥ ǀ áśvaiḥ ǀ vīḷupaví-bhiḥ ǀ marutaḥ ǀ ráthebhiḥ ǀ

kṣódante ǀ ā́paḥ ǀ riṇaté ǀ vánāni ǀ áva ǀ usríyaḥ ǀ vṛṣabháḥ ǀ krandatu ǀ dyáuḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ pra ǀ ayāsiṣṭa ǀ pṛṣatībhiḥ ǀ aśvaiḥ ǀ vīḷupavi-bhiḥ ǀ marutaḥ ǀ rathebhiḥ ǀ

kṣodante ǀ āpaḥ ǀ riṇate ǀ vanāni ǀ ava ǀ usriyaḥ ǀ vṛṣabhaḥ ǀ krandatu ǀ dyauḥ ǁ

05.058.07   (Mandala. Sukta. Rik)

4.3.23.07    (Ashtaka. Adhyaya. Varga. Rik)

05.05.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रथि॑ष्ट॒ याम॑न्पृथि॒वी चि॑देषां॒ भर्ते॑व॒ गर्भं॒ स्वमिच्छवो॑ धुः ।

वाता॒न्ह्यश्वां॑धु॒र्या॑युयु॒ज्रे व॒र्षं स्वेदं॑ चक्रिरे रु॒द्रिया॑सः ॥

Samhita Devanagari Nonaccented

प्रथिष्ट यामन्पृथिवी चिदेषां भर्तेव गर्भं स्वमिच्छवो धुः ।

वातान्ह्यश्वांधुर्यायुयुज्रे वर्षं स्वेदं चक्रिरे रुद्रियासः ॥

Samhita Transcription Accented

práthiṣṭa yā́manpṛthivī́ cideṣām bhárteva gárbham svámícchávo dhuḥ ǀ

vā́tānhyáśvāndhuryā́yuyujré varṣám svédam cakrire rudríyāsaḥ ǁ

Samhita Transcription Nonaccented

prathiṣṭa yāmanpṛthivī cideṣām bharteva garbham svamicchavo dhuḥ ǀ

vātānhyaśvāndhuryāyuyujre varṣam svedam cakrire rudriyāsaḥ ǁ

Padapatha Devanagari Accented

प्रथि॑ष्ट । याम॑न् । पृ॒थि॒वी । चि॒त् । ए॒षा॒म् । भर्ता॑ऽइव । गर्भ॑म् । स्वम् । इत् । शवः॑ । धुः॒ ।

वाता॑न् । हि । अश्वा॑न् । धु॒रि । आ॒ऽयु॒यु॒ज्रे । व॒र्षम् । स्वेद॑म् । च॒क्रि॒रे॒ । रु॒द्रिया॑सः ॥

Padapatha Devanagari Nonaccented

प्रथिष्ट । यामन् । पृथिवी । चित् । एषाम् । भर्ताऽइव । गर्भम् । स्वम् । इत् । शवः । धुः ।

वातान् । हि । अश्वान् । धुरि । आऽयुयुज्रे । वर्षम् । स्वेदम् । चक्रिरे । रुद्रियासः ॥

Padapatha Transcription Accented

práthiṣṭa ǀ yā́man ǀ pṛthivī́ ǀ cit ǀ eṣām ǀ bhártā-iva ǀ gárbham ǀ svám ǀ ít ǀ śávaḥ ǀ dhuḥ ǀ

vā́tān ǀ hí ǀ áśvān ǀ dhurí ǀ ā-yuyujré ǀ varṣám ǀ svédam ǀ cakrire ǀ rudríyāsaḥ ǁ

Padapatha Transcription Nonaccented

prathiṣṭa ǀ yāman ǀ pṛthivī ǀ cit ǀ eṣām ǀ bhartā-iva ǀ garbham ǀ svam ǀ it ǀ śavaḥ ǀ dhuḥ ǀ

vātān ǀ hi ǀ aśvān ǀ dhuri ǀ ā-yuyujre ǀ varṣam ǀ svedam ǀ cakrire ǀ rudriyāsaḥ ǁ

05.058.08   (Mandala. Sukta. Rik)

4.3.23.08    (Ashtaka. Adhyaya. Varga. Rik)

05.05.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ह॒ये नरो॒ मरु॑तो मृ॒ळता॑ न॒स्तुवी॑मघासो॒ अमृ॑ता॒ ऋत॑ज्ञाः ।

सत्य॑श्रुतः॒ कव॑यो॒ युवा॑नो॒ बृह॑द्गिरयो बृ॒हदु॒क्षमा॑णाः ॥

Samhita Devanagari Nonaccented

हये नरो मरुतो मृळता नस्तुवीमघासो अमृता ऋतज्ञाः ।

सत्यश्रुतः कवयो युवानो बृहद्गिरयो बृहदुक्षमाणाः ॥

Samhita Transcription Accented

hayé náro máruto mṛḷátā nastúvīmaghāso ámṛtā ṛ́tajñāḥ ǀ

sátyaśrutaḥ kávayo yúvāno bṛ́hadgirayo bṛhádukṣámāṇāḥ ǁ

Samhita Transcription Nonaccented

haye naro maruto mṛḷatā nastuvīmaghāso amṛtā ṛtajñāḥ ǀ

satyaśrutaḥ kavayo yuvāno bṛhadgirayo bṛhadukṣamāṇāḥ ǁ

Padapatha Devanagari Accented

ह॒ये । नरः॑ । मरु॑तः । मृ॒ळत॑ । नः॒ । तुवि॑ऽमघासः । अमृ॑ताः । ऋत॑ऽज्ञाः ।

सत्य॑ऽश्रुतः । कव॑यः । युवा॑नः । बृह॑त्ऽगिरयः । बृ॒हत् । उ॒क्षमा॑णाः ॥

Padapatha Devanagari Nonaccented

हये । नरः । मरुतः । मृळत । नः । तुविऽमघासः । अमृताः । ऋतऽज्ञाः ।

सत्यऽश्रुतः । कवयः । युवानः । बृहत्ऽगिरयः । बृहत् । उक्षमाणाः ॥

Padapatha Transcription Accented

hayé ǀ náraḥ ǀ márutaḥ ǀ mṛḷáta ǀ naḥ ǀ túvi-maghāsaḥ ǀ ámṛtāḥ ǀ ṛ́ta-jñāḥ ǀ

sátya-śrutaḥ ǀ kávayaḥ ǀ yúvānaḥ ǀ bṛ́hat-girayaḥ ǀ bṛhát ǀ ukṣámāṇāḥ ǁ

Padapatha Transcription Nonaccented

haye ǀ naraḥ ǀ marutaḥ ǀ mṛḷata ǀ naḥ ǀ tuvi-maghāsaḥ ǀ amṛtāḥ ǀ ṛta-jñāḥ ǀ

satya-śrutaḥ ǀ kavayaḥ ǀ yuvānaḥ ǀ bṛhat-girayaḥ ǀ bṛhat ǀ ukṣamāṇāḥ ǁ