SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 59

 

1. Info

To:    maruts
From:   śyāvāśva ātreya
Metres:   1st set of styles: nicṛjjagatī (2, 3, 6); virāḍjagatī (1, 4); jagatī (5); svarāṭtriṣṭup (7); nicṛttriṣṭup (8)

2nd set of styles: jagatī (1-7); triṣṭubh (8)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.059.01   (Mandala. Sukta. Rik)

4.3.24.01    (Ashtaka. Adhyaya. Varga. Rik)

05.05.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र वः॒ स्पळ॑क्रन्त्सुवि॒ताय॑ दा॒वनेऽर्चा॑ दि॒वे प्र पृ॑थि॒व्या ऋ॒तं भ॑रे ।

उ॒क्षंते॒ अश्वां॒तरु॑षंत॒ आ रजोऽनु॒ स्वं भा॒नुं श्र॑थयंते अर्ण॒वैः ॥

Samhita Devanagari Nonaccented

प्र वः स्पळक्रन्त्सुविताय दावनेऽर्चा दिवे प्र पृथिव्या ऋतं भरे ।

उक्षंते अश्वांतरुषंत आ रजोऽनु स्वं भानुं श्रथयंते अर्णवैः ॥

Samhita Transcription Accented

prá vaḥ spáḷakrantsuvitā́ya dāváné’rcā divé prá pṛthivyā́ ṛtám bhare ǀ

ukṣánte áśvāntáruṣanta ā́ rájó’nu svám bhānúm śrathayante arṇaváiḥ ǁ

Samhita Transcription Nonaccented

pra vaḥ spaḷakrantsuvitāya dāvane’rcā dive pra pṛthivyā ṛtam bhare ǀ

ukṣante aśvāntaruṣanta ā rajo’nu svam bhānum śrathayante arṇavaiḥ ǁ

Padapatha Devanagari Accented

प्र । वः॒ । स्पट् । अ॒क्र॒न् । सु॒वि॒ताय॑ । दा॒वने॑ । अर्च॑ । दि॒वे । प्र । पृ॒थि॒व्यै । ऋ॒तम् । भ॒रे॒ ।

उ॒क्षन्ते॑ । अश्वा॑न् । तरु॑षन्ते । आ । रजः॑ । अनु॑ । स्वम् । भा॒नुम् । श्र॒थ॒य॒न्ते॒ । अ॒र्ण॒वैः ॥

Padapatha Devanagari Nonaccented

प्र । वः । स्पट् । अक्रन् । सुविताय । दावने । अर्च । दिवे । प्र । पृथिव्यै । ऋतम् । भरे ।

उक्षन्ते । अश्वान् । तरुषन्ते । आ । रजः । अनु । स्वम् । भानुम् । श्रथयन्ते । अर्णवैः ॥

Padapatha Transcription Accented

prá ǀ vaḥ ǀ spáṭ ǀ akran ǀ suvitā́ya ǀ dāváne ǀ árca ǀ divé ǀ prá ǀ pṛthivyái ǀ ṛtám ǀ bhare ǀ

ukṣánte ǀ áśvān ǀ táruṣante ǀ ā́ ǀ rájaḥ ǀ ánu ǀ svám ǀ bhānúm ǀ śrathayante ǀ arṇaváiḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ vaḥ ǀ spaṭ ǀ akran ǀ suvitāya ǀ dāvane ǀ arca ǀ dive ǀ pra ǀ pṛthivyai ǀ ṛtam ǀ bhare ǀ

ukṣante ǀ aśvān ǀ taruṣante ǀ ā ǀ rajaḥ ǀ anu ǀ svam ǀ bhānum ǀ śrathayante ǀ arṇavaiḥ ǁ

05.059.02   (Mandala. Sukta. Rik)

4.3.24.02    (Ashtaka. Adhyaya. Varga. Rik)

05.05.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अमा॑देषां भि॒यसा॒ भूमि॑रेजति॒ नौर्न पू॒र्णा क्ष॑रति॒ व्यथि॑र्य॒ती ।

दू॒रे॒दृशो॒ ये चि॒तयं॑त॒ एम॑भिरं॒तर्म॒हे वि॒दथे॑ येतिरे॒ नरः॑ ॥

Samhita Devanagari Nonaccented

अमादेषां भियसा भूमिरेजति नौर्न पूर्णा क्षरति व्यथिर्यती ।

दूरेदृशो ये चितयंत एमभिरंतर्महे विदथे येतिरे नरः ॥

Samhita Transcription Accented

ámādeṣām bhiyásā bhū́mirejati náurná pūrṇā́ kṣarati vyáthiryatī́ ǀ

dūredṛ́śo yé citáyanta émabhirantármahé vidáthe yetire náraḥ ǁ

Samhita Transcription Nonaccented

amādeṣām bhiyasā bhūmirejati naurna pūrṇā kṣarati vyathiryatī ǀ

dūredṛśo ye citayanta emabhirantarmahe vidathe yetire naraḥ ǁ

Padapatha Devanagari Accented

अमा॑त् । ए॒षा॒म् । भि॒यसा॑ । भूमिः॑ । ए॒ज॒ति॒ । नौः । न । पू॒र्णा । क्ष॒र॒ति॒ । व्यथिः॑ । य॒ती ।

दू॒रे॒ऽदृशः॑ । ये । चि॒तय॑न्ते । एम॑ऽभिः । अ॒न्तः । म॒हे । वि॒दथे॑ । ये॒ति॒रे॒ । नरः॑ ॥

Padapatha Devanagari Nonaccented

अमात् । एषाम् । भियसा । भूमिः । एजति । नौः । न । पूर्णा । क्षरति । व्यथिः । यती ।

दूरेऽदृशः । ये । चितयन्ते । एमऽभिः । अन्तः । महे । विदथे । येतिरे । नरः ॥

Padapatha Transcription Accented

ámāt ǀ eṣām ǀ bhiyásā ǀ bhū́miḥ ǀ ejati ǀ náuḥ ǀ ná ǀ pūrṇā́ ǀ kṣarati ǀ vyáthiḥ ǀ yatī́ ǀ

dūre-dṛ́śaḥ ǀ yé ǀ citáyante ǀ éma-bhiḥ ǀ antáḥ ǀ mahé ǀ vidáthe ǀ yetire ǀ náraḥ ǁ

Padapatha Transcription Nonaccented

amāt ǀ eṣām ǀ bhiyasā ǀ bhūmiḥ ǀ ejati ǀ nauḥ ǀ na ǀ pūrṇā ǀ kṣarati ǀ vyathiḥ ǀ yatī ǀ

dūre-dṛśaḥ ǀ ye ǀ citayante ǀ ema-bhiḥ ǀ antaḥ ǀ mahe ǀ vidathe ǀ yetire ǀ naraḥ ǁ

05.059.03   (Mandala. Sukta. Rik)

4.3.24.03    (Ashtaka. Adhyaya. Varga. Rik)

05.05.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गवा॑मिव श्रि॒यसे॒ शृंग॑मुत्त॒मं सूर्यो॒ न चक्षू॒ रज॑सो वि॒सर्ज॑ने ।

अत्या॑ इव सु॒भ्व१॒॑श्चार॑वः स्थन॒ मर्या॑ इव श्रि॒यसे॑ चेतथा नरः ॥

Samhita Devanagari Nonaccented

गवामिव श्रियसे शृंगमुत्तमं सूर्यो न चक्षू रजसो विसर्जने ।

अत्या इव सुभ्वश्चारवः स्थन मर्या इव श्रियसे चेतथा नरः ॥

Samhita Transcription Accented

gávāmiva śriyáse śṛ́ṅgamuttamám sū́ryo ná cákṣū rájaso visárjane ǀ

átyā iva subhváścā́ravaḥ sthana máryā iva śriyáse cetathā naraḥ ǁ

Samhita Transcription Nonaccented

gavāmiva śriyase śṛṅgamuttamam sūryo na cakṣū rajaso visarjane ǀ

atyā iva subhvaścāravaḥ sthana maryā iva śriyase cetathā naraḥ ǁ

Padapatha Devanagari Accented

गवा॑म्ऽइव । श्रि॒यसे॑ । शृङ्ग॑म् । उ॒त्ऽत॒मम् । सूर्यः॑ । न । चक्षुः॑ । रज॑सः । वि॒ऽसर्ज॑ने ।

अत्याः॑ऽइव । सु॒ऽभ्वः॑ । चार॑वः । स्थ॒न॒ । मर्याः॑ऽइव । श्रि॒यसे॑ । चे॒त॒थ॒ । न॒रः॒ ॥

Padapatha Devanagari Nonaccented

गवाम्ऽइव । श्रियसे । शृङ्गम् । उत्ऽतमम् । सूर्यः । न । चक्षुः । रजसः । विऽसर्जने ।

अत्याःऽइव । सुऽभ्वः । चारवः । स्थन । मर्याःऽइव । श्रियसे । चेतथ । नरः ॥

Padapatha Transcription Accented

gávām-iva ǀ śriyáse ǀ śṛ́ṅgam ǀ ut-tamám ǀ sū́ryaḥ ǀ ná ǀ cákṣuḥ ǀ rájasaḥ ǀ vi-sárjane ǀ

átyāḥ-iva ǀ su-bhváḥ ǀ cā́ravaḥ ǀ sthana ǀ máryāḥ-iva ǀ śriyáse ǀ cetatha ǀ naraḥ ǁ

Padapatha Transcription Nonaccented

gavām-iva ǀ śriyase ǀ śṛṅgam ǀ ut-tamam ǀ sūryaḥ ǀ na ǀ cakṣuḥ ǀ rajasaḥ ǀ vi-sarjane ǀ

atyāḥ-iva ǀ su-bhvaḥ ǀ cāravaḥ ǀ sthana ǀ maryāḥ-iva ǀ śriyase ǀ cetatha ǀ naraḥ ǁ

05.059.04   (Mandala. Sukta. Rik)

4.3.24.04    (Ashtaka. Adhyaya. Varga. Rik)

05.05.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

को वो॑ म॒हांति॑ मह॒तामुद॑श्नव॒त्कस्काव्या॑ मरुतः॒ को ह॒ पौंस्या॑ ।

यू॒यं ह॒ भूमिं॑ कि॒रणं॒ न रे॑जथ॒ प्र यद्भर॑ध्वे सुवि॒ताय॑ दा॒वने॑ ॥

Samhita Devanagari Nonaccented

को वो महांति महतामुदश्नवत्कस्काव्या मरुतः को ह पौंस्या ।

यूयं ह भूमिं किरणं न रेजथ प्र यद्भरध्वे सुविताय दावने ॥

Samhita Transcription Accented

kó vo mahā́nti mahatā́múdaśnavatkáskā́vyā marutaḥ kó ha páuṃsyā ǀ

yūyám ha bhū́mim kiráṇam ná rejatha prá yádbháradhve suvitā́ya dāváne ǁ

Samhita Transcription Nonaccented

ko vo mahānti mahatāmudaśnavatkaskāvyā marutaḥ ko ha pauṃsyā ǀ

yūyam ha bhūmim kiraṇam na rejatha pra yadbharadhve suvitāya dāvane ǁ

Padapatha Devanagari Accented

कः । वः॒ । म॒हान्ति॑ । म॒ह॒ताम् । उत् । अ॒श्न॒व॒त् । कः । काव्या॑ । म॒रु॒तः॒ । कः । ह॒ । पौंस्या॑ ।

यू॒यम् । ह॒ । भूमि॑म् । कि॒रण॑म् । न । रे॒ज॒थ॒ । प्र । यत् । भर॑ध्वे । सु॒वि॒ताय॑ । दा॒वने॑ ॥

Padapatha Devanagari Nonaccented

कः । वः । महान्ति । महताम् । उत् । अश्नवत् । कः । काव्या । मरुतः । कः । ह । पौंस्या ।

यूयम् । ह । भूमिम् । किरणम् । न । रेजथ । प्र । यत् । भरध्वे । सुविताय । दावने ॥

Padapatha Transcription Accented

káḥ ǀ vaḥ ǀ mahā́nti ǀ mahatā́m ǀ út ǀ aśnavat ǀ káḥ ǀ kā́vyā ǀ marutaḥ ǀ káḥ ǀ ha ǀ páuṃsyā ǀ

yūyám ǀ ha ǀ bhū́mim ǀ kiráṇam ǀ ná ǀ rejatha ǀ prá ǀ yát ǀ bháradhve ǀ suvitā́ya ǀ dāváne ǁ

Padapatha Transcription Nonaccented

kaḥ ǀ vaḥ ǀ mahānti ǀ mahatām ǀ ut ǀ aśnavat ǀ kaḥ ǀ kāvyā ǀ marutaḥ ǀ kaḥ ǀ ha ǀ pauṃsyā ǀ

yūyam ǀ ha ǀ bhūmim ǀ kiraṇam ǀ na ǀ rejatha ǀ pra ǀ yat ǀ bharadhve ǀ suvitāya ǀ dāvane ǁ

05.059.05   (Mandala. Sukta. Rik)

4.3.24.05    (Ashtaka. Adhyaya. Varga. Rik)

05.05.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अश्वा॑ इ॒वेद॑रु॒षासः॒ सबं॑धवः॒ शूरा॑ इव प्र॒युधः॒ प्रोत यु॑युधुः ।

मर्या॑ इव सु॒वृधो॑ वावृधु॒र्नरः॒ सूर्य॑स्य॒ चक्षुः॒ प्र मि॑नंति वृ॒ष्टिभिः॑ ॥

Samhita Devanagari Nonaccented

अश्वा इवेदरुषासः सबंधवः शूरा इव प्रयुधः प्रोत युयुधुः ।

मर्या इव सुवृधो वावृधुर्नरः सूर्यस्य चक्षुः प्र मिनंति वृष्टिभिः ॥

Samhita Transcription Accented

áśvā ivédaruṣā́saḥ sábandhavaḥ śū́rā iva prayúdhaḥ prótá yuyudhuḥ ǀ

máryā iva suvṛ́dho vāvṛdhurnáraḥ sū́ryasya cákṣuḥ prá minanti vṛṣṭíbhiḥ ǁ

Samhita Transcription Nonaccented

aśvā ivedaruṣāsaḥ sabandhavaḥ śūrā iva prayudhaḥ prota yuyudhuḥ ǀ

maryā iva suvṛdho vāvṛdhurnaraḥ sūryasya cakṣuḥ pra minanti vṛṣṭibhiḥ ǁ

Padapatha Devanagari Accented

अश्वाः॑ऽइव । इत् । अ॒रु॒षासः॑ । सऽब॑न्धवः । शूराः॑ऽइव । प्र॒ऽयुधः॑ । प्र । उ॒त । यु॒यु॒धुः॒ ।

मर्याः॑ऽइव । सु॒ऽवृधः॑ । व॒वृ॒धुः॒ । नरः॑ । सूर्य॑स्य । चक्षुः॑ । प्र । मि॒न॒न्ति॒ । वृ॒ष्टिऽभिः॑ ॥

Padapatha Devanagari Nonaccented

अश्वाःऽइव । इत् । अरुषासः । सऽबन्धवः । शूराःऽइव । प्रऽयुधः । प्र । उत । युयुधुः ।

मर्याःऽइव । सुऽवृधः । ववृधुः । नरः । सूर्यस्य । चक्षुः । प्र । मिनन्ति । वृष्टिऽभिः ॥

Padapatha Transcription Accented

áśvāḥ-iva ǀ ít ǀ aruṣā́saḥ ǀ sá-bandhavaḥ ǀ śū́rāḥ-iva ǀ pra-yúdhaḥ ǀ prá ǀ utá ǀ yuyudhuḥ ǀ

máryāḥ-iva ǀ su-vṛ́dhaḥ ǀ vavṛdhuḥ ǀ náraḥ ǀ sū́ryasya ǀ cákṣuḥ ǀ prá ǀ minanti ǀ vṛṣṭí-bhiḥ ǁ

Padapatha Transcription Nonaccented

aśvāḥ-iva ǀ it ǀ aruṣāsaḥ ǀ sa-bandhavaḥ ǀ śūrāḥ-iva ǀ pra-yudhaḥ ǀ pra ǀ uta ǀ yuyudhuḥ ǀ

maryāḥ-iva ǀ su-vṛdhaḥ ǀ vavṛdhuḥ ǀ naraḥ ǀ sūryasya ǀ cakṣuḥ ǀ pra ǀ minanti ǀ vṛṣṭi-bhiḥ ǁ

05.059.06   (Mandala. Sukta. Rik)

4.3.24.06    (Ashtaka. Adhyaya. Varga. Rik)

05.05.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते अ॑ज्ये॒ष्ठा अक॑निष्ठास उ॒द्भिदोऽम॑ध्यमासो॒ मह॑सा॒ वि वा॑वृधुः ।

सु॒जा॒तासो॑ ज॒नुषा॒ पृश्नि॑मातरो दि॒वो मर्या॒ आ नो॒ अच्छा॑ जिगातन ॥

Samhita Devanagari Nonaccented

ते अज्येष्ठा अकनिष्ठास उद्भिदोऽमध्यमासो महसा वि वावृधुः ।

सुजातासो जनुषा पृश्निमातरो दिवो मर्या आ नो अच्छा जिगातन ॥

Samhita Transcription Accented

té ajyeṣṭhā́ ákaniṣṭhāsa udbhídó’madhyamāso máhasā ví vāvṛdhuḥ ǀ

sujātā́so janúṣā pṛ́śnimātaro divó máryā ā́ no ácchā jigātana ǁ

Samhita Transcription Nonaccented

te ajyeṣṭhā akaniṣṭhāsa udbhido’madhyamāso mahasā vi vāvṛdhuḥ ǀ

sujātāso januṣā pṛśnimātaro divo maryā ā no acchā jigātana ǁ

Padapatha Devanagari Accented

ते । अ॒ज्ये॒ष्ठाः । अक॑निष्ठासः । उ॒त्ऽभिदः॑ । अम॑ध्यमासः । मह॑सा । वि । व॒वृ॒धुः॒ ।

सु॒ऽजा॒तासः॑ । ज॒नुषा॑ । पृश्नि॑ऽमातरः । दि॒वः । मर्याः॑ । आ । नः॒ । अच्छ॑ । जि॒गा॒त॒न॒ ॥

Padapatha Devanagari Nonaccented

ते । अज्येष्ठाः । अकनिष्ठासः । उत्ऽभिदः । अमध्यमासः । महसा । वि । ववृधुः ।

सुऽजातासः । जनुषा । पृश्निऽमातरः । दिवः । मर्याः । आ । नः । अच्छ । जिगातन ॥

Padapatha Transcription Accented

té ǀ ajyeṣṭhā́ḥ ǀ ákaniṣṭhāsaḥ ǀ ut-bhídaḥ ǀ ámadhyamāsaḥ ǀ máhasā ǀ ví ǀ vavṛdhuḥ ǀ

su-jātā́saḥ ǀ janúṣā ǀ pṛ́śni-mātaraḥ ǀ diváḥ ǀ máryāḥ ǀ ā́ ǀ naḥ ǀ áccha ǀ jigātana ǁ

Padapatha Transcription Nonaccented

te ǀ ajyeṣṭhāḥ ǀ akaniṣṭhāsaḥ ǀ ut-bhidaḥ ǀ amadhyamāsaḥ ǀ mahasā ǀ vi ǀ vavṛdhuḥ ǀ

su-jātāsaḥ ǀ januṣā ǀ pṛśni-mātaraḥ ǀ divaḥ ǀ maryāḥ ǀ ā ǀ naḥ ǀ accha ǀ jigātana ǁ

05.059.07   (Mandala. Sukta. Rik)

4.3.24.07    (Ashtaka. Adhyaya. Varga. Rik)

05.05.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वयो॒ न ये श्रेणीः॑ प॒प्तुरोज॒सांतां॑दि॒वो बृ॑ह॒तः सानु॑न॒स्परि॑ ।

अश्वा॑स एषामु॒भये॒ यथा॑ वि॒दुः प्र पर्व॑तस्य नभ॒नूँर॑चुच्यवुः ॥

Samhita Devanagari Nonaccented

वयो न ये श्रेणीः पप्तुरोजसांतांदिवो बृहतः सानुनस्परि ।

अश्वास एषामुभये यथा विदुः प्र पर्वतस्य नभनूँरचुच्यवुः ॥

Samhita Transcription Accented

váyo ná yé śréṇīḥ paptúrójasā́ntāndivó bṛhatáḥ sā́nunaspári ǀ

áśvāsa eṣāmubháye yáthā vidúḥ prá párvatasya nabhanū́m̐racucyavuḥ ǁ

Samhita Transcription Nonaccented

vayo na ye śreṇīḥ papturojasāntāndivo bṛhataḥ sānunaspari ǀ

aśvāsa eṣāmubhaye yathā viduḥ pra parvatasya nabhanūm̐racucyavuḥ ǁ

Padapatha Devanagari Accented

वयः॑ । न । ये । श्रेणीः॑ । प॒प्तुः । ओज॑सा । अन्ता॑न् । दि॒वः । बृ॒ह॒तः । सानु॑नः । परि॑ ।

अश्वा॑सः । ए॒षा॒म् । उ॒भये॑ । यथा॑ । वि॒दुः । प्र । पर्व॑तस्य । न॒भ॒नून् । अ॒चु॒च्य॒वुः॒ ॥

Padapatha Devanagari Nonaccented

वयः । न । ये । श्रेणीः । पप्तुः । ओजसा । अन्तान् । दिवः । बृहतः । सानुनः । परि ।

अश्वासः । एषाम् । उभये । यथा । विदुः । प्र । पर्वतस्य । नभनून् । अचुच्यवुः ॥

Padapatha Transcription Accented

váyaḥ ǀ ná ǀ yé ǀ śréṇīḥ ǀ paptúḥ ǀ ójasā ǀ ántān ǀ diváḥ ǀ bṛhatáḥ ǀ sā́nunaḥ ǀ pári ǀ

áśvāsaḥ ǀ eṣām ǀ ubháye ǀ yáthā ǀ vidúḥ ǀ prá ǀ párvatasya ǀ nabhanū́n ǀ acucyavuḥ ǁ

Padapatha Transcription Nonaccented

vayaḥ ǀ na ǀ ye ǀ śreṇīḥ ǀ paptuḥ ǀ ojasā ǀ antān ǀ divaḥ ǀ bṛhataḥ ǀ sānunaḥ ǀ pari ǀ

aśvāsaḥ ǀ eṣām ǀ ubhaye ǀ yathā ǀ viduḥ ǀ pra ǀ parvatasya ǀ nabhanūn ǀ acucyavuḥ ǁ

05.059.08   (Mandala. Sukta. Rik)

4.3.24.08    (Ashtaka. Adhyaya. Varga. Rik)

05.05.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मिमा॑तु॒ द्यौरदि॑तिर्वी॒तये॑ नः॒ सं दानु॑चित्रा उ॒षसो॑ यतंतां ।

आचु॑च्यवुर्दि॒व्यं कोश॑मे॒त ऋषे॑ रु॒द्रस्य॑ म॒रुतो॑ गृणा॒नाः ॥

Samhita Devanagari Nonaccented

मिमातु द्यौरदितिर्वीतये नः सं दानुचित्रा उषसो यतंतां ।

आचुच्यवुर्दिव्यं कोशमेत ऋषे रुद्रस्य मरुतो गृणानाः ॥

Samhita Transcription Accented

mímātu dyáuráditirvītáye naḥ sám dā́nucitrā uṣáso yatantām ǀ

ā́cucyavurdivyám kóśametá ṛ́ṣe rudrásya marúto gṛṇānā́ḥ ǁ

Samhita Transcription Nonaccented

mimātu dyauraditirvītaye naḥ sam dānucitrā uṣaso yatantām ǀ

ācucyavurdivyam kośameta ṛṣe rudrasya maruto gṛṇānāḥ ǁ

Padapatha Devanagari Accented

मिमा॑तु । द्यौः । अदि॑तिः । वी॒तये॑ । नः॒ । सम् । दानु॑ऽचित्राः । उ॒षसः॑ । य॒त॒न्ता॒म् ।

आ । अ॒चु॒च्य॒वुः॒ । दि॒व्यम् । कोश॑म् । ए॒ते । ऋषे॑ । रु॒द्रस्य॑ । म॒रुतः॑ । गृ॒णा॒नाः ॥

Padapatha Devanagari Nonaccented

मिमातु । द्यौः । अदितिः । वीतये । नः । सम् । दानुऽचित्राः । उषसः । यतन्ताम् ।

आ । अचुच्यवुः । दिव्यम् । कोशम् । एते । ऋषे । रुद्रस्य । मरुतः । गृणानाः ॥

Padapatha Transcription Accented

mímātu ǀ dyáuḥ ǀ áditiḥ ǀ vītáye ǀ naḥ ǀ sám ǀ dā́nu-citrāḥ ǀ uṣásaḥ ǀ yatantām ǀ

ā́ ǀ acucyavuḥ ǀ divyám ǀ kóśam ǀ eté ǀ ṛ́ṣe ǀ rudrásya ǀ marútaḥ ǀ gṛṇānā́ḥ ǁ

Padapatha Transcription Nonaccented

mimātu ǀ dyauḥ ǀ aditiḥ ǀ vītaye ǀ naḥ ǀ sam ǀ dānu-citrāḥ ǀ uṣasaḥ ǀ yatantām ǀ

ā ǀ acucyavuḥ ǀ divyam ǀ kośam ǀ ete ǀ ṛṣe ǀ rudrasya ǀ marutaḥ ǀ gṛṇānāḥ ǁ