SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 60

 

1. Info

To:    1, 6-8: maruts, agni;
2-5: maruts
From:   śyāvāśva ātreya
Metres:   1st set of styles: nicṛttriṣṭup (1, 3-5); jagatī (7, 8); bhuriktriṣṭup (2); virāṭtrisṭup (6)

2nd set of styles: triṣṭubh (1-6); jagatī (7, 8)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.060.01   (Mandala. Sukta. Rik)

4.3.25.01    (Ashtaka. Adhyaya. Varga. Rik)

05.05.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ईळे॑ अ॒ग्निं स्वव॑सं॒ नमो॑भिरि॒ह प्र॑स॒त्तो वि च॑यत्कृ॒तं नः॑ ।

रथै॑रिव॒ प्र भ॑रे वाज॒यद्भिः॑ प्रदक्षि॒णिन्म॒रुतां॒ स्तोम॑मृध्यां ॥

Samhita Devanagari Nonaccented

ईळे अग्निं स्ववसं नमोभिरिह प्रसत्तो वि चयत्कृतं नः ।

रथैरिव प्र भरे वाजयद्भिः प्रदक्षिणिन्मरुतां स्तोममृध्यां ॥

Samhita Transcription Accented

ī́ḷe agním svávasam námobhirihá prasattó ví cayatkṛtám naḥ ǀ

ráthairiva prá bhare vājayádbhiḥ pradakṣiṇínmarútām stómamṛdhyām ǁ

Samhita Transcription Nonaccented

īḷe agnim svavasam namobhiriha prasatto vi cayatkṛtam naḥ ǀ

rathairiva pra bhare vājayadbhiḥ pradakṣiṇinmarutām stomamṛdhyām ǁ

Padapatha Devanagari Accented

ईळे॑ । अ॒ग्निम् । सु॒ऽअव॑सम् । नमः॑ऽभिः । इ॒ह । प्र॒ऽस॒त्तः । वि । च॒य॒त् । कृ॒तम् । नः॒ ।

रथैः॑ऽइव । प्र । भ॒रे॒ । वा॒ज॒यत्ऽभिः॑ । प्र॒ऽद॒क्षि॒णित् । म॒रुता॑म् । स्तोम॑म् । ऋ॒ध्या॒म् ॥

Padapatha Devanagari Nonaccented

ईळे । अग्निम् । सुऽअवसम् । नमःऽभिः । इह । प्रऽसत्तः । वि । चयत् । कृतम् । नः ।

रथैःऽइव । प्र । भरे । वाजयत्ऽभिः । प्रऽदक्षिणित् । मरुताम् । स्तोमम् । ऋध्याम् ॥

Padapatha Transcription Accented

ī́ḷe ǀ agním ǀ su-ávasam ǀ námaḥ-bhiḥ ǀ ihá ǀ pra-sattáḥ ǀ ví ǀ cayat ǀ kṛtám ǀ naḥ ǀ

ráthaiḥ-iva ǀ prá ǀ bhare ǀ vājayát-bhiḥ ǀ pra-dakṣiṇít ǀ marútām ǀ stómam ǀ ṛdhyām ǁ

Padapatha Transcription Nonaccented

īḷe ǀ agnim ǀ su-avasam ǀ namaḥ-bhiḥ ǀ iha ǀ pra-sattaḥ ǀ vi ǀ cayat ǀ kṛtam ǀ naḥ ǀ

rathaiḥ-iva ǀ pra ǀ bhare ǀ vājayat-bhiḥ ǀ pra-dakṣiṇit ǀ marutām ǀ stomam ǀ ṛdhyām ǁ

05.060.02   (Mandala. Sukta. Rik)

4.3.25.02    (Ashtaka. Adhyaya. Varga. Rik)

05.05.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ ये त॒स्थुः पृष॑तीषु श्रु॒तासु॑ सु॒खेषु॑ रु॒द्रा म॒रुतो॒ रथे॑षु ।

वना॑ चिदुग्रा जिहते॒ नि वो॑ भि॒या पृ॑थि॒वी चि॑द्रेजते॒ पर्व॑तश्चित् ॥

Samhita Devanagari Nonaccented

आ ये तस्थुः पृषतीषु श्रुतासु सुखेषु रुद्रा मरुतो रथेषु ।

वना चिदुग्रा जिहते नि वो भिया पृथिवी चिद्रेजते पर्वतश्चित् ॥

Samhita Transcription Accented

ā́ yé tasthúḥ pṛ́ṣatīṣu śrutā́su sukhéṣu rudrā́ marúto rátheṣu ǀ

vánā cidugrā jihate ní vo bhiyā́ pṛthivī́ cidrejate párvataścit ǁ

Samhita Transcription Nonaccented

ā ye tasthuḥ pṛṣatīṣu śrutāsu sukheṣu rudrā maruto ratheṣu ǀ

vanā cidugrā jihate ni vo bhiyā pṛthivī cidrejate parvataścit ǁ

Padapatha Devanagari Accented

आ । ये । त॒स्थुः । पृष॑तीषु । श्रु॒तासु॑ । सु॒ऽखेषु॑ । रु॒द्राः । म॒रुतः॑ । रथे॑षु ।

वना॑ । चि॒त् । उ॒ग्राः॒ । जि॒ह॒ते॒ । नि । वः॒ । भि॒या । पृ॒थि॒वी । चि॒त् । रे॒ज॒ते॒ । पर्व॑तः । चि॒त् ॥

Padapatha Devanagari Nonaccented

आ । ये । तस्थुः । पृषतीषु । श्रुतासु । सुऽखेषु । रुद्राः । मरुतः । रथेषु ।

वना । चित् । उग्राः । जिहते । नि । वः । भिया । पृथिवी । चित् । रेजते । पर्वतः । चित् ॥

Padapatha Transcription Accented

ā́ ǀ yé ǀ tasthúḥ ǀ pṛ́ṣatīṣu ǀ śrutā́su ǀ su-khéṣu ǀ rudrā́ḥ ǀ marútaḥ ǀ rátheṣu ǀ

vánā ǀ cit ǀ ugrāḥ ǀ jihate ǀ ní ǀ vaḥ ǀ bhiyā́ ǀ pṛthivī́ ǀ cit ǀ rejate ǀ párvataḥ ǀ cit ǁ

Padapatha Transcription Nonaccented

ā ǀ ye ǀ tasthuḥ ǀ pṛṣatīṣu ǀ śrutāsu ǀ su-kheṣu ǀ rudrāḥ ǀ marutaḥ ǀ ratheṣu ǀ

vanā ǀ cit ǀ ugrāḥ ǀ jihate ǀ ni ǀ vaḥ ǀ bhiyā ǀ pṛthivī ǀ cit ǀ rejate ǀ parvataḥ ǀ cit ǁ

05.060.03   (Mandala. Sukta. Rik)

4.3.25.03    (Ashtaka. Adhyaya. Varga. Rik)

05.05.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पर्व॑तश्चि॒न्महि॑ वृ॒द्धो बि॑भाय दि॒वश्चि॒त्सानु॑ रेजत स्व॒ने वः॑ ।

यत्क्रीळ॑थ मरुत ऋष्टि॒मंत॒ आप॑ इव स॒ध्र्यं॑चो धवध्वे ॥

Samhita Devanagari Nonaccented

पर्वतश्चिन्महि वृद्धो बिभाय दिवश्चित्सानु रेजत स्वने वः ।

यत्क्रीळथ मरुत ऋष्टिमंत आप इव सध्र्यंचो धवध्वे ॥

Samhita Transcription Accented

párvataścinmáhi vṛddhó bibhāya diváścitsā́nu rejata svané vaḥ ǀ

yátkrī́ḷatha maruta ṛṣṭimánta ā́pa iva sadhryáñco dhavadhve ǁ

Samhita Transcription Nonaccented

parvataścinmahi vṛddho bibhāya divaścitsānu rejata svane vaḥ ǀ

yatkrīḷatha maruta ṛṣṭimanta āpa iva sadhryañco dhavadhve ǁ

Padapatha Devanagari Accented

पर्व॑तः । चि॒त् । महि॑ । वृ॒द्धः । बि॒भा॒य॒ । दि॒वः । चि॒त् । सानु॑ । रे॒ज॒त॒ । स्व॒ने । वः॒ ।

यत् । क्रीळ॑थ । म॒रु॒तः॒ । ऋ॒ष्टि॒ऽमन्तः॑ । आपः॑ऽइव । स॒ध्र्य॑ञ्चः । ध॒व॒ध्वे॒ ॥

Padapatha Devanagari Nonaccented

पर्वतः । चित् । महि । वृद्धः । बिभाय । दिवः । चित् । सानु । रेजत । स्वने । वः ।

यत् । क्रीळथ । मरुतः । ऋष्टिऽमन्तः । आपःऽइव । सध्र्यञ्चः । धवध्वे ॥

Padapatha Transcription Accented

párvataḥ ǀ cit ǀ máhi ǀ vṛddháḥ ǀ bibhāya ǀ diváḥ ǀ cit ǀ sā́nu ǀ rejata ǀ svané ǀ vaḥ ǀ

yát ǀ krī́ḷatha ǀ marutaḥ ǀ ṛṣṭi-mántaḥ ǀ ā́paḥ-iva ǀ sadhryáñcaḥ ǀ dhavadhve ǁ

Padapatha Transcription Nonaccented

parvataḥ ǀ cit ǀ mahi ǀ vṛddhaḥ ǀ bibhāya ǀ divaḥ ǀ cit ǀ sānu ǀ rejata ǀ svane ǀ vaḥ ǀ

yat ǀ krīḷatha ǀ marutaḥ ǀ ṛṣṭi-mantaḥ ǀ āpaḥ-iva ǀ sadhryañcaḥ ǀ dhavadhve ǁ

05.060.04   (Mandala. Sukta. Rik)

4.3.25.04    (Ashtaka. Adhyaya. Varga. Rik)

05.05.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒रा इ॒वेद्रै॑व॒तासो॒ हिर॑ण्यैर॒भि स्व॒धाभि॑स्त॒न्वः॑ पिपिश्रे ।

श्रि॒ये श्रेयां॑सस्त॒वसो॒ रथे॑षु स॒त्रा महां॑सि चक्रिरे त॒नूषु॑ ॥

Samhita Devanagari Nonaccented

वरा इवेद्रैवतासो हिरण्यैरभि स्वधाभिस्तन्वः पिपिश्रे ।

श्रिये श्रेयांसस्तवसो रथेषु सत्रा महांसि चक्रिरे तनूषु ॥

Samhita Transcription Accented

varā́ ivédraivatā́so híraṇyairabhí svadhā́bhistanváḥ pipiśre ǀ

śriyé śréyāṃsastaváso rátheṣu satrā́ máhāṃsi cakrire tanū́ṣu ǁ

Samhita Transcription Nonaccented

varā ivedraivatāso hiraṇyairabhi svadhābhistanvaḥ pipiśre ǀ

śriye śreyāṃsastavaso ratheṣu satrā mahāṃsi cakrire tanūṣu ǁ

Padapatha Devanagari Accented

व॒राःऽइ॑व । इत् । रै॒व॒तासः॑ । हिर॑ण्यैः । अ॒भि । स्व॒धाभिः॑ । त॒न्वः॑ । पि॒पि॒श्रे॒ ।

श्रि॒ये । श्रेयां॑सः । त॒वसः॑ । रथे॑षु । स॒त्रा । महां॑सि । च॒क्रि॒रे॒ । त॒नूषु॑ ॥

Padapatha Devanagari Nonaccented

वराःऽइव । इत् । रैवतासः । हिरण्यैः । अभि । स्वधाभिः । तन्वः । पिपिश्रे ।

श्रिये । श्रेयांसः । तवसः । रथेषु । सत्रा । महांसि । चक्रिरे । तनूषु ॥

Padapatha Transcription Accented

varā́ḥ-iva ǀ ít ǀ raivatā́saḥ ǀ híraṇyaiḥ ǀ abhí ǀ svadhā́bhiḥ ǀ tanváḥ ǀ pipiśre ǀ

śriyé ǀ śréyāṃsaḥ ǀ tavásaḥ ǀ rátheṣu ǀ satrā́ ǀ máhāṃsi ǀ cakrire ǀ tanū́ṣu ǁ

Padapatha Transcription Nonaccented

varāḥ-iva ǀ it ǀ raivatāsaḥ ǀ hiraṇyaiḥ ǀ abhi ǀ svadhābhiḥ ǀ tanvaḥ ǀ pipiśre ǀ

śriye ǀ śreyāṃsaḥ ǀ tavasaḥ ǀ ratheṣu ǀ satrā ǀ mahāṃsi ǀ cakrire ǀ tanūṣu ǁ

05.060.05   (Mandala. Sukta. Rik)

4.3.25.05    (Ashtaka. Adhyaya. Varga. Rik)

05.05.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ज्ये॒ष्ठासो॒ अक॑निष्ठास ए॒ते सं भ्रात॑रो वावृधुः॒ सौभ॑गाय ।

युवा॑ पि॒ता स्वपा॑ रु॒द्र ए॑षां सु॒दुघा॒ पृश्निः॑ सु॒दिना॑ म॒रुद्भ्यः॑ ॥

Samhita Devanagari Nonaccented

अज्येष्ठासो अकनिष्ठास एते सं भ्रातरो वावृधुः सौभगाय ।

युवा पिता स्वपा रुद्र एषां सुदुघा पृश्निः सुदिना मरुद्भ्यः ॥

Samhita Transcription Accented

ajyeṣṭhā́so ákaniṣṭhāsa eté sám bhrā́taro vāvṛdhuḥ sáubhagāya ǀ

yúvā pitā́ svápā rudrá eṣām sudúghā pṛ́śniḥ sudínā marúdbhyaḥ ǁ

Samhita Transcription Nonaccented

ajyeṣṭhāso akaniṣṭhāsa ete sam bhrātaro vāvṛdhuḥ saubhagāya ǀ

yuvā pitā svapā rudra eṣām sudughā pṛśniḥ sudinā marudbhyaḥ ǁ

Padapatha Devanagari Accented

अ॒ज्ये॒ष्ठासः॑ । अक॑निष्ठासः । ए॒ते । सम् । भ्रात॑रः । व॒वृ॒धुः॒ । सौभ॑गाय ।

युवा॑ । पि॒ता । सु॒ऽअपाः॑ । रु॒द्रः । ए॒षा॒म् । सु॒ऽदुघा॑ । पृश्निः॑ । सु॒ऽदिना॑ । म॒रुत्ऽभ्यः॑ ॥

Padapatha Devanagari Nonaccented

अज्येष्ठासः । अकनिष्ठासः । एते । सम् । भ्रातरः । ववृधुः । सौभगाय ।

युवा । पिता । सुऽअपाः । रुद्रः । एषाम् । सुऽदुघा । पृश्निः । सुऽदिना । मरुत्ऽभ्यः ॥

Padapatha Transcription Accented

ajyeṣṭhā́saḥ ǀ ákaniṣṭhāsaḥ ǀ eté ǀ sám ǀ bhrā́taraḥ ǀ vavṛdhuḥ ǀ sáubhagāya ǀ

yúvā ǀ pitā́ ǀ su-ápāḥ ǀ rudráḥ ǀ eṣām ǀ su-dúghā ǀ pṛ́śniḥ ǀ su-dínā ǀ marút-bhyaḥ ǁ

Padapatha Transcription Nonaccented

ajyeṣṭhāsaḥ ǀ akaniṣṭhāsaḥ ǀ ete ǀ sam ǀ bhrātaraḥ ǀ vavṛdhuḥ ǀ saubhagāya ǀ

yuvā ǀ pitā ǀ su-apāḥ ǀ rudraḥ ǀ eṣām ǀ su-dughā ǀ pṛśniḥ ǀ su-dinā ǀ marut-bhyaḥ ǁ

05.060.06   (Mandala. Sukta. Rik)

4.3.25.06    (Ashtaka. Adhyaya. Varga. Rik)

05.05.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदु॑त्त॒मे म॑रुतो मध्य॒मे वा॒ यद्वा॑व॒मे सु॑भगासो दि॒वि ष्ठ ।

अतो॑ नो रुद्रा उ॒त वा॒ न्व१॒॑स्याग्ने॑ वि॒त्ताद्ध॒विषो॒ यद्यजा॑म ॥

Samhita Devanagari Nonaccented

यदुत्तमे मरुतो मध्यमे वा यद्वावमे सुभगासो दिवि ष्ठ ।

अतो नो रुद्रा उत वा न्वस्याग्ने वित्ताद्धविषो यद्यजाम ॥

Samhita Transcription Accented

yáduttamé maruto madhyamé vā yádvāvamé subhagāso diví ṣṭhá ǀ

áto no rudrā utá vā nvásyā́gne vittā́ddhavíṣo yádyájāma ǁ

Samhita Transcription Nonaccented

yaduttame maruto madhyame vā yadvāvame subhagāso divi ṣṭha ǀ

ato no rudrā uta vā nvasyāgne vittāddhaviṣo yadyajāma ǁ

Padapatha Devanagari Accented

यत् । उ॒त्ऽत॒मे । म॒रु॒तः॒ । म॒ध्य॒मे । वा॒ । यत् । वा॒ । अ॒व॒मे । सु॒ऽभ॒गा॒सः॒ । दि॒वि । स्थ ।

अतः॑ । नः॒ । रु॒द्राः॒ । उ॒त । वा॒ । नु । अ॒स्य॒ । अग्ने॑ । वि॒त्तात् । ह॒विषः॑ । यत् । यजा॑म ॥

Padapatha Devanagari Nonaccented

यत् । उत्ऽतमे । मरुतः । मध्यमे । वा । यत् । वा । अवमे । सुऽभगासः । दिवि । स्थ ।

अतः । नः । रुद्राः । उत । वा । नु । अस्य । अग्ने । वित्तात् । हविषः । यत् । यजाम ॥

Padapatha Transcription Accented

yát ǀ ut-tamé ǀ marutaḥ ǀ madhyamé ǀ vā ǀ yát ǀ vā ǀ avamé ǀ su-bhagāsaḥ ǀ diví ǀ sthá ǀ

átaḥ ǀ naḥ ǀ rudrāḥ ǀ utá ǀ vā ǀ nú ǀ asya ǀ ágne ǀ vittā́t ǀ havíṣaḥ ǀ yát ǀ yájāma ǁ

Padapatha Transcription Nonaccented

yat ǀ ut-tame ǀ marutaḥ ǀ madhyame ǀ vā ǀ yat ǀ vā ǀ avame ǀ su-bhagāsaḥ ǀ divi ǀ stha ǀ

ataḥ ǀ naḥ ǀ rudrāḥ ǀ uta ǀ vā ǀ nu ǀ asya ǀ agne ǀ vittāt ǀ haviṣaḥ ǀ yat ǀ yajāma ǁ

05.060.07   (Mandala. Sukta. Rik)

4.3.25.07    (Ashtaka. Adhyaya. Varga. Rik)

05.05.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निश्च॒ यन्म॑रुतो विश्ववेदसो दि॒वो वह॑ध्व॒ उत्त॑रा॒दधि॒ ष्णुभिः॑ ।

ते मं॑दसा॒ना धुन॑यो रिशादसो वा॒मं ध॑त्त॒ यज॑मानाय सुन्व॒ते ॥

Samhita Devanagari Nonaccented

अग्निश्च यन्मरुतो विश्ववेदसो दिवो वहध्व उत्तरादधि ष्णुभिः ।

ते मंदसाना धुनयो रिशादसो वामं धत्त यजमानाय सुन्वते ॥

Samhita Transcription Accented

agníśca yánmaruto viśvavedaso divó váhadhva úttarādádhi ṣṇúbhiḥ ǀ

té mandasānā́ dhúnayo riśādaso vāmám dhatta yájamānāya sunvaté ǁ

Samhita Transcription Nonaccented

agniśca yanmaruto viśvavedaso divo vahadhva uttarādadhi ṣṇubhiḥ ǀ

te mandasānā dhunayo riśādaso vāmam dhatta yajamānāya sunvate ǁ

Padapatha Devanagari Accented

अ॒ग्निः । च॒ । यत् । म॒रु॒तः॒ । वि॒श्व॒ऽवे॒द॒सः॒ । दि॒वः । वह॑ध्वे । उत्ऽत॑रात् । अधि॑ । स्नुऽभिः॑ ।

ते । म॒न्द॒सा॒नाः । धुन॑यः । रि॒शा॒द॒सः॒ । वा॒मम् । ध॒त्त॒ । यज॑मानाय । सु॒न्व॒ते ॥

Padapatha Devanagari Nonaccented

अग्निः । च । यत् । मरुतः । विश्वऽवेदसः । दिवः । वहध्वे । उत्ऽतरात् । अधि । स्नुऽभिः ।

ते । मन्दसानाः । धुनयः । रिशादसः । वामम् । धत्त । यजमानाय । सुन्वते ॥

Padapatha Transcription Accented

agníḥ ǀ ca ǀ yát ǀ marutaḥ ǀ viśva-vedasaḥ ǀ diváḥ ǀ váhadhve ǀ út-tarāt ǀ ádhi ǀ snú-bhiḥ ǀ

té ǀ mandasānā́ḥ ǀ dhúnayaḥ ǀ riśādasaḥ ǀ vāmám ǀ dhatta ǀ yájamānāya ǀ sunvaté ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ ca ǀ yat ǀ marutaḥ ǀ viśva-vedasaḥ ǀ divaḥ ǀ vahadhve ǀ ut-tarāt ǀ adhi ǀ snu-bhiḥ ǀ

te ǀ mandasānāḥ ǀ dhunayaḥ ǀ riśādasaḥ ǀ vāmam ǀ dhatta ǀ yajamānāya ǀ sunvate ǁ

05.060.08   (Mandala. Sukta. Rik)

4.3.25.08    (Ashtaka. Adhyaya. Varga. Rik)

05.05.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॑ म॒रुद्भिः॑ शु॒भय॑द्भि॒र्ऋक्व॑भिः॒ सोमं॑ पिब मंदसा॒नो ग॑ण॒श्रिभिः॑ ।

पा॒व॒केभि॑र्विश्वमि॒न्वेभि॑रा॒युभि॒र्वैश्वा॑नर प्र॒दिवा॑ के॒तुना॑ स॒जूः ॥

Samhita Devanagari Nonaccented

अग्ने मरुद्भिः शुभयद्भिर्ऋक्वभिः सोमं पिब मंदसानो गणश्रिभिः ।

पावकेभिर्विश्वमिन्वेभिरायुभिर्वैश्वानर प्रदिवा केतुना सजूः ॥

Samhita Transcription Accented

ágne marúdbhiḥ śubháyadbhirṛ́kvabhiḥ sómam piba mandasānó gaṇaśríbhiḥ ǀ

pāvakébhirviśvaminvébhirāyúbhirváiśvānara pradívā ketúnā sajū́ḥ ǁ

Samhita Transcription Nonaccented

agne marudbhiḥ śubhayadbhirṛkvabhiḥ somam piba mandasāno gaṇaśribhiḥ ǀ

pāvakebhirviśvaminvebhirāyubhirvaiśvānara pradivā ketunā sajūḥ ǁ

Padapatha Devanagari Accented

अग्ने॑ । म॒रुत्ऽभिः॑ । शु॒भय॑त्ऽभिः । ऋक्व॑ऽभिः । सोम॑म् । पि॒ब॒ । म॒न्द॒सा॒नः । ग॒ण॒श्रिऽभिः॑ ।

पा॒व॒केभिः॑ । वि॒श्व॒म्ऽइ॒न्वेभिः॑ । आ॒युऽभिः॑ । वैश्वा॑नर । प्र॒ऽदिवा॑ । के॒तुना॑ । स॒ऽजूः ॥

Padapatha Devanagari Nonaccented

अग्ने । मरुत्ऽभिः । शुभयत्ऽभिः । ऋक्वऽभिः । सोमम् । पिब । मन्दसानः । गणश्रिऽभिः ।

पावकेभिः । विश्वम्ऽइन्वेभिः । आयुऽभिः । वैश्वानर । प्रऽदिवा । केतुना । सऽजूः ॥

Padapatha Transcription Accented

ágne ǀ marút-bhiḥ ǀ śubháyat-bhiḥ ǀ ṛ́kva-bhiḥ ǀ sómam ǀ piba ǀ mandasānáḥ ǀ gaṇaśrí-bhiḥ ǀ

pāvakébhiḥ ǀ viśvam-invébhiḥ ǀ āyú-bhiḥ ǀ váiśvānara ǀ pra-dívā ǀ ketúnā ǀ sa-jū́ḥ ǁ

Padapatha Transcription Nonaccented

agne ǀ marut-bhiḥ ǀ śubhayat-bhiḥ ǀ ṛkva-bhiḥ ǀ somam ǀ piba ǀ mandasānaḥ ǀ gaṇaśri-bhiḥ ǀ

pāvakebhiḥ ǀ viśvam-invebhiḥ ǀ āyu-bhiḥ ǀ vaiśvānara ǀ pra-divā ǀ ketunā ǀ sa-jūḥ ǁ