SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 61

 

1. Info

To:    1-4, 11-16: maruts;
5-8: śaśīyasī tarantamahiṣī;
9: purumīḷha vaidadaśvī;
10: taranto vaidadaśviḥ;
17-19: rathavīti dārbhya
From:   śyāvāśva ātreya
Metres:   1st set of styles: gāyatrī (1-4, 6-8, 10-19); anuṣṭup (5, 9)

2nd set of styles: gāyatrī (1-4, 6-8, 10-19); anuṣṭubh (5); satobṛhatī (9)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.061.01   (Mandala. Sukta. Rik)

4.3.26.01    (Ashtaka. Adhyaya. Varga. Rik)

05.05.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

के ष्ठा॑ नरः॒ श्रेष्ठ॑तमा॒ य एक॑एक आय॒य ।

प॒र॒मस्याः॑ परा॒वतः॑ ॥

Samhita Devanagari Nonaccented

के ष्ठा नरः श्रेष्ठतमा य एकएक आयय ।

परमस्याः परावतः ॥

Samhita Transcription Accented

ké ṣṭhā naraḥ śréṣṭhatamā yá ékaeka āyayá ǀ

paramásyāḥ parāvátaḥ ǁ

Samhita Transcription Nonaccented

ke ṣṭhā naraḥ śreṣṭhatamā ya ekaeka āyaya ǀ

paramasyāḥ parāvataḥ ǁ

Padapatha Devanagari Accented

के । स्थ॒ । न॒रः॒ । श्रेष्ठ॑ऽतमाः । ये । एकः॑ऽएकः । आ॒ऽय॒य ।

प॒र॒मस्याः॑ । प॒रा॒ऽवतः॑ ॥

Padapatha Devanagari Nonaccented

के । स्थ । नरः । श्रेष्ठऽतमाः । ये । एकःऽएकः । आऽयय ।

परमस्याः । पराऽवतः ॥

Padapatha Transcription Accented

ké ǀ stha ǀ naraḥ ǀ śréṣṭha-tamāḥ ǀ yé ǀ ékaḥ-ekaḥ ǀ ā-yayá ǀ

paramásyāḥ ǀ parā-vátaḥ ǁ

Padapatha Transcription Nonaccented

ke ǀ stha ǀ naraḥ ǀ śreṣṭha-tamāḥ ǀ ye ǀ ekaḥ-ekaḥ ǀ ā-yaya ǀ

paramasyāḥ ǀ parā-vataḥ ǁ

05.061.02   (Mandala. Sukta. Rik)

4.3.26.02    (Ashtaka. Adhyaya. Varga. Rik)

05.05.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क्व१॒॑ वोऽश्वाः॒ क्वा॒३॒॑भीश॑वः क॒थं शे॑क क॒था य॑य ।

पृ॒ष्ठे सदो॑ न॒सोर्यमः॑ ॥

Samhita Devanagari Nonaccented

क्व वोऽश्वाः क्वाभीशवः कथं शेक कथा यय ।

पृष्ठे सदो नसोर्यमः ॥

Samhita Transcription Accented

kvá vó’śvāḥ kvā́bhī́śavaḥ kathám śeka kathā́ yaya ǀ

pṛṣṭhé sádo nasóryámaḥ ǁ

Samhita Transcription Nonaccented

kva vo’śvāḥ kvābhīśavaḥ katham śeka kathā yaya ǀ

pṛṣṭhe sado nasoryamaḥ ǁ

Padapatha Devanagari Accented

क्व॑ । वः॒ । अश्वाः॑ । क्व॑ । अ॒भीश॑वः । क॒थम् । शे॒क॒ । क॒था । य॒य॒ ।

पृ॒ष्ठे । सदः॑ । न॒सोः । यमः॑ ॥

Padapatha Devanagari Nonaccented

क्व । वः । अश्वाः । क्व । अभीशवः । कथम् । शेक । कथा । यय ।

पृष्ठे । सदः । नसोः । यमः ॥

Padapatha Transcription Accented

kvá ǀ vaḥ ǀ áśvāḥ ǀ kvá ǀ abhī́śavaḥ ǀ kathám ǀ śeka ǀ kathā́ ǀ yaya ǀ

pṛṣṭhé ǀ sádaḥ ǀ nasóḥ ǀ yámaḥ ǁ

Padapatha Transcription Nonaccented

kva ǀ vaḥ ǀ aśvāḥ ǀ kva ǀ abhīśavaḥ ǀ katham ǀ śeka ǀ kathā ǀ yaya ǀ

pṛṣṭhe ǀ sadaḥ ǀ nasoḥ ǀ yamaḥ ǁ

05.061.03   (Mandala. Sukta. Rik)

4.3.26.03    (Ashtaka. Adhyaya. Varga. Rik)

05.05.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ज॒घने॒ चोद॑ एषां॒ वि स॒क्थानि॒ नरो॑ यमुः ।

पु॒त्र॒कृ॒थे न जन॑यः ॥

Samhita Devanagari Nonaccented

जघने चोद एषां वि सक्थानि नरो यमुः ।

पुत्रकृथे न जनयः ॥

Samhita Transcription Accented

jagháne códa eṣām ví sakthā́ni náro yamuḥ ǀ

putrakṛthé ná jánayaḥ ǁ

Samhita Transcription Nonaccented

jaghane coda eṣām vi sakthāni naro yamuḥ ǀ

putrakṛthe na janayaḥ ǁ

Padapatha Devanagari Accented

ज॒घने॑ । चोदः॑ । ए॒षा॒म् । वि । स॒क्थानि॑ । नरः॑ । य॒मुः॒ ।

पु॒त्र॒ऽकृ॒थे । न । जन॑यः ॥

Padapatha Devanagari Nonaccented

जघने । चोदः । एषाम् । वि । सक्थानि । नरः । यमुः ।

पुत्रऽकृथे । न । जनयः ॥

Padapatha Transcription Accented

jagháne ǀ códaḥ ǀ eṣām ǀ ví ǀ sakthā́ni ǀ náraḥ ǀ yamuḥ ǀ

putra-kṛthé ǀ ná ǀ jánayaḥ ǁ

Padapatha Transcription Nonaccented

jaghane ǀ codaḥ ǀ eṣām ǀ vi ǀ sakthāni ǀ naraḥ ǀ yamuḥ ǀ

putra-kṛthe ǀ na ǀ janayaḥ ǁ

05.061.04   (Mandala. Sukta. Rik)

4.3.26.04    (Ashtaka. Adhyaya. Varga. Rik)

05.05.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परा॑ वीरास एतन॒ मर्या॑सो॒ भद्र॑जानयः ।

अ॒ग्नि॒तपो॒ यथास॑थ ॥

Samhita Devanagari Nonaccented

परा वीरास एतन मर्यासो भद्रजानयः ।

अग्नितपो यथासथ ॥

Samhita Transcription Accented

párā vīrāsa etana máryāso bhádrajānayaḥ ǀ

agnitápo yáthā́satha ǁ

Samhita Transcription Nonaccented

parā vīrāsa etana maryāso bhadrajānayaḥ ǀ

agnitapo yathāsatha ǁ

Padapatha Devanagari Accented

परा॑ । वी॒रा॒सः॒ । इ॒त॒न॒ । मर्या॑सः । भद्र॑ऽजानयः ।

अ॒ग्नि॒ऽतपः॑ । यथा॑ । अस॑थ ॥

Padapatha Devanagari Nonaccented

परा । वीरासः । इतन । मर्यासः । भद्रऽजानयः ।

अग्निऽतपः । यथा । असथ ॥

Padapatha Transcription Accented

párā ǀ vīrāsaḥ ǀ itana ǀ máryāsaḥ ǀ bhádra-jānayaḥ ǀ

agni-tápaḥ ǀ yáthā ǀ ásatha ǁ

Padapatha Transcription Nonaccented

parā ǀ vīrāsaḥ ǀ itana ǀ maryāsaḥ ǀ bhadra-jānayaḥ ǀ

agni-tapaḥ ǀ yathā ǀ asatha ǁ

05.061.05   (Mandala. Sukta. Rik)

4.3.26.05    (Ashtaka. Adhyaya. Varga. Rik)

05.05.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सन॒त्साश्व्यं॑ प॒शुमु॒त गव्यं॑ श॒ताव॑यं ।

श्या॒वाश्व॑स्तुताय॒ या दोर्वी॒रायो॑प॒बर्बृ॑हत् ॥

Samhita Devanagari Nonaccented

सनत्साश्व्यं पशुमुत गव्यं शतावयं ।

श्यावाश्वस्तुताय या दोर्वीरायोपबर्बृहत् ॥

Samhita Transcription Accented

sánatsā́śvyam paśúmutá gávyam śatā́vayam ǀ

śyāvā́śvastutāya yā́ dórvīrā́yopabárbṛhat ǁ

Samhita Transcription Nonaccented

sanatsāśvyam paśumuta gavyam śatāvayam ǀ

śyāvāśvastutāya yā dorvīrāyopabarbṛhat ǁ

Padapatha Devanagari Accented

सन॑त् । सा । अश्व्य॑म् । प॒शुम् । उ॒त । गव्य॑म् । श॒तऽअ॑वयम् ।

श्या॒वाश्व॑ऽस्तुताय । या । दोः । वी॒राय॑ । उ॒प॒ऽबर्बृ॑हत् ॥

Padapatha Devanagari Nonaccented

सनत् । सा । अश्व्यम् । पशुम् । उत । गव्यम् । शतऽअवयम् ।

श्यावाश्वऽस्तुताय । या । दोः । वीराय । उपऽबर्बृहत् ॥

Padapatha Transcription Accented

sánat ǀ sā́ ǀ áśvyam ǀ paśúm ǀ utá ǀ gávyam ǀ śatá-avayam ǀ

śyāvā́śva-stutāya ǀ yā́ ǀ dóḥ ǀ vīrā́ya ǀ upa-bárbṛhat ǁ

Padapatha Transcription Nonaccented

sanat ǀ sā ǀ aśvyam ǀ paśum ǀ uta ǀ gavyam ǀ śata-avayam ǀ

śyāvāśva-stutāya ǀ yā ǀ doḥ ǀ vīrāya ǀ upa-barbṛhat ǁ

05.061.06   (Mandala. Sukta. Rik)

4.3.27.01    (Ashtaka. Adhyaya. Varga. Rik)

05.05.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त त्वा॒ स्त्री शशी॑यसी पुं॒सो भ॑वति॒ वस्य॑सी ।

अदे॑वत्रादरा॒धसः॑ ॥

Samhita Devanagari Nonaccented

उत त्वा स्त्री शशीयसी पुंसो भवति वस्यसी ।

अदेवत्रादराधसः ॥

Samhita Transcription Accented

utá tvā strī́ śáśīyasī puṃsó bhavati vásyasī ǀ

ádevatrādarādhásaḥ ǁ

Samhita Transcription Nonaccented

uta tvā strī śaśīyasī puṃso bhavati vasyasī ǀ

adevatrādarādhasaḥ ǁ

Padapatha Devanagari Accented

उ॒त । त्वा॒ । स्त्री । शशी॑यसी । पुं॒सः । भ॒व॒ति॒ । वस्य॑सी ।

अदे॑वऽत्रात् । अ॒रा॒धसः॑ ॥

Padapatha Devanagari Nonaccented

उत । त्वा । स्त्री । शशीयसी । पुंसः । भवति । वस्यसी ।

अदेवऽत्रात् । अराधसः ॥

Padapatha Transcription Accented

utá ǀ tvā ǀ strī́ ǀ śáśīyasī ǀ puṃsáḥ ǀ bhavati ǀ vásyasī ǀ

ádeva-trāt ǀ arādhásaḥ ǁ

Padapatha Transcription Nonaccented

uta ǀ tvā ǀ strī ǀ śaśīyasī ǀ puṃsaḥ ǀ bhavati ǀ vasyasī ǀ

adeva-trāt ǀ arādhasaḥ ǁ

05.061.07   (Mandala. Sukta. Rik)

4.3.27.02    (Ashtaka. Adhyaya. Varga. Rik)

05.05.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि या जा॒नाति॒ जसु॑रिं॒ वि तृष्यं॑तं॒ वि का॒मिनं॑ ।

दे॒व॒त्रा कृ॑णु॒ते मनः॑ ॥

Samhita Devanagari Nonaccented

वि या जानाति जसुरिं वि तृष्यंतं वि कामिनं ।

देवत्रा कृणुते मनः ॥

Samhita Transcription Accented

ví yā́ jānā́ti jásurim ví tṛ́ṣyantam ví kāmínam ǀ

devatrā́ kṛṇuté mánaḥ ǁ

Samhita Transcription Nonaccented

vi yā jānāti jasurim vi tṛṣyantam vi kāminam ǀ

devatrā kṛṇute manaḥ ǁ

Padapatha Devanagari Accented

वि । या । जा॒नाति॑ । जसु॑रिम् । वि । तृष्य॑न्तम् । वि । का॒मिन॑म् ।

दे॒व॒ऽत्रा । कृ॒णु॒ते । मनः॑ ॥

Padapatha Devanagari Nonaccented

वि । या । जानाति । जसुरिम् । वि । तृष्यन्तम् । वि । कामिनम् ।

देवऽत्रा । कृणुते । मनः ॥

Padapatha Transcription Accented

ví ǀ yā́ ǀ jānā́ti ǀ jásurim ǀ ví ǀ tṛ́ṣyantam ǀ ví ǀ kāmínam ǀ

deva-trā́ ǀ kṛṇuté ǀ mánaḥ ǁ

Padapatha Transcription Nonaccented

vi ǀ yā ǀ jānāti ǀ jasurim ǀ vi ǀ tṛṣyantam ǀ vi ǀ kāminam ǀ

deva-trā ǀ kṛṇute ǀ manaḥ ǁ

05.061.08   (Mandala. Sukta. Rik)

4.3.27.03    (Ashtaka. Adhyaya. Varga. Rik)

05.05.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त घा॒ नेमो॒ अस्तु॑तः॒ पुमाँ॒ इति॑ ब्रुवे प॒णिः ।

स वैर॑देय॒ इत्स॒मः ॥

Samhita Devanagari Nonaccented

उत घा नेमो अस्तुतः पुमाँ इति ब्रुवे पणिः ।

स वैरदेय इत्समः ॥

Samhita Transcription Accented

utá ghā némo ástutaḥ púmām̐ íti bruve paṇíḥ ǀ

sá váiradeya ítsamáḥ ǁ

Samhita Transcription Nonaccented

uta ghā nemo astutaḥ pumām̐ iti bruve paṇiḥ ǀ

sa vairadeya itsamaḥ ǁ

Padapatha Devanagari Accented

उ॒त । घ॒ । नेमः॑ । अस्तु॑तः । पुमा॑न् । इति॑ । ब्रु॒वे॒ । प॒णिः ।

सः । वैर॑ऽदेये । इत् । स॒मः ॥

Padapatha Devanagari Nonaccented

उत । घ । नेमः । अस्तुतः । पुमान् । इति । ब्रुवे । पणिः ।

सः । वैरऽदेये । इत् । समः ॥

Padapatha Transcription Accented

utá ǀ gha ǀ némaḥ ǀ ástutaḥ ǀ púmān ǀ íti ǀ bruve ǀ paṇíḥ ǀ

sáḥ ǀ váira-deye ǀ ít ǀ samáḥ ǁ

Padapatha Transcription Nonaccented

uta ǀ gha ǀ nemaḥ ǀ astutaḥ ǀ pumān ǀ iti ǀ bruve ǀ paṇiḥ ǀ

saḥ ǀ vaira-deye ǀ it ǀ samaḥ ǁ

05.061.09   (Mandala. Sukta. Rik)

4.3.27.04    (Ashtaka. Adhyaya. Varga. Rik)

05.05.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त मे॑ऽरपद्युव॒तिर्म॑मं॒दुषी॒ प्रति॑ श्या॒वाय॑ वर्त॒निं ।

वि रोहि॑ता पुरुमी॒ळ्हाय॑ येमतु॒र्विप्रा॑य दी॒र्घय॑शसे ॥

Samhita Devanagari Nonaccented

उत मेऽरपद्युवतिर्ममंदुषी प्रति श्यावाय वर्तनिं ।

वि रोहिता पुरुमीळ्हाय येमतुर्विप्राय दीर्घयशसे ॥

Samhita Transcription Accented

utá me’rapadyuvatírmamandúṣī práti śyāvā́ya vartaním ǀ

ví róhitā purumīḷhā́ya yematurvíprāya dīrgháyaśase ǁ

Samhita Transcription Nonaccented

uta me’rapadyuvatirmamanduṣī prati śyāvāya vartanim ǀ

vi rohitā purumīḷhāya yematurviprāya dīrghayaśase ǁ

Padapatha Devanagari Accented

उ॒त । मे॒ । अ॒र॒प॒त् । यु॒व॒तिः । म॒म॒न्दुषी॑ । प्रति॑ । श्या॒वाय॑ । व॒र्त॒निम् ।

वि । रोहि॑ता । पु॒रु॒ऽमी॒ळ्हाय॑ । ये॒म॒तुः॒ । विप्रा॑य । दी॒र्घऽय॑शसे ॥

Padapatha Devanagari Nonaccented

उत । मे । अरपत् । युवतिः । ममन्दुषी । प्रति । श्यावाय । वर्तनिम् ।

वि । रोहिता । पुरुऽमीळ्हाय । येमतुः । विप्राय । दीर्घऽयशसे ॥

Padapatha Transcription Accented

utá ǀ me ǀ arapat ǀ yuvatíḥ ǀ mamandúṣī ǀ práti ǀ śyāvā́ya ǀ vartaním ǀ

ví ǀ róhitā ǀ puru-mīḷhā́ya ǀ yematuḥ ǀ víprāya ǀ dīrghá-yaśase ǁ

Padapatha Transcription Nonaccented

uta ǀ me ǀ arapat ǀ yuvatiḥ ǀ mamanduṣī ǀ prati ǀ śyāvāya ǀ vartanim ǀ

vi ǀ rohitā ǀ puru-mīḷhāya ǀ yematuḥ ǀ viprāya ǀ dīrgha-yaśase ǁ

05.061.10   (Mandala. Sukta. Rik)

4.3.27.05    (Ashtaka. Adhyaya. Varga. Rik)

05.05.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो मे॑ धेनू॒नां श॒तं वैद॑दश्वि॒र्यथा॒ दद॑त् ।

त॒रं॒त इ॑व मं॒हना॑ ॥

Samhita Devanagari Nonaccented

यो मे धेनूनां शतं वैददश्विर्यथा ददत् ।

तरंत इव मंहना ॥

Samhita Transcription Accented

yó me dhenūnā́m śatám váidadaśviryáthā dádat ǀ

tarantá iva maṃhánā ǁ

Samhita Transcription Nonaccented

yo me dhenūnām śatam vaidadaśviryathā dadat ǀ

taranta iva maṃhanā ǁ

Padapatha Devanagari Accented

यः । मे॒ । धे॒नू॒नाम् । श॒तम् । वैद॑त्ऽअश्विः । यथा॑ । दद॑त् ।

त॒र॒न्तःऽइ॑व । मं॒हना॑ ॥

Padapatha Devanagari Nonaccented

यः । मे । धेनूनाम् । शतम् । वैदत्ऽअश्विः । यथा । ददत् ।

तरन्तःऽइव । मंहना ॥

Padapatha Transcription Accented

yáḥ ǀ me ǀ dhenūnā́m ǀ śatám ǀ váidat-aśviḥ ǀ yáthā ǀ dádat ǀ

tarantáḥ-iva ǀ maṃhánā ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ me ǀ dhenūnām ǀ śatam ǀ vaidat-aśviḥ ǀ yathā ǀ dadat ǀ

tarantaḥ-iva ǀ maṃhanā ǁ

05.061.11   (Mandala. Sukta. Rik)

4.3.28.01    (Ashtaka. Adhyaya. Varga. Rik)

05.05.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य ईं॒ वहं॑त आ॒शुभिः॒ पिबं॑तो मदि॒रं मधु॑ ।

अत्र॒ श्रवां॑सि दधिरे ॥

Samhita Devanagari Nonaccented

य ईं वहंत आशुभिः पिबंतो मदिरं मधु ।

अत्र श्रवांसि दधिरे ॥

Samhita Transcription Accented

yá īm váhanta āśúbhiḥ píbanto madirám mádhu ǀ

átra śrávāṃsi dadhire ǁ

Samhita Transcription Nonaccented

ya īm vahanta āśubhiḥ pibanto madiram madhu ǀ

atra śravāṃsi dadhire ǁ

Padapatha Devanagari Accented

ये । ई॒म् । वह॑न्ते । आ॒शुऽभिः॑ । पिब॑न्तः । म॒दि॒रम् । मधु॑ ।

अत्र॑ । श्रवां॑सि । द॒धि॒रे॒ ॥

Padapatha Devanagari Nonaccented

ये । ईम् । वहन्ते । आशुऽभिः । पिबन्तः । मदिरम् । मधु ।

अत्र । श्रवांसि । दधिरे ॥

Padapatha Transcription Accented

yé ǀ īm ǀ váhante ǀ āśú-bhiḥ ǀ píbantaḥ ǀ madirám ǀ mádhu ǀ

átra ǀ śrávāṃsi ǀ dadhire ǁ

Padapatha Transcription Nonaccented

ye ǀ īm ǀ vahante ǀ āśu-bhiḥ ǀ pibantaḥ ǀ madiram ǀ madhu ǀ

atra ǀ śravāṃsi ǀ dadhire ǁ

05.061.12   (Mandala. Sukta. Rik)

4.3.28.02    (Ashtaka. Adhyaya. Varga. Rik)

05.05.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

येषां॑ श्रि॒याधि॒ रोद॑सी वि॒भ्राजं॑ते॒ रथे॒ष्वा ।

दि॒वि रु॒क्म इ॑वो॒परि॑ ॥

Samhita Devanagari Nonaccented

येषां श्रियाधि रोदसी विभ्राजंते रथेष्वा ।

दिवि रुक्म इवोपरि ॥

Samhita Transcription Accented

yéṣām śriyā́dhi ródasī vibhrā́jante rátheṣvā́ ǀ

diví rukmá ivopári ǁ

Samhita Transcription Nonaccented

yeṣām śriyādhi rodasī vibhrājante ratheṣvā ǀ

divi rukma ivopari ǁ

Padapatha Devanagari Accented

येषा॑म् । श्रि॒या । अधि॑ । रोद॑सी॒ इति॑ । वि॒ऽभ्राज॑न्ते । रथे॑षु । आ ।

दि॒वि । रु॒क्मःऽइ॑व । उ॒परि॑ ॥

Padapatha Devanagari Nonaccented

येषाम् । श्रिया । अधि । रोदसी इति । विऽभ्राजन्ते । रथेषु । आ ।

दिवि । रुक्मःऽइव । उपरि ॥

Padapatha Transcription Accented

yéṣām ǀ śriyā́ ǀ ádhi ǀ ródasī íti ǀ vi-bhrā́jante ǀ rátheṣu ǀ ā́ ǀ

diví ǀ rukmáḥ-iva ǀ upári ǁ

Padapatha Transcription Nonaccented

yeṣām ǀ śriyā ǀ adhi ǀ rodasī iti ǀ vi-bhrājante ǀ ratheṣu ǀ ā ǀ

divi ǀ rukmaḥ-iva ǀ upari ǁ

05.061.13   (Mandala. Sukta. Rik)

4.3.28.03    (Ashtaka. Adhyaya. Varga. Rik)

05.05.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

युवा॒ स मारु॑तो ग॒णस्त्वे॒षर॑थो॒ अने॑द्यः ।

शु॒भं॒यावाप्र॑तिष्कुतः ॥

Samhita Devanagari Nonaccented

युवा स मारुतो गणस्त्वेषरथो अनेद्यः ।

शुभंयावाप्रतिष्कुतः ॥

Samhita Transcription Accented

yúvā sá mā́ruto gaṇástveṣáratho ánedyaḥ ǀ

śubhaṃyā́vā́pratiṣkutaḥ ǁ

Samhita Transcription Nonaccented

yuvā sa māruto gaṇastveṣaratho anedyaḥ ǀ

śubhaṃyāvāpratiṣkutaḥ ǁ

Padapatha Devanagari Accented

युवा॑ । सः । मारु॑तः । ग॒णः । त्वे॒षऽर॑थः । अने॑द्यः ।

शु॒भ॒म्ऽयावा॑ । अप्र॑तिऽस्कुतः ॥

Padapatha Devanagari Nonaccented

युवा । सः । मारुतः । गणः । त्वेषऽरथः । अनेद्यः ।

शुभम्ऽयावा । अप्रतिऽस्कुतः ॥

Padapatha Transcription Accented

yúvā ǀ sáḥ ǀ mā́rutaḥ ǀ gaṇáḥ ǀ tveṣá-rathaḥ ǀ ánedyaḥ ǀ

śubham-yā́vā ǀ áprati-skutaḥ ǁ

Padapatha Transcription Nonaccented

yuvā ǀ saḥ ǀ mārutaḥ ǀ gaṇaḥ ǀ tveṣa-rathaḥ ǀ anedyaḥ ǀ

śubham-yāvā ǀ aprati-skutaḥ ǁ

05.061.14   (Mandala. Sukta. Rik)

4.3.28.04    (Ashtaka. Adhyaya. Varga. Rik)

05.05.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

को वे॑द नू॒नमे॑षां॒ यत्रा॒ मदं॑ति॒ धूत॑यः ।

ऋ॒तजा॑ता अरे॒पसः॑ ॥

Samhita Devanagari Nonaccented

को वेद नूनमेषां यत्रा मदंति धूतयः ।

ऋतजाता अरेपसः ॥

Samhita Transcription Accented

kó veda nūnámeṣām yátrā mádanti dhū́tayaḥ ǀ

ṛtájātā arepásaḥ ǁ

Samhita Transcription Nonaccented

ko veda nūnameṣām yatrā madanti dhūtayaḥ ǀ

ṛtajātā arepasaḥ ǁ

Padapatha Devanagari Accented

कः । वे॒द॒ । नू॒नम् । ए॒षा॒म् । यत्र॑ । मद॑न्ति । धूत॑यः ।

ऋ॒तऽजा॑ताः । अ॒रे॒पसः॑ ॥

Padapatha Devanagari Nonaccented

कः । वेद । नूनम् । एषाम् । यत्र । मदन्ति । धूतयः ।

ऋतऽजाताः । अरेपसः ॥

Padapatha Transcription Accented

káḥ ǀ veda ǀ nūnám ǀ eṣām ǀ yátra ǀ mádanti ǀ dhū́tayaḥ ǀ

ṛtá-jātāḥ ǀ arepásaḥ ǁ

Padapatha Transcription Nonaccented

kaḥ ǀ veda ǀ nūnam ǀ eṣām ǀ yatra ǀ madanti ǀ dhūtayaḥ ǀ

ṛta-jātāḥ ǀ arepasaḥ ǁ

05.061.15   (Mandala. Sukta. Rik)

4.3.28.05    (Ashtaka. Adhyaya. Varga. Rik)

05.05.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यू॒यं मर्तं॑ विपन्यवः प्रणे॒तार॑ इ॒त्था धि॒या ।

श्रोता॑रो॒ याम॑हूतिषु ॥

Samhita Devanagari Nonaccented

यूयं मर्तं विपन्यवः प्रणेतार इत्था धिया ।

श्रोतारो यामहूतिषु ॥

Samhita Transcription Accented

yūyám mártam vipanyavaḥ praṇetā́ra itthā́ dhiyā́ ǀ

śrótāro yā́mahūtiṣu ǁ

Samhita Transcription Nonaccented

yūyam martam vipanyavaḥ praṇetāra itthā dhiyā ǀ

śrotāro yāmahūtiṣu ǁ

Padapatha Devanagari Accented

यू॒यम् । मर्त॑म् । वि॒प॒न्य॒वः॒ । प्र॒ऽने॒तारः॑ । इ॒त्था । धि॒या ।

श्रोता॑रः । याम॑ऽहूतिषु ॥

Padapatha Devanagari Nonaccented

यूयम् । मर्तम् । विपन्यवः । प्रऽनेतारः । इत्था । धिया ।

श्रोतारः । यामऽहूतिषु ॥

Padapatha Transcription Accented

yūyám ǀ mártam ǀ vipanyavaḥ ǀ pra-netā́raḥ ǀ itthā́ ǀ dhiyā́ ǀ

śrótāraḥ ǀ yā́ma-hūtiṣu ǁ

Padapatha Transcription Nonaccented

yūyam ǀ martam ǀ vipanyavaḥ ǀ pra-netāraḥ ǀ itthā ǀ dhiyā ǀ

śrotāraḥ ǀ yāma-hūtiṣu ǁ

05.061.16   (Mandala. Sukta. Rik)

4.3.29.01    (Ashtaka. Adhyaya. Varga. Rik)

05.05.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते नो॒ वसू॑नि॒ काम्या॑ पुरुश्चं॒द्रा रि॑शादसः ।

आ य॑ज्ञियासो ववृत्तन ॥

Samhita Devanagari Nonaccented

ते नो वसूनि काम्या पुरुश्चंद्रा रिशादसः ।

आ यज्ञियासो ववृत्तन ॥

Samhita Transcription Accented

té no vásūni kā́myā puruścandrā́ riśādasaḥ ǀ

ā́ yajñiyāso vavṛttana ǁ

Samhita Transcription Nonaccented

te no vasūni kāmyā puruścandrā riśādasaḥ ǀ

ā yajñiyāso vavṛttana ǁ

Padapatha Devanagari Accented

ते । नः॒ । वसू॑नि । काम्या॑ । पु॒रु॒ऽच॒न्द्राः । रि॒शा॒द॒सः॒ ।

आ । य॒ज्ञि॒या॒सः॒ । व॒वृ॒त्त॒न॒ ॥

Padapatha Devanagari Nonaccented

ते । नः । वसूनि । काम्या । पुरुऽचन्द्राः । रिशादसः ।

आ । यज्ञियासः । ववृत्तन ॥

Padapatha Transcription Accented

té ǀ naḥ ǀ vásūni ǀ kā́myā ǀ puru-candrā́ḥ ǀ riśādasaḥ ǀ

ā́ ǀ yajñiyāsaḥ ǀ vavṛttana ǁ

Padapatha Transcription Nonaccented

te ǀ naḥ ǀ vasūni ǀ kāmyā ǀ puru-candrāḥ ǀ riśādasaḥ ǀ

ā ǀ yajñiyāsaḥ ǀ vavṛttana ǁ

05.061.17   (Mandala. Sukta. Rik)

4.3.29.02    (Ashtaka. Adhyaya. Varga. Rik)

05.05.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒तं मे॒ स्तोम॑मूर्म्ये दा॒र्भ्याय॒ परा॑ वह ।

गिरो॑ देवि र॒थीरि॑व ॥

Samhita Devanagari Nonaccented

एतं मे स्तोममूर्म्ये दार्भ्याय परा वह ।

गिरो देवि रथीरिव ॥

Samhita Transcription Accented

etám me stómamūrmye dārbhyā́ya párā vaha ǀ

gíro devi rathī́riva ǁ

Samhita Transcription Nonaccented

etam me stomamūrmye dārbhyāya parā vaha ǀ

giro devi rathīriva ǁ

Padapatha Devanagari Accented

ए॒तम् । मे॒ । स्तोम॑म् । ऊ॒र्म्ये॒ । दा॒र्भ्याय॑ । परा॑ । व॒ह॒ ।

गिरः॑ । दे॒वि॒ । र॒थीःऽइ॑व ॥

Padapatha Devanagari Nonaccented

एतम् । मे । स्तोमम् । ऊर्म्ये । दार्भ्याय । परा । वह ।

गिरः । देवि । रथीःऽइव ॥

Padapatha Transcription Accented

etám ǀ me ǀ stómam ǀ ūrmye ǀ dārbhyā́ya ǀ párā ǀ vaha ǀ

gíraḥ ǀ devi ǀ rathī́ḥ-iva ǁ

Padapatha Transcription Nonaccented

etam ǀ me ǀ stomam ǀ ūrmye ǀ dārbhyāya ǀ parā ǀ vaha ǀ

giraḥ ǀ devi ǀ rathīḥ-iva ǁ

05.061.18   (Mandala. Sukta. Rik)

4.3.29.03    (Ashtaka. Adhyaya. Varga. Rik)

05.05.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त मे॑ वोचता॒दिति॑ सु॒तसो॑मे॒ रथ॑वीतौ ।

न कामो॒ अप॑ वेति मे ॥

Samhita Devanagari Nonaccented

उत मे वोचतादिति सुतसोमे रथवीतौ ।

न कामो अप वेति मे ॥

Samhita Transcription Accented

utá me vocatādíti sutásome ráthavītau ǀ

ná kā́mo ápa veti me ǁ

Samhita Transcription Nonaccented

uta me vocatāditi sutasome rathavītau ǀ

na kāmo apa veti me ǁ

Padapatha Devanagari Accented

उ॒त । मे॒ । वो॒च॒ता॒त् । इति॑ । सु॒तऽसो॑मे । रथ॑ऽवीतौ ।

न । कामः॑ । अप॑ । वे॒ति॒ । मे॒ ॥

Padapatha Devanagari Nonaccented

उत । मे । वोचतात् । इति । सुतऽसोमे । रथऽवीतौ ।

न । कामः । अप । वेति । मे ॥

Padapatha Transcription Accented

utá ǀ me ǀ vocatāt ǀ íti ǀ sutá-some ǀ rátha-vītau ǀ

ná ǀ kā́maḥ ǀ ápa ǀ veti ǀ me ǁ

Padapatha Transcription Nonaccented

uta ǀ me ǀ vocatāt ǀ iti ǀ suta-some ǀ ratha-vītau ǀ

na ǀ kāmaḥ ǀ apa ǀ veti ǀ me ǁ

05.061.19   (Mandala. Sukta. Rik)

4.3.29.04    (Ashtaka. Adhyaya. Varga. Rik)

05.05.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष क्षे॑ति॒ रथ॑वीतिर्म॒घवा॒ गोम॑ती॒रनु॑ ।

पर्व॑ते॒ष्वप॑श्रितः ॥

Samhita Devanagari Nonaccented

एष क्षेति रथवीतिर्मघवा गोमतीरनु ।

पर्वतेष्वपश्रितः ॥

Samhita Transcription Accented

eṣá kṣeti ráthavītirmaghávā gómatīránu ǀ

párvateṣvápaśritaḥ ǁ

Samhita Transcription Nonaccented

eṣa kṣeti rathavītirmaghavā gomatīranu ǀ

parvateṣvapaśritaḥ ǁ

Padapatha Devanagari Accented

ए॒षः । क्षे॒ति॒ । रथ॑ऽवीतिः । म॒घऽवा॑ । गोऽम॑तीः । अनु॑ ।

पर्व॑तेषु । अप॑ऽश्रितः ॥

Padapatha Devanagari Nonaccented

एषः । क्षेति । रथऽवीतिः । मघऽवा । गोऽमतीः । अनु ।

पर्वतेषु । अपऽश्रितः ॥

Padapatha Transcription Accented

eṣáḥ ǀ kṣeti ǀ rátha-vītiḥ ǀ maghá-vā ǀ gó-matīḥ ǀ ánu ǀ

párvateṣu ǀ ápa-śritaḥ ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ kṣeti ǀ ratha-vītiḥ ǀ magha-vā ǀ go-matīḥ ǀ anu ǀ

parvateṣu ǀ apa-śritaḥ ǁ