SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 62

 

1. Info

To:    mitra, varuṇa
From:   śrutavid ātreya
Metres:   1st set of styles: nicṛttriṣṭup (3-6); virāṭtrisṭup (7-9); triṣṭup (1, 2)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.062.01   (Mandala. Sukta. Rik)

4.3.30.01    (Ashtaka. Adhyaya. Varga. Rik)

05.05.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒तेन॑ ऋ॒तमपि॑हितं ध्रु॒वं वां॒ सूर्य॑स्य॒ यत्र॑ विमु॒चंत्यश्वा॑न् ।

दश॑ श॒ता स॒ह त॑स्थु॒स्तदेकं॑ दे॒वानां॒ श्रेष्ठं॒ वपु॑षामपश्यं ॥

Samhita Devanagari Nonaccented

ऋतेन ऋतमपिहितं ध्रुवं वां सूर्यस्य यत्र विमुचंत्यश्वान् ।

दश शता सह तस्थुस्तदेकं देवानां श्रेष्ठं वपुषामपश्यं ॥

Samhita Transcription Accented

ṛténa ṛtámápihitam dhruvám vām sū́ryasya yátra vimucántyáśvān ǀ

dáśa śatā́ sahá tasthustádékam devā́nām śréṣṭham vápuṣāmapaśyam ǁ

Samhita Transcription Nonaccented

ṛtena ṛtamapihitam dhruvam vām sūryasya yatra vimucantyaśvān ǀ

daśa śatā saha tasthustadekam devānām śreṣṭham vapuṣāmapaśyam ǁ

Padapatha Devanagari Accented

ऋ॒तेन॑ । ऋ॒तम् । अपि॑ऽहितम् । ध्रु॒वम् । वा॒म् । सूर्य॑स्य । यत्र॑ । वि॒ऽमु॒चन्ति॑ । अश्वा॑न् ।

दश॑ । श॒ता । स॒ह । त॒स्थुः॒ । तत् । एक॑म् । दे॒वाना॑म् । श्रेष्ठ॑म् । वपु॑षाम् । अ॒प॒श्य॒म् ॥

Padapatha Devanagari Nonaccented

ऋतेन । ऋतम् । अपिऽहितम् । ध्रुवम् । वाम् । सूर्यस्य । यत्र । विऽमुचन्ति । अश्वान् ।

दश । शता । सह । तस्थुः । तत् । एकम् । देवानाम् । श्रेष्ठम् । वपुषाम् । अपश्यम् ॥

Padapatha Transcription Accented

ṛténa ǀ ṛtám ǀ ápi-hitam ǀ dhruvám ǀ vām ǀ sū́ryasya ǀ yátra ǀ vi-mucánti ǀ áśvān ǀ

dáśa ǀ śatā́ ǀ sahá ǀ tasthuḥ ǀ tát ǀ ékam ǀ devā́nām ǀ śréṣṭham ǀ vápuṣām ǀ apaśyam ǁ

Padapatha Transcription Nonaccented

ṛtena ǀ ṛtam ǀ api-hitam ǀ dhruvam ǀ vām ǀ sūryasya ǀ yatra ǀ vi-mucanti ǀ aśvān ǀ

daśa ǀ śatā ǀ saha ǀ tasthuḥ ǀ tat ǀ ekam ǀ devānām ǀ śreṣṭham ǀ vapuṣām ǀ apaśyam ǁ

05.062.02   (Mandala. Sukta. Rik)

4.3.30.02    (Ashtaka. Adhyaya. Varga. Rik)

05.05.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तत्सु वां॑ मित्रावरुणा महि॒त्वमी॒र्मा त॒स्थुषी॒रह॑भिर्दुदुह्रे ।

विश्वाः॑ पिन्वथः॒ स्वस॑रस्य॒ धेना॒ अनु॑ वा॒मेकः॑ प॒विरा व॑वर्त ॥

Samhita Devanagari Nonaccented

तत्सु वां मित्रावरुणा महित्वमीर्मा तस्थुषीरहभिर्दुदुह्रे ।

विश्वाः पिन्वथः स्वसरस्य धेना अनु वामेकः पविरा ववर्त ॥

Samhita Transcription Accented

tátsú vām mitrāvaruṇā mahitvámīrmā́ tasthúṣīráhabhirduduhre ǀ

víśvāḥ pinvathaḥ svásarasya dhénā ánu vāmékaḥ pavírā́ vavarta ǁ

Samhita Transcription Nonaccented

tatsu vām mitrāvaruṇā mahitvamīrmā tasthuṣīrahabhirduduhre ǀ

viśvāḥ pinvathaḥ svasarasya dhenā anu vāmekaḥ pavirā vavarta ǁ

Padapatha Devanagari Accented

तत् । सु । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । म॒हि॒ऽत्वम् । ई॒र्मा । त॒स्थुषीः॑ । अह॑ऽभिः । दु॒दु॒ह्रे॒ ।

विश्वाः॑ । पि॒न्व॒थः॒ । स्वस॑रस्य । धेनाः॑ । अनु॑ । वा॒म् । एकः॑ । प॒विः । आ । व॒व॒र्त॒ ॥

Padapatha Devanagari Nonaccented

तत् । सु । वाम् । मित्रावरुणा । महिऽत्वम् । ईर्मा । तस्थुषीः । अहऽभिः । दुदुह्रे ।

विश्वाः । पिन्वथः । स्वसरस्य । धेनाः । अनु । वाम् । एकः । पविः । आ । ववर्त ॥

Padapatha Transcription Accented

tát ǀ sú ǀ vām ǀ mitrāvaruṇā ǀ mahi-tvám ǀ īrmā́ ǀ tasthúṣīḥ ǀ áha-bhiḥ ǀ duduhre ǀ

víśvāḥ ǀ pinvathaḥ ǀ svásarasya ǀ dhénāḥ ǀ ánu ǀ vām ǀ ékaḥ ǀ pavíḥ ǀ ā́ ǀ vavarta ǁ

Padapatha Transcription Nonaccented

tat ǀ su ǀ vām ǀ mitrāvaruṇā ǀ mahi-tvam ǀ īrmā ǀ tasthuṣīḥ ǀ aha-bhiḥ ǀ duduhre ǀ

viśvāḥ ǀ pinvathaḥ ǀ svasarasya ǀ dhenāḥ ǀ anu ǀ vām ǀ ekaḥ ǀ paviḥ ǀ ā ǀ vavarta ǁ

05.062.03   (Mandala. Sukta. Rik)

4.3.30.03    (Ashtaka. Adhyaya. Varga. Rik)

05.05.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अधा॑रयतं पृथि॒वीमु॒त द्यां मित्र॑राजाना वरुणा॒ महो॑भिः ।

व॒र्धय॑त॒मोष॑धीः॒ पिन्व॑तं॒ गा अव॑ वृ॒ष्टिं सृ॑जतं जीरदानू ॥

Samhita Devanagari Nonaccented

अधारयतं पृथिवीमुत द्यां मित्रराजाना वरुणा महोभिः ।

वर्धयतमोषधीः पिन्वतं गा अव वृष्टिं सृजतं जीरदानू ॥

Samhita Transcription Accented

ádhārayatam pṛthivī́mutá dyā́m mítrarājānā varuṇā máhobhiḥ ǀ

vardháyatamóṣadhīḥ pínvatam gā́ áva vṛṣṭím sṛjatam jīradānū ǁ

Samhita Transcription Nonaccented

adhārayatam pṛthivīmuta dyām mitrarājānā varuṇā mahobhiḥ ǀ

vardhayatamoṣadhīḥ pinvatam gā ava vṛṣṭim sṛjatam jīradānū ǁ

Padapatha Devanagari Accented

अधा॑रयतम् । पृ॒थि॒वीम् । उ॒त । द्याम् । मित्र॑ऽराजाना । व॒रु॒णा॒ । महः॑ऽभिः ।

व॒र्धय॑तम् । ओष॑धीः । पिन्व॑तम् । गाः । अव॑ । वृ॒ष्टिम् । सृ॒ज॒त॒म् । जी॒र॒दा॒नू॒ इति॑ जीरऽदानू ॥

Padapatha Devanagari Nonaccented

अधारयतम् । पृथिवीम् । उत । द्याम् । मित्रऽराजाना । वरुणा । महःऽभिः ।

वर्धयतम् । ओषधीः । पिन्वतम् । गाः । अव । वृष्टिम् । सृजतम् । जीरदानू इति जीरऽदानू ॥

Padapatha Transcription Accented

ádhārayatam ǀ pṛthivī́m ǀ utá ǀ dyā́m ǀ mítra-rājānā ǀ varuṇā ǀ máhaḥ-bhiḥ ǀ

vardháyatam ǀ óṣadhīḥ ǀ pínvatam ǀ gā́ḥ ǀ áva ǀ vṛṣṭím ǀ sṛjatam ǀ jīradānū íti jīra-dānū ǁ

Padapatha Transcription Nonaccented

adhārayatam ǀ pṛthivīm ǀ uta ǀ dyām ǀ mitra-rājānā ǀ varuṇā ǀ mahaḥ-bhiḥ ǀ

vardhayatam ǀ oṣadhīḥ ǀ pinvatam ǀ gāḥ ǀ ava ǀ vṛṣṭim ǀ sṛjatam ǀ jīradānū iti jīra-dānū ǁ

05.062.04   (Mandala. Sukta. Rik)

4.3.30.04    (Ashtaka. Adhyaya. Varga. Rik)

05.05.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ वा॒मश्वा॑सः सु॒युजो॑ वहंतु य॒तर॑श्मय॒ उप॑ यंत्व॒र्वाक् ।

घृ॒तस्य॑ नि॒र्णिगनु॑ वर्तते वा॒मुप॒ सिंध॑वः प्र॒दिवि॑ क्षरंति ॥

Samhita Devanagari Nonaccented

आ वामश्वासः सुयुजो वहंतु यतरश्मय उप यंत्वर्वाक् ।

घृतस्य निर्णिगनु वर्तते वामुप सिंधवः प्रदिवि क्षरंति ॥

Samhita Transcription Accented

ā́ vāmáśvāsaḥ suyújo vahantu yatáraśmaya úpa yantvarvā́k ǀ

ghṛtásya nirṇígánu vartate vāmúpa síndhavaḥ pradívi kṣaranti ǁ

Samhita Transcription Nonaccented

ā vāmaśvāsaḥ suyujo vahantu yataraśmaya upa yantvarvāk ǀ

ghṛtasya nirṇiganu vartate vāmupa sindhavaḥ pradivi kṣaranti ǁ

Padapatha Devanagari Accented

आ । वा॒म् । अश्वा॑सः । सु॒ऽयुजः॑ । व॒ह॒न्तु॒ । य॒तऽर॑श्मयः । उप॑ । य॒न्तु॒ । अ॒र्वाक् ।

घृ॒तस्य॑ । निः॒ऽनिक् । अनु॑ । व॒र्त॒ते॒ । वा॒म् । उप॑ । सिन्ध॑वः । प्र॒ऽदिवि॑ । क्ष॒र॒न्ति॒ ॥

Padapatha Devanagari Nonaccented

आ । वाम् । अश्वासः । सुऽयुजः । वहन्तु । यतऽरश्मयः । उप । यन्तु । अर्वाक् ।

घृतस्य । निःऽनिक् । अनु । वर्तते । वाम् । उप । सिन्धवः । प्रऽदिवि । क्षरन्ति ॥

Padapatha Transcription Accented

ā́ ǀ vām ǀ áśvāsaḥ ǀ su-yújaḥ ǀ vahantu ǀ yatá-raśmayaḥ ǀ úpa ǀ yantu ǀ arvā́k ǀ

ghṛtásya ǀ niḥ-ník ǀ ánu ǀ vartate ǀ vām ǀ úpa ǀ síndhavaḥ ǀ pra-dívi ǀ kṣaranti ǁ

Padapatha Transcription Nonaccented

ā ǀ vām ǀ aśvāsaḥ ǀ su-yujaḥ ǀ vahantu ǀ yata-raśmayaḥ ǀ upa ǀ yantu ǀ arvāk ǀ

ghṛtasya ǀ niḥ-nik ǀ anu ǀ vartate ǀ vām ǀ upa ǀ sindhavaḥ ǀ pra-divi ǀ kṣaranti ǁ

05.062.05   (Mandala. Sukta. Rik)

4.3.30.05    (Ashtaka. Adhyaya. Varga. Rik)

05.05.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अनु॑ श्रु॒ताम॒मतिं॒ वर्ध॑दु॒र्वीं ब॒र्हिरि॑व॒ यजु॑षा॒ रक्ष॑माणा ।

नम॑स्वंता धृतद॒क्षाधि॒ गर्ते॒ मित्रासा॑थे वरु॒णेळा॑स्वं॒तः ॥

Samhita Devanagari Nonaccented

अनु श्रुताममतिं वर्धदुर्वीं बर्हिरिव यजुषा रक्षमाणा ।

नमस्वंता धृतदक्षाधि गर्ते मित्रासाथे वरुणेळास्वंतः ॥

Samhita Transcription Accented

ánu śrutā́mamátim várdhadurvī́m barhíriva yájuṣā rákṣamāṇā ǀ

námasvantā dhṛtadakṣā́dhi gárte mítrā́sāthe varuṇéḷāsvantáḥ ǁ

Samhita Transcription Nonaccented

anu śrutāmamatim vardhadurvīm barhiriva yajuṣā rakṣamāṇā ǀ

namasvantā dhṛtadakṣādhi garte mitrāsāthe varuṇeḷāsvantaḥ ǁ

Padapatha Devanagari Accented

अनु॑ । श्रु॒ताम् । अ॒मति॑म् । वर्ध॑त् । उ॒र्वीम् । ब॒र्हिःऽइ॑व । यजु॑षा । रक्ष॑माणा ।

नम॑स्वन्ता । धृ॒त॒ऽद॒क्षा॒ । अधि॑ । गर्ते॑ । मित्र॑ । आसा॑थे॒ इति॑ । व॒रु॒ण॒ । इळा॑सु । अ॒न्तरिति॑ ॥

Padapatha Devanagari Nonaccented

अनु । श्रुताम् । अमतिम् । वर्धत् । उर्वीम् । बर्हिःऽइव । यजुषा । रक्षमाणा ।

नमस्वन्ता । धृतऽदक्षा । अधि । गर्ते । मित्र । आसाथे इति । वरुण । इळासु । अन्तरिति ॥

Padapatha Transcription Accented

ánu ǀ śrutā́m ǀ amátim ǀ várdhat ǀ urvī́m ǀ barhíḥ-iva ǀ yájuṣā ǀ rákṣamāṇā ǀ

námasvantā ǀ dhṛta-dakṣā ǀ ádhi ǀ gárte ǀ mítra ǀ ā́sāthe íti ǀ varuṇa ǀ íḷāsu ǀ antáríti ǁ

Padapatha Transcription Nonaccented

anu ǀ śrutām ǀ amatim ǀ vardhat ǀ urvīm ǀ barhiḥ-iva ǀ yajuṣā ǀ rakṣamāṇā ǀ

namasvantā ǀ dhṛta-dakṣā ǀ adhi ǀ garte ǀ mitra ǀ āsāthe iti ǀ varuṇa ǀ iḷāsu ǀ antariti ǁ

05.062.06   (Mandala. Sukta. Rik)

4.3.31.01    (Ashtaka. Adhyaya. Varga. Rik)

05.05.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अक्र॑विहस्ता सु॒कृते॑ पर॒स्पा यं त्रासा॑थे वरु॒णेळा॑स्वं॒तः ।

राजा॑ना क्ष॒त्रमहृ॑णीयमाना स॒हस्र॑स्थूणं बिभृथः स॒ह द्वौ ॥

Samhita Devanagari Nonaccented

अक्रविहस्ता सुकृते परस्पा यं त्रासाथे वरुणेळास्वंतः ।

राजाना क्षत्रमहृणीयमाना सहस्रस्थूणं बिभृथः सह द्वौ ॥

Samhita Transcription Accented

ákravihastā sukṛ́te paraspā́ yám trā́sāthe varuṇéḷāsvantáḥ ǀ

rā́jānā kṣatrámáhṛṇīyamānā sahásrasthūṇam bibhṛthaḥ sahá dváu ǁ

Samhita Transcription Nonaccented

akravihastā sukṛte paraspā yam trāsāthe varuṇeḷāsvantaḥ ǀ

rājānā kṣatramahṛṇīyamānā sahasrasthūṇam bibhṛthaḥ saha dvau ǁ

Padapatha Devanagari Accented

अक्र॑विऽहस्ता । सु॒ऽकृते॑ । प॒रः॒ऽपा । यम् । त्रासा॑थे इति॑ । व॒रु॒णा॒ । इळा॑सु । अ॒न्तरिति॑ ।

राजा॑ना । क्ष॒त्रम् । अहृ॑णीयमाना । स॒हस्र॑ऽस्थूणम् । बि॒भृ॒थः॒ । स॒ह । द्वौ ॥

Padapatha Devanagari Nonaccented

अक्रविऽहस्ता । सुऽकृते । परःऽपा । यम् । त्रासाथे इति । वरुणा । इळासु । अन्तरिति ।

राजाना । क्षत्रम् । अहृणीयमाना । सहस्रऽस्थूणम् । बिभृथः । सह । द्वौ ॥

Padapatha Transcription Accented

ákravi-hastā ǀ su-kṛ́te ǀ paraḥ-pā́ ǀ yám ǀ trā́sāthe íti ǀ varuṇā ǀ íḷāsu ǀ antáríti ǀ

rā́jānā ǀ kṣatrám ǀ áhṛṇīyamānā ǀ sahásra-sthūṇam ǀ bibhṛthaḥ ǀ sahá ǀ dváu ǁ

Padapatha Transcription Nonaccented

akravi-hastā ǀ su-kṛte ǀ paraḥ-pā ǀ yam ǀ trāsāthe iti ǀ varuṇā ǀ iḷāsu ǀ antariti ǀ

rājānā ǀ kṣatram ǀ ahṛṇīyamānā ǀ sahasra-sthūṇam ǀ bibhṛthaḥ ǀ saha ǀ dvau ǁ

05.062.07   (Mandala. Sukta. Rik)

4.3.31.02    (Ashtaka. Adhyaya. Varga. Rik)

05.05.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हिर॑ण्यनिर्णि॒गयो॑ अस्य॒ स्थूणा॒ वि भ्रा॑जते दि॒व्य१॒॑श्वाज॑नीव ।

भ॒द्रे क्षेत्रे॒ निमि॑ता॒ तिल्वि॑ले वा स॒नेम॒ मध्वो॒ अधि॑गर्त्यस्य ॥

Samhita Devanagari Nonaccented

हिरण्यनिर्णिगयो अस्य स्थूणा वि भ्राजते दिव्यश्वाजनीव ।

भद्रे क्षेत्रे निमिता तिल्विले वा सनेम मध्वो अधिगर्त्यस्य ॥

Samhita Transcription Accented

híraṇyanirṇigáyo asya sthū́ṇā ví bhrājate divyáśvā́janīva ǀ

bhadré kṣétre nímitā tílvile vā sanéma mádhvo ádhigartyasya ǁ

Samhita Transcription Nonaccented

hiraṇyanirṇigayo asya sthūṇā vi bhrājate divyaśvājanīva ǀ

bhadre kṣetre nimitā tilvile vā sanema madhvo adhigartyasya ǁ

Padapatha Devanagari Accented

हिर॑ण्यऽनिर्निक् । अयः॑ । अ॒स्य॒ । स्थूणा॑ । वि । भ्रा॒ज॒ते॒ । दि॒वि । अ॒श्वाज॑नीऽइव ।

भ॒द्रे । क्षेत्रे॑ । निऽमि॑ता । तिल्वि॑ले । वा॒ । स॒नेम॑ । मध्वः॑ । अधि॑ऽगर्त्यस्य ॥

Padapatha Devanagari Nonaccented

हिरण्यऽनिर्निक् । अयः । अस्य । स्थूणा । वि । भ्राजते । दिवि । अश्वाजनीऽइव ।

भद्रे । क्षेत्रे । निऽमिता । तिल्विले । वा । सनेम । मध्वः । अधिऽगर्त्यस्य ॥

Padapatha Transcription Accented

híraṇya-nirnik ǀ áyaḥ ǀ asya ǀ sthū́ṇā ǀ ví ǀ bhrājate ǀ diví ǀ aśvā́janī-iva ǀ

bhadré ǀ kṣétre ǀ ní-mitā ǀ tílvile ǀ vā ǀ sanéma ǀ mádhvaḥ ǀ ádhi-gartyasya ǁ

Padapatha Transcription Nonaccented

hiraṇya-nirnik ǀ ayaḥ ǀ asya ǀ sthūṇā ǀ vi ǀ bhrājate ǀ divi ǀ aśvājanī-iva ǀ

bhadre ǀ kṣetre ǀ ni-mitā ǀ tilvile ǀ vā ǀ sanema ǀ madhvaḥ ǀ adhi-gartyasya ǁ

05.062.08   (Mandala. Sukta. Rik)

4.3.31.03    (Ashtaka. Adhyaya. Varga. Rik)

05.05.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हिर॑ण्यरूपमु॒षसो॒ व्यु॑ष्टा॒वयः॑स्थूण॒मुदि॑ता॒ सूर्य॑स्य ।

आ रो॑हथो वरुण मित्र॒ गर्त॒मत॑श्चक्षाथे॒ अदि॑तिं॒ दितिं॑ च ॥

Samhita Devanagari Nonaccented

हिरण्यरूपमुषसो व्युष्टावयःस्थूणमुदिता सूर्यस्य ।

आ रोहथो वरुण मित्र गर्तमतश्चक्षाथे अदितिं दितिं च ॥

Samhita Transcription Accented

híraṇyarūpamuṣáso vyúṣṭāváyaḥsthūṇamúditā sū́ryasya ǀ

ā́ rohatho varuṇa mitra gártamátaścakṣāthe áditim dítim ca ǁ

Samhita Transcription Nonaccented

hiraṇyarūpamuṣaso vyuṣṭāvayaḥsthūṇamuditā sūryasya ǀ

ā rohatho varuṇa mitra gartamataścakṣāthe aditim ditim ca ǁ

Padapatha Devanagari Accented

हिर॑ण्यऽरूपम् । उ॒षसः॑ । विऽउ॑ष्टौ । अयः॑ऽस्थूणम् । उत्ऽइ॑ता । सूर्य॑स्य ।

आ । रो॒ह॒थः॒ । व॒रु॒ण॒ । मि॒त्र॒ । गर्त॑म् । अतः॑ । च॒क्षा॒थे॒ इति॑ । अदि॑तिम् । दिति॑म् । च॒ ॥

Padapatha Devanagari Nonaccented

हिरण्यऽरूपम् । उषसः । विऽउष्टौ । अयःऽस्थूणम् । उत्ऽइता । सूर्यस्य ।

आ । रोहथः । वरुण । मित्र । गर्तम् । अतः । चक्षाथे इति । अदितिम् । दितिम् । च ॥

Padapatha Transcription Accented

híraṇya-rūpam ǀ uṣásaḥ ǀ ví-uṣṭau ǀ áyaḥ-sthūṇam ǀ út-itā ǀ sū́ryasya ǀ

ā́ ǀ rohathaḥ ǀ varuṇa ǀ mitra ǀ gártam ǀ átaḥ ǀ cakṣāthe íti ǀ áditim ǀ dítim ǀ ca ǁ

Padapatha Transcription Nonaccented

hiraṇya-rūpam ǀ uṣasaḥ ǀ vi-uṣṭau ǀ ayaḥ-sthūṇam ǀ ut-itā ǀ sūryasya ǀ

ā ǀ rohathaḥ ǀ varuṇa ǀ mitra ǀ gartam ǀ ataḥ ǀ cakṣāthe iti ǀ aditim ǀ ditim ǀ ca ǁ

05.062.09   (Mandala. Sukta. Rik)

4.3.31.04    (Ashtaka. Adhyaya. Varga. Rik)

05.05.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद्बंहि॑ष्ठं॒ नाति॒विधे॑ सुदानू॒ अच्छि॑द्रं॒ शर्म॑ भुवनस्य गोपा ।

तेन॑ नो मित्रावरुणावविष्टं॒ सिषा॑संतो जिगी॒वांसः॑ स्याम ॥

Samhita Devanagari Nonaccented

यद्बंहिष्ठं नातिविधे सुदानू अच्छिद्रं शर्म भुवनस्य गोपा ।

तेन नो मित्रावरुणावविष्टं सिषासंतो जिगीवांसः स्याम ॥

Samhita Transcription Accented

yádbáṃhiṣṭham nā́tivídhe sudānū ácchidram śárma bhuvanasya gopā ǀ

téna no mitrāvaruṇāvaviṣṭam síṣāsanto jigīvā́ṃsaḥ syāma ǁ

Samhita Transcription Nonaccented

yadbaṃhiṣṭham nātividhe sudānū acchidram śarma bhuvanasya gopā ǀ

tena no mitrāvaruṇāvaviṣṭam siṣāsanto jigīvāṃsaḥ syāma ǁ

Padapatha Devanagari Accented

यत् । बंहि॑ष्ठम् । न । अ॒ति॒ऽविधे॑ । सु॒दा॒नू॒ इति॑ सुऽदानू । अच्छि॑द्रम् । शर्म॑ । भु॒व॒न॒स्य॒ । गो॒पा॒ ।

तेन॑ । नः॒ । मि॒त्रा॒व॒रु॒णौ॒ । अ॒वि॒ष्ट॒म् । सिसा॑सन्तः । जि॒गी॒वांसः॑ । स्या॒म॒ ॥

Padapatha Devanagari Nonaccented

यत् । बंहिष्ठम् । न । अतिऽविधे । सुदानू इति सुऽदानू । अच्छिद्रम् । शर्म । भुवनस्य । गोपा ।

तेन । नः । मित्रावरुणौ । अविष्टम् । सिसासन्तः । जिगीवांसः । स्याम ॥

Padapatha Transcription Accented

yát ǀ báṃhiṣṭham ǀ ná ǀ ati-vídhe ǀ sudānū íti su-dānū ǀ ácchidram ǀ śárma ǀ bhuvanasya ǀ gopā ǀ

téna ǀ naḥ ǀ mitrāvaruṇau ǀ aviṣṭam ǀ sísāsantaḥ ǀ jigīvā́ṃsaḥ ǀ syāma ǁ

Padapatha Transcription Nonaccented

yat ǀ baṃhiṣṭham ǀ na ǀ ati-vidhe ǀ sudānū iti su-dānū ǀ acchidram ǀ śarma ǀ bhuvanasya ǀ gopā ǀ

tena ǀ naḥ ǀ mitrāvaruṇau ǀ aviṣṭam ǀ sisāsantaḥ ǀ jigīvāṃsaḥ ǀ syāma ǁ