SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 63

 

1. Info

To:    mitra, varuṇa
From:   arcanānas ātreya
Metres:   1st set of styles: nicṛjjagatī (1, 2, 4, 7); jagatī (3, 5, 6)

2nd set of styles: jagatī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.063.01   (Mandala. Sukta. Rik)

4.4.01.01    (Ashtaka. Adhyaya. Varga. Rik)

05.05.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋत॑स्य गोपा॒वधि॑ तिष्ठथो॒ रथं॒ सत्य॑धर्माणा पर॒मे व्यो॑मनि ।

यमत्र॑ मित्रावरु॒णाव॑थो यु॒वं तस्मै॑ वृ॒ष्टिर्मधु॑मत्पिन्वते दि॒वः ॥

Samhita Devanagari Nonaccented

ऋतस्य गोपावधि तिष्ठथो रथं सत्यधर्माणा परमे व्योमनि ।

यमत्र मित्रावरुणावथो युवं तस्मै वृष्टिर्मधुमत्पिन्वते दिवः ॥

Samhita Transcription Accented

ṛ́tasya gopāvádhi tiṣṭhatho rátham sátyadharmāṇā paramé vyómani ǀ

yámátra mitrāvaruṇā́vatho yuvám tásmai vṛṣṭírmádhumatpinvate diváḥ ǁ

Samhita Transcription Nonaccented

ṛtasya gopāvadhi tiṣṭhatho ratham satyadharmāṇā parame vyomani ǀ

yamatra mitrāvaruṇāvatho yuvam tasmai vṛṣṭirmadhumatpinvate divaḥ ǁ

Padapatha Devanagari Accented

ऋत॑स्य । गो॒पौ॒ । अधि॑ । ति॒ष्ठ॒थः॒ । रथ॑म् । सत्य॑ऽधर्माणा । प॒र॒मे । विऽओ॑मनि ।

यम् । अत्र॑ । मि॒त्रा॒व॒रु॒णा॒ । अव॑थः । यु॒वम् । तस्मै॑ । वृ॒ष्टिः । मधु॑ऽमत् । पि॒न्व॒ते॒ । दि॒वः ॥

Padapatha Devanagari Nonaccented

ऋतस्य । गोपौ । अधि । तिष्ठथः । रथम् । सत्यऽधर्माणा । परमे । विऽओमनि ।

यम् । अत्र । मित्रावरुणा । अवथः । युवम् । तस्मै । वृष्टिः । मधुऽमत् । पिन्वते । दिवः ॥

Padapatha Transcription Accented

ṛ́tasya ǀ gopau ǀ ádhi ǀ tiṣṭhathaḥ ǀ rátham ǀ sátya-dharmāṇā ǀ paramé ǀ ví-omani ǀ

yám ǀ átra ǀ mitrāvaruṇā ǀ ávathaḥ ǀ yuvám ǀ tásmai ǀ vṛṣṭíḥ ǀ mádhu-mat ǀ pinvate ǀ diváḥ ǁ

Padapatha Transcription Nonaccented

ṛtasya ǀ gopau ǀ adhi ǀ tiṣṭhathaḥ ǀ ratham ǀ satya-dharmāṇā ǀ parame ǀ vi-omani ǀ

yam ǀ atra ǀ mitrāvaruṇā ǀ avathaḥ ǀ yuvam ǀ tasmai ǀ vṛṣṭiḥ ǀ madhu-mat ǀ pinvate ǀ divaḥ ǁ

05.063.02   (Mandala. Sukta. Rik)

4.4.01.02    (Ashtaka. Adhyaya. Varga. Rik)

05.05.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒म्राजा॑व॒स्य भुव॑नस्य राजथो॒ मित्रा॑वरुणा वि॒दथे॑ स्व॒र्दृशा॑ ।

वृ॒ष्टिं वां॒ राधो॑ अमृत॒त्वमी॑महे॒ द्यावा॑पृथि॒वी वि च॑रंति त॒न्यवः॑ ॥

Samhita Devanagari Nonaccented

सम्राजावस्य भुवनस्य राजथो मित्रावरुणा विदथे स्वर्दृशा ।

वृष्टिं वां राधो अमृतत्वमीमहे द्यावापृथिवी वि चरंति तन्यवः ॥

Samhita Transcription Accented

samrā́jāvasyá bhúvanasya rājatho mítrāvaruṇā vidáthe svardṛ́śā ǀ

vṛṣṭím vām rā́dho amṛtatvámīmahe dyā́vāpṛthivī́ ví caranti tanyávaḥ ǁ

Samhita Transcription Nonaccented

samrājāvasya bhuvanasya rājatho mitrāvaruṇā vidathe svardṛśā ǀ

vṛṣṭim vām rādho amṛtatvamīmahe dyāvāpṛthivī vi caranti tanyavaḥ ǁ

Padapatha Devanagari Accented

स॒म्ऽराजौ॑ । अ॒स्य । भुव॑नस्य । रा॒ज॒थः॒ । मित्रा॑वरुणा । वि॒दथे॑ । स्वः॒ऽदृशा॑ ।

वृ॒ष्टिम् । वा॒म् । राधः॑ । अ॒मृ॒त॒ऽत्वम् । ई॒म॒हे॒ । द्यावा॑पृथि॒वी इति॑ । वि । च॒र॒न्ति॒ । त॒न्यवः॑ ॥

Padapatha Devanagari Nonaccented

सम्ऽराजौ । अस्य । भुवनस्य । राजथः । मित्रावरुणा । विदथे । स्वःऽदृशा ।

वृष्टिम् । वाम् । राधः । अमृतऽत्वम् । ईमहे । द्यावापृथिवी इति । वि । चरन्ति । तन्यवः ॥

Padapatha Transcription Accented

sam-rā́jau ǀ asyá ǀ bhúvanasya ǀ rājathaḥ ǀ mítrāvaruṇā ǀ vidáthe ǀ svaḥ-dṛ́śā ǀ

vṛṣṭím ǀ vām ǀ rā́dhaḥ ǀ amṛta-tvám ǀ īmahe ǀ dyā́vāpṛthivī́ íti ǀ ví ǀ caranti ǀ tanyávaḥ ǁ

Padapatha Transcription Nonaccented

sam-rājau ǀ asya ǀ bhuvanasya ǀ rājathaḥ ǀ mitrāvaruṇā ǀ vidathe ǀ svaḥ-dṛśā ǀ

vṛṣṭim ǀ vām ǀ rādhaḥ ǀ amṛta-tvam ǀ īmahe ǀ dyāvāpṛthivī iti ǀ vi ǀ caranti ǀ tanyavaḥ ǁ

05.063.03   (Mandala. Sukta. Rik)

4.4.01.03    (Ashtaka. Adhyaya. Varga. Rik)

05.05.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒म्राजा॑ उ॒ग्रा वृ॑ष॒भा दि॒वस्पती॑ पृथि॒व्या मि॒त्रावरु॑णा॒ विच॑र्षणी ।

चि॒त्रेभि॑र॒भ्रैरुप॑ तिष्ठथो॒ रवं॒ द्यां व॑र्षयथो॒ असु॑रस्य मा॒यया॑ ॥

Samhita Devanagari Nonaccented

सम्राजा उग्रा वृषभा दिवस्पती पृथिव्या मित्रावरुणा विचर्षणी ।

चित्रेभिरभ्रैरुप तिष्ठथो रवं द्यां वर्षयथो असुरस्य मायया ॥

Samhita Transcription Accented

samrā́jā ugrā́ vṛṣabhā́ diváspátī pṛthivyā́ mitrā́váruṇā vícarṣaṇī ǀ

citrébhirabhráirúpa tiṣṭhatho rávam dyā́m varṣayatho ásurasya māyáyā ǁ

Samhita Transcription Nonaccented

samrājā ugrā vṛṣabhā divaspatī pṛthivyā mitrāvaruṇā vicarṣaṇī ǀ

citrebhirabhrairupa tiṣṭhatho ravam dyām varṣayatho asurasya māyayā ǁ

Padapatha Devanagari Accented

स॒म्ऽराजौ॑ । उ॒ग्रा । वृ॒ष॒भा । दि॒वः । पती॒ इति॑ । पृ॒थि॒व्याः । मि॒त्रावरु॑णा । विच॑र्षणी॒ इति॒ विऽच॑र्षणी ।

चि॒त्रेभिः॑ । अ॒भ्रैः । उप॑ । ति॒ष्ठ॒थः॒ । रव॑म् । द्याम् । व॒र्ष॒य॒थः॒ । असु॑रस्य । मा॒यया॑ ॥

Padapatha Devanagari Nonaccented

सम्ऽराजौ । उग्रा । वृषभा । दिवः । पती इति । पृथिव्याः । मित्रावरुणा । विचर्षणी इति विऽचर्षणी ।

चित्रेभिः । अभ्रैः । उप । तिष्ठथः । रवम् । द्याम् । वर्षयथः । असुरस्य । मायया ॥

Padapatha Transcription Accented

sam-rā́jau ǀ ugrā́ ǀ vṛṣabhā́ ǀ diváḥ ǀ pátī íti ǀ pṛthivyā́ḥ ǀ mitrā́váruṇā ǀ vícarṣaṇī íti ví-carṣaṇī ǀ

citrébhiḥ ǀ abhráiḥ ǀ úpa ǀ tiṣṭhathaḥ ǀ rávam ǀ dyā́m ǀ varṣayathaḥ ǀ ásurasya ǀ māyáyā ǁ

Padapatha Transcription Nonaccented

sam-rājau ǀ ugrā ǀ vṛṣabhā ǀ divaḥ ǀ patī iti ǀ pṛthivyāḥ ǀ mitrāvaruṇā ǀ vicarṣaṇī iti vi-carṣaṇī ǀ

citrebhiḥ ǀ abhraiḥ ǀ upa ǀ tiṣṭhathaḥ ǀ ravam ǀ dyām ǀ varṣayathaḥ ǀ asurasya ǀ māyayā ǁ

05.063.04   (Mandala. Sukta. Rik)

4.4.01.04    (Ashtaka. Adhyaya. Varga. Rik)

05.05.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा॒या वां॑ मित्रावरुणा दि॒वि श्रि॒ता सूर्यो॒ ज्योति॑श्चरति चि॒त्रमायु॑धं ।

तम॒भ्रेण॑ वृ॒ष्ट्या गू॑हथो दि॒वि पर्ज॑न्य द्र॒प्सा मधु॑मंत ईरते ॥

Samhita Devanagari Nonaccented

माया वां मित्रावरुणा दिवि श्रिता सूर्यो ज्योतिश्चरति चित्रमायुधं ।

तमभ्रेण वृष्ट्या गूहथो दिवि पर्जन्य द्रप्सा मधुमंत ईरते ॥

Samhita Transcription Accented

māyā́ vām mitrāvaruṇā diví śritā́ sū́ryo jyótiścarati citrámā́yudham ǀ

támabhréṇa vṛṣṭyā́ gūhatho diví párjanya drapsā́ mádhumanta īrate ǁ

Samhita Transcription Nonaccented

māyā vām mitrāvaruṇā divi śritā sūryo jyotiścarati citramāyudham ǀ

tamabhreṇa vṛṣṭyā gūhatho divi parjanya drapsā madhumanta īrate ǁ

Padapatha Devanagari Accented

मा॒या । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । दि॒वि । श्रि॒ता । सूर्यः॑ । ज्योतिः॑ । च॒र॒ति॒ । चि॒त्रम् । आयु॑धम् ।

तम् । अ॒भ्रेण॑ । वृ॒ष्ट्या । गू॒ह॒थः॒ । दि॒वि । पर्ज॑न्य । द्र॒प्साः । मधु॑ऽमन्तः । ई॒र॒ते॒ ॥

Padapatha Devanagari Nonaccented

माया । वाम् । मित्रावरुणा । दिवि । श्रिता । सूर्यः । ज्योतिः । चरति । चित्रम् । आयुधम् ।

तम् । अभ्रेण । वृष्ट्या । गूहथः । दिवि । पर्जन्य । द्रप्साः । मधुऽमन्तः । ईरते ॥

Padapatha Transcription Accented

māyā́ ǀ vām ǀ mitrāvaruṇā ǀ diví ǀ śritā́ ǀ sū́ryaḥ ǀ jyótiḥ ǀ carati ǀ citrám ǀ ā́yudham ǀ

tám ǀ abhréṇa ǀ vṛṣṭyā́ ǀ gūhathaḥ ǀ diví ǀ párjanya ǀ drapsā́ḥ ǀ mádhu-mantaḥ ǀ īrate ǁ

Padapatha Transcription Nonaccented

māyā ǀ vām ǀ mitrāvaruṇā ǀ divi ǀ śritā ǀ sūryaḥ ǀ jyotiḥ ǀ carati ǀ citram ǀ āyudham ǀ

tam ǀ abhreṇa ǀ vṛṣṭyā ǀ gūhathaḥ ǀ divi ǀ parjanya ǀ drapsāḥ ǀ madhu-mantaḥ ǀ īrate ǁ

05.063.05   (Mandala. Sukta. Rik)

4.4.01.05    (Ashtaka. Adhyaya. Varga. Rik)

05.05.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

रथं॑ युंजते म॒रुतः॑ शु॒भे सु॒खं शूरो॒ न मि॑त्रावरुणा॒ गवि॑ष्टिषु ।

रजां॑सि चि॒त्रा वि च॑रंति त॒न्यवो॑ दि॒वः स॑म्राजा॒ पय॑सा न उक्षतं ॥

Samhita Devanagari Nonaccented

रथं युंजते मरुतः शुभे सुखं शूरो न मित्रावरुणा गविष्टिषु ।

रजांसि चित्रा वि चरंति तन्यवो दिवः सम्राजा पयसा न उक्षतं ॥

Samhita Transcription Accented

rátham yuñjate marútaḥ śubhé sukhám śū́ro ná mitrāvaruṇā gáviṣṭiṣu ǀ

rájāṃsi citrā́ ví caranti tanyávo diváḥ samrājā páyasā na ukṣatam ǁ

Samhita Transcription Nonaccented

ratham yuñjate marutaḥ śubhe sukham śūro na mitrāvaruṇā gaviṣṭiṣu ǀ

rajāṃsi citrā vi caranti tanyavo divaḥ samrājā payasā na ukṣatam ǁ

Padapatha Devanagari Accented

रथ॑म् । यु॒ञ्ज॒ते॒ । म॒रुतः॑ । शु॒भे । सु॒ऽखम् । शूरः॑ । न । मि॒त्रा॒व॒रु॒णा॒ । गोऽइ॑ष्टिषु ।

रजां॑सि । चि॒त्रा । वि । च॒र॒न्ति॒ । त॒न्यवः॑ । दि॒वः । स॒म्ऽरा॒जा॒ । पय॑सा । नः॒ । उ॒क्ष॒त॒म् ॥

Padapatha Devanagari Nonaccented

रथम् । युञ्जते । मरुतः । शुभे । सुऽखम् । शूरः । न । मित्रावरुणा । गोऽइष्टिषु ।

रजांसि । चित्रा । वि । चरन्ति । तन्यवः । दिवः । सम्ऽराजा । पयसा । नः । उक्षतम् ॥

Padapatha Transcription Accented

rátham ǀ yuñjate ǀ marútaḥ ǀ śubhé ǀ su-khám ǀ śū́raḥ ǀ ná ǀ mitrāvaruṇā ǀ gó-iṣṭiṣu ǀ

rájāṃsi ǀ citrā́ ǀ ví ǀ caranti ǀ tanyávaḥ ǀ diváḥ ǀ sam-rājā ǀ páyasā ǀ naḥ ǀ ukṣatam ǁ

Padapatha Transcription Nonaccented

ratham ǀ yuñjate ǀ marutaḥ ǀ śubhe ǀ su-kham ǀ śūraḥ ǀ na ǀ mitrāvaruṇā ǀ go-iṣṭiṣu ǀ

rajāṃsi ǀ citrā ǀ vi ǀ caranti ǀ tanyavaḥ ǀ divaḥ ǀ sam-rājā ǀ payasā ǀ naḥ ǀ ukṣatam ǁ

05.063.06   (Mandala. Sukta. Rik)

4.4.01.06    (Ashtaka. Adhyaya. Varga. Rik)

05.05.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वाचं॒ सु मि॑त्रावरुणा॒विरा॑वतीं प॒र्जन्य॑श्चि॒त्रां व॑दति॒ त्विषी॑मतीं ।

अ॒भ्रा व॑सत म॒रुतः॒ सु मा॒यया॒ द्यां व॑र्षयतमरु॒णाम॑रे॒पसं॑ ॥

Samhita Devanagari Nonaccented

वाचं सु मित्रावरुणाविरावतीं पर्जन्यश्चित्रां वदति त्विषीमतीं ।

अभ्रा वसत मरुतः सु मायया द्यां वर्षयतमरुणामरेपसं ॥

Samhita Transcription Accented

vā́cam sú mitrāvaruṇāvírāvatīm parjányaścitrā́m vadati tvíṣīmatīm ǀ

abhrā́ vasata marútaḥ sú māyáyā dyā́m varṣayatamaruṇā́marepásam ǁ

Samhita Transcription Nonaccented

vācam su mitrāvaruṇāvirāvatīm parjanyaścitrām vadati tviṣīmatīm ǀ

abhrā vasata marutaḥ su māyayā dyām varṣayatamaruṇāmarepasam ǁ

Padapatha Devanagari Accented

वाच॑म् । सु । मि॒त्रा॒व॒रु॒णौ॒ । इरा॑ऽवतीम् । प॒र्जन्यः॑ । चि॒त्राम् । व॒द॒ति॒ । त्विषि॑ऽमतीम् ।

अ॒भ्रा । व॒स॒त॒ । म॒रुतः॑ । सु । मा॒यया॑ । द्याम् । व॒र्ष॒य॒त॒म् । अ॒रु॒णाम् । अ॒रे॒पस॑म् ॥

Padapatha Devanagari Nonaccented

वाचम् । सु । मित्रावरुणौ । इराऽवतीम् । पर्जन्यः । चित्राम् । वदति । त्विषिऽमतीम् ।

अभ्रा । वसत । मरुतः । सु । मायया । द्याम् । वर्षयतम् । अरुणाम् । अरेपसम् ॥

Padapatha Transcription Accented

vā́cam ǀ sú ǀ mitrāvaruṇau ǀ írā-vatīm ǀ parjányaḥ ǀ citrā́m ǀ vadati ǀ tvíṣi-matīm ǀ

abhrā́ ǀ vasata ǀ marútaḥ ǀ sú ǀ māyáyā ǀ dyā́m ǀ varṣayatam ǀ aruṇā́m ǀ arepásam ǁ

Padapatha Transcription Nonaccented

vācam ǀ su ǀ mitrāvaruṇau ǀ irā-vatīm ǀ parjanyaḥ ǀ citrām ǀ vadati ǀ tviṣi-matīm ǀ

abhrā ǀ vasata ǀ marutaḥ ǀ su ǀ māyayā ǀ dyām ǀ varṣayatam ǀ aruṇām ǀ arepasam ǁ

05.063.07   (Mandala. Sukta. Rik)

4.4.01.07    (Ashtaka. Adhyaya. Varga. Rik)

05.05.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

धर्म॑णा मित्रावरुणा विपश्चिता व्र॒ता र॑क्षेथे॒ असु॑रस्य मा॒यया॑ ।

ऋ॒तेन॒ विश्वं॒ भुव॑नं॒ वि रा॑जथः॒ सूर्य॒मा ध॑त्थो दि॒वि चित्र्यं॒ रथं॑ ॥

Samhita Devanagari Nonaccented

धर्मणा मित्रावरुणा विपश्चिता व्रता रक्षेथे असुरस्य मायया ।

ऋतेन विश्वं भुवनं वि राजथः सूर्यमा धत्थो दिवि चित्र्यं रथं ॥

Samhita Transcription Accented

dhármaṇā mitrāvaruṇā vipaścitā vratā́ rakṣethe ásurasya māyáyā ǀ

ṛténa víśvam bhúvanam ví rājathaḥ sū́ryamā́ dhattho diví cítryam rátham ǁ

Samhita Transcription Nonaccented

dharmaṇā mitrāvaruṇā vipaścitā vratā rakṣethe asurasya māyayā ǀ

ṛtena viśvam bhuvanam vi rājathaḥ sūryamā dhattho divi citryam ratham ǁ

Padapatha Devanagari Accented

धर्म॑णा । मि॒त्रा॒व॒रु॒णा॒ । वि॒पः॒ऽचि॒ता॒ । व्र॒ता । र॒क्षे॒थे॒ इति॑ । असु॑रस्य । मा॒यया॑ ।

ऋ॒तेन॑ । विश्व॑म् । भुव॑नम् । वि । रा॒ज॒थः॒ । सूर्य॑म् । आ । ध॒त्थः॒ । दि॒वि । चित्र्य॑म् । रथ॑म् ॥

Padapatha Devanagari Nonaccented

धर्मणा । मित्रावरुणा । विपःऽचिता । व्रता । रक्षेथे इति । असुरस्य । मायया ।

ऋतेन । विश्वम् । भुवनम् । वि । राजथः । सूर्यम् । आ । धत्थः । दिवि । चित्र्यम् । रथम् ॥

Padapatha Transcription Accented

dhármaṇā ǀ mitrāvaruṇā ǀ vipaḥ-citā ǀ vratā́ ǀ rakṣethe íti ǀ ásurasya ǀ māyáyā ǀ

ṛténa ǀ víśvam ǀ bhúvanam ǀ ví ǀ rājathaḥ ǀ sū́ryam ǀ ā́ ǀ dhatthaḥ ǀ diví ǀ cítryam ǀ rátham ǁ

Padapatha Transcription Nonaccented

dharmaṇā ǀ mitrāvaruṇā ǀ vipaḥ-citā ǀ vratā ǀ rakṣethe iti ǀ asurasya ǀ māyayā ǀ

ṛtena ǀ viśvam ǀ bhuvanam ǀ vi ǀ rājathaḥ ǀ sūryam ǀ ā ǀ dhatthaḥ ǀ divi ǀ citryam ǀ ratham ǁ