SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 64

 

1. Info

To:    mitra, varuṇa
From:   arcanānas ātreya
Metres:   1st set of styles: virāḍanuṣṭup (1, 2); bhuriguṣṇik (3, 5); uṣṇik (4); nicrṛdanuṣṭup (6); nicṛtpaṅkti (7)

2nd set of styles: anuṣṭubh (1-6); paṅkti (7)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.064.01   (Mandala. Sukta. Rik)

4.4.02.01    (Ashtaka. Adhyaya. Varga. Rik)

05.05.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वरु॑णं वो रि॒शाद॑समृ॒चा मि॒त्रं ह॑वामहे ।

परि॑ व्र॒जेव॑ बा॒ह्वोर्ज॑ग॒न्वांसा॒ स्व॑र्णरं ॥

Samhita Devanagari Nonaccented

वरुणं वो रिशादसमृचा मित्रं हवामहे ।

परि व्रजेव बाह्वोर्जगन्वांसा स्वर्णरं ॥

Samhita Transcription Accented

váruṇam vo riśā́dasamṛcā́ mitrám havāmahe ǀ

pári vrajéva bāhvórjaganvā́ṃsā svárṇaram ǁ

Samhita Transcription Nonaccented

varuṇam vo riśādasamṛcā mitram havāmahe ǀ

pari vrajeva bāhvorjaganvāṃsā svarṇaram ǁ

Padapatha Devanagari Accented

वरु॑णम् । वः॒ । रि॒शाद॑सम् । ऋ॒चा । मि॒त्रम् । ह॒वा॒म॒हे॒ ।

परि॑ । व्र॒जाऽइ॑व । बा॒ह्वोः । ज॒ग॒न्वांसा॑ । स्वः॑ऽनरम् ॥

Padapatha Devanagari Nonaccented

वरुणम् । वः । रिशादसम् । ऋचा । मित्रम् । हवामहे ।

परि । व्रजाऽइव । बाह्वोः । जगन्वांसा । स्वःऽनरम् ॥

Padapatha Transcription Accented

váruṇam ǀ vaḥ ǀ riśā́dasam ǀ ṛcā́ ǀ mitrám ǀ havāmahe ǀ

pári ǀ vrajā́-iva ǀ bāhvóḥ ǀ jaganvā́ṃsā ǀ sváḥ-naram ǁ

Padapatha Transcription Nonaccented

varuṇam ǀ vaḥ ǀ riśādasam ǀ ṛcā ǀ mitram ǀ havāmahe ǀ

pari ǀ vrajā-iva ǀ bāhvoḥ ǀ jaganvāṃsā ǀ svaḥ-naram ǁ

05.064.02   (Mandala. Sukta. Rik)

4.4.02.02    (Ashtaka. Adhyaya. Varga. Rik)

05.05.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता बा॒हवा॑ सुचे॒तुना॒ प्र यं॑तमस्मा॒ अर्च॑ते ।

शेवं॒ हि जा॒र्यं॑ वां॒ विश्वा॑सु॒ क्षासु॒ जोगु॑वे ॥

Samhita Devanagari Nonaccented

ता बाहवा सुचेतुना प्र यंतमस्मा अर्चते ।

शेवं हि जार्यं वां विश्वासु क्षासु जोगुवे ॥

Samhita Transcription Accented

tā́ bāhávā sucetúnā prá yantamasmā árcate ǀ

śévam hí jāryám vām víśvāsu kṣā́su jóguve ǁ

Samhita Transcription Nonaccented

tā bāhavā sucetunā pra yantamasmā arcate ǀ

śevam hi jāryam vām viśvāsu kṣāsu joguve ǁ

Padapatha Devanagari Accented

ता । बा॒हवा॑ । सु॒ऽचे॒तुना॑ । प्र । य॒न्त॒म् । अ॒स्मै॒ । अर्च॑ते ।

शेव॑म् । हि । जा॒र्य॑म् । वा॒म् । विश्वा॑सु । क्षासु॑ । जोगु॑वे ॥

Padapatha Devanagari Nonaccented

ता । बाहवा । सुऽचेतुना । प्र । यन्तम् । अस्मै । अर्चते ।

शेवम् । हि । जार्यम् । वाम् । विश्वासु । क्षासु । जोगुवे ॥

Padapatha Transcription Accented

tā́ ǀ bāhávā ǀ su-cetúnā ǀ prá ǀ yantam ǀ asmai ǀ árcate ǀ

śévam ǀ hí ǀ jāryám ǀ vām ǀ víśvāsu ǀ kṣā́su ǀ jóguve ǁ

Padapatha Transcription Nonaccented

tā ǀ bāhavā ǀ su-cetunā ǀ pra ǀ yantam ǀ asmai ǀ arcate ǀ

śevam ǀ hi ǀ jāryam ǀ vām ǀ viśvāsu ǀ kṣāsu ǀ joguve ǁ

05.064.03   (Mandala. Sukta. Rik)

4.4.02.03    (Ashtaka. Adhyaya. Varga. Rik)

05.05.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यन्नू॒नम॒श्यां गतिं॑ मि॒त्रस्य॑ यायां प॒था ।

अस्य॑ प्रि॒यस्य॒ शर्म॒ण्यहिं॑सानस्य सश्चिरे ॥

Samhita Devanagari Nonaccented

यन्नूनमश्यां गतिं मित्रस्य यायां पथा ।

अस्य प्रियस्य शर्मण्यहिंसानस्य सश्चिरे ॥

Samhita Transcription Accented

yánnūnámaśyā́m gátim mitrásya yāyām pathā́ ǀ

ásya priyásya śármaṇyáhiṃsānasya saścire ǁ

Samhita Transcription Nonaccented

yannūnamaśyām gatim mitrasya yāyām pathā ǀ

asya priyasya śarmaṇyahiṃsānasya saścire ǁ

Padapatha Devanagari Accented

यत् । नू॒नम् । अ॒श्याम् । गति॑म् । मि॒त्रस्य॑ । या॒या॒म् । प॒था ।

अस्य॑ । प्रि॒यस्य॑ । शर्म॑णि । अहिं॑सानस्य । स॒श्चि॒रे॒ ॥

Padapatha Devanagari Nonaccented

यत् । नूनम् । अश्याम् । गतिम् । मित्रस्य । यायाम् । पथा ।

अस्य । प्रियस्य । शर्मणि । अहिंसानस्य । सश्चिरे ॥

Padapatha Transcription Accented

yát ǀ nūnám ǀ aśyā́m ǀ gátim ǀ mitrásya ǀ yāyām ǀ pathā́ ǀ

ásya ǀ priyásya ǀ śármaṇi ǀ áhiṃsānasya ǀ saścire ǁ

Padapatha Transcription Nonaccented

yat ǀ nūnam ǀ aśyām ǀ gatim ǀ mitrasya ǀ yāyām ǀ pathā ǀ

asya ǀ priyasya ǀ śarmaṇi ǀ ahiṃsānasya ǀ saścire ǁ

05.064.04   (Mandala. Sukta. Rik)

4.4.02.04    (Ashtaka. Adhyaya. Varga. Rik)

05.05.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒वाभ्यां॑ मित्रावरुणोप॒मं धे॑यामृ॒चा ।

यद्ध॒ क्षये॑ म॒घोनां॑ स्तोतॄ॒णां च॑ स्पू॒र्धसे॑ ॥

Samhita Devanagari Nonaccented

युवाभ्यां मित्रावरुणोपमं धेयामृचा ।

यद्ध क्षये मघोनां स्तोतॄणां च स्पूर्धसे ॥

Samhita Transcription Accented

yuvā́bhyām mitrāvaruṇopamám dheyāmṛcā́ ǀ

yáddha kṣáye maghónām stotṝṇā́m ca spūrdháse ǁ

Samhita Transcription Nonaccented

yuvābhyām mitrāvaruṇopamam dheyāmṛcā ǀ

yaddha kṣaye maghonām stotṝṇām ca spūrdhase ǁ

Padapatha Devanagari Accented

यु॒वाभ्या॑म् । मि॒त्रा॒व॒रु॒णा॒ । उ॒प॒ऽमम् । धे॒या॒म् । ऋ॒चा ।

यत् । ह॒ । क्षये॑ । म॒घोना॑म् । स्तो॒तॄ॒णाम् । च॒ । स्पू॒र्धसे॑ ॥

Padapatha Devanagari Nonaccented

युवाभ्याम् । मित्रावरुणा । उपऽमम् । धेयाम् । ऋचा ।

यत् । ह । क्षये । मघोनाम् । स्तोतॄणाम् । च । स्पूर्धसे ॥

Padapatha Transcription Accented

yuvā́bhyām ǀ mitrāvaruṇā ǀ upa-mám ǀ dheyām ǀ ṛcā́ ǀ

yát ǀ ha ǀ kṣáye ǀ maghónām ǀ stotṝṇā́m ǀ ca ǀ spūrdháse ǁ

Padapatha Transcription Nonaccented

yuvābhyām ǀ mitrāvaruṇā ǀ upa-mam ǀ dheyām ǀ ṛcā ǀ

yat ǀ ha ǀ kṣaye ǀ maghonām ǀ stotṝṇām ǀ ca ǀ spūrdhase ǁ

05.064.05   (Mandala. Sukta. Rik)

4.4.02.05    (Ashtaka. Adhyaya. Varga. Rik)

05.05.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॑ मित्र सुदी॒तिभि॒र्वरु॑णश्च स॒धस्थ॒ आ ।

स्वे क्षये॑ म॒घोनां॒ सखी॑नां च वृ॒धसे॑ ॥

Samhita Devanagari Nonaccented

आ नो मित्र सुदीतिभिर्वरुणश्च सधस्थ आ ।

स्वे क्षये मघोनां सखीनां च वृधसे ॥

Samhita Transcription Accented

ā́ no mitra sudītíbhirváruṇaśca sadhástha ā́ ǀ

své kṣáye maghónām sákhīnām ca vṛdháse ǁ

Samhita Transcription Nonaccented

ā no mitra sudītibhirvaruṇaśca sadhastha ā ǀ

sve kṣaye maghonām sakhīnām ca vṛdhase ǁ

Padapatha Devanagari Accented

आ । नः॒ । मि॒त्र॒ । सु॒दी॒तिऽभिः॑ । वरु॑णः । च॒ । स॒धऽस्थे॑ । आ ।

स्वे । क्षये॑ । म॒घोना॑म् । सखी॑नाम् । च॒ । वृ॒धसे॑ ॥

Padapatha Devanagari Nonaccented

आ । नः । मित्र । सुदीतिऽभिः । वरुणः । च । सधऽस्थे । आ ।

स्वे । क्षये । मघोनाम् । सखीनाम् । च । वृधसे ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ mitra ǀ sudītí-bhiḥ ǀ váruṇaḥ ǀ ca ǀ sadhá-sthe ǀ ā́ ǀ

své ǀ kṣáye ǀ maghónām ǀ sákhīnām ǀ ca ǀ vṛdháse ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ mitra ǀ sudīti-bhiḥ ǀ varuṇaḥ ǀ ca ǀ sadha-sthe ǀ ā ǀ

sve ǀ kṣaye ǀ maghonām ǀ sakhīnām ǀ ca ǀ vṛdhase ǁ

05.064.06   (Mandala. Sukta. Rik)

4.4.02.06    (Ashtaka. Adhyaya. Varga. Rik)

05.05.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒वं नो॒ येषु॑ वरुण क्ष॒त्रं बृ॒हच्च॑ बिभृ॒थः ।

उ॒रु णो॒ वाज॑सातये कृ॒तं रा॒ये स्व॒स्तये॑ ॥

Samhita Devanagari Nonaccented

युवं नो येषु वरुण क्षत्रं बृहच्च बिभृथः ।

उरु णो वाजसातये कृतं राये स्वस्तये ॥

Samhita Transcription Accented

yuvám no yéṣu varuṇa kṣatrám bṛhácca bibhṛtháḥ ǀ

urú ṇo vā́jasātaye kṛtám rāyé svastáye ǁ

Samhita Transcription Nonaccented

yuvam no yeṣu varuṇa kṣatram bṛhacca bibhṛthaḥ ǀ

uru ṇo vājasātaye kṛtam rāye svastaye ǁ

Padapatha Devanagari Accented

यु॒वम् । नः॒ । येषु॑ । व॒रु॒णा॒ । क्ष॒त्रम् । बृ॒हत् । च॒ । बि॒भृ॒थः ।

उ॒रु । नः॒ । वाज॑ऽसातये । कृ॒तम् । रा॒ये । स्व॒स्तये॑ ॥

Padapatha Devanagari Nonaccented

युवम् । नः । येषु । वरुणा । क्षत्रम् । बृहत् । च । बिभृथः ।

उरु । नः । वाजऽसातये । कृतम् । राये । स्वस्तये ॥

Padapatha Transcription Accented

yuvám ǀ naḥ ǀ yéṣu ǀ varuṇā ǀ kṣatrám ǀ bṛhát ǀ ca ǀ bibhṛtháḥ ǀ

urú ǀ naḥ ǀ vā́ja-sātaye ǀ kṛtám ǀ rāyé ǀ svastáye ǁ

Padapatha Transcription Nonaccented

yuvam ǀ naḥ ǀ yeṣu ǀ varuṇā ǀ kṣatram ǀ bṛhat ǀ ca ǀ bibhṛthaḥ ǀ

uru ǀ naḥ ǀ vāja-sātaye ǀ kṛtam ǀ rāye ǀ svastaye ǁ

05.064.07   (Mandala. Sukta. Rik)

4.4.02.07    (Ashtaka. Adhyaya. Varga. Rik)

05.05.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒च्छंत्यां॑ मे यज॒ता दे॒वक्ष॑त्रे॒ रुश॑द्गवि ।

सु॒तं सोमं॒ न ह॒स्तिभि॒रा प॒ड्भिर्धा॑वतं नरा॒ बिभ्र॑तावर्च॒नान॑सं ॥

Samhita Devanagari Nonaccented

उच्छंत्यां मे यजता देवक्षत्रे रुशद्गवि ।

सुतं सोमं न हस्तिभिरा पड्भिर्धावतं नरा बिभ्रतावर्चनानसं ॥

Samhita Transcription Accented

ucchántyām me yajatā́ devákṣatre rúśadgavi ǀ

sutám sómam ná hastíbhirā́ paḍbhírdhāvatam narā bíbhratāvarcanā́nasam ǁ

Samhita Transcription Nonaccented

ucchantyām me yajatā devakṣatre ruśadgavi ǀ

sutam somam na hastibhirā paḍbhirdhāvatam narā bibhratāvarcanānasam ǁ

Padapatha Devanagari Accented

उ॒च्छन्त्या॑म् । मे॒ । य॒ज॒ता । दे॒वऽक्ष॑त्रे । रुश॑त्ऽगवि ।

सु॒तम् । सोम॑म् । न । ह॒स्तिऽभिः॑ । आ । प॒ट्ऽभिः । धा॒व॒त॒म् । न॒रा॒ । बिभ्र॑तौ । अ॒र्च॒नान॑सम् ॥

Padapatha Devanagari Nonaccented

उच्छन्त्याम् । मे । यजता । देवऽक्षत्रे । रुशत्ऽगवि ।

सुतम् । सोमम् । न । हस्तिऽभिः । आ । पट्ऽभिः । धावतम् । नरा । बिभ्रतौ । अर्चनानसम् ॥

Padapatha Transcription Accented

ucchántyām ǀ me ǀ yajatā́ ǀ devá-kṣatre ǀ rúśat-gavi ǀ

sutám ǀ sómam ǀ ná ǀ hastí-bhiḥ ǀ ā́ ǀ paṭ-bhíḥ ǀ dhāvatam ǀ narā ǀ bíbhratau ǀ arcanā́nasam ǁ

Padapatha Transcription Nonaccented

ucchantyām ǀ me ǀ yajatā ǀ deva-kṣatre ǀ ruśat-gavi ǀ

sutam ǀ somam ǀ na ǀ hasti-bhiḥ ǀ ā ǀ paṭ-bhiḥ ǀ dhāvatam ǀ narā ǀ bibhratau ǀ arcanānasam ǁ