SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 65

 

1. Info

To:    mitra, varuṇa
From:   rātahavya ātreya
Metres:   1st set of styles: anuṣṭup (1, 4); nicṛdanuṣṭup (2); svarāḍuṣnik (3); bhuriguṣṇik (5); virāṭpaṅkti (6)

2nd set of styles: anuṣṭubh (1-5); paṅkti (6)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.065.01   (Mandala. Sukta. Rik)

4.4.03.01    (Ashtaka. Adhyaya. Varga. Rik)

05.05.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यश्चि॒केत॒ स सु॒क्रतु॑र्देव॒त्रा स ब्र॑वीतु नः ।

वरु॑णो॒ यस्य॑ दर्श॒तो मि॒त्रो वा॒ वन॑ते॒ गिरः॑ ॥

Samhita Devanagari Nonaccented

यश्चिकेत स सुक्रतुर्देवत्रा स ब्रवीतु नः ।

वरुणो यस्य दर्शतो मित्रो वा वनते गिरः ॥

Samhita Transcription Accented

yáścikéta sá sukráturdevatrā́ sá bravītu naḥ ǀ

váruṇo yásya darśató mitró vā vánate gíraḥ ǁ

Samhita Transcription Nonaccented

yaściketa sa sukraturdevatrā sa bravītu naḥ ǀ

varuṇo yasya darśato mitro vā vanate giraḥ ǁ

Padapatha Devanagari Accented

यः । चि॒केत॑ । सः । सु॒ऽक्रतुः॑ । दे॒व॒ऽत्रा । सः । ब्र॒वी॒तु॒ । नः॒ ।

वरु॑णः । यस्य॑ । द॒र्श॒तः । मि॒त्रः । वा॒ । वन॑ते । गिरः॑ ॥

Padapatha Devanagari Nonaccented

यः । चिकेत । सः । सुऽक्रतुः । देवऽत्रा । सः । ब्रवीतु । नः ।

वरुणः । यस्य । दर्शतः । मित्रः । वा । वनते । गिरः ॥

Padapatha Transcription Accented

yáḥ ǀ cikéta ǀ sáḥ ǀ su-krátuḥ ǀ deva-trā́ ǀ sáḥ ǀ bravītu ǀ naḥ ǀ

váruṇaḥ ǀ yásya ǀ darśatáḥ ǀ mitráḥ ǀ vā ǀ vánate ǀ gíraḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ ciketa ǀ saḥ ǀ su-kratuḥ ǀ deva-trā ǀ saḥ ǀ bravītu ǀ naḥ ǀ

varuṇaḥ ǀ yasya ǀ darśataḥ ǀ mitraḥ ǀ vā ǀ vanate ǀ giraḥ ǁ

05.065.02   (Mandala. Sukta. Rik)

4.4.03.02    (Ashtaka. Adhyaya. Varga. Rik)

05.05.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता हि श्रेष्ठ॑वर्चसा॒ राजा॑ना दीर्घ॒श्रुत्त॑मा ।

ता सत्प॑ती ऋता॒वृध॑ ऋ॒तावा॑ना॒ जने॑जने ॥

Samhita Devanagari Nonaccented

ता हि श्रेष्ठवर्चसा राजाना दीर्घश्रुत्तमा ।

ता सत्पती ऋतावृध ऋतावाना जनेजने ॥

Samhita Transcription Accented

tā́ hí śréṣṭhavarcasā rā́jānā dīrghaśrúttamā ǀ

tā́ sátpatī ṛtāvṛ́dha ṛtā́vānā jánejane ǁ

Samhita Transcription Nonaccented

tā hi śreṣṭhavarcasā rājānā dīrghaśruttamā ǀ

tā satpatī ṛtāvṛdha ṛtāvānā janejane ǁ

Padapatha Devanagari Accented

ता । हि । श्रेष्ठ॑ऽवर्चसा । राजा॑ना । दी॒र्घ॒श्रुत्ऽत॑मा ।

ता । सत्प॑ती॒ इति॒ सत्ऽप॑ती । ऋ॒त॒ऽवृधा॑ । ऋ॒तऽवा॑ना । जने॑ऽजने ॥

Padapatha Devanagari Nonaccented

ता । हि । श्रेष्ठऽवर्चसा । राजाना । दीर्घश्रुत्ऽतमा ।

ता । सत्पती इति सत्ऽपती । ऋतऽवृधा । ऋतऽवाना । जनेऽजने ॥

Padapatha Transcription Accented

tā́ ǀ hí ǀ śréṣṭha-varcasā ǀ rā́jānā ǀ dīrghaśrút-tamā ǀ

tā́ ǀ sátpatī íti sát-patī ǀ ṛta-vṛ́dhā ǀ ṛtá-vānā ǀ jáne-jane ǁ

Padapatha Transcription Nonaccented

tā ǀ hi ǀ śreṣṭha-varcasā ǀ rājānā ǀ dīrghaśrut-tamā ǀ

tā ǀ satpatī iti sat-patī ǀ ṛta-vṛdhā ǀ ṛta-vānā ǀ jane-jane ǁ

05.065.03   (Mandala. Sukta. Rik)

4.4.03.03    (Ashtaka. Adhyaya. Varga. Rik)

05.05.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता वा॑मिया॒नोऽव॑से॒ पूर्वा॒ उप॑ ब्रुवे॒ सचा॑ ।

स्वश्वा॑सः॒ सु चे॒तुना॒ वाजाँ॑ अ॒भि प्र दा॒वने॑ ॥

Samhita Devanagari Nonaccented

ता वामियानोऽवसे पूर्वा उप ब्रुवे सचा ।

स्वश्वासः सु चेतुना वाजाँ अभि प्र दावने ॥

Samhita Transcription Accented

tā́ vāmiyānó’vase pū́rvā úpa bruve sácā ǀ

sváśvāsaḥ sú cetúnā vā́jām̐ abhí prá dāváne ǁ

Samhita Transcription Nonaccented

tā vāmiyāno’vase pūrvā upa bruve sacā ǀ

svaśvāsaḥ su cetunā vājām̐ abhi pra dāvane ǁ

Padapatha Devanagari Accented

ता । वा॒म् । इ॒या॒नः । अव॑से । पूर्वौ॑ । उप॑ । ब्रु॒वे॒ । सचा॑ ।

सु॒ऽअश्वा॑सः । सु । चे॒तुना॑ । वाजा॑न् । अ॒भि । प्र । दा॒वने॑ ॥

Padapatha Devanagari Nonaccented

ता । वाम् । इयानः । अवसे । पूर्वौ । उप । ब्रुवे । सचा ।

सुऽअश्वासः । सु । चेतुना । वाजान् । अभि । प्र । दावने ॥

Padapatha Transcription Accented

tā́ ǀ vām ǀ iyānáḥ ǀ ávase ǀ pū́rvau ǀ úpa ǀ bruve ǀ sácā ǀ

su-áśvāsaḥ ǀ sú ǀ cetúnā ǀ vā́jān ǀ abhí ǀ prá ǀ dāváne ǁ

Padapatha Transcription Nonaccented

tā ǀ vām ǀ iyānaḥ ǀ avase ǀ pūrvau ǀ upa ǀ bruve ǀ sacā ǀ

su-aśvāsaḥ ǀ su ǀ cetunā ǀ vājān ǀ abhi ǀ pra ǀ dāvane ǁ

05.065.04   (Mandala. Sukta. Rik)

4.4.03.04    (Ashtaka. Adhyaya. Varga. Rik)

05.05.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मि॒त्रो अं॒होश्चि॒दादु॒रु क्षया॑य गा॒तुं व॑नते ।

मि॒त्रस्य॒ हि प्र॒तूर्व॑तः सुम॒तिरस्ति॑ विध॒तः ॥

Samhita Devanagari Nonaccented

मित्रो अंहोश्चिदादुरु क्षयाय गातुं वनते ।

मित्रस्य हि प्रतूर्वतः सुमतिरस्ति विधतः ॥

Samhita Transcription Accented

mitró aṃhóścidā́durú kṣáyāya gātúm vanate ǀ

mitrásya hí pratū́rvataḥ sumatírásti vidhatáḥ ǁ

Samhita Transcription Nonaccented

mitro aṃhościdāduru kṣayāya gātum vanate ǀ

mitrasya hi pratūrvataḥ sumatirasti vidhataḥ ǁ

Padapatha Devanagari Accented

मि॒त्रः । अं॒होः । चि॒त् । आत् । उ॒रु । क्षया॑य । गा॒तुम् । व॒न॒ते॒ ।

मि॒त्रस्य॑ । हि । प्र॒ऽतूर्व॑तः । सु॒ऽम॒तिः । अस्ति॑ । वि॒ध॒तः ॥

Padapatha Devanagari Nonaccented

मित्रः । अंहोः । चित् । आत् । उरु । क्षयाय । गातुम् । वनते ।

मित्रस्य । हि । प्रऽतूर्वतः । सुऽमतिः । अस्ति । विधतः ॥

Padapatha Transcription Accented

mitráḥ ǀ aṃhóḥ ǀ cit ǀ ā́t ǀ urú ǀ kṣáyāya ǀ gātúm ǀ vanate ǀ

mitrásya ǀ hí ǀ pra-tū́rvataḥ ǀ su-matíḥ ǀ ásti ǀ vidhatáḥ ǁ

Padapatha Transcription Nonaccented

mitraḥ ǀ aṃhoḥ ǀ cit ǀ āt ǀ uru ǀ kṣayāya ǀ gātum ǀ vanate ǀ

mitrasya ǀ hi ǀ pra-tūrvataḥ ǀ su-matiḥ ǀ asti ǀ vidhataḥ ǁ

05.065.05   (Mandala. Sukta. Rik)

4.4.03.05    (Ashtaka. Adhyaya. Varga. Rik)

05.05.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒यं मि॒त्रस्याव॑सि॒ स्याम॑ स॒प्रथ॑स्तमे ।

अ॒ने॒हस॒स्त्वोत॑यः स॒त्रा वरु॑णशेषसः ॥

Samhita Devanagari Nonaccented

वयं मित्रस्यावसि स्याम सप्रथस्तमे ।

अनेहसस्त्वोतयः सत्रा वरुणशेषसः ॥

Samhita Transcription Accented

vayám mitrásyā́vasi syā́ma sapráthastame ǀ

anehásastvótayaḥ satrā́ váruṇaśeṣasaḥ ǁ

Samhita Transcription Nonaccented

vayam mitrasyāvasi syāma saprathastame ǀ

anehasastvotayaḥ satrā varuṇaśeṣasaḥ ǁ

Padapatha Devanagari Accented

व॒यम् । मि॒त्रस्य॑ । अव॑सि । स्याम॑ । स॒प्रथः॑ऽतमे ।

अ॒ने॒हसः॑ । त्वाऽऊ॑तयः । स॒त्रा । वरु॑णऽशेषसः ॥

Padapatha Devanagari Nonaccented

वयम् । मित्रस्य । अवसि । स्याम । सप्रथःऽतमे ।

अनेहसः । त्वाऽऊतयः । सत्रा । वरुणऽशेषसः ॥

Padapatha Transcription Accented

vayám ǀ mitrásya ǀ ávasi ǀ syā́ma ǀ sapráthaḥ-tame ǀ

anehásaḥ ǀ tvā́-ūtayaḥ ǀ satrā́ ǀ váruṇa-śeṣasaḥ ǁ

Padapatha Transcription Nonaccented

vayam ǀ mitrasya ǀ avasi ǀ syāma ǀ saprathaḥ-tame ǀ

anehasaḥ ǀ tvā-ūtayaḥ ǀ satrā ǀ varuṇa-śeṣasaḥ ǁ

05.065.06   (Mandala. Sukta. Rik)

4.4.03.06    (Ashtaka. Adhyaya. Varga. Rik)

05.05.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒वं मि॑त्रे॒मं जनं॒ यत॑थः॒ सं च॑ नयथः ।

मा म॒घोनः॒ परि॑ ख्यतं॒ मो अ॒स्माक॒मृषी॑णां गोपी॒थे न॑ उरुष्यतं ॥

Samhita Devanagari Nonaccented

युवं मित्रेमं जनं यतथः सं च नयथः ।

मा मघोनः परि ख्यतं मो अस्माकमृषीणां गोपीथे न उरुष्यतं ॥

Samhita Transcription Accented

yuvám mitremám jánam yátathaḥ sám ca nayathaḥ ǀ

mā́ maghónaḥ pári khyatam mó asmā́kamṛ́ṣīṇām gopīthé na uruṣyatam ǁ

Samhita Transcription Nonaccented

yuvam mitremam janam yatathaḥ sam ca nayathaḥ ǀ

mā maghonaḥ pari khyatam mo asmākamṛṣīṇām gopīthe na uruṣyatam ǁ

Padapatha Devanagari Accented

यु॒वम् । मि॒त्रा॒ । इ॒मम् । जन॑म् । यत॑थः । सम् । च॒ । न॒य॒थः॒ ।

मा । म॒घोनः॑ । परि॑ । ख्य॒त॒म् । मो इति॑ । अ॒स्माक॑म् । ऋषी॑णाम् । गो॒ऽपी॒थे । नः॒ । उ॒रु॒ष्य॒त॒म् ॥

Padapatha Devanagari Nonaccented

युवम् । मित्रा । इमम् । जनम् । यतथः । सम् । च । नयथः ।

मा । मघोनः । परि । ख्यतम् । मो इति । अस्माकम् । ऋषीणाम् । गोऽपीथे । नः । उरुष्यतम् ॥

Padapatha Transcription Accented

yuvám ǀ mitrā ǀ imám ǀ jánam ǀ yátathaḥ ǀ sám ǀ ca ǀ nayathaḥ ǀ

mā́ ǀ maghónaḥ ǀ pári ǀ khyatam ǀ mó íti ǀ asmā́kam ǀ ṛ́ṣīṇām ǀ go-pīthé ǀ naḥ ǀ uruṣyatam ǁ

Padapatha Transcription Nonaccented

yuvam ǀ mitrā ǀ imam ǀ janam ǀ yatathaḥ ǀ sam ǀ ca ǀ nayathaḥ ǀ

mā ǀ maghonaḥ ǀ pari ǀ khyatam ǀ mo iti ǀ asmākam ǀ ṛṣīṇām ǀ go-pīthe ǀ naḥ ǀ uruṣyatam ǁ