SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 75

 

1. Info

To:    aśvins
From:   avasyu ātreya
Metres:   1st set of styles: nicṛtpaṅkti (2, 4, 6-8); paṅktiḥ (1, 3); svarāṭpaṅkti (5); virāṭpaṅkti (9)

2nd set of styles: paṅkti
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.075.01   (Mandala. Sukta. Rik)

4.4.15.01    (Ashtaka. Adhyaya. Varga. Rik)

05.06.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रति॑ प्रि॒यत॑मं॒ रथं॒ वृष॑णं वसु॒वाह॑नं ।

स्तो॒ता वा॑मश्विना॒वृषिः॒ स्तोमे॑न॒ प्रति॑ भूषति॒ माध्वी॒ मम॑ श्रुतं॒ हवं॑ ॥

Samhita Devanagari Nonaccented

प्रति प्रियतमं रथं वृषणं वसुवाहनं ।

स्तोता वामश्विनावृषिः स्तोमेन प्रति भूषति माध्वी मम श्रुतं हवं ॥

Samhita Transcription Accented

práti priyátamam rátham vṛ́ṣaṇam vasuvā́hanam ǀ

stotā́ vāmaśvināvṛ́ṣiḥ stómena práti bhūṣati mā́dhvī máma śrutam hávam ǁ

Samhita Transcription Nonaccented

prati priyatamam ratham vṛṣaṇam vasuvāhanam ǀ

stotā vāmaśvināvṛṣiḥ stomena prati bhūṣati mādhvī mama śrutam havam ǁ

Padapatha Devanagari Accented

प्रति॑ । प्रि॒यऽत॑मम् । रथ॑म् । वृष॑णम् । व॒सु॒ऽवाह॑नम् ।

स्तो॒ता । वा॒म् । अ॒श्वि॒नौ॒ । ऋषिः॑ । स्तोमे॑न । प्रति॑ । भू॒ष॒ति॒ । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥

Padapatha Devanagari Nonaccented

प्रति । प्रियऽतमम् । रथम् । वृषणम् । वसुऽवाहनम् ।

स्तोता । वाम् । अश्विनौ । ऋषिः । स्तोमेन । प्रति । भूषति । माध्वी इति । मम । श्रुतम् । हवम् ॥

Padapatha Transcription Accented

práti ǀ priyá-tamam ǀ rátham ǀ vṛ́ṣaṇam ǀ vasu-vā́hanam ǀ

stotā́ ǀ vām ǀ aśvinau ǀ ṛ́ṣiḥ ǀ stómena ǀ práti ǀ bhūṣati ǀ mā́dhvī íti ǀ máma ǀ śrutam ǀ hávam ǁ

Padapatha Transcription Nonaccented

prati ǀ priya-tamam ǀ ratham ǀ vṛṣaṇam ǀ vasu-vāhanam ǀ

stotā ǀ vām ǀ aśvinau ǀ ṛṣiḥ ǀ stomena ǀ prati ǀ bhūṣati ǀ mādhvī iti ǀ mama ǀ śrutam ǀ havam ǁ

05.075.02   (Mandala. Sukta. Rik)

4.4.15.02    (Ashtaka. Adhyaya. Varga. Rik)

05.06.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒त्याया॑तमश्विना ति॒रो विश्वा॑ अ॒हं सना॑ ।

दस्रा॒ हिर॑ण्यवर्तनी॒ सुषु॑म्ना॒ सिंधु॑वाहसा॒ माध्वी॒ मम॑ श्रुतं॒ हवं॑ ॥

Samhita Devanagari Nonaccented

अत्यायातमश्विना तिरो विश्वा अहं सना ।

दस्रा हिरण्यवर्तनी सुषुम्ना सिंधुवाहसा माध्वी मम श्रुतं हवं ॥

Samhita Transcription Accented

atyā́yātamaśvinā tiró víśvā ahám sánā ǀ

dásrā híraṇyavartanī súṣumnā síndhuvāhasā mā́dhvī máma śrutam hávam ǁ

Samhita Transcription Nonaccented

atyāyātamaśvinā tiro viśvā aham sanā ǀ

dasrā hiraṇyavartanī suṣumnā sindhuvāhasā mādhvī mama śrutam havam ǁ

Padapatha Devanagari Accented

अ॒ति॒ऽआया॑तम् । अ॒श्वि॒ना॒ । ति॒रः । विश्वाः॑ । अ॒हम् । सना॑ ।

दस्रा॑ । हिर॑ण्यवर्तनी॒ इति॒ हिर॑ण्यऽवर्तनी । सुऽसु॑म्ना । सिन्धु॑ऽवाहसा । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥

Padapatha Devanagari Nonaccented

अतिऽआयातम् । अश्विना । तिरः । विश्वाः । अहम् । सना ।

दस्रा । हिरण्यवर्तनी इति हिरण्यऽवर्तनी । सुऽसुम्ना । सिन्धुऽवाहसा । माध्वी इति । मम । श्रुतम् । हवम् ॥

Padapatha Transcription Accented

ati-ā́yātam ǀ aśvinā ǀ tiráḥ ǀ víśvāḥ ǀ ahám ǀ sánā ǀ

dásrā ǀ híraṇyavartanī íti híraṇya-vartanī ǀ sú-sumnā ǀ síndhu-vāhasā ǀ mā́dhvī íti ǀ máma ǀ śrutam ǀ hávam ǁ

Padapatha Transcription Nonaccented

ati-āyātam ǀ aśvinā ǀ tiraḥ ǀ viśvāḥ ǀ aham ǀ sanā ǀ

dasrā ǀ hiraṇyavartanī iti hiraṇya-vartanī ǀ su-sumnā ǀ sindhu-vāhasā ǀ mādhvī iti ǀ mama ǀ śrutam ǀ havam ǁ

05.075.03   (Mandala. Sukta. Rik)

4.4.15.03    (Ashtaka. Adhyaya. Varga. Rik)

05.06.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॒ रत्ना॑नि॒ बिभ्र॑ता॒वश्वि॑ना॒ गच्छ॑तं यु॒वं ।

रुद्रा॒ हिर॑ण्यवर्तनी जुषा॒णा वा॑जिनीवसू॒ माध्वी॒ मम॑ श्रुतं॒ हवं॑ ॥

Samhita Devanagari Nonaccented

आ नो रत्नानि बिभ्रतावश्विना गच्छतं युवं ।

रुद्रा हिरण्यवर्तनी जुषाणा वाजिनीवसू माध्वी मम श्रुतं हवं ॥

Samhita Transcription Accented

ā́ no rátnāni bíbhratāváśvinā gácchatam yuvám ǀ

rúdrā híraṇyavartanī juṣāṇā́ vājinīvasū mā́dhvī máma śrutam hávam ǁ

Samhita Transcription Nonaccented

ā no ratnāni bibhratāvaśvinā gacchatam yuvam ǀ

rudrā hiraṇyavartanī juṣāṇā vājinīvasū mādhvī mama śrutam havam ǁ

Padapatha Devanagari Accented

आ । नः॒ । रत्ना॑नि । बिभ्र॑तौ । अश्वि॑ना । गच्छ॑तम् । यु॒वम् ।

रुद्रा॑ । हिर॑ण्यवर्तनी॒ इति॒ हिर॑ण्यऽवर्तनी । जु॒षा॒णा । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥

Padapatha Devanagari Nonaccented

आ । नः । रत्नानि । बिभ्रतौ । अश्विना । गच्छतम् । युवम् ।

रुद्रा । हिरण्यवर्तनी इति हिरण्यऽवर्तनी । जुषाणा । वाजिनीवसू इति वाजिनीऽवसू । माध्वी इति । मम । श्रुतम् । हवम् ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ rátnāni ǀ bíbhratau ǀ áśvinā ǀ gácchatam ǀ yuvám ǀ

rúdrā ǀ híraṇyavartanī íti híraṇya-vartanī ǀ juṣāṇā́ ǀ vājinīvasū íti vājinī-vasū ǀ mā́dhvī íti ǀ máma ǀ śrutam ǀ hávam ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ ratnāni ǀ bibhratau ǀ aśvinā ǀ gacchatam ǀ yuvam ǀ

rudrā ǀ hiraṇyavartanī iti hiraṇya-vartanī ǀ juṣāṇā ǀ vājinīvasū iti vājinī-vasū ǀ mādhvī iti ǀ mama ǀ śrutam ǀ havam ǁ

05.075.04   (Mandala. Sukta. Rik)

4.4.15.04    (Ashtaka. Adhyaya. Varga. Rik)

05.06.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒ष्टुभो॑ वां वृषण्वसू॒ रथे॒ वाणी॒च्याहि॑ता ।

उ॒त वां॑ ककु॒हो मृ॒गः पृक्षः॑ कृणोति वापु॒षो माध्वी॒ मम॑ श्रुतं॒ हवं॑ ॥

Samhita Devanagari Nonaccented

सुष्टुभो वां वृषण्वसू रथे वाणीच्याहिता ।

उत वां ककुहो मृगः पृक्षः कृणोति वापुषो माध्वी मम श्रुतं हवं ॥

Samhita Transcription Accented

suṣṭúbho vām vṛṣaṇvasū ráthe vā́ṇīcyā́hitā ǀ

utá vām kakuhó mṛgáḥ pṛ́kṣaḥ kṛṇoti vāpuṣó mā́dhvī máma śrutam hávam ǁ

Samhita Transcription Nonaccented

suṣṭubho vām vṛṣaṇvasū rathe vāṇīcyāhitā ǀ

uta vām kakuho mṛgaḥ pṛkṣaḥ kṛṇoti vāpuṣo mādhvī mama śrutam havam ǁ

Padapatha Devanagari Accented

सु॒ऽस्तुभः॑ । वा॒म् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । रथे॑ । वाणी॑ची । आऽहि॑ता ।

उ॒त । वा॒म् । क॒कु॒हः । मृ॒गः । पृक्षः॑ । कृ॒णो॒ति॒ । वा॒पु॒षः । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥

Padapatha Devanagari Nonaccented

सुऽस्तुभः । वाम् । वृषण्वसू इति वृषण्ऽवसू । रथे । वाणीची । आऽहिता ।

उत । वाम् । ककुहः । मृगः । पृक्षः । कृणोति । वापुषः । माध्वी इति । मम । श्रुतम् । हवम् ॥

Padapatha Transcription Accented

su-stúbhaḥ ǀ vām ǀ vṛṣaṇvasū íti vṛṣaṇ-vasū ǀ ráthe ǀ vā́ṇīcī ǀ ā́-hitā ǀ

utá ǀ vām ǀ kakuháḥ ǀ mṛgáḥ ǀ pṛ́kṣaḥ ǀ kṛṇoti ǀ vāpuṣáḥ ǀ mā́dhvī íti ǀ máma ǀ śrutam ǀ hávam ǁ

Padapatha Transcription Nonaccented

su-stubhaḥ ǀ vām ǀ vṛṣaṇvasū iti vṛṣaṇ-vasū ǀ rathe ǀ vāṇīcī ǀ ā-hitā ǀ

uta ǀ vām ǀ kakuhaḥ ǀ mṛgaḥ ǀ pṛkṣaḥ ǀ kṛṇoti ǀ vāpuṣaḥ ǀ mādhvī iti ǀ mama ǀ śrutam ǀ havam ǁ

05.075.05   (Mandala. Sukta. Rik)

4.4.15.05    (Ashtaka. Adhyaya. Varga. Rik)

05.06.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बो॒धिन्म॑नसा र॒थ्ये॑षि॒रा ह॑वन॒श्रुता॑ ।

विभि॒श्च्यवा॑नमश्विना॒ नि या॑थो॒ अद्व॑याविनं॒ माध्वी॒ मम॑ श्रुतं॒ हवं॑ ॥

Samhita Devanagari Nonaccented

बोधिन्मनसा रथ्येषिरा हवनश्रुता ।

विभिश्च्यवानमश्विना नि याथो अद्वयाविनं माध्वी मम श्रुतं हवं ॥

Samhita Transcription Accented

bodhínmanasā rathyeṣirā́ havanaśrútā ǀ

víbhiścyávānamaśvinā ní yātho ádvayāvinam mā́dhvī máma śrutam hávam ǁ

Samhita Transcription Nonaccented

bodhinmanasā rathyeṣirā havanaśrutā ǀ

vibhiścyavānamaśvinā ni yātho advayāvinam mādhvī mama śrutam havam ǁ

Padapatha Devanagari Accented

बो॒धित्ऽम॑नसा । र॒थ्या॑ । इ॒षि॒रा । ह॒व॒न॒ऽश्रुता॑ ।

विऽभिः॑ । च्यवा॑नम् । अ॒श्वि॒ना॒ । नि । या॒थः॒ । अद्व॑याविनम् । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥

Padapatha Devanagari Nonaccented

बोधित्ऽमनसा । रथ्या । इषिरा । हवनऽश्रुता ।

विऽभिः । च्यवानम् । अश्विना । नि । याथः । अद्वयाविनम् । माध्वी इति । मम । श्रुतम् । हवम् ॥

Padapatha Transcription Accented

bodhít-manasā ǀ rathyā́ ǀ iṣirā́ ǀ havana-śrútā ǀ

ví-bhiḥ ǀ cyávānam ǀ aśvinā ǀ ní ǀ yāthaḥ ǀ ádvayāvinam ǀ mā́dhvī íti ǀ máma ǀ śrutam ǀ hávam ǁ

Padapatha Transcription Nonaccented

bodhit-manasā ǀ rathyā ǀ iṣirā ǀ havana-śrutā ǀ

vi-bhiḥ ǀ cyavānam ǀ aśvinā ǀ ni ǀ yāthaḥ ǀ advayāvinam ǀ mādhvī iti ǀ mama ǀ śrutam ǀ havam ǁ

05.075.06   (Mandala. Sukta. Rik)

4.4.16.01    (Ashtaka. Adhyaya. Varga. Rik)

05.06.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ वां॑ नरा मनो॒युजोऽश्वा॑सः प्रुषि॒तप्स॑वः ।

वयो॑ वहंतु पी॒तये॑ स॒ह सु॒म्नेभि॑रश्विना॒ माध्वी॒ मम॑ श्रुतं॒ हवं॑ ॥

Samhita Devanagari Nonaccented

आ वां नरा मनोयुजोऽश्वासः प्रुषितप्सवः ।

वयो वहंतु पीतये सह सुम्नेभिरश्विना माध्वी मम श्रुतं हवं ॥

Samhita Transcription Accented

ā́ vām narā manoyújó’śvāsaḥ pruṣitápsavaḥ ǀ

váyo vahantu pītáye sahá sumnébhiraśvinā mā́dhvī máma śrutam hávam ǁ

Samhita Transcription Nonaccented

ā vām narā manoyujo’śvāsaḥ pruṣitapsavaḥ ǀ

vayo vahantu pītaye saha sumnebhiraśvinā mādhvī mama śrutam havam ǁ

Padapatha Devanagari Accented

आ । वा॒म् । न॒रा॒ । म॒नः॒ऽयुजः॑ । अश्वा॑सः । प्रु॒षि॒तऽप्स॑वः ।

वयः॑ । व॒ह॒न्तु॒ । पी॒तये॑ । स॒ह । सु॒म्नेभिः॑ । अ॒श्वि॒ना॒ । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥

Padapatha Devanagari Nonaccented

आ । वाम् । नरा । मनःऽयुजः । अश्वासः । प्रुषितऽप्सवः ।

वयः । वहन्तु । पीतये । सह । सुम्नेभिः । अश्विना । माध्वी इति । मम । श्रुतम् । हवम् ॥

Padapatha Transcription Accented

ā́ ǀ vām ǀ narā ǀ manaḥ-yújaḥ ǀ áśvāsaḥ ǀ pruṣitá-psavaḥ ǀ

váyaḥ ǀ vahantu ǀ pītáye ǀ sahá ǀ sumnébhiḥ ǀ aśvinā ǀ mā́dhvī íti ǀ máma ǀ śrutam ǀ hávam ǁ

Padapatha Transcription Nonaccented

ā ǀ vām ǀ narā ǀ manaḥ-yujaḥ ǀ aśvāsaḥ ǀ pruṣita-psavaḥ ǀ

vayaḥ ǀ vahantu ǀ pītaye ǀ saha ǀ sumnebhiḥ ǀ aśvinā ǀ mādhvī iti ǀ mama ǀ śrutam ǀ havam ǁ

05.075.07   (Mandala. Sukta. Rik)

4.4.16.02    (Ashtaka. Adhyaya. Varga. Rik)

05.06.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अश्वि॑ना॒वेह ग॑च्छतं॒ नास॑त्या॒ मा वि वे॑नतं ।

ति॒रश्चि॑दर्य॒या परि॑ व॒र्तिर्या॑तमदाभ्या॒ माध्वी॒ मम॑ श्रुतं॒ हवं॑ ॥

Samhita Devanagari Nonaccented

अश्विनावेह गच्छतं नासत्या मा वि वेनतं ।

तिरश्चिदर्यया परि वर्तिर्यातमदाभ्या माध्वी मम श्रुतं हवं ॥

Samhita Transcription Accented

áśvināvéhá gacchatam nā́satyā mā́ ví venatam ǀ

tiráścidaryayā́ pári vartíryātamadābhyā mā́dhvī máma śrutam hávam ǁ

Samhita Transcription Nonaccented

aśvināveha gacchatam nāsatyā mā vi venatam ǀ

tiraścidaryayā pari vartiryātamadābhyā mādhvī mama śrutam havam ǁ

Padapatha Devanagari Accented

अश्वि॑नौ । आ । इ॒ह । ग॒च्छ॒त॒म् । नास॑त्या । मा । वि । वे॒न॒त॒म् ।

ति॒रः । चि॒त् । अ॒र्य॒ऽया । परि॑ । व॒र्तिः । या॒त॒म् । अ॒दा॒भ्या॒ । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥

Padapatha Devanagari Nonaccented

अश्विनौ । आ । इह । गच्छतम् । नासत्या । मा । वि । वेनतम् ।

तिरः । चित् । अर्यऽया । परि । वर्तिः । यातम् । अदाभ्या । माध्वी इति । मम । श्रुतम् । हवम् ॥

Padapatha Transcription Accented

áśvinau ǀ ā́ ǀ ihá ǀ gacchatam ǀ nā́satyā ǀ mā́ ǀ ví ǀ venatam ǀ

tiráḥ ǀ cit ǀ arya-yā́ ǀ pári ǀ vartíḥ ǀ yātam ǀ adābhyā ǀ mā́dhvī íti ǀ máma ǀ śrutam ǀ hávam ǁ

Padapatha Transcription Nonaccented

aśvinau ǀ ā ǀ iha ǀ gacchatam ǀ nāsatyā ǀ mā ǀ vi ǀ venatam ǀ

tiraḥ ǀ cit ǀ arya-yā ǀ pari ǀ vartiḥ ǀ yātam ǀ adābhyā ǀ mādhvī iti ǀ mama ǀ śrutam ǀ havam ǁ

05.075.08   (Mandala. Sukta. Rik)

4.4.16.03    (Ashtaka. Adhyaya. Varga. Rik)

05.06.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्मिन्य॒ज्ञे अ॑दाभ्या जरि॒तारं॑ शुभस्पती ।

अ॒व॒स्युम॑श्विना यु॒वं गृ॒णंत॒मुप॑ भूषथो॒ माध्वी॒ मम॑ श्रुतं॒ हवं॑ ॥

Samhita Devanagari Nonaccented

अस्मिन्यज्ञे अदाभ्या जरितारं शुभस्पती ।

अवस्युमश्विना युवं गृणंतमुप भूषथो माध्वी मम श्रुतं हवं ॥

Samhita Transcription Accented

asmínyajñé adābhyā jaritā́ram śubhaspatī ǀ

avasyúmaśvinā yuvám gṛṇántamúpa bhūṣatho mā́dhvī máma śrutam hávam ǁ

Samhita Transcription Nonaccented

asminyajñe adābhyā jaritāram śubhaspatī ǀ

avasyumaśvinā yuvam gṛṇantamupa bhūṣatho mādhvī mama śrutam havam ǁ

Padapatha Devanagari Accented

अ॒स्मिन् । य॒ज्ञे । अ॒दा॒भ्या॒ । ज॒रि॒तार॑म् । शु॒भः॒ । प॒ती॒ इति॑ ।

अ॒व॒स्युम् । अ॒श्वि॒ना॒ । यु॒वम् । गृ॒णन्त॑म् । उप॑ । भू॒ष॒थः॒ । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥

Padapatha Devanagari Nonaccented

अस्मिन् । यज्ञे । अदाभ्या । जरितारम् । शुभः । पती इति ।

अवस्युम् । अश्विना । युवम् । गृणन्तम् । उप । भूषथः । माध्वी इति । मम । श्रुतम् । हवम् ॥

Padapatha Transcription Accented

asmín ǀ yajñé ǀ adābhyā ǀ jaritā́ram ǀ śubhaḥ ǀ patī íti ǀ

avasyúm ǀ aśvinā ǀ yuvám ǀ gṛṇántam ǀ úpa ǀ bhūṣathaḥ ǀ mā́dhvī íti ǀ máma ǀ śrutam ǀ hávam ǁ

Padapatha Transcription Nonaccented

asmin ǀ yajñe ǀ adābhyā ǀ jaritāram ǀ śubhaḥ ǀ patī iti ǀ

avasyum ǀ aśvinā ǀ yuvam ǀ gṛṇantam ǀ upa ǀ bhūṣathaḥ ǀ mādhvī iti ǀ mama ǀ śrutam ǀ havam ǁ

05.075.09   (Mandala. Sukta. Rik)

4.4.16.04    (Ashtaka. Adhyaya. Varga. Rik)

05.06.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अभू॑दु॒षा रुश॑त्पशु॒राग्निर॑धाय्यृ॒त्वियः॑ ।

अयो॑जि वां वृषण्वसू॒ रथो॑ दस्रा॒वम॑र्त्यो॒ माध्वी॒ मम॑ श्रुतं॒ हवं॑ ॥

Samhita Devanagari Nonaccented

अभूदुषा रुशत्पशुराग्निरधाय्यृत्वियः ।

अयोजि वां वृषण्वसू रथो दस्रावमर्त्यो माध्वी मम श्रुतं हवं ॥

Samhita Transcription Accented

ábhūduṣā́ rúśatpaśurā́gníradhāyyṛtvíyaḥ ǀ

áyoji vām vṛṣaṇvasū rátho dasrāvámartyo mā́dhvī máma śrutam hávam ǁ

Samhita Transcription Nonaccented

abhūduṣā ruśatpaśurāgniradhāyyṛtviyaḥ ǀ

ayoji vām vṛṣaṇvasū ratho dasrāvamartyo mādhvī mama śrutam havam ǁ

Padapatha Devanagari Accented

अभू॑त् । उ॒षाः । रुश॑त्ऽपशुः । आ । अ॒ग्निः । अ॒धा॒यि॒ । ऋ॒त्वियः॑ ।

अयो॑जि । वा॒म् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । रथः॑ । द॒स्रौ॒ । अम॑र्त्यः । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥

Padapatha Devanagari Nonaccented

अभूत् । उषाः । रुशत्ऽपशुः । आ । अग्निः । अधायि । ऋत्वियः ।

अयोजि । वाम् । वृषण्वसू इति वृषण्ऽवसू । रथः । दस्रौ । अमर्त्यः । माध्वी इति । मम । श्रुतम् । हवम् ॥

Padapatha Transcription Accented

ábhūt ǀ uṣā́ḥ ǀ rúśat-paśuḥ ǀ ā́ ǀ agníḥ ǀ adhāyi ǀ ṛtvíyaḥ ǀ

áyoji ǀ vām ǀ vṛṣaṇvasū íti vṛṣaṇ-vasū ǀ ráthaḥ ǀ dasrau ǀ ámartyaḥ ǀ mā́dhvī íti ǀ máma ǀ śrutam ǀ hávam ǁ

Padapatha Transcription Nonaccented

abhūt ǀ uṣāḥ ǀ ruśat-paśuḥ ǀ ā ǀ agniḥ ǀ adhāyi ǀ ṛtviyaḥ ǀ

ayoji ǀ vām ǀ vṛṣaṇvasū iti vṛṣaṇ-vasū ǀ rathaḥ ǀ dasrau ǀ amartyaḥ ǀ mādhvī iti ǀ mama ǀ śrutam ǀ havam ǁ