SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 76

 

1. Info

To:    aśvins
From:   atri bhauma
Metres:   1st set of styles: nicṛttriṣṭup (3-5); svarāṭpaṅkti (1, 2)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.076.01   (Mandala. Sukta. Rik)

4.4.17.01    (Ashtaka. Adhyaya. Varga. Rik)

05.06.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ भा॑त्य॒ग्निरु॒षसा॒मनी॑क॒मुद्विप्रा॑णां देव॒या वाचो॑ अस्थुः ।

अ॒र्वांचा॑ नू॒नं र॑थ्ये॒ह या॑तं पीपि॒वांस॑मश्विना घ॒र्ममच्छ॑ ॥

Samhita Devanagari Nonaccented

आ भात्यग्निरुषसामनीकमुद्विप्राणां देवया वाचो अस्थुः ।

अर्वांचा नूनं रथ्येह यातं पीपिवांसमश्विना घर्ममच्छ ॥

Samhita Transcription Accented

ā́ bhātyagníruṣásāmánīkamúdvíprāṇām devayā́ vā́co asthuḥ ǀ

arvā́ñcā nūnám rathyehá yātam pīpivā́ṃsamaśvinā gharmámáccha ǁ

Samhita Transcription Nonaccented

ā bhātyagniruṣasāmanīkamudviprāṇām devayā vāco asthuḥ ǀ

arvāñcā nūnam rathyeha yātam pīpivāṃsamaśvinā gharmamaccha ǁ

Padapatha Devanagari Accented

आ । भा॒ति॒ । अ॒ग्निः । उ॒षसा॑म् । अनी॑कम् । उत् । विप्रा॑णाम् । दे॒व॒ऽयाः । वाचः॑ । अ॒स्थुः॒ ।

अ॒र्वाञ्चा॑ । नू॒नम् । र॒थ्या॒ । इ॒ह । या॒त॒म् । पी॒पि॒ऽवांस॑म् । अ॒श्वि॒ना॒ । घ॒र्मम् । अच्छ॑ ॥

Padapatha Devanagari Nonaccented

आ । भाति । अग्निः । उषसाम् । अनीकम् । उत् । विप्राणाम् । देवऽयाः । वाचः । अस्थुः ।

अर्वाञ्चा । नूनम् । रथ्या । इह । यातम् । पीपिऽवांसम् । अश्विना । घर्मम् । अच्छ ॥

Padapatha Transcription Accented

ā́ ǀ bhāti ǀ agníḥ ǀ uṣásām ǀ ánīkam ǀ út ǀ víprāṇām ǀ deva-yā́ḥ ǀ vā́caḥ ǀ asthuḥ ǀ

arvā́ñcā ǀ nūnám ǀ rathyā ǀ ihá ǀ yātam ǀ pīpi-vā́ṃsam ǀ aśvinā ǀ gharmám ǀ áccha ǁ

Padapatha Transcription Nonaccented

ā ǀ bhāti ǀ agniḥ ǀ uṣasām ǀ anīkam ǀ ut ǀ viprāṇām ǀ deva-yāḥ ǀ vācaḥ ǀ asthuḥ ǀ

arvāñcā ǀ nūnam ǀ rathyā ǀ iha ǀ yātam ǀ pīpi-vāṃsam ǀ aśvinā ǀ gharmam ǀ accha ǁ

05.076.02   (Mandala. Sukta. Rik)

4.4.17.02    (Ashtaka. Adhyaya. Varga. Rik)

05.06.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न सं॑स्कृ॒तं प्र मि॑मीतो॒ गमि॒ष्ठांति॑ नू॒नम॒श्विनोप॑स्तुते॒ह ।

दिवा॑भिपि॒त्वेऽव॒साग॑मिष्ठा॒ प्रत्यव॑र्तिं दा॒शुषे॒ शंभ॑विष्ठा ॥

Samhita Devanagari Nonaccented

न संस्कृतं प्र मिमीतो गमिष्ठांति नूनमश्विनोपस्तुतेह ।

दिवाभिपित्वेऽवसागमिष्ठा प्रत्यवर्तिं दाशुषे शंभविष्ठा ॥

Samhita Transcription Accented

ná saṃskṛtám prá mimīto gámiṣṭhā́nti nūnámaśvínópastutehá ǀ

dívābhipitvé’vasā́gamiṣṭhā prátyávartim dāśúṣe śámbhaviṣṭhā ǁ

Samhita Transcription Nonaccented

na saṃskṛtam pra mimīto gamiṣṭhānti nūnamaśvinopastuteha ǀ

divābhipitve’vasāgamiṣṭhā pratyavartim dāśuṣe śambhaviṣṭhā ǁ

Padapatha Devanagari Accented

न । सं॒स्कृ॒तम् । प्र । मि॒मी॒तः॒ । गमि॑ष्ठा । अन्ति॑ । नू॒नम् । अ॒श्विना॑ । उप॑ऽस्तुता । इ॒ह ।

दिवा॑ । अ॒भि॒ऽपि॒त्वे । अव॑सा । आऽग॑मिष्ठा । प्रति॑ । अव॑र्तिम् । दा॒शुषे॑ । शम्ऽभ॑विष्ठा ॥

Padapatha Devanagari Nonaccented

न । संस्कृतम् । प्र । मिमीतः । गमिष्ठा । अन्ति । नूनम् । अश्विना । उपऽस्तुता । इह ।

दिवा । अभिऽपित्वे । अवसा । आऽगमिष्ठा । प्रति । अवर्तिम् । दाशुषे । शम्ऽभविष्ठा ॥

Padapatha Transcription Accented

ná ǀ saṃskṛtám ǀ prá ǀ mimītaḥ ǀ gámiṣṭhā ǀ ánti ǀ nūnám ǀ aśvínā ǀ úpa-stutā ǀ ihá ǀ

dívā ǀ abhi-pitvé ǀ ávasā ǀ ā́-gamiṣṭhā ǀ práti ǀ ávartim ǀ dāśúṣe ǀ śám-bhaviṣṭhā ǁ

Padapatha Transcription Nonaccented

na ǀ saṃskṛtam ǀ pra ǀ mimītaḥ ǀ gamiṣṭhā ǀ anti ǀ nūnam ǀ aśvinā ǀ upa-stutā ǀ iha ǀ

divā ǀ abhi-pitve ǀ avasā ǀ ā-gamiṣṭhā ǀ prati ǀ avartim ǀ dāśuṣe ǀ śam-bhaviṣṭhā ǁ

05.076.03   (Mandala. Sukta. Rik)

4.4.17.03    (Ashtaka. Adhyaya. Varga. Rik)

05.06.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒ता या॑तं संग॒वे प्रा॒तरह्नो॑ म॒ध्यंदि॑न॒ उदि॑ता॒ सूर्य॑स्य ।

दिवा॒ नक्त॒मव॑सा॒ शंत॑मेन॒ नेदानीं॑ पी॒तिर॒श्विना त॑तान ॥

Samhita Devanagari Nonaccented

उता यातं संगवे प्रातरह्नो मध्यंदिन उदिता सूर्यस्य ।

दिवा नक्तमवसा शंतमेन नेदानीं पीतिरश्विना ततान ॥

Samhita Transcription Accented

utā́ yātam saṃgavé prātáráhno madhyáṃdina úditā sū́ryasya ǀ

dívā náktamávasā śáṃtamena nédā́nīm pītíraśvínā́ tatāna ǁ

Samhita Transcription Nonaccented

utā yātam saṃgave prātarahno madhyaṃdina uditā sūryasya ǀ

divā naktamavasā śaṃtamena nedānīm pītiraśvinā tatāna ǁ

Padapatha Devanagari Accented

उ॒त । आ । या॒त॒म् । स॒म्ऽग॒वे । प्रा॒तः । अह्नः॑ । म॒ध्यन्दि॑ने । उत्ऽइ॑ता । सूर्य॑स्य ।

दिवा॑ । नक्त॑म् । अव॑सा । शम्ऽत॑मेन । न । इ॒दानी॑म् । पी॒तिः । अ॒श्विना॑ । आ । त॒ता॒न॒ ॥

Padapatha Devanagari Nonaccented

उत । आ । यातम् । सम्ऽगवे । प्रातः । अह्नः । मध्यन्दिने । उत्ऽइता । सूर्यस्य ।

दिवा । नक्तम् । अवसा । शम्ऽतमेन । न । इदानीम् । पीतिः । अश्विना । आ । ततान ॥

Padapatha Transcription Accented

utá ǀ ā́ ǀ yātam ǀ sam-gavé ǀ prātáḥ ǀ áhnaḥ ǀ madhyándine ǀ út-itā ǀ sū́ryasya ǀ

dívā ǀ náktam ǀ ávasā ǀ śám-tamena ǀ ná ǀ idā́nīm ǀ pītíḥ ǀ aśvínā ǀ ā́ ǀ tatāna ǁ

Padapatha Transcription Nonaccented

uta ǀ ā ǀ yātam ǀ sam-gave ǀ prātaḥ ǀ ahnaḥ ǀ madhyandine ǀ ut-itā ǀ sūryasya ǀ

divā ǀ naktam ǀ avasā ǀ śam-tamena ǀ na ǀ idānīm ǀ pītiḥ ǀ aśvinā ǀ ā ǀ tatāna ǁ

05.076.04   (Mandala. Sukta. Rik)

4.4.17.04    (Ashtaka. Adhyaya. Varga. Rik)

05.06.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒दं हि वां॑ प्र॒दिवि॒ स्थान॒मोक॑ इ॒मे गृ॒हा अ॑श्विने॒दं दु॑रो॒णं ।

आ नो॑ दि॒वो बृ॑ह॒तः पर्व॑ता॒दाद्भ्यो या॑त॒मिष॒मूर्जं॒ वहं॑ता ॥

Samhita Devanagari Nonaccented

इदं हि वां प्रदिवि स्थानमोक इमे गृहा अश्विनेदं दुरोणं ।

आ नो दिवो बृहतः पर्वतादाद्भ्यो यातमिषमूर्जं वहंता ॥

Samhita Transcription Accented

idám hí vām pradívi sthā́namóka imé gṛhā́ aśvinedám duroṇám ǀ

ā́ no divó bṛhatáḥ párvatādā́dbhyó yātamíṣamū́rjam váhantā ǁ

Samhita Transcription Nonaccented

idam hi vām pradivi sthānamoka ime gṛhā aśvinedam duroṇam ǀ

ā no divo bṛhataḥ parvatādādbhyo yātamiṣamūrjam vahantā ǁ

Padapatha Devanagari Accented

इ॒दम् । हि । वा॒म् । प्र॒ऽदिवि॑ । स्थान॑म् । ओकः॑ । इ॒मे । गृ॒हाः । अ॒श्वि॒ना॒ । इ॒दम् । दु॒रो॒णम् ।

आ । नः॒ । दि॒वः । बृ॒ह॒तः । पर्व॑तात् । आ । अ॒त्ऽभ्यः । या॒त॒म् । इष॑म् । ऊर्ज॑म् । वह॑न्ता ॥

Padapatha Devanagari Nonaccented

इदम् । हि । वाम् । प्रऽदिवि । स्थानम् । ओकः । इमे । गृहाः । अश्विना । इदम् । दुरोणम् ।

आ । नः । दिवः । बृहतः । पर्वतात् । आ । अत्ऽभ्यः । यातम् । इषम् । ऊर्जम् । वहन्ता ॥

Padapatha Transcription Accented

idám ǀ hí ǀ vām ǀ pra-dívi ǀ sthā́nam ǀ ókaḥ ǀ imé ǀ gṛhā́ḥ ǀ aśvinā ǀ idám ǀ duroṇám ǀ

ā́ ǀ naḥ ǀ diváḥ ǀ bṛhatáḥ ǀ párvatāt ǀ ā́ ǀ at-bhyáḥ ǀ yātam ǀ íṣam ǀ ū́rjam ǀ váhantā ǁ

Padapatha Transcription Nonaccented

idam ǀ hi ǀ vām ǀ pra-divi ǀ sthānam ǀ okaḥ ǀ ime ǀ gṛhāḥ ǀ aśvinā ǀ idam ǀ duroṇam ǀ

ā ǀ naḥ ǀ divaḥ ǀ bṛhataḥ ǀ parvatāt ǀ ā ǀ at-bhyaḥ ǀ yātam ǀ iṣam ǀ ūrjam ǀ vahantā ǁ

05.076.05   (Mandala. Sukta. Rik)

4.4.17.05    (Ashtaka. Adhyaya. Varga. Rik)

05.06.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा॑ सु॒प्रणी॑ती गमेम ।

आ नो॑ र॒यिं व॑हत॒मोत वी॒राना विश्वा॑न्यमृता॒ सौभ॑गानि ॥

Samhita Devanagari Nonaccented

समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम ।

आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानि ॥

Samhita Transcription Accented

sámaśvínorávasā nū́tanena mayobhúvā supráṇītī gamema ǀ

ā́ no rayím vahatamótá vīrā́nā́ víśvānyamṛtā sáubhagāni ǁ

Samhita Transcription Nonaccented

samaśvinoravasā nūtanena mayobhuvā supraṇītī gamema ǀ

ā no rayim vahatamota vīrānā viśvānyamṛtā saubhagāni ǁ

Padapatha Devanagari Accented

सम् । अ॒श्विनोः॑ । अव॑सा । नूत॑नेन । म॒यः॒ऽभुवा॑ । सु॒ऽप्रनी॑ती । ग॒मे॒म॒ ।

आ । नः॒ । र॒यिम् । व॒ह॒त॒म् । आ । उ॒त । वी॒रान् । आ । विश्वा॑नि । अ॒मृ॒ता॒ । सौभ॑गानि ॥

Padapatha Devanagari Nonaccented

सम् । अश्विनोः । अवसा । नूतनेन । मयःऽभुवा । सुऽप्रनीती । गमेम ।

आ । नः । रयिम् । वहतम् । आ । उत । वीरान् । आ । विश्वानि । अमृता । सौभगानि ॥

Padapatha Transcription Accented

sám ǀ aśvínoḥ ǀ ávasā ǀ nū́tanena ǀ mayaḥ-bhúvā ǀ su-pránītī ǀ gamema ǀ

ā́ ǀ naḥ ǀ rayím ǀ vahatam ǀ ā́ ǀ utá ǀ vīrā́n ǀ ā́ ǀ víśvāni ǀ amṛtā ǀ sáubhagāni ǁ

Padapatha Transcription Nonaccented

sam ǀ aśvinoḥ ǀ avasā ǀ nūtanena ǀ mayaḥ-bhuvā ǀ su-pranītī ǀ gamema ǀ

ā ǀ naḥ ǀ rayim ǀ vahatam ǀ ā ǀ uta ǀ vīrān ǀ ā ǀ viśvāni ǀ amṛtā ǀ saubhagāni ǁ