SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 77

 

1. Info

To:    aśvins
From:   atri bhauma
Metres:   1st set of styles: triṣṭup

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.077.01   (Mandala. Sukta. Rik)

4.4.18.01    (Ashtaka. Adhyaya. Varga. Rik)

05.06.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रा॒त॒र्यावा॑णा प्रथ॒मा य॑जध्वं पु॒रा गृध्रा॒दर॑रुषः पिबातः ।

प्रा॒तर्हि य॒ज्ञम॒श्विना॑ द॒धाते॒ प्र शं॑संति क॒वयः॑ पूर्व॒भाजः॑ ॥

Samhita Devanagari Nonaccented

प्रातर्यावाणा प्रथमा यजध्वं पुरा गृध्रादररुषः पिबातः ।

प्रातर्हि यज्ञमश्विना दधाते प्र शंसंति कवयः पूर्वभाजः ॥

Samhita Transcription Accented

prātaryā́vāṇā prathamā́ yajadhvam purā́ gṛ́dhrādáraruṣaḥ pibātaḥ ǀ

prātárhí yajñámaśvínā dadhā́te prá śaṃsanti kaváyaḥ pūrvabhā́jaḥ ǁ

Samhita Transcription Nonaccented

prātaryāvāṇā prathamā yajadhvam purā gṛdhrādararuṣaḥ pibātaḥ ǀ

prātarhi yajñamaśvinā dadhāte pra śaṃsanti kavayaḥ pūrvabhājaḥ ǁ

Padapatha Devanagari Accented

प्रा॒तः॒ऽयावा॑ना । प्र॒थ॒मा । य॒ज॒ध्व॒म् । पु॒रा । गृध्रा॑त् । अर॑रुषः । पि॒बा॒तः॒ ।

प्रा॒तः । हि । य॒ज्ञम् । अ॒श्विना॑ । द॒धाते॒ इति॑ । प्र । शं॒स॒न्ति॒ । क॒वयः॑ । पू॒र्व॒ऽभाजः॑ ॥

Padapatha Devanagari Nonaccented

प्रातःऽयावाना । प्रथमा । यजध्वम् । पुरा । गृध्रात् । अररुषः । पिबातः ।

प्रातः । हि । यज्ञम् । अश्विना । दधाते इति । प्र । शंसन्ति । कवयः । पूर्वऽभाजः ॥

Padapatha Transcription Accented

prātaḥ-yā́vānā ǀ prathamā́ ǀ yajadhvam ǀ purā́ ǀ gṛ́dhrāt ǀ áraruṣaḥ ǀ pibātaḥ ǀ

prātáḥ ǀ hí ǀ yajñám ǀ aśvínā ǀ dadhā́te íti ǀ prá ǀ śaṃsanti ǀ kaváyaḥ ǀ pūrva-bhā́jaḥ ǁ

Padapatha Transcription Nonaccented

prātaḥ-yāvānā ǀ prathamā ǀ yajadhvam ǀ purā ǀ gṛdhrāt ǀ araruṣaḥ ǀ pibātaḥ ǀ

prātaḥ ǀ hi ǀ yajñam ǀ aśvinā ǀ dadhāte iti ǀ pra ǀ śaṃsanti ǀ kavayaḥ ǀ pūrva-bhājaḥ ǁ

05.077.02   (Mandala. Sukta. Rik)

4.4.18.02    (Ashtaka. Adhyaya. Varga. Rik)

05.06.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रा॒तर्य॑जध्वम॒श्विना॑ हिनोत॒ न सा॒यम॑स्ति देव॒या अजु॑ष्टं ।

उ॒तान्यो अ॒स्मद्य॑जते॒ वि चावः॒ पूर्वः॑पूर्वो॒ यज॑मानो॒ वनी॑यान् ॥

Samhita Devanagari Nonaccented

प्रातर्यजध्वमश्विना हिनोत न सायमस्ति देवया अजुष्टं ।

उतान्यो अस्मद्यजते वि चावः पूर्वःपूर्वो यजमानो वनीयान् ॥

Samhita Transcription Accented

prātáryajadhvamaśvínā hinota ná sāyámasti devayā́ ájuṣṭam ǀ

utā́nyó asmádyajate ví cā́vaḥ pū́rvaḥpūrvo yájamāno vánīyān ǁ

Samhita Transcription Nonaccented

prātaryajadhvamaśvinā hinota na sāyamasti devayā ajuṣṭam ǀ

utānyo asmadyajate vi cāvaḥ pūrvaḥpūrvo yajamāno vanīyān ǁ

Padapatha Devanagari Accented

प्रा॒तः । य॒ज॒ध्व॒म् । अ॒श्विना॑ । हि॒नो॒त॒ । न । सा॒यम् । अ॒स्ति॒ । दे॒व॒ऽयाः । अजु॑ष्टम् ।

उ॒त । अ॒न्यः । अ॒स्मत् । य॒ज॒ते॒ । वि । च॒ । आवः॑ । पूर्वः॑ऽपूर्वः । यज॑मानः । वनी॑यान् ॥

Padapatha Devanagari Nonaccented

प्रातः । यजध्वम् । अश्विना । हिनोत । न । सायम् । अस्ति । देवऽयाः । अजुष्टम् ।

उत । अन्यः । अस्मत् । यजते । वि । च । आवः । पूर्वःऽपूर्वः । यजमानः । वनीयान् ॥

Padapatha Transcription Accented

prātáḥ ǀ yajadhvam ǀ aśvínā ǀ hinota ǀ ná ǀ sāyám ǀ asti ǀ deva-yā́ḥ ǀ ájuṣṭam ǀ

utá ǀ anyáḥ ǀ asmát ǀ yajate ǀ ví ǀ ca ǀ ā́vaḥ ǀ pū́rvaḥ-pūrvaḥ ǀ yájamānaḥ ǀ vánīyān ǁ

Padapatha Transcription Nonaccented

prātaḥ ǀ yajadhvam ǀ aśvinā ǀ hinota ǀ na ǀ sāyam ǀ asti ǀ deva-yāḥ ǀ ajuṣṭam ǀ

uta ǀ anyaḥ ǀ asmat ǀ yajate ǀ vi ǀ ca ǀ āvaḥ ǀ pūrvaḥ-pūrvaḥ ǀ yajamānaḥ ǀ vanīyān ǁ

05.077.03   (Mandala. Sukta. Rik)

4.4.18.03    (Ashtaka. Adhyaya. Varga. Rik)

05.06.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हिर॑ण्यत्व॒ङ्मधु॑वर्णो घृ॒तस्नुः॒ पृक्षो॒ वह॒न्ना रथो॑ वर्तते वां ।

मनो॑जवा अश्विना॒ वात॑रंहा॒ येना॑तिया॒थो दु॑रि॒तानि॒ विश्वा॑ ॥

Samhita Devanagari Nonaccented

हिरण्यत्वङ्मधुवर्णो घृतस्नुः पृक्षो वहन्ना रथो वर्तते वां ।

मनोजवा अश्विना वातरंहा येनातियाथो दुरितानि विश्वा ॥

Samhita Transcription Accented

híraṇyatvaṅmádhuvarṇo ghṛtásnuḥ pṛ́kṣo váhannā́ rátho vartate vām ǀ

mánojavā aśvinā vā́taraṃhā yénātiyāthó duritā́ni víśvā ǁ

Samhita Transcription Nonaccented

hiraṇyatvaṅmadhuvarṇo ghṛtasnuḥ pṛkṣo vahannā ratho vartate vām ǀ

manojavā aśvinā vātaraṃhā yenātiyātho duritāni viśvā ǁ

Padapatha Devanagari Accented

हिर॑ण्यऽत्वक् । मधु॑ऽवर्णः । घृ॒तऽस्नुः॑ । पृक्षः॑ । वह॑न् । आ । रथः॑ । व॒र्त॒ते॒ । वा॒म् ।

मनः॑ऽजवाः । अ॒श्वि॒ना॒ । वात॑ऽरंहाः । येन॑ । अ॒ति॒ऽया॒थः । दुः॒ऽइ॒तानि॑ । विश्वा॑ ॥

Padapatha Devanagari Nonaccented

हिरण्यऽत्वक् । मधुऽवर्णः । घृतऽस्नुः । पृक्षः । वहन् । आ । रथः । वर्तते । वाम् ।

मनःऽजवाः । अश्विना । वातऽरंहाः । येन । अतिऽयाथः । दुःऽइतानि । विश्वा ॥

Padapatha Transcription Accented

híraṇya-tvak ǀ mádhu-varṇaḥ ǀ ghṛtá-snuḥ ǀ pṛ́kṣaḥ ǀ váhan ǀ ā́ ǀ ráthaḥ ǀ vartate ǀ vām ǀ

mánaḥ-javāḥ ǀ aśvinā ǀ vā́ta-raṃhāḥ ǀ yéna ǀ ati-yātháḥ ǀ duḥ-itā́ni ǀ víśvā ǁ

Padapatha Transcription Nonaccented

hiraṇya-tvak ǀ madhu-varṇaḥ ǀ ghṛta-snuḥ ǀ pṛkṣaḥ ǀ vahan ǀ ā ǀ rathaḥ ǀ vartate ǀ vām ǀ

manaḥ-javāḥ ǀ aśvinā ǀ vāta-raṃhāḥ ǀ yena ǀ ati-yāthaḥ ǀ duḥ-itāni ǀ viśvā ǁ

05.077.04   (Mandala. Sukta. Rik)

4.4.18.04    (Ashtaka. Adhyaya. Varga. Rik)

05.06.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो भूयि॑ष्ठं॒ नास॑त्याभ्यां वि॒वेष॒ चनि॑ष्ठं पि॒त्वो रर॑ते विभा॒गे ।

स तो॒कम॑स्य पीपर॒च्छमी॑भि॒रनू॑र्ध्वभासः॒ सद॒मित्तु॑तुर्यात् ॥

Samhita Devanagari Nonaccented

यो भूयिष्ठं नासत्याभ्यां विवेष चनिष्ठं पित्वो ररते विभागे ।

स तोकमस्य पीपरच्छमीभिरनूर्ध्वभासः सदमित्तुतुर्यात् ॥

Samhita Transcription Accented

yó bhū́yiṣṭham nā́satyābhyām vivéṣa cániṣṭham pitvó rárate vibhāgé ǀ

sá tokámasya pīparacchámībhiránūrdhvabhāsaḥ sádamíttuturyāt ǁ

Samhita Transcription Nonaccented

yo bhūyiṣṭham nāsatyābhyām viveṣa caniṣṭham pitvo rarate vibhāge ǀ

sa tokamasya pīparacchamībhiranūrdhvabhāsaḥ sadamittuturyāt ǁ

Padapatha Devanagari Accented

यः । भूयि॑ष्ठम् । नास॑त्याभ्याम् । वि॒वेष॑ । चनि॑ष्ठम् । पि॒त्वः । रर॑ते । वि॒ऽभा॒गे ।

सः । तो॒कम् । अ॒स्य॒ । पी॒प॒र॒त् । शमी॑भिः । अनू॑र्ध्वऽभासः । सद॑म् । इत् । तु॒तु॒र्या॒त् ॥

Padapatha Devanagari Nonaccented

यः । भूयिष्ठम् । नासत्याभ्याम् । विवेष । चनिष्ठम् । पित्वः । ररते । विऽभागे ।

सः । तोकम् । अस्य । पीपरत् । शमीभिः । अनूर्ध्वऽभासः । सदम् । इत् । तुतुर्यात् ॥

Padapatha Transcription Accented

yáḥ ǀ bhū́yiṣṭham ǀ nā́satyābhyām ǀ vivéṣa ǀ cániṣṭham ǀ pitváḥ ǀ rárate ǀ vi-bhāgé ǀ

sáḥ ǀ tokám ǀ asya ǀ pīparat ǀ śámībhiḥ ǀ ánūrdhva-bhāsaḥ ǀ sádam ǀ ít ǀ tuturyāt ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ bhūyiṣṭham ǀ nāsatyābhyām ǀ viveṣa ǀ caniṣṭham ǀ pitvaḥ ǀ rarate ǀ vi-bhāge ǀ

saḥ ǀ tokam ǀ asya ǀ pīparat ǀ śamībhiḥ ǀ anūrdhva-bhāsaḥ ǀ sadam ǀ it ǀ tuturyāt ǁ

05.077.05   (Mandala. Sukta. Rik)

4.4.18.05    (Ashtaka. Adhyaya. Varga. Rik)

05.06.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा॑ सु॒प्रणी॑ती गमेम ।

आ नो॑ र॒यिं व॑हत॒मोत वी॒राना विश्वा॑न्यमृता॒ सौभ॑गानि ॥

Samhita Devanagari Nonaccented

समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम ।

आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानि ॥

Samhita Transcription Accented

sámaśvínorávasā nū́tanena mayobhúvā supráṇītī gamema ǀ

ā́ no rayím vahatamótá vīrā́nā́ víśvānyamṛtā sáubhagāni ǁ

Samhita Transcription Nonaccented

samaśvinoravasā nūtanena mayobhuvā supraṇītī gamema ǀ

ā no rayim vahatamota vīrānā viśvānyamṛtā saubhagāni ǁ

Padapatha Devanagari Accented

सम् । अ॒श्विनोः॑ । अव॑सा । नूत॑नेन । म॒यः॒ऽभुवा॑ । सु॒ऽप्रनी॑ती । ग॒मे॒म॒ ।

आ । नः॒ । र॒यिम् । व॒ह॒त॒म् । आ । उ॒त । वी॒रान् । आ । विश्वा॑नि । अ॒मृ॒ता॒ । सौभ॑गानि ॥

Padapatha Devanagari Nonaccented

सम् । अश्विनोः । अवसा । नूतनेन । मयःऽभुवा । सुऽप्रनीती । गमेम ।

आ । नः । रयिम् । वहतम् । आ । उत । वीरान् । आ । विश्वानि । अमृता । सौभगानि ॥

Padapatha Transcription Accented

sám ǀ aśvínoḥ ǀ ávasā ǀ nū́tanena ǀ mayaḥ-bhúvā ǀ su-pránītī ǀ gamema ǀ

ā́ ǀ naḥ ǀ rayím ǀ vahatam ǀ ā́ ǀ utá ǀ vīrā́n ǀ ā́ ǀ víśvāni ǀ amṛtā ǀ sáubhagāni ǁ

Padapatha Transcription Nonaccented

sam ǀ aśvinoḥ ǀ avasā ǀ nūtanena ǀ mayaḥ-bhuvā ǀ su-pranītī ǀ gamema ǀ

ā ǀ naḥ ǀ rayim ǀ vahatam ǀ ā ǀ uta ǀ vīrān ǀ ā ǀ viśvāni ǀ amṛtā ǀ saubhagāni ǁ