SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 78

 

1. Info

To:    aśvins
From:   saptavadhri ātreya
Metres:   1st set of styles: uṣṇik (1-3); nicṛdanuṣṭup (7-9); anuṣṭup (5, 6); nicṛttriṣṭup (4)

2nd set of styles: anuṣṭubh (5-9); uṣṇih (1-3); triṣṭubh (4)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.078.01   (Mandala. Sukta. Rik)

4.4.19.01    (Ashtaka. Adhyaya. Varga. Rik)

05.06.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अश्वि॑ना॒वेह ग॑च्छतं॒ नास॑त्या॒ मा वि वे॑नतं ।

हं॒सावि॑व पतत॒मा सु॒ताँ उप॑ ॥

Samhita Devanagari Nonaccented

अश्विनावेह गच्छतं नासत्या मा वि वेनतं ।

हंसाविव पततमा सुताँ उप ॥

Samhita Transcription Accented

áśvināvéhá gacchatam nā́satyā mā́ ví venatam ǀ

haṃsā́viva patatamā́ sutā́m̐ úpa ǁ

Samhita Transcription Nonaccented

aśvināveha gacchatam nāsatyā mā vi venatam ǀ

haṃsāviva patatamā sutām̐ upa ǁ

Padapatha Devanagari Accented

अश्वि॑नौ । आ । इ॒ह । ग॒च्छ॒त॒म् । नास॑त्या । मा । वि । वे॒न॒त॒म् ।

हं॒सौऽइ॑व । प॒त॒त॒म् । आ । सु॒तान् । उप॑ ॥

Padapatha Devanagari Nonaccented

अश्विनौ । आ । इह । गच्छतम् । नासत्या । मा । वि । वेनतम् ।

हंसौऽइव । पततम् । आ । सुतान् । उप ॥

Padapatha Transcription Accented

áśvinau ǀ ā́ ǀ ihá ǀ gacchatam ǀ nā́satyā ǀ mā́ ǀ ví ǀ venatam ǀ

haṃsáu-iva ǀ patatam ǀ ā́ ǀ sutā́n ǀ úpa ǁ

Padapatha Transcription Nonaccented

aśvinau ǀ ā ǀ iha ǀ gacchatam ǀ nāsatyā ǀ mā ǀ vi ǀ venatam ǀ

haṃsau-iva ǀ patatam ǀ ā ǀ sutān ǀ upa ǁ

05.078.02   (Mandala. Sukta. Rik)

4.4.19.02    (Ashtaka. Adhyaya. Varga. Rik)

05.06.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अश्वि॑ना हरि॒णावि॑व गौ॒रावि॒वानु॒ यव॑सं ।

हं॒सावि॑व पतत॒मा सु॒ताँ उप॑ ॥

Samhita Devanagari Nonaccented

अश्विना हरिणाविव गौराविवानु यवसं ।

हंसाविव पततमा सुताँ उप ॥

Samhita Transcription Accented

áśvinā hariṇā́viva gaurā́vivā́nu yávasam ǀ

haṃsā́viva patatamā́ sutā́m̐ úpa ǁ

Samhita Transcription Nonaccented

aśvinā hariṇāviva gaurāvivānu yavasam ǀ

haṃsāviva patatamā sutām̐ upa ǁ

Padapatha Devanagari Accented

अश्वि॑ना । ह॒रि॒णौऽइ॑व । गौ॒रौऽइ॑व । अनु॑ । यव॑सम् ।

हं॒सौऽइ॑व । प॒त॒त॒म् । आ । सु॒तान् । उप॑ ॥

Padapatha Devanagari Nonaccented

अश्विना । हरिणौऽइव । गौरौऽइव । अनु । यवसम् ।

हंसौऽइव । पततम् । आ । सुतान् । उप ॥

Padapatha Transcription Accented

áśvinā ǀ hariṇáu-iva ǀ gauráu-iva ǀ ánu ǀ yávasam ǀ

haṃsáu-iva ǀ patatam ǀ ā́ ǀ sutā́n ǀ úpa ǁ

Padapatha Transcription Nonaccented

aśvinā ǀ hariṇau-iva ǀ gaurau-iva ǀ anu ǀ yavasam ǀ

haṃsau-iva ǀ patatam ǀ ā ǀ sutān ǀ upa ǁ

05.078.03   (Mandala. Sukta. Rik)

4.4.19.03    (Ashtaka. Adhyaya. Varga. Rik)

05.06.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अश्वि॑ना वाजिनीवसू जु॒षेथां॑ य॒ज्ञमि॒ष्टये॑ ।

हं॒सावि॑व पतत॒मा सु॒ताँ उप॑ ॥

Samhita Devanagari Nonaccented

अश्विना वाजिनीवसू जुषेथां यज्ञमिष्टये ।

हंसाविव पततमा सुताँ उप ॥

Samhita Transcription Accented

áśvinā vājinīvasū juṣéthām yajñámiṣṭáye ǀ

haṃsā́viva patatamā́ sutā́m̐ úpa ǁ

Samhita Transcription Nonaccented

aśvinā vājinīvasū juṣethām yajñamiṣṭaye ǀ

haṃsāviva patatamā sutām̐ upa ǁ

Padapatha Devanagari Accented

अश्वि॑ना । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । जु॒षेथा॑म् । य॒ज्ञम् । इ॒ष्टये॑ ।

हं॒सौऽइ॑व । प॒त॒त॒म् । आ । सु॒तान् । उप॑ ॥

Padapatha Devanagari Nonaccented

अश्विना । वाजिनीवसू इति वाजिनीऽवसू । जुषेथाम् । यज्ञम् । इष्टये ।

हंसौऽइव । पततम् । आ । सुतान् । उप ॥

Padapatha Transcription Accented

áśvinā ǀ vājinīvasū íti vājinī-vasū ǀ juṣéthām ǀ yajñám ǀ iṣṭáye ǀ

haṃsáu-iva ǀ patatam ǀ ā́ ǀ sutā́n ǀ úpa ǁ

Padapatha Transcription Nonaccented

aśvinā ǀ vājinīvasū iti vājinī-vasū ǀ juṣethām ǀ yajñam ǀ iṣṭaye ǀ

haṃsau-iva ǀ patatam ǀ ā ǀ sutān ǀ upa ǁ

05.078.04   (Mandala. Sukta. Rik)

4.4.19.04    (Ashtaka. Adhyaya. Varga. Rik)

05.06.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अत्रि॒र्यद्वा॑मव॒रोह॑न्नृ॒बीस॒मजो॑हवी॒न्नाध॑मानेव॒ योषा॑ ।

श्ये॒नस्य॑ चि॒ज्जव॑सा॒ नूत॑ने॒नाग॑च्छतमश्विना॒ शंत॑मेन ॥

Samhita Devanagari Nonaccented

अत्रिर्यद्वामवरोहन्नृबीसमजोहवीन्नाधमानेव योषा ।

श्येनस्य चिज्जवसा नूतनेनागच्छतमश्विना शंतमेन ॥

Samhita Transcription Accented

átriryádvāmavaróhannṛbī́samájohavīnnā́dhamāneva yóṣā ǀ

śyenásya cijjávasā nū́tanenā́gacchatamaśvinā śáṃtamena ǁ

Samhita Transcription Nonaccented

atriryadvāmavarohannṛbīsamajohavīnnādhamāneva yoṣā ǀ

śyenasya cijjavasā nūtanenāgacchatamaśvinā śaṃtamena ǁ

Padapatha Devanagari Accented

अत्रिः॑ । यत् । वा॒म् । अ॒व॒ऽरोह॑न् । ऋ॒बीस॑म् । अजो॑हवीत् । नाध॑मानाऽइव । योषा॑ ।

श्ये॒नस्य॑ । चि॒त् । जव॑सा । नूत॑नेन । आ । अ॒ग॒च्छ॒त॒म् । अ॒श्वि॒ना॒ । शम्ऽत॑मेन ॥

Padapatha Devanagari Nonaccented

अत्रिः । यत् । वाम् । अवऽरोहन् । ऋबीसम् । अजोहवीत् । नाधमानाऽइव । योषा ।

श्येनस्य । चित् । जवसा । नूतनेन । आ । अगच्छतम् । अश्विना । शम्ऽतमेन ॥

Padapatha Transcription Accented

átriḥ ǀ yát ǀ vām ǀ ava-róhan ǀ ṛbī́sam ǀ ájohavīt ǀ nā́dhamānā-iva ǀ yóṣā ǀ

śyenásya ǀ cit ǀ jávasā ǀ nū́tanena ǀ ā́ ǀ agacchatam ǀ aśvinā ǀ śám-tamena ǁ

Padapatha Transcription Nonaccented

atriḥ ǀ yat ǀ vām ǀ ava-rohan ǀ ṛbīsam ǀ ajohavīt ǀ nādhamānā-iva ǀ yoṣā ǀ

śyenasya ǀ cit ǀ javasā ǀ nūtanena ǀ ā ǀ agacchatam ǀ aśvinā ǀ śam-tamena ǁ

05.078.05   (Mandala. Sukta. Rik)

4.4.20.01    (Ashtaka. Adhyaya. Varga. Rik)

05.06.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि जि॑हीष्व वनस्पते॒ योनिः॒ सूष्यं॑त्या इव ।

श्रु॒तं मे॑ अश्विना॒ हवं॑ स॒प्तव॑ध्रिं च मुंचतं ॥

Samhita Devanagari Nonaccented

वि जिहीष्व वनस्पते योनिः सूष्यंत्या इव ।

श्रुतं मे अश्विना हवं सप्तवध्रिं च मुंचतं ॥

Samhita Transcription Accented

ví jihīṣva vanaspate yóniḥ sū́ṣyantyā iva ǀ

śrutám me aśvinā hávam saptávadhrim ca muñcatam ǁ

Samhita Transcription Nonaccented

vi jihīṣva vanaspate yoniḥ sūṣyantyā iva ǀ

śrutam me aśvinā havam saptavadhrim ca muñcatam ǁ

Padapatha Devanagari Accented

वि । जि॒ही॒ष्व॒ । व॒न॒स्प॒ते॒ । योनिः॑ । सूष्य॑न्त्याःऽइव ।

श्रु॒तम् । मे॒ । अ॒श्वि॒ना॒ । हव॑म् । स॒प्तऽव॑ध्रिम् । च॒ । मु॒ञ्च॒त॒म् ॥

Padapatha Devanagari Nonaccented

वि । जिहीष्व । वनस्पते । योनिः । सूष्यन्त्याःऽइव ।

श्रुतम् । मे । अश्विना । हवम् । सप्तऽवध्रिम् । च । मुञ्चतम् ॥

Padapatha Transcription Accented

ví ǀ jihīṣva ǀ vanaspate ǀ yóniḥ ǀ sū́ṣyantyāḥ-iva ǀ

śrutám ǀ me ǀ aśvinā ǀ hávam ǀ saptá-vadhrim ǀ ca ǀ muñcatam ǁ

Padapatha Transcription Nonaccented

vi ǀ jihīṣva ǀ vanaspate ǀ yoniḥ ǀ sūṣyantyāḥ-iva ǀ

śrutam ǀ me ǀ aśvinā ǀ havam ǀ sapta-vadhrim ǀ ca ǀ muñcatam ǁ

05.078.06   (Mandala. Sukta. Rik)

4.4.20.02    (Ashtaka. Adhyaya. Varga. Rik)

05.06.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भी॒ताय॒ नाध॑मानाय॒ ऋष॑ये स॒प्तव॑ध्रये ।

मा॒याभि॑रश्विना यु॒वं वृ॒क्षं सं च॒ वि चा॑चथः ॥

Samhita Devanagari Nonaccented

भीताय नाधमानाय ऋषये सप्तवध्रये ।

मायाभिरश्विना युवं वृक्षं सं च वि चाचथः ॥

Samhita Transcription Accented

bhītā́ya nā́dhamānāya ṛ́ṣaye saptávadhraye ǀ

māyā́bhiraśvinā yuvám vṛkṣám sám ca ví cācathaḥ ǁ

Samhita Transcription Nonaccented

bhītāya nādhamānāya ṛṣaye saptavadhraye ǀ

māyābhiraśvinā yuvam vṛkṣam sam ca vi cācathaḥ ǁ

Padapatha Devanagari Accented

भी॒ताय॑ । नाध॑मानाय । ऋष॑ये । स॒प्तऽव॑ध्रये ।

मा॒याभिः॑ । अ॒श्वि॒ना॒ । यु॒वम् । वृ॒क्षम् । सम् । च॒ । वि । च॒ । अ॒च॒थः॒ ॥

Padapatha Devanagari Nonaccented

भीताय । नाधमानाय । ऋषये । सप्तऽवध्रये ।

मायाभिः । अश्विना । युवम् । वृक्षम् । सम् । च । वि । च । अचथः ॥

Padapatha Transcription Accented

bhītā́ya ǀ nā́dhamānāya ǀ ṛ́ṣaye ǀ saptá-vadhraye ǀ

māyā́bhiḥ ǀ aśvinā ǀ yuvám ǀ vṛkṣám ǀ sám ǀ ca ǀ ví ǀ ca ǀ acathaḥ ǁ

Padapatha Transcription Nonaccented

bhītāya ǀ nādhamānāya ǀ ṛṣaye ǀ sapta-vadhraye ǀ

māyābhiḥ ǀ aśvinā ǀ yuvam ǀ vṛkṣam ǀ sam ǀ ca ǀ vi ǀ ca ǀ acathaḥ ǁ

05.078.07   (Mandala. Sukta. Rik)

4.4.20.03    (Ashtaka. Adhyaya. Varga. Rik)

05.06.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यथा॒ वातः॑ पुष्क॒रिणीं॑ समिं॒गय॑ति स॒र्वतः॑ ।

ए॒वा ते॒ गर्भ॑ एजतु नि॒रैतु॒ दश॑मास्यः ॥

Samhita Devanagari Nonaccented

यथा वातः पुष्करिणीं समिंगयति सर्वतः ।

एवा ते गर्भ एजतु निरैतु दशमास्यः ॥

Samhita Transcription Accented

yáthā vā́taḥ puṣkaríṇīm samiṅgáyati sarvátaḥ ǀ

evā́ te gárbha ejatu niráitu dáśamāsyaḥ ǁ

Samhita Transcription Nonaccented

yathā vātaḥ puṣkariṇīm samiṅgayati sarvataḥ ǀ

evā te garbha ejatu niraitu daśamāsyaḥ ǁ

Padapatha Devanagari Accented

यथा॑ । वातः॑ । पु॒ष्क॒रिणी॑म् । स॒म्ऽइ॒ङ्गय॑ति । स॒र्वतः॑ ।

ए॒व । ते॒ । गर्भः॑ । ए॒ज॒तु॒ । निः॒ऽऐतु॑ । दश॑ऽमास्यः ॥

Padapatha Devanagari Nonaccented

यथा । वातः । पुष्करिणीम् । सम्ऽइङ्गयति । सर्वतः ।

एव । ते । गर्भः । एजतु । निःऽऐतु । दशऽमास्यः ॥

Padapatha Transcription Accented

yáthā ǀ vā́taḥ ǀ puṣkaríṇīm ǀ sam-iṅgáyati ǀ sarvátaḥ ǀ

evá ǀ te ǀ gárbhaḥ ǀ ejatu ǀ niḥ-áitu ǀ dáśa-māsyaḥ ǁ

Padapatha Transcription Nonaccented

yathā ǀ vātaḥ ǀ puṣkariṇīm ǀ sam-iṅgayati ǀ sarvataḥ ǀ

eva ǀ te ǀ garbhaḥ ǀ ejatu ǀ niḥ-aitu ǀ daśa-māsyaḥ ǁ

05.078.08   (Mandala. Sukta. Rik)

4.4.20.04    (Ashtaka. Adhyaya. Varga. Rik)

05.06.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यथा॒ वातो॒ यथा॒ वनं॒ यथा॑ समु॒द्र एज॑ति ।

ए॒वा त्वं द॑शमास्य स॒हावे॑हि ज॒रायु॑णा ॥

Samhita Devanagari Nonaccented

यथा वातो यथा वनं यथा समुद्र एजति ।

एवा त्वं दशमास्य सहावेहि जरायुणा ॥

Samhita Transcription Accented

yáthā vā́to yáthā vánam yáthā samudrá éjati ǀ

evā́ tvám daśamāsya sahā́vehi jarā́yuṇā ǁ

Samhita Transcription Nonaccented

yathā vāto yathā vanam yathā samudra ejati ǀ

evā tvam daśamāsya sahāvehi jarāyuṇā ǁ

Padapatha Devanagari Accented

यथा॑ । वातः॑ । यथा॑ । वन॑म् । यथा॑ । स॒मु॒द्रः । एज॑ति ।

ए॒व । त्वम् । द॒श॒ऽमा॒स्य॒ । स॒ह । अव॑ । इ॒हि॒ । ज॒रायु॑णा ॥

Padapatha Devanagari Nonaccented

यथा । वातः । यथा । वनम् । यथा । समुद्रः । एजति ।

एव । त्वम् । दशऽमास्य । सह । अव । इहि । जरायुणा ॥

Padapatha Transcription Accented

yáthā ǀ vā́taḥ ǀ yáthā ǀ vánam ǀ yáthā ǀ samudráḥ ǀ éjati ǀ

evá ǀ tvám ǀ daśa-māsya ǀ sahá ǀ áva ǀ ihi ǀ jarā́yuṇā ǁ

Padapatha Transcription Nonaccented

yathā ǀ vātaḥ ǀ yathā ǀ vanam ǀ yathā ǀ samudraḥ ǀ ejati ǀ

eva ǀ tvam ǀ daśa-māsya ǀ saha ǀ ava ǀ ihi ǀ jarāyuṇā ǁ

05.078.09   (Mandala. Sukta. Rik)

4.4.20.05    (Ashtaka. Adhyaya. Varga. Rik)

05.06.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दश॒ मासां॑छशया॒नः कु॑मा॒रो अधि॑ मा॒तरि॑ ।

नि॒रैतु॑ जी॒वो अक्ष॑तो जी॒वो जीवं॑त्या॒ अधि॑ ॥

Samhita Devanagari Nonaccented

दश मासांछशयानः कुमारो अधि मातरि ।

निरैतु जीवो अक्षतो जीवो जीवंत्या अधि ॥

Samhita Transcription Accented

dáśa mā́sāñchaśayānáḥ kumāró ádhi mātári ǀ

niráitu jīvó ákṣato jīvó jī́vantyā ádhi ǁ

Samhita Transcription Nonaccented

daśa māsāñchaśayānaḥ kumāro adhi mātari ǀ

niraitu jīvo akṣato jīvo jīvantyā adhi ǁ

Padapatha Devanagari Accented

दश॑ । मासा॑न् । श॒श॒या॒नः । कु॒मा॒रः । अधि॑ । मा॒तरि॑ ।

निः॒ऽऐतु॑ । जी॒वः । अक्ष॑तः । जी॒वः । जीव॑न्त्याः । अधि॑ ॥

Padapatha Devanagari Nonaccented

दश । मासान् । शशयानः । कुमारः । अधि । मातरि ।

निःऽऐतु । जीवः । अक्षतः । जीवः । जीवन्त्याः । अधि ॥

Padapatha Transcription Accented

dáśa ǀ mā́sān ǀ śaśayānáḥ ǀ kumāráḥ ǀ ádhi ǀ mātári ǀ

niḥ-áitu ǀ jīváḥ ǀ ákṣataḥ ǀ jīváḥ ǀ jī́vantyāḥ ǀ ádhi ǁ

Padapatha Transcription Nonaccented

daśa ǀ māsān ǀ śaśayānaḥ ǀ kumāraḥ ǀ adhi ǀ mātari ǀ

niḥ-aitu ǀ jīvaḥ ǀ akṣataḥ ǀ jīvaḥ ǀ jīvantyāḥ ǀ adhi ǁ