SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 79

 

1. Info

To:    uṣas
From:   satyaśravas ātreya
Metres:   1st set of styles: bhurigbṛhatī (2, 3, 7); paṅktiḥ (4, 5, 8); nicṛtpaṅkti (6, 9); svarāḍbrāhmīgāyatrī (1); svarāḍbṛhatī (10)

2nd set of styles: paṅkti
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.079.01   (Mandala. Sukta. Rik)

4.4.21.01    (Ashtaka. Adhyaya. Varga. Rik)

05.06.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒हे नो॑ अ॒द्य बो॑ध॒योषो॑ रा॒ये दि॒वित्म॑ती ।

यथा॑ चिन्नो॒ अबो॑धयः स॒त्यश्र॑वसि वा॒य्ये सुजा॑ते॒ अश्व॑सूनृते ॥

Samhita Devanagari Nonaccented

महे नो अद्य बोधयोषो राये दिवित्मती ।

यथा चिन्नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥

Samhita Transcription Accented

mahé no adyá bodhayóṣo rāyé divítmatī ǀ

yáthā cinno ábodhayaḥ satyáśravasi vāyyé sújāte áśvasūnṛte ǁ

Samhita Transcription Nonaccented

mahe no adya bodhayoṣo rāye divitmatī ǀ

yathā cinno abodhayaḥ satyaśravasi vāyye sujāte aśvasūnṛte ǁ

Padapatha Devanagari Accented

म॒हे । नः॒ । अ॒द्य । बो॒ध॒य॒ । उषः॑ । रा॒ये । दि॒वित्म॑ती ।

यथा॑ । चि॒त् । नः॒ । अबो॑धयः । स॒त्यऽश्र॑वसि । वा॒य्ये । सुऽजा॑ते । अश्व॑ऽसूनृते ॥

Padapatha Devanagari Nonaccented

महे । नः । अद्य । बोधय । उषः । राये । दिवित्मती ।

यथा । चित् । नः । अबोधयः । सत्यऽश्रवसि । वाय्ये । सुऽजाते । अश्वऽसूनृते ॥

Padapatha Transcription Accented

mahé ǀ naḥ ǀ adyá ǀ bodhaya ǀ úṣaḥ ǀ rāyé ǀ divítmatī ǀ

yáthā ǀ cit ǀ naḥ ǀ ábodhayaḥ ǀ satyá-śravasi ǀ vāyyé ǀ sú-jāte ǀ áśva-sūnṛte ǁ

Padapatha Transcription Nonaccented

mahe ǀ naḥ ǀ adya ǀ bodhaya ǀ uṣaḥ ǀ rāye ǀ divitmatī ǀ

yathā ǀ cit ǀ naḥ ǀ abodhayaḥ ǀ satya-śravasi ǀ vāyye ǀ su-jāte ǀ aśva-sūnṛte ǁ

05.079.02   (Mandala. Sukta. Rik)

4.4.21.02    (Ashtaka. Adhyaya. Varga. Rik)

05.06.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

या सु॑नी॒थे शौ॑चद्र॒थे व्यौच्छो॑ दुहितर्दिवः ।

सा व्यु॑च्छ॒ सही॑यसि स॒त्यश्र॑वसि वा॒य्ये सुजा॑ते॒ अश्व॑सूनृते ॥

Samhita Devanagari Nonaccented

या सुनीथे शौचद्रथे व्यौच्छो दुहितर्दिवः ।

सा व्युच्छ सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥

Samhita Transcription Accented

yā́ sunīthé śaucadrathé vyáuccho duhitardivaḥ ǀ

sā́ vyúccha sáhīyasi satyáśravasi vāyyé sújāte áśvasūnṛte ǁ

Samhita Transcription Nonaccented

yā sunīthe śaucadrathe vyauccho duhitardivaḥ ǀ

sā vyuccha sahīyasi satyaśravasi vāyye sujāte aśvasūnṛte ǁ

Padapatha Devanagari Accented

या । सु॒ऽनी॒थे । शौ॒च॒त्ऽर॒थे । वि । औच्छः॑ । दु॒हि॒तः॒ । दि॒वः॒ ।

सा । वि । उ॒च्छ॒ । सही॑यसि । स॒त्यऽश्र॑वसि । वा॒य्ये । सुऽजा॑ते । अश्व॑ऽसूनृते ॥

Padapatha Devanagari Nonaccented

या । सुऽनीथे । शौचत्ऽरथे । वि । औच्छः । दुहितः । दिवः ।

सा । वि । उच्छ । सहीयसि । सत्यऽश्रवसि । वाय्ये । सुऽजाते । अश्वऽसूनृते ॥

Padapatha Transcription Accented

yā́ ǀ su-nīthé ǀ śaucat-rathé ǀ ví ǀ áucchaḥ ǀ duhitaḥ ǀ divaḥ ǀ

sā́ ǀ ví ǀ uccha ǀ sáhīyasi ǀ satyá-śravasi ǀ vāyyé ǀ sú-jāte ǀ áśva-sūnṛte ǁ

Padapatha Transcription Nonaccented

yā ǀ su-nīthe ǀ śaucat-rathe ǀ vi ǀ aucchaḥ ǀ duhitaḥ ǀ divaḥ ǀ

sā ǀ vi ǀ uccha ǀ sahīyasi ǀ satya-śravasi ǀ vāyye ǀ su-jāte ǀ aśva-sūnṛte ǁ

05.079.03   (Mandala. Sukta. Rik)

4.4.21.03    (Ashtaka. Adhyaya. Varga. Rik)

05.06.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सा नो॑ अ॒द्याभ॒रद्व॑सु॒र्व्यु॑च्छा दुहितर्दिवः ।

यो व्यौच्छः॒ सही॑यसि स॒त्यश्र॑वसि वा॒य्ये सुजा॑ते॒ अश्व॑सूनृते ॥

Samhita Devanagari Nonaccented

सा नो अद्याभरद्वसुर्व्युच्छा दुहितर्दिवः ।

यो व्यौच्छः सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥

Samhita Transcription Accented

sā́ no adyā́bharádvasurvyúcchā duhitardivaḥ ǀ

yó vyáucchaḥ sáhīyasi satyáśravasi vāyyé sújāte áśvasūnṛte ǁ

Samhita Transcription Nonaccented

sā no adyābharadvasurvyucchā duhitardivaḥ ǀ

yo vyaucchaḥ sahīyasi satyaśravasi vāyye sujāte aśvasūnṛte ǁ

Padapatha Devanagari Accented

सा । नः॒ । अ॒द्य । आ॒भ॒रत्ऽव॑सुः । वि । उ॒च्छ॒ । दु॒हि॒तः॒ । दि॒वः॒ ।

यो इति॑ । वि । औच्छः॑ । सही॑यसि । स॒त्यऽश्र॑वसि । वा॒य्ये । सुऽजा॑ते । अश्व॑ऽसूनृते ॥

Padapatha Devanagari Nonaccented

सा । नः । अद्य । आभरत्ऽवसुः । वि । उच्छ । दुहितः । दिवः ।

यो इति । वि । औच्छः । सहीयसि । सत्यऽश्रवसि । वाय्ये । सुऽजाते । अश्वऽसूनृते ॥

Padapatha Transcription Accented

sā́ ǀ naḥ ǀ adyá ǀ ābharát-vasuḥ ǀ ví ǀ uccha ǀ duhitaḥ ǀ divaḥ ǀ

yó íti ǀ ví ǀ áucchaḥ ǀ sáhīyasi ǀ satyá-śravasi ǀ vāyyé ǀ sú-jāte ǀ áśva-sūnṛte ǁ

Padapatha Transcription Nonaccented

sā ǀ naḥ ǀ adya ǀ ābharat-vasuḥ ǀ vi ǀ uccha ǀ duhitaḥ ǀ divaḥ ǀ

yo iti ǀ vi ǀ aucchaḥ ǀ sahīyasi ǀ satya-śravasi ǀ vāyye ǀ su-jāte ǀ aśva-sūnṛte ǁ

05.079.04   (Mandala. Sukta. Rik)

4.4.21.04    (Ashtaka. Adhyaya. Varga. Rik)

05.06.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि ये त्वा॑ विभावरि॒ स्तोमै॑र्गृ॒णंति॒ वह्न॑यः ।

म॒घैर्म॑घोनि सु॒श्रियो॒ दाम॑न्वंतः सुरा॒तयः॒ सुजा॑ते॒ अश्व॑सूनृते ॥

Samhita Devanagari Nonaccented

अभि ये त्वा विभावरि स्तोमैर्गृणंति वह्नयः ।

मघैर्मघोनि सुश्रियो दामन्वंतः सुरातयः सुजाते अश्वसूनृते ॥

Samhita Transcription Accented

abhí yé tvā vibhāvari stómairgṛṇánti váhnayaḥ ǀ

magháirmaghoni suśríyo dā́manvantaḥ surātáyaḥ sújāte áśvasūnṛte ǁ

Samhita Transcription Nonaccented

abhi ye tvā vibhāvari stomairgṛṇanti vahnayaḥ ǀ

maghairmaghoni suśriyo dāmanvantaḥ surātayaḥ sujāte aśvasūnṛte ǁ

Padapatha Devanagari Accented

अ॒भि । ये । त्वा॒ । वि॒भा॒ऽव॒रि॒ । स्तोमैः॑ । गृ॒णन्ति॑ । वह्न॑यः ।

म॒घैः । म॒घो॒नि॒ । सु॒ऽश्रियः॑ । दाम॑न्ऽवन्तः । सु॒ऽरा॒तयः॑ । सुऽजा॑ते । अश्व॑ऽसूनृते ॥

Padapatha Devanagari Nonaccented

अभि । ये । त्वा । विभाऽवरि । स्तोमैः । गृणन्ति । वह्नयः ।

मघैः । मघोनि । सुऽश्रियः । दामन्ऽवन्तः । सुऽरातयः । सुऽजाते । अश्वऽसूनृते ॥

Padapatha Transcription Accented

abhí ǀ yé ǀ tvā ǀ vibhā-vari ǀ stómaiḥ ǀ gṛṇánti ǀ váhnayaḥ ǀ

magháiḥ ǀ maghoni ǀ su-śríyaḥ ǀ dā́man-vantaḥ ǀ su-rātáyaḥ ǀ sú-jāte ǀ áśva-sūnṛte ǁ

Padapatha Transcription Nonaccented

abhi ǀ ye ǀ tvā ǀ vibhā-vari ǀ stomaiḥ ǀ gṛṇanti ǀ vahnayaḥ ǀ

maghaiḥ ǀ maghoni ǀ su-śriyaḥ ǀ dāman-vantaḥ ǀ su-rātayaḥ ǀ su-jāte ǀ aśva-sūnṛte ǁ

05.079.05   (Mandala. Sukta. Rik)

4.4.21.05    (Ashtaka. Adhyaya. Varga. Rik)

05.06.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यच्चि॒द्धि ते॑ ग॒णा इ॒मे छ॒दयं॑ति म॒घत्त॑ये ।

परि॑ चि॒द्वष्ट॑यो दधु॒र्दद॑तो॒ राधो॒ अह्र॑यं॒ सुजा॑ते॒ अश्व॑सूनृते ॥

Samhita Devanagari Nonaccented

यच्चिद्धि ते गणा इमे छदयंति मघत्तये ।

परि चिद्वष्टयो दधुर्ददतो राधो अह्रयं सुजाते अश्वसूनृते ॥

Samhita Transcription Accented

yácciddhí te gaṇā́ imé chadáyanti magháttaye ǀ

pári cidváṣṭayo dadhurdádato rā́dho áhrayam sújāte áśvasūnṛte ǁ

Samhita Transcription Nonaccented

yacciddhi te gaṇā ime chadayanti maghattaye ǀ

pari cidvaṣṭayo dadhurdadato rādho ahrayam sujāte aśvasūnṛte ǁ

Padapatha Devanagari Accented

यत् । चि॒त् । हि । ते॒ । ग॒णाः । इ॒मे । छ॒दय॑न्ति । म॒घत्त॑ये ।

परि॑ । चि॒त् । वष्ट॑यः । द॒धुः॒ । दद॑तः । राधः॑ । अह्र॑यम् । सुऽजा॑ते । अश्व॑ऽसूनृते ॥

Padapatha Devanagari Nonaccented

यत् । चित् । हि । ते । गणाः । इमे । छदयन्ति । मघत्तये ।

परि । चित् । वष्टयः । दधुः । ददतः । राधः । अह्रयम् । सुऽजाते । अश्वऽसूनृते ॥

Padapatha Transcription Accented

yát ǀ cit ǀ hí ǀ te ǀ gaṇā́ḥ ǀ imé ǀ chadáyanti ǀ magháttaye ǀ

pári ǀ cit ǀ váṣṭayaḥ ǀ dadhuḥ ǀ dádataḥ ǀ rā́dhaḥ ǀ áhrayam ǀ sú-jāte ǀ áśva-sūnṛte ǁ

Padapatha Transcription Nonaccented

yat ǀ cit ǀ hi ǀ te ǀ gaṇāḥ ǀ ime ǀ chadayanti ǀ maghattaye ǀ

pari ǀ cit ǀ vaṣṭayaḥ ǀ dadhuḥ ǀ dadataḥ ǀ rādhaḥ ǀ ahrayam ǀ su-jāte ǀ aśva-sūnṛte ǁ

05.079.06   (Mandala. Sukta. Rik)

4.4.22.01    (Ashtaka. Adhyaya. Varga. Rik)

05.06.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऐषु॑ धा वी॒रव॒द्यश॒ उषो॑ मघोनि सू॒रिषु॑ ।

ये नो॒ राधां॒स्यह्र॑या म॒घवा॑नो॒ अरा॑सत॒ सुजा॑ते॒ अश्व॑सूनृते ॥

Samhita Devanagari Nonaccented

ऐषु धा वीरवद्यश उषो मघोनि सूरिषु ।

ये नो राधांस्यह्रया मघवानो अरासत सुजाते अश्वसूनृते ॥

Samhita Transcription Accented

áiṣu dhā vīrávadyáśa úṣo maghoni sūríṣu ǀ

yé no rā́dhāṃsyáhrayā maghávāno árāsata sújāte áśvasūnṛte ǁ

Samhita Transcription Nonaccented

aiṣu dhā vīravadyaśa uṣo maghoni sūriṣu ǀ

ye no rādhāṃsyahrayā maghavāno arāsata sujāte aśvasūnṛte ǁ

Padapatha Devanagari Accented

आ । ए॒षु॒ । धाः॒ । वी॒रऽव॑त् । यशः॑ । उषः॑ । म॒घो॒नि॒ । सू॒रिषु॑ ।

ये । नः॒ । राधां॑सि । अह्र॑या । म॒घऽवा॑नः । अरा॑सत । सुऽजा॑ते । अश्व॑ऽसूनृते ॥

Padapatha Devanagari Nonaccented

आ । एषु । धाः । वीरऽवत् । यशः । उषः । मघोनि । सूरिषु ।

ये । नः । राधांसि । अह्रया । मघऽवानः । अरासत । सुऽजाते । अश्वऽसूनृते ॥

Padapatha Transcription Accented

ā́ ǀ eṣu ǀ dhāḥ ǀ vīrá-vat ǀ yáśaḥ ǀ úṣaḥ ǀ maghoni ǀ sūríṣu ǀ

yé ǀ naḥ ǀ rā́dhāṃsi ǀ áhrayā ǀ maghá-vānaḥ ǀ árāsata ǀ sú-jāte ǀ áśva-sūnṛte ǁ

Padapatha Transcription Nonaccented

ā ǀ eṣu ǀ dhāḥ ǀ vīra-vat ǀ yaśaḥ ǀ uṣaḥ ǀ maghoni ǀ sūriṣu ǀ

ye ǀ naḥ ǀ rādhāṃsi ǀ ahrayā ǀ magha-vānaḥ ǀ arāsata ǀ su-jāte ǀ aśva-sūnṛte ǁ

05.079.07   (Mandala. Sukta. Rik)

4.4.22.02    (Ashtaka. Adhyaya. Varga. Rik)

05.06.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तेभ्यो॑ द्यु॒म्नं बृ॒हद्यश॒ उषो॑ मघो॒न्या व॑ह ।

ये नो॒ राधां॒स्यश्व्या॑ ग॒व्या भजं॑त सू॒रयः॒ सुजा॑ते॒ अश्व॑सूनृते ॥

Samhita Devanagari Nonaccented

तेभ्यो द्युम्नं बृहद्यश उषो मघोन्या वह ।

ये नो राधांस्यश्व्या गव्या भजंत सूरयः सुजाते अश्वसूनृते ॥

Samhita Transcription Accented

tébhyo dyumnám bṛhádyáśa úṣo maghonyā́ vaha ǀ

yé no rā́dhāṃsyáśvyā gavyā́ bhájanta sūráyaḥ sújāte áśvasūnṛte ǁ

Samhita Transcription Nonaccented

tebhyo dyumnam bṛhadyaśa uṣo maghonyā vaha ǀ

ye no rādhāṃsyaśvyā gavyā bhajanta sūrayaḥ sujāte aśvasūnṛte ǁ

Padapatha Devanagari Accented

तेभ्यः॑ । द्यु॒म्नम् । बृ॒हत् । यशः॑ । उषः॑ । म॒घो॒नि॒ । आ । व॒ह॒ ।

ये । नः॒ । राधां॑सि । अश्व्या॑ । ग॒व्या । भज॑न्त । सू॒रयः॑ । सुऽजा॑ते । अश्व॑ऽसूनृते ॥

Padapatha Devanagari Nonaccented

तेभ्यः । द्युम्नम् । बृहत् । यशः । उषः । मघोनि । आ । वह ।

ये । नः । राधांसि । अश्व्या । गव्या । भजन्त । सूरयः । सुऽजाते । अश्वऽसूनृते ॥

Padapatha Transcription Accented

tébhyaḥ ǀ dyumnám ǀ bṛhát ǀ yáśaḥ ǀ úṣaḥ ǀ maghoni ǀ ā́ ǀ vaha ǀ

yé ǀ naḥ ǀ rā́dhāṃsi ǀ áśvyā ǀ gavyā́ ǀ bhájanta ǀ sūráyaḥ ǀ sú-jāte ǀ áśva-sūnṛte ǁ

Padapatha Transcription Nonaccented

tebhyaḥ ǀ dyumnam ǀ bṛhat ǀ yaśaḥ ǀ uṣaḥ ǀ maghoni ǀ ā ǀ vaha ǀ

ye ǀ naḥ ǀ rādhāṃsi ǀ aśvyā ǀ gavyā ǀ bhajanta ǀ sūrayaḥ ǀ su-jāte ǀ aśva-sūnṛte ǁ

05.079.08   (Mandala. Sukta. Rik)

4.4.22.03    (Ashtaka. Adhyaya. Varga. Rik)

05.06.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त नो॒ गोम॑ती॒रिष॒ आ व॑हा दुहितर्दिवः ।

सा॒कं सूर्य॑स्य र॒श्मिभिः॑ शु॒क्रैः शोच॑द्भिर॒र्चिभिः॒ सुजा॑ते॒ अश्व॑सूनृते ॥

Samhita Devanagari Nonaccented

उत नो गोमतीरिष आ वहा दुहितर्दिवः ।

साकं सूर्यस्य रश्मिभिः शुक्रैः शोचद्भिरर्चिभिः सुजाते अश्वसूनृते ॥

Samhita Transcription Accented

utá no gómatīríṣa ā́ vahā duhitardivaḥ ǀ

sākám sū́ryasya raśmíbhiḥ śukráiḥ śócadbhirarcíbhiḥ sújāte áśvasūnṛte ǁ

Samhita Transcription Nonaccented

uta no gomatīriṣa ā vahā duhitardivaḥ ǀ

sākam sūryasya raśmibhiḥ śukraiḥ śocadbhirarcibhiḥ sujāte aśvasūnṛte ǁ

Padapatha Devanagari Accented

उ॒त । नः॒ । गोऽम॑तीः । इषः॑ । आ । व॒ह॒ । दु॒हि॒तः॒ । दि॒वः॒ ।

सा॒कम् । सूर्य॑स्य । र॒श्मिऽभिः॑ । शु॒क्रैः । शोच॑त्ऽभिः । अ॒र्चिऽभिः॑ । सुऽजा॑ते । अश्व॑ऽसूनृते ॥

Padapatha Devanagari Nonaccented

उत । नः । गोऽमतीः । इषः । आ । वह । दुहितः । दिवः ।

साकम् । सूर्यस्य । रश्मिऽभिः । शुक्रैः । शोचत्ऽभिः । अर्चिऽभिः । सुऽजाते । अश्वऽसूनृते ॥

Padapatha Transcription Accented

utá ǀ naḥ ǀ gó-matīḥ ǀ íṣaḥ ǀ ā́ ǀ vaha ǀ duhitaḥ ǀ divaḥ ǀ

sākám ǀ sū́ryasya ǀ raśmí-bhiḥ ǀ śukráiḥ ǀ śócat-bhiḥ ǀ arcí-bhiḥ ǀ sú-jāte ǀ áśva-sūnṛte ǁ

Padapatha Transcription Nonaccented

uta ǀ naḥ ǀ go-matīḥ ǀ iṣaḥ ǀ ā ǀ vaha ǀ duhitaḥ ǀ divaḥ ǀ

sākam ǀ sūryasya ǀ raśmi-bhiḥ ǀ śukraiḥ ǀ śocat-bhiḥ ǀ arci-bhiḥ ǀ su-jāte ǀ aśva-sūnṛte ǁ

05.079.09   (Mandala. Sukta. Rik)

4.4.22.04    (Ashtaka. Adhyaya. Varga. Rik)

05.06.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व्यु॑च्छा दुहितर्दिवो॒ मा चि॒रं त॑नुथा॒ अपः॑ ।

नेत्त्वा॑ स्ते॒नं यथा॑ रि॒पुं तपा॑ति॒ सूरो॑ अ॒र्चिषा॒ सुजा॑ते॒ अश्व॑सूनृते ॥

Samhita Devanagari Nonaccented

व्युच्छा दुहितर्दिवो मा चिरं तनुथा अपः ।

नेत्त्वा स्तेनं यथा रिपुं तपाति सूरो अर्चिषा सुजाते अश्वसूनृते ॥

Samhita Transcription Accented

vyúcchā duhitardivo mā́ cirám tanuthā ápaḥ ǀ

néttvā stenám yáthā ripúm tápāti sū́ro arcíṣā sújāte áśvasūnṛte ǁ

Samhita Transcription Nonaccented

vyucchā duhitardivo mā ciram tanuthā apaḥ ǀ

nettvā stenam yathā ripum tapāti sūro arciṣā sujāte aśvasūnṛte ǁ

Padapatha Devanagari Accented

वि । उ॒च्छ॒ । दु॒हि॒तः॒ । दि॒वः॒ । मा । चि॒रम् । त॒नु॒थाः॒ । अपः॑ ।

न । इत् । त्वा॒ । स्ते॒नम् । यथा॑ । रि॒पुम् । तपा॑ति । सूरः॑ । अ॒र्चिषा॑ । सुऽजा॑ते । अश्व॑ऽसूनृते ॥

Padapatha Devanagari Nonaccented

वि । उच्छ । दुहितः । दिवः । मा । चिरम् । तनुथाः । अपः ।

न । इत् । त्वा । स्तेनम् । यथा । रिपुम् । तपाति । सूरः । अर्चिषा । सुऽजाते । अश्वऽसूनृते ॥

Padapatha Transcription Accented

ví ǀ uccha ǀ duhitaḥ ǀ divaḥ ǀ mā́ ǀ cirám ǀ tanuthāḥ ǀ ápaḥ ǀ

ná ǀ ít ǀ tvā ǀ stenám ǀ yáthā ǀ ripúm ǀ tápāti ǀ sū́raḥ ǀ arcíṣā ǀ sú-jāte ǀ áśva-sūnṛte ǁ

Padapatha Transcription Nonaccented

vi ǀ uccha ǀ duhitaḥ ǀ divaḥ ǀ mā ǀ ciram ǀ tanuthāḥ ǀ apaḥ ǀ

na ǀ it ǀ tvā ǀ stenam ǀ yathā ǀ ripum ǀ tapāti ǀ sūraḥ ǀ arciṣā ǀ su-jāte ǀ aśva-sūnṛte ǁ

05.079.10   (Mandala. Sukta. Rik)

4.4.22.05    (Ashtaka. Adhyaya. Varga. Rik)

05.06.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ताव॒द्वेदु॑ष॒स्त्वं भूयो॑ वा॒ दातु॑मर्हसि ।

या स्तो॒तृभ्यो॑ विभावर्यु॒च्छंती॒ न प्र॒मीय॑से॒ सुजा॑ते॒ अश्व॑सूनृते ॥

Samhita Devanagari Nonaccented

एतावद्वेदुषस्त्वं भूयो वा दातुमर्हसि ।

या स्तोतृभ्यो विभावर्युच्छंती न प्रमीयसे सुजाते अश्वसूनृते ॥

Samhita Transcription Accented

etā́vadvéduṣastvám bhū́yo vā dā́tumarhasi ǀ

yā́ stotṛ́bhyo vibhāvaryucchántī ná pramī́yase sújāte áśvasūnṛte ǁ

Samhita Transcription Nonaccented

etāvadveduṣastvam bhūyo vā dātumarhasi ǀ

yā stotṛbhyo vibhāvaryucchantī na pramīyase sujāte aśvasūnṛte ǁ

Padapatha Devanagari Accented

ए॒ताव॑त् । वा॒ । इत् । उ॒षः॒ । त्वम् । भूयः॑ । वा॒ । दातु॑म् । अ॒र्ह॒सि॒ ।

या । स्तो॒तृऽभ्यः॑ । वि॒भा॒ऽव॒रि॒ । उ॒च्छन्ती॑ । न । प्र॒ऽमीय॑से । सुऽजा॑ते । अश्व॑ऽसूनृते ॥

Padapatha Devanagari Nonaccented

एतावत् । वा । इत् । उषः । त्वम् । भूयः । वा । दातुम् । अर्हसि ।

या । स्तोतृऽभ्यः । विभाऽवरि । उच्छन्ती । न । प्रऽमीयसे । सुऽजाते । अश्वऽसूनृते ॥

Padapatha Transcription Accented

etā́vat ǀ vā ǀ ít ǀ uṣaḥ ǀ tvám ǀ bhū́yaḥ ǀ vā ǀ dā́tum ǀ arhasi ǀ

yā́ ǀ stotṛ́-bhyaḥ ǀ vibhā-vari ǀ ucchántī ǀ ná ǀ pra-mī́yase ǀ sú-jāte ǀ áśva-sūnṛte ǁ

Padapatha Transcription Nonaccented

etāvat ǀ vā ǀ it ǀ uṣaḥ ǀ tvam ǀ bhūyaḥ ǀ vā ǀ dātum ǀ arhasi ǀ

yā ǀ stotṛ-bhyaḥ ǀ vibhā-vari ǀ ucchantī ǀ na ǀ pra-mīyase ǀ su-jāte ǀ aśva-sūnṛte ǁ