SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 80

 

1. Info

To:    uṣas
From:   satyaśravas ātreya
Metres:   1st set of styles: bhurikpaṅkti (3-5); nicṛttriṣṭup (1, 6); virāṭtrisṭup (2)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.080.01   (Mandala. Sukta. Rik)

4.4.23.01    (Ashtaka. Adhyaya. Varga. Rik)

05.06.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द्यु॒तद्या॑मानं बृह॒तीमृ॒तेन॑ ऋ॒ताव॑रीमरु॒णप्सुं॑ विभा॒तीं ।

दे॒वीमु॒षसं॒ स्व॑रा॒वहं॑तीं॒ प्रति॒ विप्रा॑सो म॒तिभि॑र्जरंते ॥

Samhita Devanagari Nonaccented

द्युतद्यामानं बृहतीमृतेन ऋतावरीमरुणप्सुं विभातीं ।

देवीमुषसं स्वरावहंतीं प्रति विप्रासो मतिभिर्जरंते ॥

Samhita Transcription Accented

dyutádyāmānam bṛhatī́mṛténa ṛtā́varīmaruṇápsum vibhātī́m ǀ

devī́muṣásam svárāváhantīm práti víprāso matíbhirjarante ǁ

Samhita Transcription Nonaccented

dyutadyāmānam bṛhatīmṛtena ṛtāvarīmaruṇapsum vibhātīm ǀ

devīmuṣasam svarāvahantīm prati viprāso matibhirjarante ǁ

Padapatha Devanagari Accented

द्यु॒तत्ऽया॑मानम् । बृ॒ह॒तीम् । ऋ॒तेन॑ । ऋ॒तऽव॑रीम् । अ॒रु॒णऽप्सु॑म् । वि॒ऽभा॒तीम् ।

दे॒वीम् । उ॒षस॑म् । स्वः॑ । आ॒ऽवह॑न्तीम् । प्रति॑ । विप्रा॑सः । म॒तिऽभिः॑ । ज॒र॒न्ते॒ ॥

Padapatha Devanagari Nonaccented

द्युतत्ऽयामानम् । बृहतीम् । ऋतेन । ऋतऽवरीम् । अरुणऽप्सुम् । विऽभातीम् ।

देवीम् । उषसम् । स्वः । आऽवहन्तीम् । प्रति । विप्रासः । मतिऽभिः । जरन्ते ॥

Padapatha Transcription Accented

dyutát-yāmānam ǀ bṛhatī́m ǀ ṛténa ǀ ṛtá-varīm ǀ aruṇá-psum ǀ vi-bhātī́m ǀ

devī́m ǀ uṣásam ǀ sváḥ ǀ ā-váhantīm ǀ práti ǀ víprāsaḥ ǀ matí-bhiḥ ǀ jarante ǁ

Padapatha Transcription Nonaccented

dyutat-yāmānam ǀ bṛhatīm ǀ ṛtena ǀ ṛta-varīm ǀ aruṇa-psum ǀ vi-bhātīm ǀ

devīm ǀ uṣasam ǀ svaḥ ǀ ā-vahantīm ǀ prati ǀ viprāsaḥ ǀ mati-bhiḥ ǀ jarante ǁ

05.080.02   (Mandala. Sukta. Rik)

4.4.23.02    (Ashtaka. Adhyaya. Varga. Rik)

05.06.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒षा जनं॑ दर्श॒ता बो॒धयं॑ती सु॒गान्प॒थः कृ॑ण्व॒ती या॒त्यग्रे॑ ।

बृ॒ह॒द्र॒था बृ॑ह॒ती वि॑श्वमि॒न्वोषा ज्योति॑र्यच्छ॒त्यग्रे॒ अह्नां॑ ॥

Samhita Devanagari Nonaccented

एषा जनं दर्शता बोधयंती सुगान्पथः कृण्वती यात्यग्रे ।

बृहद्रथा बृहती विश्वमिन्वोषा ज्योतिर्यच्छत्यग्रे अह्नां ॥

Samhita Transcription Accented

eṣā́ jánam darśatā́ bodháyantī sugā́npatháḥ kṛṇvatī́ yātyágre ǀ

bṛhadrathā́ bṛhatī́ viśvaminvóṣā́ jyótiryacchatyágre áhnām ǁ

Samhita Transcription Nonaccented

eṣā janam darśatā bodhayantī sugānpathaḥ kṛṇvatī yātyagre ǀ

bṛhadrathā bṛhatī viśvaminvoṣā jyotiryacchatyagre ahnām ǁ

Padapatha Devanagari Accented

ए॒षा । जन॑म् । द॒र्श॒ता । बो॒धय॑न्ती । सु॒ऽगान् । प॒थः । कृ॒ण्व॒ती । या॒ति॒ । अग्रे॑ ।

बृ॒ह॒त्ऽर॒था । बृ॒ह॒ती । वि॒श्व॒म्ऽइ॒न्वा । उ॒षाः । ज्योतिः॑ । य॒च्छ॒ति॒ । अग्रे॑ । अह्ना॑म् ॥

Padapatha Devanagari Nonaccented

एषा । जनम् । दर्शता । बोधयन्ती । सुऽगान् । पथः । कृण्वती । याति । अग्रे ।

बृहत्ऽरथा । बृहती । विश्वम्ऽइन्वा । उषाः । ज्योतिः । यच्छति । अग्रे । अह्नाम् ॥

Padapatha Transcription Accented

eṣā́ ǀ jánam ǀ darśatā́ ǀ bodháyantī ǀ su-gā́n ǀ patháḥ ǀ kṛṇvatī́ ǀ yāti ǀ ágre ǀ

bṛhat-rathā́ ǀ bṛhatī́ ǀ viśvam-invā́ ǀ uṣā́ḥ ǀ jyótiḥ ǀ yacchati ǀ ágre ǀ áhnām ǁ

Padapatha Transcription Nonaccented

eṣā ǀ janam ǀ darśatā ǀ bodhayantī ǀ su-gān ǀ pathaḥ ǀ kṛṇvatī ǀ yāti ǀ agre ǀ

bṛhat-rathā ǀ bṛhatī ǀ viśvam-invā ǀ uṣāḥ ǀ jyotiḥ ǀ yacchati ǀ agre ǀ ahnām ǁ

05.080.03   (Mandala. Sukta. Rik)

4.4.23.03    (Ashtaka. Adhyaya. Varga. Rik)

05.06.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒षा गोभि॑ररु॒णेभि॑र्युजा॒नास्रे॑धंती र॒यिमप्रा॑यु चक्रे ।

प॒थो रदं॑ती सुवि॒ताय॑ दे॒वी पु॑रुष्टु॒ता वि॒श्ववा॑रा॒ वि भा॑ति ॥

Samhita Devanagari Nonaccented

एषा गोभिररुणेभिर्युजानास्रेधंती रयिमप्रायु चक्रे ।

पथो रदंती सुविताय देवी पुरुष्टुता विश्ववारा वि भाति ॥

Samhita Transcription Accented

eṣā́ góbhiraruṇébhiryujānā́sredhantī rayímáprāyu cakre ǀ

pathó rádantī suvitā́ya devī́ puruṣṭutā́ viśvávārā ví bhāti ǁ

Samhita Transcription Nonaccented

eṣā gobhiraruṇebhiryujānāsredhantī rayimaprāyu cakre ǀ

patho radantī suvitāya devī puruṣṭutā viśvavārā vi bhāti ǁ

Padapatha Devanagari Accented

ए॒षा । गोभिः॑ । अ॒रु॒णेभिः॑ । यु॒जा॒ना । अस्रे॑धन्ती । र॒यिम् । अप्र॑ऽआयु । च॒क्रे॒ ।

प॒थः । रद॑न्ती । सु॒वि॒ताय॑ । दे॒वी । पु॒रु॒ऽस्तु॒ता । वि॒श्वऽवा॑रा । वि । भा॒ति॒ ॥

Padapatha Devanagari Nonaccented

एषा । गोभिः । अरुणेभिः । युजाना । अस्रेधन्ती । रयिम् । अप्रऽआयु । चक्रे ।

पथः । रदन्ती । सुविताय । देवी । पुरुऽस्तुता । विश्वऽवारा । वि । भाति ॥

Padapatha Transcription Accented

eṣā́ ǀ góbhiḥ ǀ aruṇébhiḥ ǀ yujānā́ ǀ ásredhantī ǀ rayím ǀ ápra-āyu ǀ cakre ǀ

patháḥ ǀ rádantī ǀ suvitā́ya ǀ devī́ ǀ puru-stutā́ ǀ viśvá-vārā ǀ ví ǀ bhāti ǁ

Padapatha Transcription Nonaccented

eṣā ǀ gobhiḥ ǀ aruṇebhiḥ ǀ yujānā ǀ asredhantī ǀ rayim ǀ apra-āyu ǀ cakre ǀ

pathaḥ ǀ radantī ǀ suvitāya ǀ devī ǀ puru-stutā ǀ viśva-vārā ǀ vi ǀ bhāti ǁ

05.080.04   (Mandala. Sukta. Rik)

4.4.23.04    (Ashtaka. Adhyaya. Varga. Rik)

05.06.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒षा व्ये॑नी भवति द्वि॒बर्हा॑ आविष्कृण्वा॒ना त॒न्वं॑ पु॒रस्ता॑त् ।

ऋ॒तस्य॒ पंथा॒मन्वे॑ति सा॒धु प्र॑जान॒तीव॒ न दिशो॑ मिनाति ॥

Samhita Devanagari Nonaccented

एषा व्येनी भवति द्विबर्हा आविष्कृण्वाना तन्वं पुरस्तात् ।

ऋतस्य पंथामन्वेति साधु प्रजानतीव न दिशो मिनाति ॥

Samhita Transcription Accented

eṣā́ vyenī bhavati dvibárhā āviṣkṛṇvānā́ tanvám purástāt ǀ

ṛtásya pánthāmánveti sādhú prajānatī́va ná díśo mināti ǁ

Samhita Transcription Nonaccented

eṣā vyenī bhavati dvibarhā āviṣkṛṇvānā tanvam purastāt ǀ

ṛtasya panthāmanveti sādhu prajānatīva na diśo mināti ǁ

Padapatha Devanagari Accented

ए॒षा । विऽए॑नी । भ॒व॒ति॒ । द्वि॒ऽबर्हाः॑ । आ॒विः॒ऽकृ॒ण्वा॒ना । त॒न्व॑म् । पु॒रस्ता॑त् ।

ऋ॒तस्य॑ । पन्था॑म् । अनु॑ । ए॒ति॒ । सा॒धु । प्र॒जा॒न॒तीऽइ॑व । न । दिशः॑ । मि॒ना॒ति॒ ॥

Padapatha Devanagari Nonaccented

एषा । विऽएनी । भवति । द्विऽबर्हाः । आविःऽकृण्वाना । तन्वम् । पुरस्तात् ।

ऋतस्य । पन्थाम् । अनु । एति । साधु । प्रजानतीऽइव । न । दिशः । मिनाति ॥

Padapatha Transcription Accented

eṣā́ ǀ ví-enī ǀ bhavati ǀ dvi-bárhāḥ ǀ āviḥ-kṛṇvānā́ ǀ tanvám ǀ purástāt ǀ

ṛtásya ǀ pánthām ǀ ánu ǀ eti ǀ sādhú ǀ prajānatī́-iva ǀ ná ǀ díśaḥ ǀ mināti ǁ

Padapatha Transcription Nonaccented

eṣā ǀ vi-enī ǀ bhavati ǀ dvi-barhāḥ ǀ āviḥ-kṛṇvānā ǀ tanvam ǀ purastāt ǀ

ṛtasya ǀ panthām ǀ anu ǀ eti ǀ sādhu ǀ prajānatī-iva ǀ na ǀ diśaḥ ǀ mināti ǁ

05.080.05   (Mandala. Sukta. Rik)

4.4.23.05    (Ashtaka. Adhyaya. Varga. Rik)

05.06.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒षा शु॒भ्रा न त॒न्वो॑ विदा॒नोर्ध्वेव॑ स्ना॒ती दृ॒शये॑ नो अस्थात् ।

अप॒ द्वेषो॒ बाध॑माना॒ तमां॑स्यु॒षा दि॒वो दु॑हि॒ता ज्योति॒षागा॑त् ॥

Samhita Devanagari Nonaccented

एषा शुभ्रा न तन्वो विदानोर्ध्वेव स्नाती दृशये नो अस्थात् ।

अप द्वेषो बाधमाना तमांस्युषा दिवो दुहिता ज्योतिषागात् ॥

Samhita Transcription Accented

eṣā́ śubhrā́ ná tanvó vidānórdhvéva snātī́ dṛśáye no asthāt ǀ

ápa dvéṣo bā́dhamānā támāṃsyuṣā́ divó duhitā́ jyótiṣā́gāt ǁ

Samhita Transcription Nonaccented

eṣā śubhrā na tanvo vidānordhveva snātī dṛśaye no asthāt ǀ

apa dveṣo bādhamānā tamāṃsyuṣā divo duhitā jyotiṣāgāt ǁ

Padapatha Devanagari Accented

ए॒षा । शु॒भ्रा । न । त॒न्वः॑ । वि॒दा॒ना । ऊ॒र्ध्वाऽइ॑व । स्ना॒ती । दृ॒शये॑ । नः॒ । अ॒स्था॒त् ।

अप॑ । द्वेषः॑ । बाध॑माना । तमां॑सि । उ॒षाः । दि॒वः । दु॒हि॒ता । ज्योति॑षा । आ । अ॒गा॒त् ॥

Padapatha Devanagari Nonaccented

एषा । शुभ्रा । न । तन्वः । विदाना । ऊर्ध्वाऽइव । स्नाती । दृशये । नः । अस्थात् ।

अप । द्वेषः । बाधमाना । तमांसि । उषाः । दिवः । दुहिता । ज्योतिषा । आ । अगात् ॥

Padapatha Transcription Accented

eṣā́ ǀ śubhrā́ ǀ ná ǀ tanváḥ ǀ vidānā́ ǀ ūrdhvā́-iva ǀ snātī́ ǀ dṛśáye ǀ naḥ ǀ asthāt ǀ

ápa ǀ dvéṣaḥ ǀ bā́dhamānā ǀ támāṃsi ǀ uṣā́ḥ ǀ diváḥ ǀ duhitā́ ǀ jyótiṣā ǀ ā́ ǀ agāt ǁ

Padapatha Transcription Nonaccented

eṣā ǀ śubhrā ǀ na ǀ tanvaḥ ǀ vidānā ǀ ūrdhvā-iva ǀ snātī ǀ dṛśaye ǀ naḥ ǀ asthāt ǀ

apa ǀ dveṣaḥ ǀ bādhamānā ǀ tamāṃsi ǀ uṣāḥ ǀ divaḥ ǀ duhitā ǀ jyotiṣā ǀ ā ǀ agāt ǁ

05.080.06   (Mandala. Sukta. Rik)

4.4.23.06    (Ashtaka. Adhyaya. Varga. Rik)

05.06.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒षा प्र॑ती॒ची दु॑हि॒ता दि॒वो नॄन्योषे॑व भ॒द्रा नि रि॑णीते॒ अप्सः॑ ।

व्यू॒र्ण्व॒ती दा॒शुषे॒ वार्या॑णि॒ पुन॒र्ज्योति॑र्युव॒तिः पू॒र्वथा॑कः ॥

Samhita Devanagari Nonaccented

एषा प्रतीची दुहिता दिवो नॄन्योषेव भद्रा नि रिणीते अप्सः ।

व्यूर्ण्वती दाशुषे वार्याणि पुनर्ज्योतिर्युवतिः पूर्वथाकः ॥

Samhita Transcription Accented

eṣā́ pratīcī́ duhitā́ divó nṝ́nyóṣeva bhadrā́ ní riṇīte ápsaḥ ǀ

vyūrṇvatī́ dāśúṣe vā́ryāṇi púnarjyótiryuvatíḥ pūrváthākaḥ ǁ

Samhita Transcription Nonaccented

eṣā pratīcī duhitā divo nṝnyoṣeva bhadrā ni riṇīte apsaḥ ǀ

vyūrṇvatī dāśuṣe vāryāṇi punarjyotiryuvatiḥ pūrvathākaḥ ǁ

Padapatha Devanagari Accented

ए॒षा । प्र॒ती॒ची । दु॒हि॒ता । दि॒वः । नॄन् । योषा॑ऽइव । भ॒द्रा । नि । रि॒णी॒ते॒ । अप्सः॑ ।

वि॒ऽऊ॒र्ण्व॒ती । दा॒शुषे॑ । वार्या॑णि । पुनः॑ । ज्योतिः॑ । यु॒व॒तिः । पू॒र्वऽथा॑ । अ॒क॒रित्य॑कः ॥

Padapatha Devanagari Nonaccented

एषा । प्रतीची । दुहिता । दिवः । नॄन् । योषाऽइव । भद्रा । नि । रिणीते । अप्सः ।

विऽऊर्ण्वती । दाशुषे । वार्याणि । पुनः । ज्योतिः । युवतिः । पूर्वऽथा । अकरित्यकः ॥

Padapatha Transcription Accented

eṣā́ ǀ pratīcī́ ǀ duhitā́ ǀ diváḥ ǀ nṝ́n ǀ yóṣā-iva ǀ bhadrā́ ǀ ní ǀ riṇīte ǀ ápsaḥ ǀ

vi-ūrṇvatī́ ǀ dāśúṣe ǀ vā́ryāṇi ǀ púnaḥ ǀ jyótiḥ ǀ yuvatíḥ ǀ pūrvá-thā ǀ akarítyakaḥ ǁ

Padapatha Transcription Nonaccented

eṣā ǀ pratīcī ǀ duhitā ǀ divaḥ ǀ nṝn ǀ yoṣā-iva ǀ bhadrā ǀ ni ǀ riṇīte ǀ apsaḥ ǀ

vi-ūrṇvatī ǀ dāśuṣe ǀ vāryāṇi ǀ punaḥ ǀ jyotiḥ ǀ yuvatiḥ ǀ pūrva-thā ǀ akarityakaḥ ǁ