SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 81

 

1. Info

To:    savitṛ
From:   śyāvāśva ātreya
Metres:   1st set of styles: jagatī (1, 5); virāḍjagatī (2); svarāṭtriṣṭup (3); nicṛjjagatī (4)

2nd set of styles: jagatī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.081.01   (Mandala. Sukta. Rik)

4.4.24.01    (Ashtaka. Adhyaya. Varga. Rik)

05.06.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

युं॒जते॒ मन॑ उ॒त युं॑जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑ ।

वि होत्रा॑ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः ॥

Samhita Devanagari Nonaccented

युंजते मन उत युंजते धियो विप्रा विप्रस्य बृहतो विपश्चितः ।

वि होत्रा दधे वयुनाविदेक इन्मही देवस्य सवितुः परिष्टुतिः ॥

Samhita Transcription Accented

yuñjáte mána utá yuñjate dhíyo víprā víprasya bṛható vipaścítaḥ ǀ

ví hótrā dadhe vayunāvídéka ínmahī́ devásya savitúḥ páriṣṭutiḥ ǁ

Samhita Transcription Nonaccented

yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ ǀ

vi hotrā dadhe vayunāvideka inmahī devasya savituḥ pariṣṭutiḥ ǁ

Padapatha Devanagari Accented

यु॒ञ्जते॑ । मनः॑ । उ॒त । यु॒ञ्ज॒ते॒ । धियः॑ । विप्राः॑ । विप्र॑स्य । बृ॒ह॒तः । वि॒पः॒ऽचितः॑ ।

वि । होत्राः॑ । द॒धे॒ । व॒यु॒न॒ऽवित् । एकः॑ । इत् । म॒ही । दे॒वस्य॑ । स॒वि॒तुः । परि॑ऽस्तुतिः ॥

Padapatha Devanagari Nonaccented

युञ्जते । मनः । उत । युञ्जते । धियः । विप्राः । विप्रस्य । बृहतः । विपःऽचितः ।

वि । होत्राः । दधे । वयुनऽवित् । एकः । इत् । मही । देवस्य । सवितुः । परिऽस्तुतिः ॥

Padapatha Transcription Accented

yuñjáte ǀ mánaḥ ǀ utá ǀ yuñjate ǀ dhíyaḥ ǀ víprāḥ ǀ víprasya ǀ bṛhatáḥ ǀ vipaḥ-cítaḥ ǀ

ví ǀ hótrāḥ ǀ dadhe ǀ vayuna-vít ǀ ékaḥ ǀ ít ǀ mahī́ ǀ devásya ǀ savitúḥ ǀ pári-stutiḥ ǁ

Padapatha Transcription Nonaccented

yuñjate ǀ manaḥ ǀ uta ǀ yuñjate ǀ dhiyaḥ ǀ viprāḥ ǀ viprasya ǀ bṛhataḥ ǀ vipaḥ-citaḥ ǀ

vi ǀ hotrāḥ ǀ dadhe ǀ vayuna-vit ǀ ekaḥ ǀ it ǀ mahī ǀ devasya ǀ savituḥ ǀ pari-stutiḥ ǁ

05.081.02   (Mandala. Sukta. Rik)

4.4.24.02    (Ashtaka. Adhyaya. Varga. Rik)

05.06.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वा॑ रू॒पाणि॒ प्रति॑ मुंचते क॒विः प्रासा॑वीद्भ॒द्रं द्वि॒पदे॒ चतु॑ष्पदे ।

वि नाक॑मख्यत्सवि॒ता वरे॒ण्योऽनु॑ प्र॒याण॑मु॒षसो॒ वि रा॑जति ॥

Samhita Devanagari Nonaccented

विश्वा रूपाणि प्रति मुंचते कविः प्रासावीद्भद्रं द्विपदे चतुष्पदे ।

वि नाकमख्यत्सविता वरेण्योऽनु प्रयाणमुषसो वि राजति ॥

Samhita Transcription Accented

víśvā rūpā́ṇi práti muñcate kavíḥ prā́sāvīdbhadrám dvipáde cátuṣpade ǀ

ví nā́kamakhyatsavitā́ váreṇyó’nu prayā́ṇamuṣáso ví rājati ǁ

Samhita Transcription Nonaccented

viśvā rūpāṇi prati muñcate kaviḥ prāsāvīdbhadram dvipade catuṣpade ǀ

vi nākamakhyatsavitā vareṇyo’nu prayāṇamuṣaso vi rājati ǁ

Padapatha Devanagari Accented

विश्वा॑ । रू॒पाणि॑ । प्रति॑ । मु॒ञ्च॒ते॒ । क॒विः । प्र । अ॒सा॒वी॒त् । भ॒द्रम् । द्वि॒ऽपदे॑ । चतुः॑ऽपदे ।

वि । नाक॑म् । अ॒ख्य॒त् । स॒वि॒ता । वरे॑ण्यः । अनु॑ । प्र॒ऽयान॑म् । उ॒षसः॑ । वि । रा॒ज॒ति॒ ॥

Padapatha Devanagari Nonaccented

विश्वा । रूपाणि । प्रति । मुञ्चते । कविः । प्र । असावीत् । भद्रम् । द्विऽपदे । चतुःऽपदे ।

वि । नाकम् । अख्यत् । सविता । वरेण्यः । अनु । प्रऽयानम् । उषसः । वि । राजति ॥

Padapatha Transcription Accented

víśvā ǀ rūpā́ṇi ǀ práti ǀ muñcate ǀ kavíḥ ǀ prá ǀ asāvīt ǀ bhadrám ǀ dvi-páde ǀ cátuḥ-pade ǀ

ví ǀ nā́kam ǀ akhyat ǀ savitā́ ǀ váreṇyaḥ ǀ ánu ǀ pra-yā́nam ǀ uṣásaḥ ǀ ví ǀ rājati ǁ

Padapatha Transcription Nonaccented

viśvā ǀ rūpāṇi ǀ prati ǀ muñcate ǀ kaviḥ ǀ pra ǀ asāvīt ǀ bhadram ǀ dvi-pade ǀ catuḥ-pade ǀ

vi ǀ nākam ǀ akhyat ǀ savitā ǀ vareṇyaḥ ǀ anu ǀ pra-yānam ǀ uṣasaḥ ǀ vi ǀ rājati ǁ

05.081.03   (Mandala. Sukta. Rik)

4.4.24.03    (Ashtaka. Adhyaya. Varga. Rik)

05.06.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्य॑ प्र॒याण॒मन्व॒न्य इद्य॒युर्दे॒वा दे॒वस्य॑ महि॒मान॒मोज॑सा ।

यः पार्थि॑वानि विम॒मे स एत॑शो॒ रजां॑सि दे॒वः स॑वि॒ता म॑हित्व॒ना ॥

Samhita Devanagari Nonaccented

यस्य प्रयाणमन्वन्य इद्ययुर्देवा देवस्य महिमानमोजसा ।

यः पार्थिवानि विममे स एतशो रजांसि देवः सविता महित्वना ॥

Samhita Transcription Accented

yásya prayā́ṇamánvanyá ídyayúrdevā́ devásya mahimā́namójasā ǀ

yáḥ pā́rthivāni vimamé sá étaśo rájāṃsi deváḥ savitā́ mahitvanā́ ǁ

Samhita Transcription Nonaccented

yasya prayāṇamanvanya idyayurdevā devasya mahimānamojasā ǀ

yaḥ pārthivāni vimame sa etaśo rajāṃsi devaḥ savitā mahitvanā ǁ

Padapatha Devanagari Accented

यस्य॑ । प्र॒ऽयान॑म् । अनु॑ । अ॒न्ये । इत् । य॒युः । दे॒वाः । दे॒वस्य॑ । म॒हि॒मान॑म् । ओज॑सा ।

यः । पार्थि॑वानि । वि॒ऽम॒मे । सः । एत॑शः । रजां॑सि । दे॒वः । स॒वि॒ता । म॒हि॒ऽत्व॒ना ॥

Padapatha Devanagari Nonaccented

यस्य । प्रऽयानम् । अनु । अन्ये । इत् । ययुः । देवाः । देवस्य । महिमानम् । ओजसा ।

यः । पार्थिवानि । विऽममे । सः । एतशः । रजांसि । देवः । सविता । महिऽत्वना ॥

Padapatha Transcription Accented

yásya ǀ pra-yā́nam ǀ ánu ǀ anyé ǀ ít ǀ yayúḥ ǀ devā́ḥ ǀ devásya ǀ mahimā́nam ǀ ójasā ǀ

yáḥ ǀ pā́rthivāni ǀ vi-mamé ǀ sáḥ ǀ étaśaḥ ǀ rájāṃsi ǀ deváḥ ǀ savitā́ ǀ mahi-tvanā́ ǁ

Padapatha Transcription Nonaccented

yasya ǀ pra-yānam ǀ anu ǀ anye ǀ it ǀ yayuḥ ǀ devāḥ ǀ devasya ǀ mahimānam ǀ ojasā ǀ

yaḥ ǀ pārthivāni ǀ vi-mame ǀ saḥ ǀ etaśaḥ ǀ rajāṃsi ǀ devaḥ ǀ savitā ǀ mahi-tvanā ǁ

05.081.04   (Mandala. Sukta. Rik)

4.4.24.04    (Ashtaka. Adhyaya. Varga. Rik)

05.06.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त या॑सि सवित॒स्त्रीणि॑ रोच॒नोत सूर्य॑स्य र॒श्मिभिः॒ समु॑च्यसि ।

उ॒त रात्री॑मुभ॒यतः॒ परी॑यस उ॒त मि॒त्रो भ॑वसि देव॒ धर्म॑भिः ॥

Samhita Devanagari Nonaccented

उत यासि सवितस्त्रीणि रोचनोत सूर्यस्य रश्मिभिः समुच्यसि ।

उत रात्रीमुभयतः परीयस उत मित्रो भवसि देव धर्मभिः ॥

Samhita Transcription Accented

utá yāsi savitastrī́ṇi rocanótá sū́ryasya raśmíbhiḥ sámucyasi ǀ

utá rā́trīmubhayátaḥ párīyasa utá mitró bhavasi deva dhármabhiḥ ǁ

Samhita Transcription Nonaccented

uta yāsi savitastrīṇi rocanota sūryasya raśmibhiḥ samucyasi ǀ

uta rātrīmubhayataḥ parīyasa uta mitro bhavasi deva dharmabhiḥ ǁ

Padapatha Devanagari Accented

उ॒त । या॒सि॒ । स॒वि॒त॒रिति॑ । त्रीणि॑ । रो॒च॒ना । उ॒त । सूर्य॑स्य । र॒श्मिऽभिः॑ । सम् । उ॒च्य॒सि॒ ।

उ॒त । रात्री॑म् । उ॒भ॒यतः॑ । परि॑ । ई॒य॒से॒ । उ॒त । मि॒त्रः । भ॒व॒सि॒ । दे॒व॒ । धर्म॑ऽभिः ॥

Padapatha Devanagari Nonaccented

उत । यासि । सवितरिति । त्रीणि । रोचना । उत । सूर्यस्य । रश्मिऽभिः । सम् । उच्यसि ।

उत । रात्रीम् । उभयतः । परि । ईयसे । उत । मित्रः । भवसि । देव । धर्मऽभिः ॥

Padapatha Transcription Accented

utá ǀ yāsi ǀ savitaríti ǀ trī́ṇi ǀ rocanā́ ǀ utá ǀ sū́ryasya ǀ raśmí-bhiḥ ǀ sám ǀ ucyasi ǀ

utá ǀ rā́trīm ǀ ubhayátaḥ ǀ pári ǀ īyase ǀ utá ǀ mitráḥ ǀ bhavasi ǀ deva ǀ dhárma-bhiḥ ǁ

Padapatha Transcription Nonaccented

uta ǀ yāsi ǀ savitariti ǀ trīṇi ǀ rocanā ǀ uta ǀ sūryasya ǀ raśmi-bhiḥ ǀ sam ǀ ucyasi ǀ

uta ǀ rātrīm ǀ ubhayataḥ ǀ pari ǀ īyase ǀ uta ǀ mitraḥ ǀ bhavasi ǀ deva ǀ dharma-bhiḥ ǁ

05.081.05   (Mandala. Sukta. Rik)

4.4.24.05    (Ashtaka. Adhyaya. Varga. Rik)

05.06.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒तेशि॑षे प्रस॒वस्य॒ त्वमेक॒ इदु॒त पू॒षा भ॑वसि देव॒ याम॑भिः ।

उ॒तेदं विश्वं॒ भुव॑नं॒ वि रा॑जसि श्या॒वाश्व॑स्ते सवितः॒ स्तोम॑मानशे ॥

Samhita Devanagari Nonaccented

उतेशिषे प्रसवस्य त्वमेक इदुत पूषा भवसि देव यामभिः ।

उतेदं विश्वं भुवनं वि राजसि श्यावाश्वस्ते सवितः स्तोममानशे ॥

Samhita Transcription Accented

utéśiṣe prasavásya tváméka ídutá pūṣā́ bhavasi deva yā́mabhiḥ ǀ

utédám víśvam bhúvanam ví rājasi śyāvā́śvaste savitaḥ stómamānaśe ǁ

Samhita Transcription Nonaccented

uteśiṣe prasavasya tvameka iduta pūṣā bhavasi deva yāmabhiḥ ǀ

utedam viśvam bhuvanam vi rājasi śyāvāśvaste savitaḥ stomamānaśe ǁ

Padapatha Devanagari Accented

उ॒त । ई॒शि॒षे॒ । प्र॒ऽस॒वस्य॑ । त्वम् । एकः॑ । इत् । उ॒त । पू॒षा । भ॒व॒सि॒ । दे॒व॒ । याम॑ऽभिः ।

उ॒त । इ॒दम् । विश्व॑म् । भुव॑नम् । वि । रा॒ज॒सि॒ । श्या॒वऽअ॑श्वः । ते॒ । स॒वि॒त॒रिति॑ । स्तोम॑म् । आ॒न॒शे॒ ॥

Padapatha Devanagari Nonaccented

उत । ईशिषे । प्रऽसवस्य । त्वम् । एकः । इत् । उत । पूषा । भवसि । देव । यामऽभिः ।

उत । इदम् । विश्वम् । भुवनम् । वि । राजसि । श्यावऽअश्वः । ते । सवितरिति । स्तोमम् । आनशे ॥

Padapatha Transcription Accented

utá ǀ īśiṣe ǀ pra-savásya ǀ tvám ǀ ékaḥ ǀ ít ǀ utá ǀ pūṣā́ ǀ bhavasi ǀ deva ǀ yā́ma-bhiḥ ǀ

utá ǀ idám ǀ víśvam ǀ bhúvanam ǀ ví ǀ rājasi ǀ śyāvá-aśvaḥ ǀ te ǀ savitaríti ǀ stómam ǀ ānaśe ǁ

Padapatha Transcription Nonaccented

uta ǀ īśiṣe ǀ pra-savasya ǀ tvam ǀ ekaḥ ǀ it ǀ uta ǀ pūṣā ǀ bhavasi ǀ deva ǀ yāma-bhiḥ ǀ

uta ǀ idam ǀ viśvam ǀ bhuvanam ǀ vi ǀ rājasi ǀ śyāva-aśvaḥ ǀ te ǀ savitariti ǀ stomam ǀ ānaśe ǁ