SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 87

 

1. Info

To:    maruts
From:   evayāmarut ātreya
Metres:   1st set of styles: bhurigjagatī (3, 6, 7); svarāḍjagatī (2, 8); virāḍjagatī (5, 9); atijagatī (1); nicṛjjagatī (4)

2nd set of styles: atijagatī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.087.01   (Mandala. Sukta. Rik)

4.4.33.01    (Ashtaka. Adhyaya. Varga. Rik)

05.06.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र वो॑ म॒हे म॒तयो॑ यंतु॒ विष्ण॑वे म॒रुत्व॑ते गिरि॒जा ए॑व॒याम॑रुत् ।

प्र शर्धा॑य॒ प्रय॑ज्यवे सुखा॒दये॑ त॒वसे॑ भं॒ददि॑ष्टये॒ धुनि॑व्रताय॒ शव॑से ॥

Samhita Devanagari Nonaccented

प्र वो महे मतयो यंतु विष्णवे मरुत्वते गिरिजा एवयामरुत् ।

प्र शर्धाय प्रयज्यवे सुखादये तवसे भंददिष्टये धुनिव्रताय शवसे ॥

Samhita Transcription Accented

prá vo mahé matáyo yantu víṣṇave marútvate girijā́ evayā́marut ǀ

prá śárdhāya práyajyave sukhādáye taváse bhandádiṣṭaye dhúnivratāya śávase ǁ

Samhita Transcription Nonaccented

pra vo mahe matayo yantu viṣṇave marutvate girijā evayāmarut ǀ

pra śardhāya prayajyave sukhādaye tavase bhandadiṣṭaye dhunivratāya śavase ǁ

Padapatha Devanagari Accented

प्र । वः॒ । म॒हे । म॒तयः॑ । य॒न्तु॒ । विष्ण॑वे । म॒रुत्व॑ते । गि॒रि॒ऽजाः । ए॒व॒याम॑रुत् ।

प्र । शर्धा॑य । प्रऽय॑ज्यवे । सु॒ऽखा॒दये॑ । त॒वसे॑ । भ॒न्दत्ऽइ॑ष्टये । धुनि॑ऽव्रताय । शव॑से ॥

Padapatha Devanagari Nonaccented

प्र । वः । महे । मतयः । यन्तु । विष्णवे । मरुत्वते । गिरिऽजाः । एवयामरुत् ।

प्र । शर्धाय । प्रऽयज्यवे । सुऽखादये । तवसे । भन्दत्ऽइष्टये । धुनिऽव्रताय । शवसे ॥

Padapatha Transcription Accented

prá ǀ vaḥ ǀ mahé ǀ matáyaḥ ǀ yantu ǀ víṣṇave ǀ marútvate ǀ giri-jā́ḥ ǀ evayā́marut ǀ

prá ǀ śárdhāya ǀ prá-yajyave ǀ su-khādáye ǀ taváse ǀ bhandát-iṣṭaye ǀ dhúni-vratāya ǀ śávase ǁ

Padapatha Transcription Nonaccented

pra ǀ vaḥ ǀ mahe ǀ matayaḥ ǀ yantu ǀ viṣṇave ǀ marutvate ǀ giri-jāḥ ǀ evayāmarut ǀ

pra ǀ śardhāya ǀ pra-yajyave ǀ su-khādaye ǀ tavase ǀ bhandat-iṣṭaye ǀ dhuni-vratāya ǀ śavase ǁ

05.087.02   (Mandala. Sukta. Rik)

4.4.33.02    (Ashtaka. Adhyaya. Varga. Rik)

05.06.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र ये जा॒ता म॑हि॒ना ये च॒ नु स्व॒यं प्र वि॒द्मना॑ ब्रु॒वत॑ एव॒याम॑रुत् ।

क्रत्वा॒ तद्वो॑ मरुतो॒ नाधृषे॒ शवो॑ दा॒ना म॒ह्ना तदे॑षा॒मधृ॑ष्टासो॒ नाद्र॑यः ॥

Samhita Devanagari Nonaccented

प्र ये जाता महिना ये च नु स्वयं प्र विद्मना ब्रुवत एवयामरुत् ।

क्रत्वा तद्वो मरुतो नाधृषे शवो दाना मह्ना तदेषामधृष्टासो नाद्रयः ॥

Samhita Transcription Accented

prá yé jātā́ mahinā́ yé ca nú svayám prá vidmánā bruváta evayā́marut ǀ

krátvā tádvo maruto nā́dhṛ́ṣe śávo dānā́ mahnā́ tádeṣāmádhṛṣṭāso nā́drayaḥ ǁ

Samhita Transcription Nonaccented

pra ye jātā mahinā ye ca nu svayam pra vidmanā bruvata evayāmarut ǀ

kratvā tadvo maruto nādhṛṣe śavo dānā mahnā tadeṣāmadhṛṣṭāso nādrayaḥ ǁ

Padapatha Devanagari Accented

प्र । ये । जा॒ताः । म॒हि॒ना । ये । च॒ । नु । स्व॒यम् । प्र । वि॒द्मना॑ । ब्रु॒वते॑ । ए॒व॒याम॑रुत् ।

क्रत्वा॑ । तत् । वः॒ । म॒रु॒तः॒ । न । आ॒ऽधृषे॑ । शवः॑ । दा॒ना । म॒ह्ना । तत् । ए॒षा॒म् । अधृ॑ष्टासः । न । अद्र॑यः ॥

Padapatha Devanagari Nonaccented

प्र । ये । जाताः । महिना । ये । च । नु । स्वयम् । प्र । विद्मना । ब्रुवते । एवयामरुत् ।

क्रत्वा । तत् । वः । मरुतः । न । आऽधृषे । शवः । दाना । मह्ना । तत् । एषाम् । अधृष्टासः । न । अद्रयः ॥

Padapatha Transcription Accented

prá ǀ yé ǀ jātā́ḥ ǀ mahinā́ ǀ yé ǀ ca ǀ nú ǀ svayám ǀ prá ǀ vidmánā ǀ bruváte ǀ evayā́marut ǀ

krátvā ǀ tát ǀ vaḥ ǀ marutaḥ ǀ ná ǀ ā-dhṛ́ṣe ǀ śávaḥ ǀ dānā́ ǀ mahnā́ ǀ tát ǀ eṣām ǀ ádhṛṣṭāsaḥ ǀ ná ǀ ádrayaḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ ye ǀ jātāḥ ǀ mahinā ǀ ye ǀ ca ǀ nu ǀ svayam ǀ pra ǀ vidmanā ǀ bruvate ǀ evayāmarut ǀ

kratvā ǀ tat ǀ vaḥ ǀ marutaḥ ǀ na ǀ ā-dhṛṣe ǀ śavaḥ ǀ dānā ǀ mahnā ǀ tat ǀ eṣām ǀ adhṛṣṭāsaḥ ǀ na ǀ adrayaḥ ǁ

05.087.03   (Mandala. Sukta. Rik)

4.4.33.03    (Ashtaka. Adhyaya. Varga. Rik)

05.06.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र ये दि॒वो बृ॑ह॒तः शृ॑ण्वि॒रे गि॒रा सु॒शुक्वा॑नः सु॒भ्व॑ एव॒याम॑रुत् ।

न येषा॒मिरी॑ स॒धस्थ॒ ईष्ट॒ आँ अ॒ग्नयो॒ न स्ववि॑द्युतः॒ प्र स्यं॒द्रासो॒ धुनी॑नां ॥

Samhita Devanagari Nonaccented

प्र ये दिवो बृहतः शृण्विरे गिरा सुशुक्वानः सुभ्व एवयामरुत् ।

न येषामिरी सधस्थ ईष्ट आँ अग्नयो न स्वविद्युतः प्र स्यंद्रासो धुनीनां ॥

Samhita Transcription Accented

prá yé divó bṛhatáḥ śṛṇviré girā́ suśúkvānaḥ subhvá evayā́marut ǀ

ná yéṣāmírī sadhástha ī́ṣṭa ā́m̐ agnáyo ná svávidyutaḥ prá syandrā́so dhúnīnām ǁ

Samhita Transcription Nonaccented

pra ye divo bṛhataḥ śṛṇvire girā suśukvānaḥ subhva evayāmarut ǀ

na yeṣāmirī sadhastha īṣṭa ām̐ agnayo na svavidyutaḥ pra syandrāso dhunīnām ǁ

Padapatha Devanagari Accented

प्र । ये । दि॒वः । बृ॒ह॒तः । शृ॒ण्वि॒रे । गि॒रा । सु॒ऽशुक्वा॑नः । सु॒ऽभ्वः॑ । ए॒व॒याम॑रुत् ।

न । येषा॑म् । इरी॑ । स॒धऽस्थे॑ । ईष्टे॑ । आ । अ॒ग्नयः॑ । न । स्वऽवि॑द्युतः । प्र । स्य॒न्द्रासः॑ । धुनी॑नाम् ॥

Padapatha Devanagari Nonaccented

प्र । ये । दिवः । बृहतः । शृण्विरे । गिरा । सुऽशुक्वानः । सुऽभ्वः । एवयामरुत् ।

न । येषाम् । इरी । सधऽस्थे । ईष्टे । आ । अग्नयः । न । स्वऽविद्युतः । प्र । स्यन्द्रासः । धुनीनाम् ॥

Padapatha Transcription Accented

prá ǀ yé ǀ diváḥ ǀ bṛhatáḥ ǀ śṛṇviré ǀ girā́ ǀ su-śúkvānaḥ ǀ su-bhváḥ ǀ evayā́marut ǀ

ná ǀ yéṣām ǀ írī ǀ sadhá-sthe ǀ ī́ṣṭe ǀ ā́ ǀ agnáyaḥ ǀ ná ǀ svá-vidyutaḥ ǀ prá ǀ syandrā́saḥ ǀ dhúnīnām ǁ

Padapatha Transcription Nonaccented

pra ǀ ye ǀ divaḥ ǀ bṛhataḥ ǀ śṛṇvire ǀ girā ǀ su-śukvānaḥ ǀ su-bhvaḥ ǀ evayāmarut ǀ

na ǀ yeṣām ǀ irī ǀ sadha-sthe ǀ īṣṭe ǀ ā ǀ agnayaḥ ǀ na ǀ sva-vidyutaḥ ǀ pra ǀ syandrāsaḥ ǀ dhunīnām ǁ

05.087.04   (Mandala. Sukta. Rik)

4.4.33.04    (Ashtaka. Adhyaya. Varga. Rik)

05.06.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स च॑क्रमे मह॒तो निरु॑रुक्र॒मः स॑मा॒नस्मा॒त्सद॑स एव॒याम॑रुत् ।

य॒दायु॑क्त॒ त्मना॒ स्वादधि॒ ष्णुभि॒र्विष्प॑र्धसो॒ विम॑हसो॒ जिगा॑ति॒ शेवृ॑धो॒ नृभिः॑ ॥

Samhita Devanagari Nonaccented

स चक्रमे महतो निरुरुक्रमः समानस्मात्सदस एवयामरुत् ।

यदायुक्त त्मना स्वादधि ष्णुभिर्विष्पर्धसो विमहसो जिगाति शेवृधो नृभिः ॥

Samhita Transcription Accented

sá cakrame maható nírurukramáḥ samānásmātsádasa evayā́marut ǀ

yadā́yukta tmánā svā́dádhi ṣṇúbhirvíṣpardhaso vímahaso jígāti śévṛdho nṛ́bhiḥ ǁ

Samhita Transcription Nonaccented

sa cakrame mahato nirurukramaḥ samānasmātsadasa evayāmarut ǀ

yadāyukta tmanā svādadhi ṣṇubhirviṣpardhaso vimahaso jigāti śevṛdho nṛbhiḥ ǁ

Padapatha Devanagari Accented

सः । च॒क्र॒मे॒ । म॒ह॒तः । निः । उ॒रु॒ऽक्र॒मः । स॒मा॒नस्मा॑त् । सद॑सः । ए॒व॒याम॑रुत् ।

य॒दा । अयु॑क्त । त्मना॑ । स्वात् । अधि॑ । स्नुऽभिः॑ । विऽस्प॑र्धसः । विऽम॑हसः । जिगा॑ति । शेऽवृ॑धः । नृऽभिः॑ ॥

Padapatha Devanagari Nonaccented

सः । चक्रमे । महतः । निः । उरुऽक्रमः । समानस्मात् । सदसः । एवयामरुत् ।

यदा । अयुक्त । त्मना । स्वात् । अधि । स्नुऽभिः । विऽस्पर्धसः । विऽमहसः । जिगाति । शेऽवृधः । नृऽभिः ॥

Padapatha Transcription Accented

sáḥ ǀ cakrame ǀ mahatáḥ ǀ níḥ ǀ uru-kramáḥ ǀ samānásmāt ǀ sádasaḥ ǀ evayā́marut ǀ

yadā́ ǀ áyukta ǀ tmánā ǀ svā́t ǀ ádhi ǀ snú-bhiḥ ǀ ví-spardhasaḥ ǀ ví-mahasaḥ ǀ jígāti ǀ śé-vṛdhaḥ ǀ nṛ́-bhiḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ cakrame ǀ mahataḥ ǀ niḥ ǀ uru-kramaḥ ǀ samānasmāt ǀ sadasaḥ ǀ evayāmarut ǀ

yadā ǀ ayukta ǀ tmanā ǀ svāt ǀ adhi ǀ snu-bhiḥ ǀ vi-spardhasaḥ ǀ vi-mahasaḥ ǀ jigāti ǀ śe-vṛdhaḥ ǀ nṛ-bhiḥ ǁ

05.087.05   (Mandala. Sukta. Rik)

4.4.33.05    (Ashtaka. Adhyaya. Varga. Rik)

05.06.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्व॒नो न वोऽम॑वान्रेजय॒द्वृषा॑ त्वे॒षो य॒यिस्त॑वि॒ष ए॑व॒याम॑रुत् ।

येना॒ सहं॑त ऋं॒जत॒ स्वरो॑चिषः॒ स्थार॑श्मानो हिर॒ण्ययाः॑ स्वायु॒धास॑ इ॒ष्मिणः॑ ॥

Samhita Devanagari Nonaccented

स्वनो न वोऽमवान्रेजयद्वृषा त्वेषो ययिस्तविष एवयामरुत् ।

येना सहंत ऋंजत स्वरोचिषः स्थारश्मानो हिरण्ययाः स्वायुधास इष्मिणः ॥

Samhita Transcription Accented

svanó ná vó’mavānrejayadvṛ́ṣā tveṣó yayístaviṣá evayā́marut ǀ

yénā sáhanta ṛñjáta svárociṣaḥ sthā́raśmāno hiraṇyáyāḥ svāyudhā́sa iṣmíṇaḥ ǁ

Samhita Transcription Nonaccented

svano na vo’mavānrejayadvṛṣā tveṣo yayistaviṣa evayāmarut ǀ

yenā sahanta ṛñjata svarociṣaḥ sthāraśmāno hiraṇyayāḥ svāyudhāsa iṣmiṇaḥ ǁ

Padapatha Devanagari Accented

स्व॒नः । न । वः॒ । अम॑ऽवान् । रे॒ज॒य॒त् । वृषा॑ । त्वे॒षः । य॒यिः । त॒वि॒षः । ए॒व॒याम॑रुत् ।

येन॑ । सह॑न्तः । ऋ॒ञ्जत॑ । स्वऽरो॑चिषः । स्थाःऽर॑श्मानः । हि॒र॒ण्ययाः॑ । सु॒ऽआ॒यु॒धासः॑ । इ॒ष्मिणः॑ ॥

Padapatha Devanagari Nonaccented

स्वनः । न । वः । अमऽवान् । रेजयत् । वृषा । त्वेषः । ययिः । तविषः । एवयामरुत् ।

येन । सहन्तः । ऋञ्जत । स्वऽरोचिषः । स्थाःऽरश्मानः । हिरण्ययाः । सुऽआयुधासः । इष्मिणः ॥

Padapatha Transcription Accented

svanáḥ ǀ ná ǀ vaḥ ǀ áma-vān ǀ rejayat ǀ vṛ́ṣā ǀ tveṣáḥ ǀ yayíḥ ǀ taviṣáḥ ǀ evayā́marut ǀ

yéna ǀ sáhantaḥ ǀ ṛñjáta ǀ svá-rociṣaḥ ǀ sthā́ḥ-raśmānaḥ ǀ hiraṇyáyāḥ ǀ su-āyudhā́saḥ ǀ iṣmíṇaḥ ǁ

Padapatha Transcription Nonaccented

svanaḥ ǀ na ǀ vaḥ ǀ ama-vān ǀ rejayat ǀ vṛṣā ǀ tveṣaḥ ǀ yayiḥ ǀ taviṣaḥ ǀ evayāmarut ǀ

yena ǀ sahantaḥ ǀ ṛñjata ǀ sva-rociṣaḥ ǀ sthāḥ-raśmānaḥ ǀ hiraṇyayāḥ ǀ su-āyudhāsaḥ ǀ iṣmiṇaḥ ǁ

05.087.06   (Mandala. Sukta. Rik)

4.4.34.01    (Ashtaka. Adhyaya. Varga. Rik)

05.06.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒पा॒रो वो॑ महि॒मा वृ॑द्धशवसस्त्वे॒षं शवो॑ऽवत्वेव॒याम॑रुत् ।

स्थाता॑रो॒ हि प्रसि॑तौ सं॒दृशि॒ स्थन॒ ते न॑ उरुष्यता नि॒दः शु॑शु॒क्वांसो॒ नाग्नयः॑ ॥

Samhita Devanagari Nonaccented

अपारो वो महिमा वृद्धशवसस्त्वेषं शवोऽवत्वेवयामरुत् ।

स्थातारो हि प्रसितौ संदृशि स्थन ते न उरुष्यता निदः शुशुक्वांसो नाग्नयः ॥

Samhita Transcription Accented

apāró vo mahimā́ vṛddhaśavasastveṣám śávo’vatvevayā́marut ǀ

sthā́tāro hí prásitau saṃdṛ́śi sthána té na uruṣyatā nidáḥ śuśukvā́ṃso nā́gnáyaḥ ǁ

Samhita Transcription Nonaccented

apāro vo mahimā vṛddhaśavasastveṣam śavo’vatvevayāmarut ǀ

sthātāro hi prasitau saṃdṛśi sthana te na uruṣyatā nidaḥ śuśukvāṃso nāgnayaḥ ǁ

Padapatha Devanagari Accented

अ॒पा॒रः । वः॒ । म॒हि॒मा । वृ॒द्ध॒ऽश॒व॒सः॒ । त्वे॒षम् । शवः॑ । अ॒व॒तु॒ । ए॒व॒याम॑रुत् ।

स्थाता॑रः । हि । प्रऽसि॑तौ । स॒म्ऽदृशि॑ । स्थन॑ । ते । नः॒ । उ॒रु॒ष्य॒त॒ । नि॒दः । शु॒शु॒क्वांसः॑ । न । अ॒ग्नयः॑ ॥

Padapatha Devanagari Nonaccented

अपारः । वः । महिमा । वृद्धऽशवसः । त्वेषम् । शवः । अवतु । एवयामरुत् ।

स्थातारः । हि । प्रऽसितौ । सम्ऽदृशि । स्थन । ते । नः । उरुष्यत । निदः । शुशुक्वांसः । न । अग्नयः ॥

Padapatha Transcription Accented

apāráḥ ǀ vaḥ ǀ mahimā́ ǀ vṛddha-śavasaḥ ǀ tveṣám ǀ śávaḥ ǀ avatu ǀ evayā́marut ǀ

sthā́tāraḥ ǀ hí ǀ prá-sitau ǀ sam-dṛ́śi ǀ sthána ǀ té ǀ naḥ ǀ uruṣyata ǀ nidáḥ ǀ śuśukvā́ṃsaḥ ǀ ná ǀ agnáyaḥ ǁ

Padapatha Transcription Nonaccented

apāraḥ ǀ vaḥ ǀ mahimā ǀ vṛddha-śavasaḥ ǀ tveṣam ǀ śavaḥ ǀ avatu ǀ evayāmarut ǀ

sthātāraḥ ǀ hi ǀ pra-sitau ǀ sam-dṛśi ǀ sthana ǀ te ǀ naḥ ǀ uruṣyata ǀ nidaḥ ǀ śuśukvāṃsaḥ ǀ na ǀ agnayaḥ ǁ

05.087.07   (Mandala. Sukta. Rik)

4.4.34.02    (Ashtaka. Adhyaya. Varga. Rik)

05.06.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते रु॒द्रासः॒ सुम॑खा अ॒ग्नयो॑ यथा तुविद्यु॒म्ना अ॑वंत्वेव॒याम॑रुत् ।

दी॒र्घं पृ॒थु प॑प्रथे॒ सद्म॒ पार्थि॑वं॒ येषा॒मज्मे॒ष्वा म॒हः शर्धां॒स्यद्भु॑तैनसां ॥

Samhita Devanagari Nonaccented

ते रुद्रासः सुमखा अग्नयो यथा तुविद्युम्ना अवंत्वेवयामरुत् ।

दीर्घं पृथु पप्रथे सद्म पार्थिवं येषामज्मेष्वा महः शर्धांस्यद्भुतैनसां ॥

Samhita Transcription Accented

té rudrā́saḥ súmakhā agnáyo yathā tuvidyumnā́ avantvevayā́marut ǀ

dīrghám pṛthú paprathe sádma pā́rthivam yéṣāmájmeṣvā́ maháḥ śárdhāṃsyádbhutainasām ǁ

Samhita Transcription Nonaccented

te rudrāsaḥ sumakhā agnayo yathā tuvidyumnā avantvevayāmarut ǀ

dīrgham pṛthu paprathe sadma pārthivam yeṣāmajmeṣvā mahaḥ śardhāṃsyadbhutainasām ǁ

Padapatha Devanagari Accented

ते । रु॒द्रासः॑ । सुऽम॑खाः । अ॒ग्नयः॑ । य॒था॒ । तु॒वि॒ऽद्यु॒म्नाः । अ॒व॒न्तु॒ । ए॒व॒याम॑रुत् ।

दी॒र्घम् । पृ॒थु । प॒प्र॒थे॒ । सद्म॑ । पार्थि॑वम् । येषा॑म् । अज्मे॑षु । आ । म॒हः । शर्धां॑सि । अद्भु॑तऽएनसाम् ॥

Padapatha Devanagari Nonaccented

ते । रुद्रासः । सुऽमखाः । अग्नयः । यथा । तुविऽद्युम्नाः । अवन्तु । एवयामरुत् ।

दीर्घम् । पृथु । पप्रथे । सद्म । पार्थिवम् । येषाम् । अज्मेषु । आ । महः । शर्धांसि । अद्भुतऽएनसाम् ॥

Padapatha Transcription Accented

té ǀ rudrā́saḥ ǀ sú-makhāḥ ǀ agnáyaḥ ǀ yathā ǀ tuvi-dyumnā́ḥ ǀ avantu ǀ evayā́marut ǀ

dīrghám ǀ pṛthú ǀ paprathe ǀ sádma ǀ pā́rthivam ǀ yéṣām ǀ ájmeṣu ǀ ā́ ǀ maháḥ ǀ śárdhāṃsi ǀ ádbhuta-enasām ǁ

Padapatha Transcription Nonaccented

te ǀ rudrāsaḥ ǀ su-makhāḥ ǀ agnayaḥ ǀ yathā ǀ tuvi-dyumnāḥ ǀ avantu ǀ evayāmarut ǀ

dīrgham ǀ pṛthu ǀ paprathe ǀ sadma ǀ pārthivam ǀ yeṣām ǀ ajmeṣu ǀ ā ǀ mahaḥ ǀ śardhāṃsi ǀ adbhuta-enasām ǁ

05.087.08   (Mandala. Sukta. Rik)

4.4.34.03    (Ashtaka. Adhyaya. Varga. Rik)

05.06.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒द्वे॒षो नो॑ मरुतो गा॒तुमेत॑न॒ श्रोता॒ हवं॑ जरि॒तुरे॑व॒याम॑रुत् ।

विष्णो॑र्म॒हः स॑मन्यवो युयोतन॒ स्मद्र॒थ्यो॒३॒॑ न दं॒सनाप॒ द्वेषां॑सि सनु॒तः ॥

Samhita Devanagari Nonaccented

अद्वेषो नो मरुतो गातुमेतन श्रोता हवं जरितुरेवयामरुत् ।

विष्णोर्महः समन्यवो युयोतन स्मद्रथ्यो न दंसनाप द्वेषांसि सनुतः ॥

Samhita Transcription Accented

adveṣó no maruto gātúmétana śrótā hávam jaritúrevayā́marut ǀ

víṣṇormaháḥ samanyavo yuyotana smádrathyó ná daṃsánā́pa dvéṣāṃsi sanutáḥ ǁ

Samhita Transcription Nonaccented

adveṣo no maruto gātumetana śrotā havam jariturevayāmarut ǀ

viṣṇormahaḥ samanyavo yuyotana smadrathyo na daṃsanāpa dveṣāṃsi sanutaḥ ǁ

Padapatha Devanagari Accented

अ॒द्वे॒षः । नः॒ । म॒रु॒तः॒ । गा॒तुम् । आ । इ॒त॒न॒ । श्रोत॑ । हव॑म् । ज॒रि॒तुः । ए॒व॒याम॑रुत् ।

विष्णोः॑ । म॒हः । स॒ऽम॒न्य॒वः॒ । यु॒यो॒त॒न॒ । स्मत् । र॒थ्यः॑ । न । दं॒सना॑ । अप॑ । द्वेषां॑सि । स॒नु॒तरिति॑ ॥

Padapatha Devanagari Nonaccented

अद्वेषः । नः । मरुतः । गातुम् । आ । इतन । श्रोत । हवम् । जरितुः । एवयामरुत् ।

विष्णोः । महः । सऽमन्यवः । युयोतन । स्मत् । रथ्यः । न । दंसना । अप । द्वेषांसि । सनुतरिति ॥

Padapatha Transcription Accented

adveṣáḥ ǀ naḥ ǀ marutaḥ ǀ gātúm ǀ ā́ ǀ itana ǀ śróta ǀ hávam ǀ jaritúḥ ǀ evayā́marut ǀ

víṣṇoḥ ǀ maháḥ ǀ sa-manyavaḥ ǀ yuyotana ǀ smát ǀ rathyáḥ ǀ ná ǀ daṃsánā ǀ ápa ǀ dvéṣāṃsi ǀ sanutáríti ǁ

Padapatha Transcription Nonaccented

adveṣaḥ ǀ naḥ ǀ marutaḥ ǀ gātum ǀ ā ǀ itana ǀ śrota ǀ havam ǀ jarituḥ ǀ evayāmarut ǀ

viṣṇoḥ ǀ mahaḥ ǀ sa-manyavaḥ ǀ yuyotana ǀ smat ǀ rathyaḥ ǀ na ǀ daṃsanā ǀ apa ǀ dveṣāṃsi ǀ sanutariti ǁ

05.087.09   (Mandala. Sukta. Rik)

4.4.34.04    (Ashtaka. Adhyaya. Varga. Rik)

05.06.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गंता॑ नो य॒ज्ञं य॑ज्ञियाः सु॒शमि॒ श्रोता॒ हव॑मर॒क्ष ए॑व॒याम॑रुत् ।

ज्येष्ठा॑सो॒ न पर्व॑तासो॒ व्यो॑मनि यू॒यं तस्य॑ प्रचेतसः॒ स्यात॑ दु॒र्धर्त॑वो नि॒दः ॥

Samhita Devanagari Nonaccented

गंता नो यज्ञं यज्ञियाः सुशमि श्रोता हवमरक्ष एवयामरुत् ।

ज्येष्ठासो न पर्वतासो व्योमनि यूयं तस्य प्रचेतसः स्यात दुर्धर्तवो निदः ॥

Samhita Transcription Accented

gántā no yajñám yajñiyāḥ suśámi śrótā hávamarakṣá evayā́marut ǀ

jyéṣṭhāso ná párvatāso vyómani yūyám tásya pracetasaḥ syā́ta durdhártavo nidáḥ ǁ

Samhita Transcription Nonaccented

gantā no yajñam yajñiyāḥ suśami śrotā havamarakṣa evayāmarut ǀ

jyeṣṭhāso na parvatāso vyomani yūyam tasya pracetasaḥ syāta durdhartavo nidaḥ ǁ

Padapatha Devanagari Accented

गन्त॑ । नः॒ । य॒ज्ञम् । य॒ज्ञि॒याः॒ । सु॒ऽशमि॑ । श्रोत॑ । हव॑म् । अ॒र॒क्षः । ए॒व॒याम॑रुत् ।

ज्येष्ठा॑सः । न । पर्व॑तासः । विऽओ॑मनि । यू॒यम् । तस्य॑ । प्र॒ऽचे॒त॒सः॒ । स्यात॑ । दुः॒ऽधर्त॑वः । नि॒दः ॥

Padapatha Devanagari Nonaccented

गन्त । नः । यज्ञम् । यज्ञियाः । सुऽशमि । श्रोत । हवम् । अरक्षः । एवयामरुत् ।

ज्येष्ठासः । न । पर्वतासः । विऽओमनि । यूयम् । तस्य । प्रऽचेतसः । स्यात । दुःऽधर्तवः । निदः ॥

Padapatha Transcription Accented

gánta ǀ naḥ ǀ yajñám ǀ yajñiyāḥ ǀ su-śámi ǀ śróta ǀ hávam ǀ arakṣáḥ ǀ evayā́marut ǀ

jyéṣṭhāsaḥ ǀ ná ǀ párvatāsaḥ ǀ ví-omani ǀ yūyám ǀ tásya ǀ pra-cetasaḥ ǀ syā́ta ǀ duḥ-dhártavaḥ ǀ nidáḥ ǁ

Padapatha Transcription Nonaccented

ganta ǀ naḥ ǀ yajñam ǀ yajñiyāḥ ǀ su-śami ǀ śrota ǀ havam ǀ arakṣaḥ ǀ evayāmarut ǀ

jyeṣṭhāsaḥ ǀ na ǀ parvatāsaḥ ǀ vi-omani ǀ yūyam ǀ tasya ǀ pra-cetasaḥ ǀ syāta ǀ duḥ-dhartavaḥ ǀ nidaḥ ǁ