SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 1

 

1. Info

To:    agni
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: nicṛttriṣṭup (3, 4, 6, 11, 12); bhurikpaṅkti (1, 7, 13); triṣṭup (8, 10); svarāṭpaṅkti (2); paṅktiḥ (5); virāṭtrisṭup (9)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.001.01   (Mandala. Sukta. Rik)

4.4.35.01    (Ashtaka. Adhyaya. Varga. Rik)

06.01.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं ह्य॑ग्ने प्रथ॒मो म॒नोता॒स्या धि॒यो अभ॑वो दस्म॒ होता॑ ।

त्वं सीं॑ वृषन्नकृणोर्दु॒ष्टरी॑तु॒ सहो॒ विश्व॑स्मै॒ सह॑से॒ सह॑ध्यै ॥

Samhita Devanagari Nonaccented

त्वं ह्यग्ने प्रथमो मनोतास्या धियो अभवो दस्म होता ।

त्वं सीं वृषन्नकृणोर्दुष्टरीतु सहो विश्वस्मै सहसे सहध्यै ॥

Samhita Transcription Accented

tvám hyágne prathamó manótāsyā́ dhiyó ábhavo dasma hótā ǀ

tvám sīm vṛṣannakṛṇorduṣṭárītu sáho víśvasmai sáhase sáhadhyai ǁ

Samhita Transcription Nonaccented

tvam hyagne prathamo manotāsyā dhiyo abhavo dasma hotā ǀ

tvam sīm vṛṣannakṛṇorduṣṭarītu saho viśvasmai sahase sahadhyai ǁ

Padapatha Devanagari Accented

त्वम् । हि । अ॒ग्ने॒ । प्र॒थ॒मः । म॒नोता॑ । अ॒स्याः । धि॒यः । अभ॑वः । द॒स्म॒ । होता॑ ।

त्वम् । सी॒म् । वृ॒ष॒न् । अ॒कृ॒णोः॒ । दु॒स्तरी॑तु । सहः॑ । विश्व॑स्मै । सह॑से । सह॑ध्यै ॥

Padapatha Devanagari Nonaccented

त्वम् । हि । अग्ने । प्रथमः । मनोता । अस्याः । धियः । अभवः । दस्म । होता ।

त्वम् । सीम् । वृषन् । अकृणोः । दुस्तरीतु । सहः । विश्वस्मै । सहसे । सहध्यै ॥

Padapatha Transcription Accented

tvám ǀ hí ǀ agne ǀ prathamáḥ ǀ manótā ǀ asyā́ḥ ǀ dhiyáḥ ǀ ábhavaḥ ǀ dasma ǀ hótā ǀ

tvám ǀ sīm ǀ vṛṣan ǀ akṛṇoḥ ǀ dustárītu ǀ sáhaḥ ǀ víśvasmai ǀ sáhase ǀ sáhadhyai ǁ

Padapatha Transcription Nonaccented

tvam ǀ hi ǀ agne ǀ prathamaḥ ǀ manotā ǀ asyāḥ ǀ dhiyaḥ ǀ abhavaḥ ǀ dasma ǀ hotā ǀ

tvam ǀ sīm ǀ vṛṣan ǀ akṛṇoḥ ǀ dustarītu ǀ sahaḥ ǀ viśvasmai ǀ sahase ǀ sahadhyai ǁ

06.001.02   (Mandala. Sukta. Rik)

4.4.35.02    (Ashtaka. Adhyaya. Varga. Rik)

06.01.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अधा॒ होता॒ न्य॑सीदो॒ यजी॑यानि॒ळस्प॒द इ॒षय॒न्नीड्यः॒ सन् ।

तं त्वा॒ नरः॑ प्रथ॒मं दे॑व॒यंतो॑ म॒हो रा॒ये चि॒तयं॑तो॒ अनु॑ ग्मन् ॥

Samhita Devanagari Nonaccented

अधा होता न्यसीदो यजीयानिळस्पद इषयन्नीड्यः सन् ।

तं त्वा नरः प्रथमं देवयंतो महो राये चितयंतो अनु ग्मन् ॥

Samhita Transcription Accented

ádhā hótā nyásīdo yájīyāniḷáspadá iṣáyannī́ḍyaḥ sán ǀ

tám tvā náraḥ prathamám devayánto mahó rāyé citáyanto ánu gman ǁ

Samhita Transcription Nonaccented

adhā hotā nyasīdo yajīyāniḷaspada iṣayannīḍyaḥ san ǀ

tam tvā naraḥ prathamam devayanto maho rāye citayanto anu gman ǁ

Padapatha Devanagari Accented

अध॑ । होता॑ । नि । अ॒सी॒दः॒ । यजी॑यान् । इ॒ळः । प॒दे । इ॒षय॑न् । ईड्यः॑ । सन् ।

तम् । त्वा॒ । नरः॑ । प्र॒थ॒मम् । दे॒व॒ऽयन्तः॑ । म॒हः । रा॒ये । चि॒तय॑न्तः । अनु॑ । ग्म॒न् ॥

Padapatha Devanagari Nonaccented

अध । होता । नि । असीदः । यजीयान् । इळः । पदे । इषयन् । ईड्यः । सन् ।

तम् । त्वा । नरः । प्रथमम् । देवऽयन्तः । महः । राये । चितयन्तः । अनु । ग्मन् ॥

Padapatha Transcription Accented

ádha ǀ hótā ǀ ní ǀ asīdaḥ ǀ yájīyān ǀ iḷáḥ ǀ padé ǀ iṣáyan ǀ ī́ḍyaḥ ǀ sán ǀ

tám ǀ tvā ǀ náraḥ ǀ prathamám ǀ deva-yántaḥ ǀ maháḥ ǀ rāyé ǀ citáyantaḥ ǀ ánu ǀ gman ǁ

Padapatha Transcription Nonaccented

adha ǀ hotā ǀ ni ǀ asīdaḥ ǀ yajīyān ǀ iḷaḥ ǀ pade ǀ iṣayan ǀ īḍyaḥ ǀ san ǀ

tam ǀ tvā ǀ naraḥ ǀ prathamam ǀ deva-yantaḥ ǀ mahaḥ ǀ rāye ǀ citayantaḥ ǀ anu ǀ gman ǁ

06.001.03   (Mandala. Sukta. Rik)

4.4.35.03    (Ashtaka. Adhyaya. Varga. Rik)

06.01.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृ॒तेव॒ यंतं॑ ब॒हुभि॑र्वस॒व्यै॒३॒॑स्त्वे र॒यिं जा॑गृ॒वांसो॒ अनु॑ ग्मन् ।

रुशं॑तम॒ग्निं द॑र्श॒तं बृ॒हंतं॑ व॒पावं॑तं वि॒श्वहा॑ दीदि॒वांसं॑ ॥

Samhita Devanagari Nonaccented

वृतेव यंतं बहुभिर्वसव्यैस्त्वे रयिं जागृवांसो अनु ग्मन् ।

रुशंतमग्निं दर्शतं बृहंतं वपावंतं विश्वहा दीदिवांसं ॥

Samhita Transcription Accented

vṛtéva yántam bahúbhirvasavyáistvé rayím jāgṛvā́ṃso ánu gman ǀ

rúśantamagním darśatám bṛhántam vapā́vantam viśváhā dīdivā́ṃsam ǁ

Samhita Transcription Nonaccented

vṛteva yantam bahubhirvasavyaistve rayim jāgṛvāṃso anu gman ǀ

ruśantamagnim darśatam bṛhantam vapāvantam viśvahā dīdivāṃsam ǁ

Padapatha Devanagari Accented

वृ॒ताऽइ॑व । यन्त॑म् । ब॒हुऽभिः॑ । व॒स॒व्यैः॑ । त्वे इति॑ । र॒यिम् । जा॒गृ॒ऽवांसः॑ । अनु॑ । ग्म॒न् ।

रुश॑न्तम् । अ॒ग्निम् । द॒र्श॒तम् । बृ॒हन्त॑म् । व॒पाऽव॑न्तम् । वि॒श्वहा॑ । दी॒दि॒ऽवांस॑म् ॥

Padapatha Devanagari Nonaccented

वृताऽइव । यन्तम् । बहुऽभिः । वसव्यैः । त्वे इति । रयिम् । जागृऽवांसः । अनु । ग्मन् ।

रुशन्तम् । अग्निम् । दर्शतम् । बृहन्तम् । वपाऽवन्तम् । विश्वहा । दीदिऽवांसम् ॥

Padapatha Transcription Accented

vṛtā́-iva ǀ yántam ǀ bahú-bhiḥ ǀ vasavyáiḥ ǀ tvé íti ǀ rayím ǀ jāgṛ-vā́ṃsaḥ ǀ ánu ǀ gman ǀ

rúśantam ǀ agním ǀ darśatám ǀ bṛhántam ǀ vapā́-vantam ǀ viśváhā ǀ dīdi-vā́ṃsam ǁ

Padapatha Transcription Nonaccented

vṛtā-iva ǀ yantam ǀ bahu-bhiḥ ǀ vasavyaiḥ ǀ tve iti ǀ rayim ǀ jāgṛ-vāṃsaḥ ǀ anu ǀ gman ǀ

ruśantam ǀ agnim ǀ darśatam ǀ bṛhantam ǀ vapā-vantam ǀ viśvahā ǀ dīdi-vāṃsam ǁ

06.001.04   (Mandala. Sukta. Rik)

4.4.35.04    (Ashtaka. Adhyaya. Varga. Rik)

06.01.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प॒दं दे॒वस्य॒ नम॑सा॒ व्यंतः॑ श्रव॒स्यवः॒ श्रव॑ आप॒न्नमृ॑क्तं ।

नामा॑नि चिद्दधिरे य॒ज्ञिया॑नि भ॒द्रायां॑ ते रणयंत॒ संदृ॑ष्टौ ॥

Samhita Devanagari Nonaccented

पदं देवस्य नमसा व्यंतः श्रवस्यवः श्रव आपन्नमृक्तं ।

नामानि चिद्दधिरे यज्ञियानि भद्रायां ते रणयंत संदृष्टौ ॥

Samhita Transcription Accented

padám devásya námasā vyántaḥ śravasyávaḥ śráva āpannámṛktam ǀ

nā́māni ciddadhire yajñíyāni bhadrā́yām te raṇayanta sáṃdṛṣṭau ǁ

Samhita Transcription Nonaccented

padam devasya namasā vyantaḥ śravasyavaḥ śrava āpannamṛktam ǀ

nāmāni ciddadhire yajñiyāni bhadrāyām te raṇayanta saṃdṛṣṭau ǁ

Padapatha Devanagari Accented

प॒दम् । दे॒वस्य॑ । नम॑सा । व्यन्तः॑ । श्र॒व॒स्यवः॑ । श्रवः॑ । आ॒प॒न् । अमृ॑क्तम् ।

नामा॑नि । चि॒त् । द॒धि॒रे॒ । य॒ज्ञिया॑नि । भ॒द्राया॑म् । ते॒ । र॒ण॒य॒न्त॒ । सम्ऽदृ॑ष्टौ ॥

Padapatha Devanagari Nonaccented

पदम् । देवस्य । नमसा । व्यन्तः । श्रवस्यवः । श्रवः । आपन् । अमृक्तम् ।

नामानि । चित् । दधिरे । यज्ञियानि । भद्रायाम् । ते । रणयन्त । सम्ऽदृष्टौ ॥

Padapatha Transcription Accented

padám ǀ devásya ǀ námasā ǀ vyántaḥ ǀ śravasyávaḥ ǀ śrávaḥ ǀ āpan ǀ ámṛktam ǀ

nā́māni ǀ cit ǀ dadhire ǀ yajñíyāni ǀ bhadrā́yām ǀ te ǀ raṇayanta ǀ sám-dṛṣṭau ǁ

Padapatha Transcription Nonaccented

padam ǀ devasya ǀ namasā ǀ vyantaḥ ǀ śravasyavaḥ ǀ śravaḥ ǀ āpan ǀ amṛktam ǀ

nāmāni ǀ cit ǀ dadhire ǀ yajñiyāni ǀ bhadrāyām ǀ te ǀ raṇayanta ǀ sam-dṛṣṭau ǁ

06.001.05   (Mandala. Sukta. Rik)

4.4.35.05    (Ashtaka. Adhyaya. Varga. Rik)

06.01.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वां व॑र्धंति क्षि॒तयः॑ पृथि॒व्यां त्वां राय॑ उ॒भया॑सो॒ जना॑नां ।

त्वं त्रा॒ता त॑रणे॒ चेत्यो॑ भूः पि॒ता मा॒ता सद॒मिन्मानु॑षाणां ॥

Samhita Devanagari Nonaccented

त्वां वर्धंति क्षितयः पृथिव्यां त्वां राय उभयासो जनानां ।

त्वं त्राता तरणे चेत्यो भूः पिता माता सदमिन्मानुषाणां ॥

Samhita Transcription Accented

tvā́m vardhanti kṣitáyaḥ pṛthivyā́m tvā́m rā́ya ubháyāso jánānām ǀ

tvám trātā́ taraṇe cétyo bhūḥ pitā́ mātā́ sádamínmā́nuṣāṇām ǁ

Samhita Transcription Nonaccented

tvām vardhanti kṣitayaḥ pṛthivyām tvām rāya ubhayāso janānām ǀ

tvam trātā taraṇe cetyo bhūḥ pitā mātā sadaminmānuṣāṇām ǁ

Padapatha Devanagari Accented

त्वाम् । व॒र्ध॒न्ति॒ । क्षि॒तयः॑ । पृ॒थि॒व्याम् । त्वाम् । रायः॑ । उ॒भया॑सः । जना॑नाम् ।

त्वम् । त्रा॒ता । त॒र॒णे॒ । चेत्यः॑ । भूः॒ । पि॒ता । मा॒ता । सद॑म् । इत् । मानु॑षाणाम् ॥

Padapatha Devanagari Nonaccented

त्वाम् । वर्धन्ति । क्षितयः । पृथिव्याम् । त्वाम् । रायः । उभयासः । जनानाम् ।

त्वम् । त्राता । तरणे । चेत्यः । भूः । पिता । माता । सदम् । इत् । मानुषाणाम् ॥

Padapatha Transcription Accented

tvā́m ǀ vardhanti ǀ kṣitáyaḥ ǀ pṛthivyā́m ǀ tvā́m ǀ rā́yaḥ ǀ ubháyāsaḥ ǀ jánānām ǀ

tvám ǀ trātā́ ǀ taraṇe ǀ cétyaḥ ǀ bhūḥ ǀ pitā́ ǀ mātā́ ǀ sádam ǀ ít ǀ mā́nuṣāṇām ǁ

Padapatha Transcription Nonaccented

tvām ǀ vardhanti ǀ kṣitayaḥ ǀ pṛthivyām ǀ tvām ǀ rāyaḥ ǀ ubhayāsaḥ ǀ janānām ǀ

tvam ǀ trātā ǀ taraṇe ǀ cetyaḥ ǀ bhūḥ ǀ pitā ǀ mātā ǀ sadam ǀ it ǀ mānuṣāṇām ǁ

06.001.06   (Mandala. Sukta. Rik)

4.4.36.01    (Ashtaka. Adhyaya. Varga. Rik)

06.01.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒प॒र्येण्यः॒ स प्रि॒यो वि॒क्ष्व१॒॑ग्निर्होता॑ मं॒द्रो नि ष॑सादा॒ यजी॑यान् ।

तं त्वा॑ व॒यं दम॒ आ दी॑दि॒वांस॒मुप॑ ज्ञु॒बाधो॒ नम॑सा सदेम ॥

Samhita Devanagari Nonaccented

सपर्येण्यः स प्रियो विक्ष्वग्निर्होता मंद्रो नि षसादा यजीयान् ।

तं त्वा वयं दम आ दीदिवांसमुप ज्ञुबाधो नमसा सदेम ॥

Samhita Transcription Accented

saparyéṇyaḥ sá priyó vikṣvágnírhótā mandró ní ṣasādā yájīyān ǀ

tám tvā vayám dáma ā́ dīdivā́ṃsamúpa jñubā́dho námasā sadema ǁ

Samhita Transcription Nonaccented

saparyeṇyaḥ sa priyo vikṣvagnirhotā mandro ni ṣasādā yajīyān ǀ

tam tvā vayam dama ā dīdivāṃsamupa jñubādho namasā sadema ǁ

Padapatha Devanagari Accented

स॒प॒र्येण्यः॑ । सः । प्रि॒यः । वि॒क्षु । अ॒ग्निः । होता॑ । म॒न्द्रः । नि । स॒सा॒द॒ । यजी॑यान् ।

तम् । त्वा॒ । व॒यम् । दमे॑ । आ । दी॒दि॒ऽवांस॑म् । उप॑ । ज्ञु॒ऽबाधः॑ । नम॑सा । स॒दे॒म॒ ॥

Padapatha Devanagari Nonaccented

सपर्येण्यः । सः । प्रियः । विक्षु । अग्निः । होता । मन्द्रः । नि । ससाद । यजीयान् ।

तम् । त्वा । वयम् । दमे । आ । दीदिऽवांसम् । उप । ज्ञुऽबाधः । नमसा । सदेम ॥

Padapatha Transcription Accented

saparyéṇyaḥ ǀ sáḥ ǀ priyáḥ ǀ vikṣú ǀ agníḥ ǀ hótā ǀ mandráḥ ǀ ní ǀ sasāda ǀ yájīyān ǀ

tám ǀ tvā ǀ vayám ǀ dáme ǀ ā́ ǀ dīdi-vā́ṃsam ǀ úpa ǀ jñu-bā́dhaḥ ǀ námasā ǀ sadema ǁ

Padapatha Transcription Nonaccented

saparyeṇyaḥ ǀ saḥ ǀ priyaḥ ǀ vikṣu ǀ agniḥ ǀ hotā ǀ mandraḥ ǀ ni ǀ sasāda ǀ yajīyān ǀ

tam ǀ tvā ǀ vayam ǀ dame ǀ ā ǀ dīdi-vāṃsam ǀ upa ǀ jñu-bādhaḥ ǀ namasā ǀ sadema ǁ

06.001.07   (Mandala. Sukta. Rik)

4.4.36.02    (Ashtaka. Adhyaya. Varga. Rik)

06.01.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं त्वा॑ व॒यं सु॒ध्यो॒३॒॑ नव्य॑मग्ने सुम्ना॒यव॑ ईमहे देव॒यंतः॑ ।

त्वं विशो॑ अनयो॒ दीद्या॑नो दि॒वो अ॑ग्ने बृह॒ता रो॑च॒नेन॑ ॥

Samhita Devanagari Nonaccented

तं त्वा वयं सुध्यो नव्यमग्ने सुम्नायव ईमहे देवयंतः ।

त्वं विशो अनयो दीद्यानो दिवो अग्ने बृहता रोचनेन ॥

Samhita Transcription Accented

tám tvā vayám sudhyó návyamagne sumnāyáva īmahe devayántaḥ ǀ

tvám víśo anayo dī́dyāno divó agne bṛhatā́ rocanéna ǁ

Samhita Transcription Nonaccented

tam tvā vayam sudhyo navyamagne sumnāyava īmahe devayantaḥ ǀ

tvam viśo anayo dīdyāno divo agne bṛhatā rocanena ǁ

Padapatha Devanagari Accented

त्वम् । त्वा॒ । व॒यम् । सु॒ऽध्यः॑ । नव्य॑म् । अ॒ग्ने॒ । सु॒म्न॒ऽयवः॑ । ई॒म॒हे॒ । दे॒व॒ऽयन्तः॑ ।

त्वम् । विशः॑ । अ॒न॒यः॒ । दीद्या॑नः । दि॒वः । अ॒ग्ने॒ । बृ॒ह॒ता । रो॒च॒नेन॑ ॥

Padapatha Devanagari Nonaccented

त्वम् । त्वा । वयम् । सुऽध्यः । नव्यम् । अग्ने । सुम्नऽयवः । ईमहे । देवऽयन्तः ।

त्वम् । विशः । अनयः । दीद्यानः । दिवः । अग्ने । बृहता । रोचनेन ॥

Padapatha Transcription Accented

tvám ǀ tvā ǀ vayám ǀ su-dhyáḥ ǀ návyam ǀ agne ǀ sumna-yávaḥ ǀ īmahe ǀ deva-yántaḥ ǀ

tvám ǀ víśaḥ ǀ anayaḥ ǀ dī́dyānaḥ ǀ diváḥ ǀ agne ǀ bṛhatā́ ǀ rocanéna ǁ

Padapatha Transcription Nonaccented

tvam ǀ tvā ǀ vayam ǀ su-dhyaḥ ǀ navyam ǀ agne ǀ sumna-yavaḥ ǀ īmahe ǀ deva-yantaḥ ǀ

tvam ǀ viśaḥ ǀ anayaḥ ǀ dīdyānaḥ ǀ divaḥ ǀ agne ǀ bṛhatā ǀ rocanena ǁ

06.001.08   (Mandala. Sukta. Rik)

4.4.36.03    (Ashtaka. Adhyaya. Varga. Rik)

06.01.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒शां क॒विं वि॒श्पतिं॒ शश्व॑तीनां नि॒तोश॑नं वृष॒भं च॑र्षणी॒नां ।

प्रेती॑षणिमि॒षयं॑तं पाव॒कं राजं॑तम॒ग्निं य॑ज॒तं र॑यी॒णां ॥

Samhita Devanagari Nonaccented

विशां कविं विश्पतिं शश्वतीनां नितोशनं वृषभं चर्षणीनां ।

प्रेतीषणिमिषयंतं पावकं राजंतमग्निं यजतं रयीणां ॥

Samhita Transcription Accented

viśā́m kavím viśpátim śáśvatīnām nitóśanam vṛṣabhám carṣaṇīnā́m ǀ

prétīṣaṇimiṣáyantam pāvakám rā́jantamagním yajatám rayīṇā́m ǁ

Samhita Transcription Nonaccented

viśām kavim viśpatim śaśvatīnām nitośanam vṛṣabham carṣaṇīnām ǀ

pretīṣaṇimiṣayantam pāvakam rājantamagnim yajatam rayīṇām ǁ

Padapatha Devanagari Accented

वि॒शाम् । क॒विम् । वि॒श्पति॑म् । शश्व॑तीनाम् । नि॒ऽतोश॑नम् । वृ॒ष॒भम् । च॒र्ष॒णी॒नाम् ।

प्रेति॑ऽइषणिम् । इ॒षय॑न्तम् । पा॒व॒कम् । राज॑न्तम् । अ॒ग्निम् । य॒ज॒तम् । र॒यी॒णाम् ॥

Padapatha Devanagari Nonaccented

विशाम् । कविम् । विश्पतिम् । शश्वतीनाम् । निऽतोशनम् । वृषभम् । चर्षणीनाम् ।

प्रेतिऽइषणिम् । इषयन्तम् । पावकम् । राजन्तम् । अग्निम् । यजतम् । रयीणाम् ॥

Padapatha Transcription Accented

viśā́m ǀ kavím ǀ viśpátim ǀ śáśvatīnām ǀ ni-tóśanam ǀ vṛṣabhám ǀ carṣaṇīnā́m ǀ

préti-iṣaṇim ǀ iṣáyantam ǀ pāvakám ǀ rā́jantam ǀ agním ǀ yajatám ǀ rayīṇā́m ǁ

Padapatha Transcription Nonaccented

viśām ǀ kavim ǀ viśpatim ǀ śaśvatīnām ǀ ni-tośanam ǀ vṛṣabham ǀ carṣaṇīnām ǀ

preti-iṣaṇim ǀ iṣayantam ǀ pāvakam ǀ rājantam ǀ agnim ǀ yajatam ǀ rayīṇām ǁ

06.001.09   (Mandala. Sukta. Rik)

4.4.36.04    (Ashtaka. Adhyaya. Varga. Rik)

06.01.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सो अ॑ग्न ईजे शश॒मे च॒ मर्तो॒ यस्त॒ आन॑ट् स॒मिधा॑ ह॒व्यदा॑तिं ।

य आहु॑तिं॒ परि॒ वेदा॒ नमो॑भि॒र्विश्वेत्स वा॒मा द॑धते॒ त्वोतः॑ ॥

Samhita Devanagari Nonaccented

सो अग्न ईजे शशमे च मर्तो यस्त आनट् समिधा हव्यदातिं ।

य आहुतिं परि वेदा नमोभिर्विश्वेत्स वामा दधते त्वोतः ॥

Samhita Transcription Accented

só agna īje śaśamé ca márto yásta ā́naṭ samídhā havyádātim ǀ

yá ā́hutim pári védā námobhirvíśvétsá vāmā́ dadhate tvótaḥ ǁ

Samhita Transcription Nonaccented

so agna īje śaśame ca marto yasta ānaṭ samidhā havyadātim ǀ

ya āhutim pari vedā namobhirviśvetsa vāmā dadhate tvotaḥ ǁ

Padapatha Devanagari Accented

सः । अ॒ग्ने॒ । ई॒जे॒ । श॒श॒मे । च॒ । मर्तः॑ । यः । ते॒ । आन॑ट् । स॒म्ऽइधा॑ । ह॒व्यऽदा॑तिम् ।

यः । आऽहु॑तिम् । परि॑ । वे॒द॒ । नमः॑ऽभिः । विश्वा॑ । इत् । सः । वा॒मा । द॒ध॒ते॒ । त्वाऽऊ॑तः ॥

Padapatha Devanagari Nonaccented

सः । अग्ने । ईजे । शशमे । च । मर्तः । यः । ते । आनट् । सम्ऽइधा । हव्यऽदातिम् ।

यः । आऽहुतिम् । परि । वेद । नमःऽभिः । विश्वा । इत् । सः । वामा । दधते । त्वाऽऊतः ॥

Padapatha Transcription Accented

sáḥ ǀ agne ǀ īje ǀ śaśamé ǀ ca ǀ mártaḥ ǀ yáḥ ǀ te ǀ ā́naṭ ǀ sam-ídhā ǀ havyá-dātim ǀ

yáḥ ǀ ā́-hutim ǀ pári ǀ veda ǀ námaḥ-bhiḥ ǀ víśvā ǀ ít ǀ sáḥ ǀ vāmā́ ǀ dadhate ǀ tvā́-ūtaḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ agne ǀ īje ǀ śaśame ǀ ca ǀ martaḥ ǀ yaḥ ǀ te ǀ ānaṭ ǀ sam-idhā ǀ havya-dātim ǀ

yaḥ ǀ ā-hutim ǀ pari ǀ veda ǀ namaḥ-bhiḥ ǀ viśvā ǀ it ǀ saḥ ǀ vāmā ǀ dadhate ǀ tvā-ūtaḥ ǁ

06.001.10   (Mandala. Sukta. Rik)

4.4.36.05    (Ashtaka. Adhyaya. Varga. Rik)

06.01.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्मा उ॑ ते॒ महि॑ म॒हे वि॑धेम॒ नमो॑भिरग्ने स॒मिधो॒त ह॒व्यैः ।

वेदी॑ सूनो सहसो गी॒र्भिरु॒क्थैरा ते॑ भ॒द्रायां॑ सुम॒तौ य॑तेम ॥

Samhita Devanagari Nonaccented

अस्मा उ ते महि महे विधेम नमोभिरग्ने समिधोत हव्यैः ।

वेदी सूनो सहसो गीर्भिरुक्थैरा ते भद्रायां सुमतौ यतेम ॥

Samhita Transcription Accented

asmā́ u te máhi mahé vidhema námobhiragne samídhotá havyáiḥ ǀ

védī sūno sahaso gīrbhíruktháirā́ te bhadrā́yām sumatáu yatema ǁ

Samhita Transcription Nonaccented

asmā u te mahi mahe vidhema namobhiragne samidhota havyaiḥ ǀ

vedī sūno sahaso gīrbhirukthairā te bhadrāyām sumatau yatema ǁ

Padapatha Devanagari Accented

अ॒स्मै । ऊं॒ इति॑ । ते॒ । महि॑ । म॒हे । वि॒धे॒म॒ । नमः॑ऽभिः । अ॒ग्ने॒ । स॒म्ऽइधा॑ । उ॒त । ह॒व्यैः ।

वेदी॑ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । गीः॒ऽभिः । उ॒क्थैः । आ । ते॒ । भ॒द्राया॑म् । सु॒ऽम॒तौ । य॒ते॒म॒ ॥

Padapatha Devanagari Nonaccented

अस्मै । ऊं इति । ते । महि । महे । विधेम । नमःऽभिः । अग्ने । सम्ऽइधा । उत । हव्यैः ।

वेदी । सूनो इति । सहसः । गीःऽभिः । उक्थैः । आ । ते । भद्रायाम् । सुऽमतौ । यतेम ॥

Padapatha Transcription Accented

asmái ǀ ūṃ íti ǀ te ǀ máhi ǀ mahé ǀ vidhema ǀ námaḥ-bhiḥ ǀ agne ǀ sam-ídhā ǀ utá ǀ havyáiḥ ǀ

védī ǀ sūno íti ǀ sahasaḥ ǀ gīḥ-bhíḥ ǀ uktháiḥ ǀ ā́ ǀ te ǀ bhadrā́yām ǀ su-matáu ǀ yatema ǁ

Padapatha Transcription Nonaccented

asmai ǀ ūṃ iti ǀ te ǀ mahi ǀ mahe ǀ vidhema ǀ namaḥ-bhiḥ ǀ agne ǀ sam-idhā ǀ uta ǀ havyaiḥ ǀ

vedī ǀ sūno iti ǀ sahasaḥ ǀ gīḥ-bhiḥ ǀ ukthaiḥ ǀ ā ǀ te ǀ bhadrāyām ǀ su-matau ǀ yatema ǁ

06.001.11   (Mandala. Sukta. Rik)

4.4.36.06    (Ashtaka. Adhyaya. Varga. Rik)

06.01.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ यस्त॒तंथ॒ रोद॑सी॒ वि भा॒सा श्रवो॑भिश्च श्रव॒स्य१॒॑स्तरु॑त्रः ।

बृ॒हद्भि॒र्वाजैः॒ स्थवि॑रेभिर॒स्मे रे॒वद्भि॑रग्ने वित॒रं वि भा॑हि ॥

Samhita Devanagari Nonaccented

आ यस्ततंथ रोदसी वि भासा श्रवोभिश्च श्रवस्यस्तरुत्रः ।

बृहद्भिर्वाजैः स्थविरेभिरस्मे रेवद्भिरग्ने वितरं वि भाहि ॥

Samhita Transcription Accented

ā́ yástatántha ródasī ví bhāsā́ śrávobhiśca śravasyástárutraḥ ǀ

bṛhádbhirvā́jaiḥ sthávirebhirasmé revádbhiragne vitarám ví bhāhi ǁ

Samhita Transcription Nonaccented

ā yastatantha rodasī vi bhāsā śravobhiśca śravasyastarutraḥ ǀ

bṛhadbhirvājaiḥ sthavirebhirasme revadbhiragne vitaram vi bhāhi ǁ

Padapatha Devanagari Accented

आ । यः । त॒तन्थ॑ । रोद॑सी॒ इति॑ । वि । भा॒सा । श्रवः॑ऽभिः । च॒ । श्र॒व॒स्यः॑ । तरु॑त्रः ।

बृ॒हत्ऽभिः॑ । वाजैः॑ । स्थवि॑रेभिः । अ॒स्मे इति॑ । रे॒वत्ऽभिः॑ । अ॒ग्ने॒ । वि॒ऽत॒रम् । वि । भा॒हि॒ ॥

Padapatha Devanagari Nonaccented

आ । यः । ततन्थ । रोदसी इति । वि । भासा । श्रवःऽभिः । च । श्रवस्यः । तरुत्रः ।

बृहत्ऽभिः । वाजैः । स्थविरेभिः । अस्मे इति । रेवत्ऽभिः । अग्ने । विऽतरम् । वि । भाहि ॥

Padapatha Transcription Accented

ā́ ǀ yáḥ ǀ tatántha ǀ ródasī íti ǀ ví ǀ bhāsā́ ǀ śrávaḥ-bhiḥ ǀ ca ǀ śravasyáḥ ǀ tárutraḥ ǀ

bṛhát-bhiḥ ǀ vā́jaiḥ ǀ sthávirebhiḥ ǀ asmé íti ǀ revát-bhiḥ ǀ agne ǀ vi-tarám ǀ ví ǀ bhāhi ǁ

Padapatha Transcription Nonaccented

ā ǀ yaḥ ǀ tatantha ǀ rodasī iti ǀ vi ǀ bhāsā ǀ śravaḥ-bhiḥ ǀ ca ǀ śravasyaḥ ǀ tarutraḥ ǀ

bṛhat-bhiḥ ǀ vājaiḥ ǀ sthavirebhiḥ ǀ asme iti ǀ revat-bhiḥ ǀ agne ǀ vi-taram ǀ vi ǀ bhāhi ǁ

06.001.12   (Mandala. Sukta. Rik)

4.4.36.07    (Ashtaka. Adhyaya. Varga. Rik)

06.01.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नृ॒वद्व॑सो॒ सद॒मिद्धे॑ह्य॒स्मे भूरि॑ तो॒काय॒ तन॑याय प॒श्वः ।

पू॒र्वीरिषो॑ बृह॒तीरा॒रेअ॑घा अ॒स्मे भ॒द्रा सौ॑श्रव॒सानि॑ संतु ॥

Samhita Devanagari Nonaccented

नृवद्वसो सदमिद्धेह्यस्मे भूरि तोकाय तनयाय पश्वः ।

पूर्वीरिषो बृहतीरारेअघा अस्मे भद्रा सौश्रवसानि संतु ॥

Samhita Transcription Accented

nṛvádvaso sádamíddhehyasmé bhū́ri tokā́ya tánayāya paśváḥ ǀ

pūrvī́ríṣo bṛhatī́rāréaghā asmé bhadrā́ sauśravasā́ni santu ǁ

Samhita Transcription Nonaccented

nṛvadvaso sadamiddhehyasme bhūri tokāya tanayāya paśvaḥ ǀ

pūrvīriṣo bṛhatīrāreaghā asme bhadrā sauśravasāni santu ǁ

Padapatha Devanagari Accented

नृ॒ऽवत् । व॒सो॒ इति॑ । सद॑म् । इत् । धे॒हि॒ । अ॒स्मे इति॑ । भूरि॑ । तो॒काय॑ । तन॑याय । प॒श्वः ।

पू॒र्वीः । इषः॑ । बृ॒ह॒तीः । आ॒रेऽअ॑घाः । अ॒स्मे इति॑ । भ॒द्रा । सौ॒श्र॒व॒सानि॑ । स॒न्तु॒ ॥

Padapatha Devanagari Nonaccented

नृऽवत् । वसो इति । सदम् । इत् । धेहि । अस्मे इति । भूरि । तोकाय । तनयाय । पश्वः ।

पूर्वीः । इषः । बृहतीः । आरेऽअघाः । अस्मे इति । भद्रा । सौश्रवसानि । सन्तु ॥

Padapatha Transcription Accented

nṛ-vát ǀ vaso íti ǀ sádam ǀ ít ǀ dhehi ǀ asmé íti ǀ bhū́ri ǀ tokā́ya ǀ tánayāya ǀ paśváḥ ǀ

pūrvī́ḥ ǀ íṣaḥ ǀ bṛhatī́ḥ ǀ āré-aghāḥ ǀ asmé íti ǀ bhadrā́ ǀ sauśravasā́ni ǀ santu ǁ

Padapatha Transcription Nonaccented

nṛ-vat ǀ vaso iti ǀ sadam ǀ it ǀ dhehi ǀ asme iti ǀ bhūri ǀ tokāya ǀ tanayāya ǀ paśvaḥ ǀ

pūrvīḥ ǀ iṣaḥ ǀ bṛhatīḥ ǀ āre-aghāḥ ǀ asme iti ǀ bhadrā ǀ sauśravasāni ǀ santu ǁ

06.001.13   (Mandala. Sukta. Rik)

4.4.36.08    (Ashtaka. Adhyaya. Varga. Rik)

06.01.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒रूण्य॑ग्ने पुरु॒धा त्वा॒या वसू॑नि राजन्व॒सुता॑ ते अश्यां ।

पु॒रूणि॒ हि त्वे पु॑रुवार॒ संत्यग्ने॒ वसु॑ विध॒ते राज॑नि॒ त्वे ॥

Samhita Devanagari Nonaccented

पुरूण्यग्ने पुरुधा त्वाया वसूनि राजन्वसुता ते अश्यां ।

पुरूणि हि त्वे पुरुवार संत्यग्ने वसु विधते राजनि त्वे ॥

Samhita Transcription Accented

purū́ṇyagne purudhā́ tvāyā́ vásūni rājanvasútā te aśyām ǀ

purū́ṇi hí tvé puruvāra sántyágne vásu vidhaté rā́jani tvé ǁ

Samhita Transcription Nonaccented

purūṇyagne purudhā tvāyā vasūni rājanvasutā te aśyām ǀ

purūṇi hi tve puruvāra santyagne vasu vidhate rājani tve ǁ

Padapatha Devanagari Accented

पु॒रूणि॑ । अ॒ग्ने॒ । पु॒रु॒धा । त्वा॒ऽया । वसू॑नि । रा॒ज॒न् । व॒सुता॑ । ते॒ । अ॒श्या॒म् ।

पु॒रूणि॑ । हि । त्वे इति॑ । पु॒रु॒ऽवा॒र॒ । सन्ति॑ । अग्ने॑ । वसु॑ । वि॒ध॒ते । राज॑नि । त्वे इति॑ ॥

Padapatha Devanagari Nonaccented

पुरूणि । अग्ने । पुरुधा । त्वाऽया । वसूनि । राजन् । वसुता । ते । अश्याम् ।

पुरूणि । हि । त्वे इति । पुरुऽवार । सन्ति । अग्ने । वसु । विधते । राजनि । त्वे इति ॥

Padapatha Transcription Accented

purū́ṇi ǀ agne ǀ purudhā́ ǀ tvā-yā́ ǀ vásūni ǀ rājan ǀ vasútā ǀ te ǀ aśyām ǀ

purū́ṇi ǀ hí ǀ tvé íti ǀ puru-vāra ǀ sánti ǀ ágne ǀ vásu ǀ vidhaté ǀ rā́jani ǀ tvé íti ǁ

Padapatha Transcription Nonaccented

purūṇi ǀ agne ǀ purudhā ǀ tvā-yā ǀ vasūni ǀ rājan ǀ vasutā ǀ te ǀ aśyām ǀ

purūṇi ǀ hi ǀ tve iti ǀ puru-vāra ǀ santi ǀ agne ǀ vasu ǀ vidhate ǀ rājani ǀ tve iti ǁ