SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 2

 

1. Info

To:    agni
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: nicṛdanuṣṭup (5, 6, 10); bhuriguṣṇik (1, 9); anuṣṭup (3, 4); svarāḍuṣnik (2); nicṛduṣṇik (7); uṣṇik (8); bhurigatijagatī (11)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.002.01   (Mandala. Sukta. Rik)

4.5.01.01    (Ashtaka. Adhyaya. Varga. Rik)

06.01.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं हि क्षैत॑व॒द्यशोऽग्ने॑ मि॒त्रो न पत्य॑से ।

त्वं वि॑चर्षणे॒ श्रवो॒ वसो॑ पु॒ष्टिं न पु॑ष्यसि ॥

Samhita Devanagari Nonaccented

त्वं हि क्षैतवद्यशोऽग्ने मित्रो न पत्यसे ।

त्वं विचर्षणे श्रवो वसो पुष्टिं न पुष्यसि ॥

Samhita Transcription Accented

tvám hí kṣáitavadyáśó’gne mitró ná pátyase ǀ

tvám vicarṣaṇe śrávo váso puṣṭím ná puṣyasi ǁ

Samhita Transcription Nonaccented

tvam hi kṣaitavadyaśo’gne mitro na patyase ǀ

tvam vicarṣaṇe śravo vaso puṣṭim na puṣyasi ǁ

Padapatha Devanagari Accented

त्वम् । हि । क्षैत॑ऽवत् । यशः॑ । अग्ने॑ । मि॒त्रः । न । पत्य॑से ।

त्वम् । वि॒ऽच॒र्ष॒णे॒ । श्रवः॑ । वसो॒ इति॑ । पु॒ष्टिम् । न । पु॒ष्य॒सि॒ ॥

Padapatha Devanagari Nonaccented

त्वम् । हि । क्षैतऽवत् । यशः । अग्ने । मित्रः । न । पत्यसे ।

त्वम् । विऽचर्षणे । श्रवः । वसो इति । पुष्टिम् । न । पुष्यसि ॥

Padapatha Transcription Accented

tvám ǀ hí ǀ kṣáita-vat ǀ yáśaḥ ǀ ágne ǀ mitráḥ ǀ ná ǀ pátyase ǀ

tvám ǀ vi-carṣaṇe ǀ śrávaḥ ǀ váso íti ǀ puṣṭím ǀ ná ǀ puṣyasi ǁ

Padapatha Transcription Nonaccented

tvam ǀ hi ǀ kṣaita-vat ǀ yaśaḥ ǀ agne ǀ mitraḥ ǀ na ǀ patyase ǀ

tvam ǀ vi-carṣaṇe ǀ śravaḥ ǀ vaso iti ǀ puṣṭim ǀ na ǀ puṣyasi ǁ

06.002.02   (Mandala. Sukta. Rik)

4.5.01.02    (Ashtaka. Adhyaya. Varga. Rik)

06.01.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वां हि ष्मा॑ चर्ष॒णयो॑ य॒ज्ञेभि॑र्गी॒र्भिरीळ॑ते ।

त्वां वा॒जी या॑त्यवृ॒को र॑ज॒स्तूर्वि॒श्वच॑र्षणिः ॥

Samhita Devanagari Nonaccented

त्वां हि ष्मा चर्षणयो यज्ञेभिर्गीर्भिरीळते ।

त्वां वाजी यात्यवृको रजस्तूर्विश्वचर्षणिः ॥

Samhita Transcription Accented

tvā́m hí ṣmā carṣaṇáyo yajñébhirgīrbhírī́ḷate ǀ

tvā́m vājī́ yātyavṛkó rajastū́rviśvácarṣaṇiḥ ǁ

Samhita Transcription Nonaccented

tvām hi ṣmā carṣaṇayo yajñebhirgīrbhirīḷate ǀ

tvām vājī yātyavṛko rajastūrviśvacarṣaṇiḥ ǁ

Padapatha Devanagari Accented

त्वाम् । हि । स्म॒ । च॒र्ष॒णयः॑ । य॒ज्ञेभिः॑ । गीः॒ऽभिः । ईळ॑ते ।

त्वाम् । वा॒जी । या॒ति॒ । अ॒वृ॒कः । र॒जः॒ऽतूः । वि॒श्वऽच॑र्षणिः ॥

Padapatha Devanagari Nonaccented

त्वाम् । हि । स्म । चर्षणयः । यज्ञेभिः । गीःऽभिः । ईळते ।

त्वाम् । वाजी । याति । अवृकः । रजःऽतूः । विश्वऽचर्षणिः ॥

Padapatha Transcription Accented

tvā́m ǀ hí ǀ sma ǀ carṣaṇáyaḥ ǀ yajñébhiḥ ǀ gīḥ-bhíḥ ǀ ī́ḷate ǀ

tvā́m ǀ vājī́ ǀ yāti ǀ avṛkáḥ ǀ rajaḥ-tū́ḥ ǀ viśvá-carṣaṇiḥ ǁ

Padapatha Transcription Nonaccented

tvām ǀ hi ǀ sma ǀ carṣaṇayaḥ ǀ yajñebhiḥ ǀ gīḥ-bhiḥ ǀ īḷate ǀ

tvām ǀ vājī ǀ yāti ǀ avṛkaḥ ǀ rajaḥ-tūḥ ǀ viśva-carṣaṇiḥ ǁ

06.002.03   (Mandala. Sukta. Rik)

4.5.01.03    (Ashtaka. Adhyaya. Varga. Rik)

06.01.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒जोष॑स्त्वा दि॒वो नरो॑ य॒ज्ञस्य॑ के॒तुमिं॑धते ।

यद्ध॒ स्य मानु॑षो॒ जनः॑ सुम्ना॒युर्जु॒ह्वे अ॑ध्व॒रे ॥

Samhita Devanagari Nonaccented

सजोषस्त्वा दिवो नरो यज्ञस्य केतुमिंधते ।

यद्ध स्य मानुषो जनः सुम्नायुर्जुह्वे अध्वरे ॥

Samhita Transcription Accented

sajóṣastvā divó náro yajñásya ketúmindhate ǀ

yáddha syá mā́nuṣo jánaḥ sumnāyúrjuhvé adhvaré ǁ

Samhita Transcription Nonaccented

sajoṣastvā divo naro yajñasya ketumindhate ǀ

yaddha sya mānuṣo janaḥ sumnāyurjuhve adhvare ǁ

Padapatha Devanagari Accented

स॒ऽजोषः॑ । त्वा॒ । दि॒वः । नरः॑ । य॒ज्ञस्य॑ । के॒तुम् । इ॒न्ध॒ते॒ ।

यत् । ह॒ । स्यः । मानु॑षः । जनः॑ । सु॒म्न॒ऽयुः । जु॒ह्वे । अ॒ध्व॒रे ॥

Padapatha Devanagari Nonaccented

सऽजोषः । त्वा । दिवः । नरः । यज्ञस्य । केतुम् । इन्धते ।

यत् । ह । स्यः । मानुषः । जनः । सुम्नऽयुः । जुह्वे । अध्वरे ॥

Padapatha Transcription Accented

sa-jóṣaḥ ǀ tvā ǀ diváḥ ǀ náraḥ ǀ yajñásya ǀ ketúm ǀ indhate ǀ

yát ǀ ha ǀ syáḥ ǀ mā́nuṣaḥ ǀ jánaḥ ǀ sumna-yúḥ ǀ juhvé ǀ adhvaré ǁ

Padapatha Transcription Nonaccented

sa-joṣaḥ ǀ tvā ǀ divaḥ ǀ naraḥ ǀ yajñasya ǀ ketum ǀ indhate ǀ

yat ǀ ha ǀ syaḥ ǀ mānuṣaḥ ǀ janaḥ ǀ sumna-yuḥ ǀ juhve ǀ adhvare ǁ

06.002.04   (Mandala. Sukta. Rik)

4.5.01.04    (Ashtaka. Adhyaya. Varga. Rik)

06.01.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋध॒द्यस्ते॑ सु॒दान॑वे धि॒या मर्तः॑ श॒शम॑ते ।

ऊ॒ती ष बृ॑ह॒तो दि॒वो द्वि॒षो अंहो॒ न त॑रति ॥

Samhita Devanagari Nonaccented

ऋधद्यस्ते सुदानवे धिया मर्तः शशमते ।

ऊती ष बृहतो दिवो द्विषो अंहो न तरति ॥

Samhita Transcription Accented

ṛ́dhadyáste sudā́nave dhiyā́ mártaḥ śaśámate ǀ

ūtī́ ṣá bṛható divó dviṣó áṃho ná tarati ǁ

Samhita Transcription Nonaccented

ṛdhadyaste sudānave dhiyā martaḥ śaśamate ǀ

ūtī ṣa bṛhato divo dviṣo aṃho na tarati ǁ

Padapatha Devanagari Accented

ऋध॑त् । यः । ते॒ । सु॒ऽदान॑वे । धि॒या । मर्तः॑ । श॒शम॑ते ।

ऊ॒ती । सः । बृ॒ह॒तः । दि॒वः । द्वि॒षः । अंहः॑ । न । त॒र॒ति॒ ॥

Padapatha Devanagari Nonaccented

ऋधत् । यः । ते । सुऽदानवे । धिया । मर्तः । शशमते ।

ऊती । सः । बृहतः । दिवः । द्विषः । अंहः । न । तरति ॥

Padapatha Transcription Accented

ṛ́dhat ǀ yáḥ ǀ te ǀ su-dā́nave ǀ dhiyā́ ǀ mártaḥ ǀ śaśámate ǀ

ūtī́ ǀ sáḥ ǀ bṛhatáḥ ǀ diváḥ ǀ dviṣáḥ ǀ áṃhaḥ ǀ ná ǀ tarati ǁ

Padapatha Transcription Nonaccented

ṛdhat ǀ yaḥ ǀ te ǀ su-dānave ǀ dhiyā ǀ martaḥ ǀ śaśamate ǀ

ūtī ǀ saḥ ǀ bṛhataḥ ǀ divaḥ ǀ dviṣaḥ ǀ aṃhaḥ ǀ na ǀ tarati ǁ

06.002.05   (Mandala. Sukta. Rik)

4.5.01.05    (Ashtaka. Adhyaya. Varga. Rik)

06.01.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒मिधा॒ यस्त॒ आहु॑तिं॒ निशि॑तिं॒ मर्त्यो॒ नश॑त् ।

व॒यावं॑तं॒ स पु॑ष्यति॒ क्षय॑मग्ने श॒तायु॑षं ॥

Samhita Devanagari Nonaccented

समिधा यस्त आहुतिं निशितिं मर्त्यो नशत् ।

वयावंतं स पुष्यति क्षयमग्ने शतायुषं ॥

Samhita Transcription Accented

samídhā yásta ā́hutim níśitim mártyo náśat ǀ

vayā́vantam sá puṣyati kṣáyamagne śatā́yuṣam ǁ

Samhita Transcription Nonaccented

samidhā yasta āhutim niśitim martyo naśat ǀ

vayāvantam sa puṣyati kṣayamagne śatāyuṣam ǁ

Padapatha Devanagari Accented

स॒म्ऽइधा॑ । यः । ते॒ । आऽहु॑तिम् । निऽशि॑तिम् । मर्त्यः॑ । नश॑त् ।

व॒याऽव॑न्तम् । सः । पु॒ष्य॒ति॒ । क्षय॑म् । अ॒ग्ने॒ । श॒तऽआ॑युषम् ॥

Padapatha Devanagari Nonaccented

सम्ऽइधा । यः । ते । आऽहुतिम् । निऽशितिम् । मर्त्यः । नशत् ।

वयाऽवन्तम् । सः । पुष्यति । क्षयम् । अग्ने । शतऽआयुषम् ॥

Padapatha Transcription Accented

sam-ídhā ǀ yáḥ ǀ te ǀ ā́-hutim ǀ ní-śitim ǀ mártyaḥ ǀ náśat ǀ

vayā́-vantam ǀ sáḥ ǀ puṣyati ǀ kṣáyam ǀ agne ǀ śatá-āyuṣam ǁ

Padapatha Transcription Nonaccented

sam-idhā ǀ yaḥ ǀ te ǀ ā-hutim ǀ ni-śitim ǀ martyaḥ ǀ naśat ǀ

vayā-vantam ǀ saḥ ǀ puṣyati ǀ kṣayam ǀ agne ǀ śata-āyuṣam ǁ

06.002.06   (Mandala. Sukta. Rik)

4.5.02.01    (Ashtaka. Adhyaya. Varga. Rik)

06.01.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वे॒षस्ते॑ धू॒म ऋ॑ण्वति दि॒वि षंछु॒क्र आत॑तः ।

सूरो॒ न हि द्यु॒ता त्वं कृ॒पा पा॑वक॒ रोच॑से ॥

Samhita Devanagari Nonaccented

त्वेषस्ते धूम ऋण्वति दिवि षंछुक्र आततः ।

सूरो न हि द्युता त्वं कृपा पावक रोचसे ॥

Samhita Transcription Accented

tveṣáste dhūmá ṛṇvati diví ṣáñchukrá ā́tataḥ ǀ

sū́ro ná hí dyutā́ tvám kṛpā́ pāvaka rócase ǁ

Samhita Transcription Nonaccented

tveṣaste dhūma ṛṇvati divi ṣañchukra ātataḥ ǀ

sūro na hi dyutā tvam kṛpā pāvaka rocase ǁ

Padapatha Devanagari Accented

त्वे॒षः । ते॒ । धू॒मः । ऋ॒ण्व॒ति॒ । दि॒वि । सन् । शु॒क्रः । आऽत॑तः ।

सूरः॑ । न । हि । द्यु॒ता । त्वम् । कृ॒पा । पा॒व॒क॒ । रोच॑से ॥

Padapatha Devanagari Nonaccented

त्वेषः । ते । धूमः । ऋण्वति । दिवि । सन् । शुक्रः । आऽततः ।

सूरः । न । हि । द्युता । त्वम् । कृपा । पावक । रोचसे ॥

Padapatha Transcription Accented

tveṣáḥ ǀ te ǀ dhūmáḥ ǀ ṛṇvati ǀ diví ǀ sán ǀ śukráḥ ǀ ā́-tataḥ ǀ

sū́raḥ ǀ ná ǀ hí ǀ dyutā́ ǀ tvám ǀ kṛpā́ ǀ pāvaka ǀ rócase ǁ

Padapatha Transcription Nonaccented

tveṣaḥ ǀ te ǀ dhūmaḥ ǀ ṛṇvati ǀ divi ǀ san ǀ śukraḥ ǀ ā-tataḥ ǀ

sūraḥ ǀ na ǀ hi ǀ dyutā ǀ tvam ǀ kṛpā ǀ pāvaka ǀ rocase ǁ

06.002.07   (Mandala. Sukta. Rik)

4.5.02.02    (Ashtaka. Adhyaya. Varga. Rik)

06.01.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अधा॒ हि वि॒क्ष्वीड्योऽसि॑ प्रि॒यो नो॒ अति॑थिः ।

र॒ण्वः पु॒री॑व॒ जूर्यः॑ सू॒नुर्न त्र॑य॒याय्यः॑ ॥

Samhita Devanagari Nonaccented

अधा हि विक्ष्वीड्योऽसि प्रियो नो अतिथिः ।

रण्वः पुरीव जूर्यः सूनुर्न त्रययाय्यः ॥

Samhita Transcription Accented

ádhā hí vikṣvī́ḍyó’si priyó no átithiḥ ǀ

raṇváḥ purī́va jū́ryaḥ sūnúrná trayayā́yyaḥ ǁ

Samhita Transcription Nonaccented

adhā hi vikṣvīḍyo’si priyo no atithiḥ ǀ

raṇvaḥ purīva jūryaḥ sūnurna trayayāyyaḥ ǁ

Padapatha Devanagari Accented

अध॑ । हि । वि॒क्षु । ईड्यः॑ । असि॑ । प्रि॒यः । नः॒ । अति॑थिः ।

र॒ण्वः । पु॒रिऽइ॑व । जूर्यः॑ । सू॒नुः । न । त्र॒य॒याय्यः॑ ॥

Padapatha Devanagari Nonaccented

अध । हि । विक्षु । ईड्यः । असि । प्रियः । नः । अतिथिः ।

रण्वः । पुरिऽइव । जूर्यः । सूनुः । न । त्रययाय्यः ॥

Padapatha Transcription Accented

ádha ǀ hí ǀ vikṣú ǀ ī́ḍyaḥ ǀ ási ǀ priyáḥ ǀ naḥ ǀ átithiḥ ǀ

raṇváḥ ǀ purí-iva ǀ jū́ryaḥ ǀ sūnúḥ ǀ ná ǀ trayayā́yyaḥ ǁ

Padapatha Transcription Nonaccented

adha ǀ hi ǀ vikṣu ǀ īḍyaḥ ǀ asi ǀ priyaḥ ǀ naḥ ǀ atithiḥ ǀ

raṇvaḥ ǀ puri-iva ǀ jūryaḥ ǀ sūnuḥ ǀ na ǀ trayayāyyaḥ ǁ

06.002.08   (Mandala. Sukta. Rik)

4.5.02.03    (Ashtaka. Adhyaya. Varga. Rik)

06.01.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क्रत्वा॒ हि द्रोणे॑ अ॒ज्यसेऽग्ने॑ वा॒जी न कृत्व्यः॑ ।

परि॑ज्मेव स्व॒धा गयोऽत्यो॒ न ह्वा॒र्यः शिशुः॑ ॥

Samhita Devanagari Nonaccented

क्रत्वा हि द्रोणे अज्यसेऽग्ने वाजी न कृत्व्यः ।

परिज्मेव स्वधा गयोऽत्यो न ह्वार्यः शिशुः ॥

Samhita Transcription Accented

krátvā hí dróṇe ajyásé’gne vājī́ ná kṛ́tvyaḥ ǀ

párijmeva svadhā́ gáyó’tyo ná hvāryáḥ śíśuḥ ǁ

Samhita Transcription Nonaccented

kratvā hi droṇe ajyase’gne vājī na kṛtvyaḥ ǀ

parijmeva svadhā gayo’tyo na hvāryaḥ śiśuḥ ǁ

Padapatha Devanagari Accented

क्रत्वा॑ । हि । द्रोणे॑ । अ॒ज्यसे॑ । अग्ने॑ । वा॒जी । न । कृत्व्यः॑ ।

परि॑ज्माऽइव । स्व॒धा । गयः॑ । अत्यः॑ । न । ह्वा॒र्यः । शिशुः॑ ॥

Padapatha Devanagari Nonaccented

क्रत्वा । हि । द्रोणे । अज्यसे । अग्ने । वाजी । न । कृत्व्यः ।

परिज्माऽइव । स्वधा । गयः । अत्यः । न । ह्वार्यः । शिशुः ॥

Padapatha Transcription Accented

krátvā ǀ hí ǀ dróṇe ǀ ajyáse ǀ ágne ǀ vājī́ ǀ ná ǀ kṛ́tvyaḥ ǀ

párijmā-iva ǀ svadhā́ ǀ gáyaḥ ǀ átyaḥ ǀ ná ǀ hvāryáḥ ǀ śíśuḥ ǁ

Padapatha Transcription Nonaccented

kratvā ǀ hi ǀ droṇe ǀ ajyase ǀ agne ǀ vājī ǀ na ǀ kṛtvyaḥ ǀ

parijmā-iva ǀ svadhā ǀ gayaḥ ǀ atyaḥ ǀ na ǀ hvāryaḥ ǀ śiśuḥ ǁ

06.002.09   (Mandala. Sukta. Rik)

4.5.02.04    (Ashtaka. Adhyaya. Varga. Rik)

06.01.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं त्या चि॒दच्यु॒ताग्ने॑ प॒शुर्न यव॑से ।

धामा॑ ह॒ यत्ते॑ अजर॒ वना॑ वृ॒श्चंति॒ शिक्व॑सः ॥

Samhita Devanagari Nonaccented

त्वं त्या चिदच्युताग्ने पशुर्न यवसे ।

धामा ह यत्ते अजर वना वृश्चंति शिक्वसः ॥

Samhita Transcription Accented

tvám tyā́ cidácyutā́gne paśúrná yávase ǀ

dhā́mā ha yátte ajara vánā vṛścánti śíkvasaḥ ǁ

Samhita Transcription Nonaccented

tvam tyā cidacyutāgne paśurna yavase ǀ

dhāmā ha yatte ajara vanā vṛścanti śikvasaḥ ǁ

Padapatha Devanagari Accented

त्वम् । त्या । चि॒त् । अच्यु॑ता । अग्ने॑ । प॒शुः । न । यव॑से ।

धाम॑ । ह॒ । यत् । ते॒ । अ॒ज॒र॒ । वना॑ । वृ॒श्चन्ति॑ । शिक्व॑सः ॥

Padapatha Devanagari Nonaccented

त्वम् । त्या । चित् । अच्युता । अग्ने । पशुः । न । यवसे ।

धाम । ह । यत् । ते । अजर । वना । वृश्चन्ति । शिक्वसः ॥

Padapatha Transcription Accented

tvám ǀ tyā́ ǀ cit ǀ ácyutā ǀ ágne ǀ paśúḥ ǀ ná ǀ yávase ǀ

dhā́ma ǀ ha ǀ yát ǀ te ǀ ajara ǀ vánā ǀ vṛścánti ǀ śíkvasaḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ tyā ǀ cit ǀ acyutā ǀ agne ǀ paśuḥ ǀ na ǀ yavase ǀ

dhāma ǀ ha ǀ yat ǀ te ǀ ajara ǀ vanā ǀ vṛścanti ǀ śikvasaḥ ǁ

06.002.10   (Mandala. Sukta. Rik)

4.5.02.05    (Ashtaka. Adhyaya. Varga. Rik)

06.01.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वेषि॒ ह्य॑ध्वरीय॒तामग्ने॒ होता॒ दमे॑ वि॒शां ।

स॒मृधो॑ विश्पते कृणु जु॒षस्व॑ ह॒व्यमं॑गिरः ॥

Samhita Devanagari Nonaccented

वेषि ह्यध्वरीयतामग्ने होता दमे विशां ।

समृधो विश्पते कृणु जुषस्व हव्यमंगिरः ॥

Samhita Transcription Accented

véṣi hyádhvarīyatā́mágne hótā dáme viśā́m ǀ

samṛ́dho viśpate kṛṇu juṣásva havyámaṅgiraḥ ǁ

Samhita Transcription Nonaccented

veṣi hyadhvarīyatāmagne hotā dame viśām ǀ

samṛdho viśpate kṛṇu juṣasva havyamaṅgiraḥ ǁ

Padapatha Devanagari Accented

वेषि॑ । हि । अ॒ध्व॒रि॒ऽय॒ताम् । अग्ने॑ । होता॑ । दमे॑ । वि॒शाम् ।

स॒म्ऽऋधः॑ । वि॒श्प॒ते॒ । कृ॒णु॒ । जु॒षस्व॑ । ह॒व्यम् । अ॒ङ्गि॒रः॒ ॥

Padapatha Devanagari Nonaccented

वेषि । हि । अध्वरिऽयताम् । अग्ने । होता । दमे । विशाम् ।

सम्ऽऋधः । विश्पते । कृणु । जुषस्व । हव्यम् । अङ्गिरः ॥

Padapatha Transcription Accented

véṣi ǀ hí ǀ adhvari-yatā́m ǀ ágne ǀ hótā ǀ dáme ǀ viśā́m ǀ

sam-ṛ́dhaḥ ǀ viśpate ǀ kṛṇu ǀ juṣásva ǀ havyám ǀ aṅgiraḥ ǁ

Padapatha Transcription Nonaccented

veṣi ǀ hi ǀ adhvari-yatām ǀ agne ǀ hotā ǀ dame ǀ viśām ǀ

sam-ṛdhaḥ ǀ viśpate ǀ kṛṇu ǀ juṣasva ǀ havyam ǀ aṅgiraḥ ǁ

06.002.11   (Mandala. Sukta. Rik)

4.5.02.06    (Ashtaka. Adhyaya. Varga. Rik)

06.01.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अच्छा॑ नो मित्रमहो देव दे॒वानग्ने॒ वोचः॑ सुम॒तिं रोद॑स्योः ।

वी॒हि स्व॒स्तिं सु॑क्षि॒तिं दि॒वो नॄंद्वि॒षो अंहां॑सि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम ॥

Samhita Devanagari Nonaccented

अच्छा नो मित्रमहो देव देवानग्ने वोचः सुमतिं रोदस्योः ।

वीहि स्वस्तिं सुक्षितिं दिवो नॄंद्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम ॥

Samhita Transcription Accented

ácchā no mitramaho deva devā́nágne vócaḥ sumatím ródasyoḥ ǀ

vīhí svastím sukṣitím divó nṝ́ndviṣó áṃhāṃsi duritā́ tarema tā́ tarema távā́vasā tarema ǁ

Samhita Transcription Nonaccented

acchā no mitramaho deva devānagne vocaḥ sumatim rodasyoḥ ǀ

vīhi svastim sukṣitim divo nṝndviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema ǁ

Padapatha Devanagari Accented

अच्छ॑ । नः॒ । मि॒त्र॒ऽम॒हः॒ । दे॒व॒ । दे॒वान् । अग्ने॑ । वोचः॑ । सु॒ऽम॒तिम् । रोद॑स्योः ।

वी॒हि । स्व॒स्तिम् । सु॒ऽक्षि॒तिम् । दि॒वः । नॄन् । द्वि॒षः । अंहां॑सि । दुः॒ऽइ॒ता । त॒रे॒म॒ । ता । त॒रे॒म॒ । तव॑ । अव॑सा । त॒रे॒म॒ ॥

Padapatha Devanagari Nonaccented

अच्छ । नः । मित्रऽमहः । देव । देवान् । अग्ने । वोचः । सुऽमतिम् । रोदस्योः ।

वीहि । स्वस्तिम् । सुऽक्षितिम् । दिवः । नॄन् । द्विषः । अंहांसि । दुःऽइता । तरेम । ता । तरेम । तव । अवसा । तरेम ॥

Padapatha Transcription Accented

áccha ǀ naḥ ǀ mitra-mahaḥ ǀ deva ǀ devā́n ǀ ágne ǀ vócaḥ ǀ su-matím ǀ ródasyoḥ ǀ

vīhí ǀ svastím ǀ su-kṣitím ǀ diváḥ ǀ nṝ́n ǀ dviṣáḥ ǀ áṃhāṃsi ǀ duḥ-itā́ ǀ tarema ǀ tā́ ǀ tarema ǀ táva ǀ ávasā ǀ tarema ǁ

Padapatha Transcription Nonaccented

accha ǀ naḥ ǀ mitra-mahaḥ ǀ deva ǀ devān ǀ agne ǀ vocaḥ ǀ su-matim ǀ rodasyoḥ ǀ

vīhi ǀ svastim ǀ su-kṣitim ǀ divaḥ ǀ nṝn ǀ dviṣaḥ ǀ aṃhāṃsi ǀ duḥ-itā ǀ tarema ǀ tā ǀ tarema ǀ tava ǀ avasā ǀ tarema ǁ