SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 3

 

1. Info

To:    agni
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: nicṛttriṣṭup (2, 5-7); triṣṭup (1, 3, 4); bhurikpaṅkti (8)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.003.01   (Mandala. Sukta. Rik)

4.5.03.01    (Ashtaka. Adhyaya. Varga. Rik)

06.01.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॒ स क्षे॑षदृत॒पा ऋ॑ते॒जा उ॒रु ज्योति॑र्नशते देव॒युष्टे॑ ।

यं त्वं मि॒त्रेण॒ वरु॑णः स॒जोषा॒ देव॒ पासि॒ त्यज॑सा॒ मर्त॒मंहः॑ ॥

Samhita Devanagari Nonaccented

अग्ने स क्षेषदृतपा ऋतेजा उरु ज्योतिर्नशते देवयुष्टे ।

यं त्वं मित्रेण वरुणः सजोषा देव पासि त्यजसा मर्तमंहः ॥

Samhita Transcription Accented

ágne sá kṣeṣadṛtapā́ ṛtejā́ urú jyótirnaśate devayúṣṭe ǀ

yám tvám mitréṇa váruṇaḥ sajóṣā déva pā́si tyájasā mártamáṃhaḥ ǁ

Samhita Transcription Nonaccented

agne sa kṣeṣadṛtapā ṛtejā uru jyotirnaśate devayuṣṭe ǀ

yam tvam mitreṇa varuṇaḥ sajoṣā deva pāsi tyajasā martamaṃhaḥ ǁ

Padapatha Devanagari Accented

अग्ने॑ । सः । क्षे॒ष॒त् । ऋ॒त॒ऽपाः । ऋ॒ते॒ऽजाः । उ॒रु । ज्योतिः॑ । न॒श॒ते॒ । दे॒व॒ऽयुः । ते॒ ।

यम् । त्वम् । मि॒त्रेण॑ । वरु॑णः । स॒ऽजोषाः॑ । देव॑ । पासि॑ । त्यज॑सा । मर्त॑म् । अंहः॑ ॥

Padapatha Devanagari Nonaccented

अग्ने । सः । क्षेषत् । ऋतऽपाः । ऋतेऽजाः । उरु । ज्योतिः । नशते । देवऽयुः । ते ।

यम् । त्वम् । मित्रेण । वरुणः । सऽजोषाः । देव । पासि । त्यजसा । मर्तम् । अंहः ॥

Padapatha Transcription Accented

ágne ǀ sáḥ ǀ kṣeṣat ǀ ṛta-pā́ḥ ǀ ṛte-jā́ḥ ǀ urú ǀ jyótiḥ ǀ naśate ǀ deva-yúḥ ǀ te ǀ

yám ǀ tvám ǀ mitréṇa ǀ váruṇaḥ ǀ sa-jóṣāḥ ǀ déva ǀ pā́si ǀ tyájasā ǀ mártam ǀ áṃhaḥ ǁ

Padapatha Transcription Nonaccented

agne ǀ saḥ ǀ kṣeṣat ǀ ṛta-pāḥ ǀ ṛte-jāḥ ǀ uru ǀ jyotiḥ ǀ naśate ǀ deva-yuḥ ǀ te ǀ

yam ǀ tvam ǀ mitreṇa ǀ varuṇaḥ ǀ sa-joṣāḥ ǀ deva ǀ pāsi ǀ tyajasā ǀ martam ǀ aṃhaḥ ǁ

06.003.02   (Mandala. Sukta. Rik)

4.5.03.02    (Ashtaka. Adhyaya. Varga. Rik)

06.01.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ई॒जे य॒ज्ञेभिः॑ शश॒मे शमी॑भिर्ऋ॒धद्वा॑राया॒ग्नये॑ ददाश ।

ए॒वा च॒न तं य॒शसा॒मजु॑ष्टि॒र्नांहो॒ मर्तं॑ नशते॒ न प्रदृ॑प्तिः ॥

Samhita Devanagari Nonaccented

ईजे यज्ञेभिः शशमे शमीभिर्ऋधद्वारायाग्नये ददाश ।

एवा चन तं यशसामजुष्टिर्नांहो मर्तं नशते न प्रदृप्तिः ॥

Samhita Transcription Accented

ījé yajñébhiḥ śaśamé śámībhirṛdhádvārāyāgnáye dadāśa ǀ

evā́ caná tám yaśásāmájuṣṭirnā́ṃho mártam naśate ná prádṛptiḥ ǁ

Samhita Transcription Nonaccented

īje yajñebhiḥ śaśame śamībhirṛdhadvārāyāgnaye dadāśa ǀ

evā cana tam yaśasāmajuṣṭirnāṃho martam naśate na pradṛptiḥ ǁ

Padapatha Devanagari Accented

ई॒जे । य॒ज्ञेभिः॑ । श॒श॒मे । शमी॑भिः । ऋ॒धत्ऽवा॑राय । अ॒ग्नये॑ । द॒दा॒श॒ ।

ए॒व । च॒न । तम् । य॒शसा॑म् । अजु॑ष्टिः । न । अंहः॑ । मर्त॑म् । न॒श॒ते॒ । न । प्रऽदृ॑प्तिः ॥

Padapatha Devanagari Nonaccented

ईजे । यज्ञेभिः । शशमे । शमीभिः । ऋधत्ऽवाराय । अग्नये । ददाश ।

एव । चन । तम् । यशसाम् । अजुष्टिः । न । अंहः । मर्तम् । नशते । न । प्रऽदृप्तिः ॥

Padapatha Transcription Accented

ījé ǀ yajñébhiḥ ǀ śaśamé ǀ śámībhiḥ ǀ ṛdhát-vārāya ǀ agnáye ǀ dadāśa ǀ

evá ǀ caná ǀ tám ǀ yaśásām ǀ ájuṣṭiḥ ǀ ná ǀ áṃhaḥ ǀ mártam ǀ naśate ǀ ná ǀ prá-dṛptiḥ ǁ

Padapatha Transcription Nonaccented

īje ǀ yajñebhiḥ ǀ śaśame ǀ śamībhiḥ ǀ ṛdhat-vārāya ǀ agnaye ǀ dadāśa ǀ

eva ǀ cana ǀ tam ǀ yaśasām ǀ ajuṣṭiḥ ǀ na ǀ aṃhaḥ ǀ martam ǀ naśate ǀ na ǀ pra-dṛptiḥ ǁ

06.003.03   (Mandala. Sukta. Rik)

4.5.03.03    (Ashtaka. Adhyaya. Varga. Rik)

06.01.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सूरो॒ न यस्य॑ दृश॒तिर॑रे॒पा भी॒मा यदेति॑ शुच॒तस्त॒ आ धीः ।

हेष॑स्वतः शु॒रुधो॒ नायम॒क्तोः कुत्रा॑ चिद्र॒ण्वो व॑स॒तिर्व॑ने॒जाः ॥

Samhita Devanagari Nonaccented

सूरो न यस्य दृशतिररेपा भीमा यदेति शुचतस्त आ धीः ।

हेषस्वतः शुरुधो नायमक्तोः कुत्रा चिद्रण्वो वसतिर्वनेजाः ॥

Samhita Transcription Accented

sū́ro ná yásya dṛśatírarepā́ bhīmā́ yádéti śucatásta ā́ dhī́ḥ ǀ

héṣasvataḥ śurúdho nā́yámaktóḥ kútrā cidraṇvó vasatírvanejā́ḥ ǁ

Samhita Transcription Nonaccented

sūro na yasya dṛśatirarepā bhīmā yadeti śucatasta ā dhīḥ ǀ

heṣasvataḥ śurudho nāyamaktoḥ kutrā cidraṇvo vasatirvanejāḥ ǁ

Padapatha Devanagari Accented

सूरः॑ । न । यस्य॑ । दृ॒श॒तिः । अ॒रे॒पाः । भी॒मा । यत् । एति॑ । शु॒च॒तः । ते॒ । आ । धीः ।

हेष॑स्वतः । शु॒रुधः॑ । न । अ॒यम् । अ॒क्तोः । कुत्र॑ । चि॒त् । र॒ण्वः । व॒स॒तिः । व॒ने॒ऽजाः ॥

Padapatha Devanagari Nonaccented

सूरः । न । यस्य । दृशतिः । अरेपाः । भीमा । यत् । एति । शुचतः । ते । आ । धीः ।

हेषस्वतः । शुरुधः । न । अयम् । अक्तोः । कुत्र । चित् । रण्वः । वसतिः । वनेऽजाः ॥

Padapatha Transcription Accented

sū́raḥ ǀ ná ǀ yásya ǀ dṛśatíḥ ǀ arepā́ḥ ǀ bhīmā́ ǀ yát ǀ éti ǀ śucatáḥ ǀ te ǀ ā́ ǀ dhī́ḥ ǀ

héṣasvataḥ ǀ śurúdhaḥ ǀ ná ǀ ayám ǀ aktóḥ ǀ kútra ǀ cit ǀ raṇváḥ ǀ vasatíḥ ǀ vane-jā́ḥ ǁ

Padapatha Transcription Nonaccented

sūraḥ ǀ na ǀ yasya ǀ dṛśatiḥ ǀ arepāḥ ǀ bhīmā ǀ yat ǀ eti ǀ śucataḥ ǀ te ǀ ā ǀ dhīḥ ǀ

heṣasvataḥ ǀ śurudhaḥ ǀ na ǀ ayam ǀ aktoḥ ǀ kutra ǀ cit ǀ raṇvaḥ ǀ vasatiḥ ǀ vane-jāḥ ǁ

06.003.04   (Mandala. Sukta. Rik)

4.5.03.04    (Ashtaka. Adhyaya. Varga. Rik)

06.01.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ति॒ग्मं चि॒देम॒ महि॒ वर्पो॑ अस्य॒ भस॒दश्वो॒ न य॑मसा॒न आ॒सा ।

वि॒जेह॑मानः पर॒शुर्न जि॒ह्वां द्र॒विर्न द्रा॑वयति॒ दारु॒ धक्ष॑त् ॥

Samhita Devanagari Nonaccented

तिग्मं चिदेम महि वर्पो अस्य भसदश्वो न यमसान आसा ।

विजेहमानः परशुर्न जिह्वां द्रविर्न द्रावयति दारु धक्षत् ॥

Samhita Transcription Accented

tigmám cidéma máhi várpo asya bhásadáśvo ná yamasāná āsā́ ǀ

vijéhamānaḥ paraśúrná jihvā́m dravírná drāvayati dā́ru dhákṣat ǁ

Samhita Transcription Nonaccented

tigmam cidema mahi varpo asya bhasadaśvo na yamasāna āsā ǀ

vijehamānaḥ paraśurna jihvām dravirna drāvayati dāru dhakṣat ǁ

Padapatha Devanagari Accented

ति॒ग्मम् । चि॒त् । एम॑ । महि॑ । वर्पः॑ । अ॒स्य॒ । भस॑त् । अश्वः॑ । न । य॒म॒सा॒नः । आ॒सा ।

वि॒ऽजेह॑मानः । प॒र॒शुः । न । जि॒ह्वाम् । द्र॒विः । न । द्र॒व॒य॒ति॒ । दारु॑ । धक्ष॑त् ॥

Padapatha Devanagari Nonaccented

तिग्मम् । चित् । एम । महि । वर्पः । अस्य । भसत् । अश्वः । न । यमसानः । आसा ।

विऽजेहमानः । परशुः । न । जिह्वाम् । द्रविः । न । द्रवयति । दारु । धक्षत् ॥

Padapatha Transcription Accented

tigmám ǀ cit ǀ éma ǀ máhi ǀ várpaḥ ǀ asya ǀ bhásat ǀ áśvaḥ ǀ ná ǀ yamasānáḥ ǀ āsā́ ǀ

vi-jéhamānaḥ ǀ paraśúḥ ǀ ná ǀ jihvā́m ǀ dravíḥ ǀ ná ǀ dravayati ǀ dā́ru ǀ dhákṣat ǁ

Padapatha Transcription Nonaccented

tigmam ǀ cit ǀ ema ǀ mahi ǀ varpaḥ ǀ asya ǀ bhasat ǀ aśvaḥ ǀ na ǀ yamasānaḥ ǀ āsā ǀ

vi-jehamānaḥ ǀ paraśuḥ ǀ na ǀ jihvām ǀ draviḥ ǀ na ǀ dravayati ǀ dāru ǀ dhakṣat ǁ

06.003.05   (Mandala. Sukta. Rik)

4.5.03.05    (Ashtaka. Adhyaya. Varga. Rik)

06.01.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स इदस्ते॑व॒ प्रति॑ धादसि॒ष्यंछिशी॑त॒ तेजोऽय॑सो॒ न धारां॑ ।

चि॒त्रध्र॑जतिरर॒तिर्यो अ॒क्तोर्वेर्न द्रु॒षद्वा॑ रघु॒पत्म॑जंहाः ॥

Samhita Devanagari Nonaccented

स इदस्तेव प्रति धादसिष्यंछिशीत तेजोऽयसो न धारां ।

चित्रध्रजतिररतिर्यो अक्तोर्वेर्न द्रुषद्वा रघुपत्मजंहाः ॥

Samhita Transcription Accented

sá ídásteva práti dhādasiṣyáñchíśīta téjó’yaso ná dhā́rām ǀ

citrádhrajatiraratíryó aktórvérná druṣádvā raghupátmajaṃhāḥ ǁ

Samhita Transcription Nonaccented

sa idasteva prati dhādasiṣyañchiśīta tejo’yaso na dhārām ǀ

citradhrajatiraratiryo aktorverna druṣadvā raghupatmajaṃhāḥ ǁ

Padapatha Devanagari Accented

सः । इत् । अस्ता॑ऽइव । प्रति॑ । धा॒त् । अ॒सि॒ष्यन् । शिशी॑त । तेजः॑ । अय॑सः । न । धारा॑म् ।

चि॒त्रऽध्र॑जतिः । अ॒र॒तिः । यः । अ॒क्तोः । वेः । न । द्रु॒ऽसद्वा॑ । र॒घु॒पत्म॑ऽजंहाः ॥

Padapatha Devanagari Nonaccented

सः । इत् । अस्ताऽइव । प्रति । धात् । असिष्यन् । शिशीत । तेजः । अयसः । न । धाराम् ।

चित्रऽध्रजतिः । अरतिः । यः । अक्तोः । वेः । न । द्रुऽसद्वा । रघुपत्मऽजंहाः ॥

Padapatha Transcription Accented

sáḥ ǀ ít ǀ ástā-iva ǀ práti ǀ dhāt ǀ asiṣyán ǀ śíśīta ǀ téjaḥ ǀ áyasaḥ ǀ ná ǀ dhā́rām ǀ

citrá-dhrajatiḥ ǀ aratíḥ ǀ yáḥ ǀ aktóḥ ǀ véḥ ǀ ná ǀ dru-sádvā ǀ raghupátma-jaṃhāḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ it ǀ astā-iva ǀ prati ǀ dhāt ǀ asiṣyan ǀ śiśīta ǀ tejaḥ ǀ ayasaḥ ǀ na ǀ dhārām ǀ

citra-dhrajatiḥ ǀ aratiḥ ǀ yaḥ ǀ aktoḥ ǀ veḥ ǀ na ǀ dru-sadvā ǀ raghupatma-jaṃhāḥ ǁ

06.003.06   (Mandala. Sukta. Rik)

4.5.04.01    (Ashtaka. Adhyaya. Varga. Rik)

06.01.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स ईं॑ रे॒भो न प्रति॑ वस्त उ॒स्राः शो॒चिषा॑ रारपीति मि॒त्रम॑हाः ।

नक्तं॒ य ई॑मरु॒षो यो दिवा॒ नॄनम॑र्त्यो अरु॒षो यो दिवा॒ नॄन् ॥

Samhita Devanagari Nonaccented

स ईं रेभो न प्रति वस्त उस्राः शोचिषा रारपीति मित्रमहाः ।

नक्तं य ईमरुषो यो दिवा नॄनमर्त्यो अरुषो यो दिवा नॄन् ॥

Samhita Transcription Accented

sá īm rebhó ná práti vasta usrā́ḥ śocíṣā rārapīti mitrámahāḥ ǀ

náktam yá īmaruṣó yó dívā nṝ́námartyo aruṣó yó dívā nṝ́n ǁ

Samhita Transcription Nonaccented

sa īm rebho na prati vasta usrāḥ śociṣā rārapīti mitramahāḥ ǀ

naktam ya īmaruṣo yo divā nṝnamartyo aruṣo yo divā nṝn ǁ

Padapatha Devanagari Accented

सः । ई॒म् । रे॒भः । न । प्रति॑ । व॒स्ते॒ । उ॒स्राः । शो॒चिषा॑ । र॒र॒पी॒ति॒ । मि॒त्रऽम॑हाः ।

नक्त॑म् । यः । ई॒म् । अ॒रु॒षः । यः । दिवा॑ । नॄन् । अम॑र्त्यः । अ॒रु॒षः । यः । दिवा॑ । नॄन् ॥

Padapatha Devanagari Nonaccented

सः । ईम् । रेभः । न । प्रति । वस्ते । उस्राः । शोचिषा । ररपीति । मित्रऽमहाः ।

नक्तम् । यः । ईम् । अरुषः । यः । दिवा । नॄन् । अमर्त्यः । अरुषः । यः । दिवा । नॄन् ॥

Padapatha Transcription Accented

sáḥ ǀ īm ǀ rebháḥ ǀ ná ǀ práti ǀ vaste ǀ usrā́ḥ ǀ śocíṣā ǀ rarapīti ǀ mitrá-mahāḥ ǀ

náktam ǀ yáḥ ǀ īm ǀ aruṣáḥ ǀ yáḥ ǀ dívā ǀ nṝ́n ǀ ámartyaḥ ǀ aruṣáḥ ǀ yáḥ ǀ dívā ǀ nṝ́n ǁ

Padapatha Transcription Nonaccented

saḥ ǀ īm ǀ rebhaḥ ǀ na ǀ prati ǀ vaste ǀ usrāḥ ǀ śociṣā ǀ rarapīti ǀ mitra-mahāḥ ǀ

naktam ǀ yaḥ ǀ īm ǀ aruṣaḥ ǀ yaḥ ǀ divā ǀ nṝn ǀ amartyaḥ ǀ aruṣaḥ ǀ yaḥ ǀ divā ǀ nṝn ǁ

06.003.07   (Mandala. Sukta. Rik)

4.5.04.02    (Ashtaka. Adhyaya. Varga. Rik)

06.01.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दि॒वो न यस्य॑ विध॒तो नवी॑नो॒द्वृषा॑ रु॒क्ष ओष॑धीषु नूनोत् ।

घृणा॒ न यो ध्रज॑सा॒ पत्म॑ना॒ यन्ना रोद॑सी॒ वसु॑ना॒ दं सु॒पत्नी॑ ॥

Samhita Devanagari Nonaccented

दिवो न यस्य विधतो नवीनोद्वृषा रुक्ष ओषधीषु नूनोत् ।

घृणा न यो ध्रजसा पत्मना यन्ना रोदसी वसुना दं सुपत्नी ॥

Samhita Transcription Accented

divó ná yásya vidható návīnodvṛ́ṣā rukṣá óṣadhīṣu nūnot ǀ

ghṛ́ṇā ná yó dhrájasā pátmanā yánnā́ ródasī vásunā dám supátnī ǁ

Samhita Transcription Nonaccented

divo na yasya vidhato navīnodvṛṣā rukṣa oṣadhīṣu nūnot ǀ

ghṛṇā na yo dhrajasā patmanā yannā rodasī vasunā dam supatnī ǁ

Padapatha Devanagari Accented

दि॒वः । न । यस्य॑ । वि॒ध॒तः । नवी॑नोत् । वृषा॑ । रु॒क्षः । ओष॑धीषु । नू॒नो॒त् ।

घृणा॑ । न । यः । ध्रज॑सा । पत्म॑ना । यन् । आ । रोद॑सी॒ इति॑ । वसु॑ना । दम् । सु॒पत्नी॒ इति॑ सु॒ऽपत्नी॑ ॥

Padapatha Devanagari Nonaccented

दिवः । न । यस्य । विधतः । नवीनोत् । वृषा । रुक्षः । ओषधीषु । नूनोत् ।

घृणा । न । यः । ध्रजसा । पत्मना । यन् । आ । रोदसी इति । वसुना । दम् । सुपत्नी इति सुऽपत्नी ॥

Padapatha Transcription Accented

diváḥ ǀ ná ǀ yásya ǀ vidhatáḥ ǀ návīnot ǀ vṛ́ṣā ǀ rukṣáḥ ǀ óṣadhīṣu ǀ nūnot ǀ

ghṛ́ṇā ǀ ná ǀ yáḥ ǀ dhrájasā ǀ pátmanā ǀ yán ǀ ā́ ǀ ródasī íti ǀ vásunā ǀ dám ǀ supátnī íti su-pátnī ǁ

Padapatha Transcription Nonaccented

divaḥ ǀ na ǀ yasya ǀ vidhataḥ ǀ navīnot ǀ vṛṣā ǀ rukṣaḥ ǀ oṣadhīṣu ǀ nūnot ǀ

ghṛṇā ǀ na ǀ yaḥ ǀ dhrajasā ǀ patmanā ǀ yan ǀ ā ǀ rodasī iti ǀ vasunā ǀ dam ǀ supatnī iti su-patnī ǁ

06.003.08   (Mandala. Sukta. Rik)

4.5.04.03    (Ashtaka. Adhyaya. Varga. Rik)

06.01.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

धायो॑भिर्वा॒ यो युज्ये॑भिर॒र्कैर्वि॒द्युन्न द॑विद्यो॒त्स्वेभिः॒ शुष्मैः॑ ।

शर्धो॑ वा॒ यो म॒रुतां॑ त॒तक्ष॑ ऋ॒भुर्न त्वे॒षो र॑भसा॒नो अ॑द्यौत् ॥

Samhita Devanagari Nonaccented

धायोभिर्वा यो युज्येभिरर्कैर्विद्युन्न दविद्योत्स्वेभिः शुष्मैः ।

शर्धो वा यो मरुतां ततक्ष ऋभुर्न त्वेषो रभसानो अद्यौत् ॥

Samhita Transcription Accented

dhā́yobhirvā yó yújyebhirarkáirvidyúnná davidyotsvébhiḥ śúṣmaiḥ ǀ

śárdho vā yó marútām tatákṣa ṛbhúrná tveṣó rabhasānó adyaut ǁ

Samhita Transcription Nonaccented

dhāyobhirvā yo yujyebhirarkairvidyunna davidyotsvebhiḥ śuṣmaiḥ ǀ

śardho vā yo marutām tatakṣa ṛbhurna tveṣo rabhasāno adyaut ǁ

Padapatha Devanagari Accented

धायः॑ऽभिः । वा॒ । यः । युज्ये॑भिः । अ॒र्कैः । वि॒ऽद्युत् । न । द॒वि॒द्यो॒त् । स्वेभिः॑ । शुष्मैः॑ ।

शर्धः॑ । वा॒ । यः । म॒रुता॑म् । त॒तक्ष॑ । ऋ॒भुः । न । त्वे॒षः । र॒भ॒सा॒नः । अ॒द्यौ॒त् ॥

Padapatha Devanagari Nonaccented

धायःऽभिः । वा । यः । युज्येभिः । अर्कैः । विऽद्युत् । न । दविद्योत् । स्वेभिः । शुष्मैः ।

शर्धः । वा । यः । मरुताम् । ततक्ष । ऋभुः । न । त्वेषः । रभसानः । अद्यौत् ॥

Padapatha Transcription Accented

dhā́yaḥ-bhiḥ ǀ vā ǀ yáḥ ǀ yújyebhiḥ ǀ arkáiḥ ǀ vi-dyút ǀ ná ǀ davidyot ǀ svébhiḥ ǀ śúṣmaiḥ ǀ

śárdhaḥ ǀ vā ǀ yáḥ ǀ marútām ǀ tatákṣa ǀ ṛbhúḥ ǀ ná ǀ tveṣáḥ ǀ rabhasānáḥ ǀ adyaut ǁ

Padapatha Transcription Nonaccented

dhāyaḥ-bhiḥ ǀ vā ǀ yaḥ ǀ yujyebhiḥ ǀ arkaiḥ ǀ vi-dyut ǀ na ǀ davidyot ǀ svebhiḥ ǀ śuṣmaiḥ ǀ

śardhaḥ ǀ vā ǀ yaḥ ǀ marutām ǀ tatakṣa ǀ ṛbhuḥ ǀ na ǀ tveṣaḥ ǀ rabhasānaḥ ǀ adyaut ǁ