SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 4

 

1. Info

To:    agni
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: bhurikpaṅkti (2, 5-7); nicṛtpaṅkti (3, 4); triṣṭup (1); paṅktiḥ (8)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.004.01   (Mandala. Sukta. Rik)

4.5.05.01    (Ashtaka. Adhyaya. Varga. Rik)

06.01.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यथा॑ होत॒र्मनु॑षो दे॒वता॑ता य॒ज्ञेभिः॑ सूनो सहसो॒ यजा॑सि ।

ए॒वा नो॑ अ॒द्य स॑म॒ना स॑मा॒नानु॒शन्न॑ग्न उश॒तो य॑क्षि दे॒वान् ॥

Samhita Devanagari Nonaccented

यथा होतर्मनुषो देवताता यज्ञेभिः सूनो सहसो यजासि ।

एवा नो अद्य समना समानानुशन्नग्न उशतो यक्षि देवान् ॥

Samhita Transcription Accented

yáthā hotarmánuṣo devátātā yajñébhiḥ sūno sahaso yájāsi ǀ

evā́ no adyá samanā́ samānā́nuśánnagna uśató yakṣi devā́n ǁ

Samhita Transcription Nonaccented

yathā hotarmanuṣo devatātā yajñebhiḥ sūno sahaso yajāsi ǀ

evā no adya samanā samānānuśannagna uśato yakṣi devān ǁ

Padapatha Devanagari Accented

यथा॑ । हो॒तः॒ । मनु॑षः । दे॒वऽता॑ता । य॒ज्ञेभिः॑ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । यजा॑सि ।

ए॒व । नः॒ । अ॒द्य । स॒म॒ना । स॒मा॒नान् । उ॒शन् । अ॒ग्ने॒ । उ॒श॒तः । य॒क्षि॒ । दे॒वान् ॥

Padapatha Devanagari Nonaccented

यथा । होतः । मनुषः । देवऽताता । यज्ञेभिः । सूनो इति । सहसः । यजासि ।

एव । नः । अद्य । समना । समानान् । उशन् । अग्ने । उशतः । यक्षि । देवान् ॥

Padapatha Transcription Accented

yáthā ǀ hotaḥ ǀ mánuṣaḥ ǀ devá-tātā ǀ yajñébhiḥ ǀ sūno íti ǀ sahasaḥ ǀ yájāsi ǀ

evá ǀ naḥ ǀ adyá ǀ samanā́ ǀ samānā́n ǀ uśán ǀ agne ǀ uśatáḥ ǀ yakṣi ǀ devā́n ǁ

Padapatha Transcription Nonaccented

yathā ǀ hotaḥ ǀ manuṣaḥ ǀ deva-tātā ǀ yajñebhiḥ ǀ sūno iti ǀ sahasaḥ ǀ yajāsi ǀ

eva ǀ naḥ ǀ adya ǀ samanā ǀ samānān ǀ uśan ǀ agne ǀ uśataḥ ǀ yakṣi ǀ devān ǁ

06.004.02   (Mandala. Sukta. Rik)

4.5.05.02    (Ashtaka. Adhyaya. Varga. Rik)

06.01.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स नो॑ वि॒भावा॑ च॒क्षणि॒र्न वस्तो॑र॒ग्निर्वं॒दारु॒ वेद्य॒श्चनो॑ धात् ।

वि॒श्वायु॒र्यो अ॒मृतो॒ मर्त्ये॑षूष॒र्भुद्भूदति॑थिर्जा॒तवे॑दाः ॥

Samhita Devanagari Nonaccented

स नो विभावा चक्षणिर्न वस्तोरग्निर्वंदारु वेद्यश्चनो धात् ।

विश्वायुर्यो अमृतो मर्त्येषूषर्भुद्भूदतिथिर्जातवेदाः ॥

Samhita Transcription Accented

sá no vibhā́vā cakṣáṇirná vástoragnírvandā́ru védyaścáno dhāt ǀ

viśvā́yuryó amṛ́to mártyeṣūṣarbhúdbhū́dátithirjātávedāḥ ǁ

Samhita Transcription Nonaccented

sa no vibhāvā cakṣaṇirna vastoragnirvandāru vedyaścano dhāt ǀ

viśvāyuryo amṛto martyeṣūṣarbhudbhūdatithirjātavedāḥ ǁ

Padapatha Devanagari Accented

सः । नः॒ । वि॒भाऽवा॑ । च॒क्षणिः॑ । न । वस्तोः॑ । अ॒ग्निः । व॒न्दारु॑ । वेद्यः॑ । चनः॑ । धा॒त् ।

वि॒श्वऽआ॑युः । यः । अ॒मृतः॑ । मर्त्ये॑षु । उ॒षः॒ऽभुत् । भूत् । अति॑थिः । जा॒तऽवे॑दाः ॥

Padapatha Devanagari Nonaccented

सः । नः । विभाऽवा । चक्षणिः । न । वस्तोः । अग्निः । वन्दारु । वेद्यः । चनः । धात् ।

विश्वऽआयुः । यः । अमृतः । मर्त्येषु । उषःऽभुत् । भूत् । अतिथिः । जातऽवेदाः ॥

Padapatha Transcription Accented

sáḥ ǀ naḥ ǀ vibhā́-vā ǀ cakṣáṇiḥ ǀ ná ǀ vástoḥ ǀ agníḥ ǀ vandā́ru ǀ védyaḥ ǀ cánaḥ ǀ dhāt ǀ

viśvá-āyuḥ ǀ yáḥ ǀ amṛ́taḥ ǀ mártyeṣu ǀ uṣaḥ-bhút ǀ bhū́t ǀ átithiḥ ǀ jātá-vedāḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ naḥ ǀ vibhā-vā ǀ cakṣaṇiḥ ǀ na ǀ vastoḥ ǀ agniḥ ǀ vandāru ǀ vedyaḥ ǀ canaḥ ǀ dhāt ǀ

viśva-āyuḥ ǀ yaḥ ǀ amṛtaḥ ǀ martyeṣu ǀ uṣaḥ-bhut ǀ bhūt ǀ atithiḥ ǀ jāta-vedāḥ ǁ

06.004.03   (Mandala. Sukta. Rik)

4.5.05.03    (Ashtaka. Adhyaya. Varga. Rik)

06.01.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द्यावो॒ न यस्य॑ प॒नयं॒त्यभ्वं॒ भासां॑सि वस्ते॒ सूर्यो॒ न शु॒क्रः ।

वि य इ॒नोत्य॒जरः॑ पाव॒कोऽश्न॑स्य चिच्छिश्नथत्पू॒र्व्याणि॑ ॥

Samhita Devanagari Nonaccented

द्यावो न यस्य पनयंत्यभ्वं भासांसि वस्ते सूर्यो न शुक्रः ।

वि य इनोत्यजरः पावकोऽश्नस्य चिच्छिश्नथत्पूर्व्याणि ॥

Samhita Transcription Accented

dyā́vo ná yásya panáyantyábhvam bhā́sāṃsi vaste sū́ryo ná śukráḥ ǀ

ví yá inótyajáraḥ pāvakó’śnasya cicchiśnathatpūrvyā́ṇi ǁ

Samhita Transcription Nonaccented

dyāvo na yasya panayantyabhvam bhāsāṃsi vaste sūryo na śukraḥ ǀ

vi ya inotyajaraḥ pāvako’śnasya cicchiśnathatpūrvyāṇi ǁ

Padapatha Devanagari Accented

द्यावः॑ । न । यस्य॑ । प॒नय॑न्ति । अभ्व॑म् । भासां॑सि । व॒स्ते॒ । सूर्यः॑ । न । शु॒क्रः ।

वि । यः । इ॒नोति॑ । अ॒जरः॑ । पा॒व॒कः । अश्न॑स्य । चि॒त् । शि॒श्न॒थ॒त् । पू॒र्व्याणि॑ ॥

Padapatha Devanagari Nonaccented

द्यावः । न । यस्य । पनयन्ति । अभ्वम् । भासांसि । वस्ते । सूर्यः । न । शुक्रः ।

वि । यः । इनोति । अजरः । पावकः । अश्नस्य । चित् । शिश्नथत् । पूर्व्याणि ॥

Padapatha Transcription Accented

dyā́vaḥ ǀ ná ǀ yásya ǀ panáyanti ǀ ábhvam ǀ bhā́sāṃsi ǀ vaste ǀ sū́ryaḥ ǀ ná ǀ śukráḥ ǀ

ví ǀ yáḥ ǀ inóti ǀ ajáraḥ ǀ pāvakáḥ ǀ áśnasya ǀ cit ǀ śiśnathat ǀ pūrvyā́ṇi ǁ

Padapatha Transcription Nonaccented

dyāvaḥ ǀ na ǀ yasya ǀ panayanti ǀ abhvam ǀ bhāsāṃsi ǀ vaste ǀ sūryaḥ ǀ na ǀ śukraḥ ǀ

vi ǀ yaḥ ǀ inoti ǀ ajaraḥ ǀ pāvakaḥ ǀ aśnasya ǀ cit ǀ śiśnathat ǀ pūrvyāṇi ǁ

06.004.04   (Mandala. Sukta. Rik)

4.5.05.04    (Ashtaka. Adhyaya. Varga. Rik)

06.01.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒द्मा हि सू॑नो॒ अस्य॑द्म॒सद्वा॑ च॒क्रे अ॒ग्निर्ज॒नुषाज्मान्नं॑ ।

स त्वं न॑ ऊर्जसन॒ ऊर्जं॑ धा॒ राजे॑व जेरवृ॒के क्षे॑ष्यं॒तः ॥

Samhita Devanagari Nonaccented

वद्मा हि सूनो अस्यद्मसद्वा चक्रे अग्निर्जनुषाज्मान्नं ।

स त्वं न ऊर्जसन ऊर्जं धा राजेव जेरवृके क्षेष्यंतः ॥

Samhita Transcription Accented

vadmā́ hí sūno ásyadmasádvā cakré agnírjanúṣā́jmā́nnam ǀ

sá tvám na ūrjasana ū́rjam dhā rā́jeva jeravṛké kṣeṣyantáḥ ǁ

Samhita Transcription Nonaccented

vadmā hi sūno asyadmasadvā cakre agnirjanuṣājmānnam ǀ

sa tvam na ūrjasana ūrjam dhā rājeva jeravṛke kṣeṣyantaḥ ǁ

Padapatha Devanagari Accented

व॒द्मा । हि । सू॒नो॒ इति॑ । असि॑ । अ॒द्म॒ऽसद्वा॑ । च॒क्रे । अ॒ग्निः । ज॒नुषा॑ । अज्म॑ । अन्न॑म् ।

सः । त्वम् । नः॒ । ऊ॒र्ज॒ऽस॒ने॒ । ऊर्ज॑म् । धाः॒ । राजा॑ऽइव । जेः॒ । अ॒वृ॒के । क्षे॒षि॒ । अ॒न्तरिति॑ ॥

Padapatha Devanagari Nonaccented

वद्मा । हि । सूनो इति । असि । अद्मऽसद्वा । चक्रे । अग्निः । जनुषा । अज्म । अन्नम् ।

सः । त्वम् । नः । ऊर्जऽसने । ऊर्जम् । धाः । राजाऽइव । जेः । अवृके । क्षेषि । अन्तरिति ॥

Padapatha Transcription Accented

vadmā́ ǀ hí ǀ sūno íti ǀ ási ǀ adma-sádvā ǀ cakré ǀ agníḥ ǀ janúṣā ǀ ájma ǀ ánnam ǀ

sáḥ ǀ tvám ǀ naḥ ǀ ūrja-sane ǀ ū́rjam ǀ dhāḥ ǀ rā́jā-iva ǀ jeḥ ǀ avṛké ǀ kṣeṣi ǀ antáríti ǁ

Padapatha Transcription Nonaccented

vadmā ǀ hi ǀ sūno iti ǀ asi ǀ adma-sadvā ǀ cakre ǀ agniḥ ǀ januṣā ǀ ajma ǀ annam ǀ

saḥ ǀ tvam ǀ naḥ ǀ ūrja-sane ǀ ūrjam ǀ dhāḥ ǀ rājā-iva ǀ jeḥ ǀ avṛke ǀ kṣeṣi ǀ antariti ǁ

06.004.05   (Mandala. Sukta. Rik)

4.5.05.05    (Ashtaka. Adhyaya. Varga. Rik)

06.01.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

निति॑क्ति॒ यो वा॑र॒णमन्न॒मत्ति॑ वा॒युर्न राष्ट्र्यत्ये॑त्य॒क्तून् ।

तु॒र्याम॒ यस्त॑ आ॒दिशा॒मरा॑ती॒रत्यो॒ न ह्रुतः॒ पत॑तः परि॒ह्रुत् ॥

Samhita Devanagari Nonaccented

नितिक्ति यो वारणमन्नमत्ति वायुर्न राष्ट्र्यत्येत्यक्तून् ।

तुर्याम यस्त आदिशामरातीरत्यो न ह्रुतः पततः परिह्रुत् ॥

Samhita Transcription Accented

nítikti yó vāraṇámánnamátti vāyúrná rā́ṣṭryátyetyaktū́n ǀ

turyā́ma yásta ādíśāmárātīrátyo ná hrútaḥ pátataḥ parihrút ǁ

Samhita Transcription Nonaccented

nitikti yo vāraṇamannamatti vāyurna rāṣṭryatyetyaktūn ǀ

turyāma yasta ādiśāmarātīratyo na hrutaḥ patataḥ parihrut ǁ

Padapatha Devanagari Accented

निऽति॑क्ति । यः । वा॒र॒णम् । अन्न॑म् । अत्ति॑ । वा॒युः । न । राष्ट्री॑ । अति॑ । ए॒ति॒ । अ॒क्तून् ।

तु॒र्याम॑ । यः । ते॒ । आ॒ऽदिशा॑म् । अरा॑तीः । अत्यः॑ । न । ह्रुतः॑ । पत॑तः । प॒रि॒ऽह्रुत् ॥

Padapatha Devanagari Nonaccented

निऽतिक्ति । यः । वारणम् । अन्नम् । अत्ति । वायुः । न । राष्ट्री । अति । एति । अक्तून् ।

तुर्याम । यः । ते । आऽदिशाम् । अरातीः । अत्यः । न । ह्रुतः । पततः । परिऽह्रुत् ॥

Padapatha Transcription Accented

ní-tikti ǀ yáḥ ǀ vāraṇám ǀ ánnam ǀ átti ǀ vāyúḥ ǀ ná ǀ rā́ṣṭrī ǀ áti ǀ eti ǀ aktū́n ǀ

turyā́ma ǀ yáḥ ǀ te ǀ ā-díśām ǀ árātīḥ ǀ átyaḥ ǀ ná ǀ hrútaḥ ǀ pátataḥ ǀ pari-hrút ǁ

Padapatha Transcription Nonaccented

ni-tikti ǀ yaḥ ǀ vāraṇam ǀ annam ǀ atti ǀ vāyuḥ ǀ na ǀ rāṣṭrī ǀ ati ǀ eti ǀ aktūn ǀ

turyāma ǀ yaḥ ǀ te ǀ ā-diśām ǀ arātīḥ ǀ atyaḥ ǀ na ǀ hrutaḥ ǀ patataḥ ǀ pari-hrut ǁ

06.004.06   (Mandala. Sukta. Rik)

4.5.06.01    (Ashtaka. Adhyaya. Varga. Rik)

06.01.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ सूर्यो॒ न भा॑नु॒मद्भि॑र॒र्कैरग्ने॑ त॒तंथ॒ रोद॑सी॒ वि भा॒सा ।

चि॒त्रो न॑य॒त्परि॒ तमां॑स्य॒क्तः शो॒चिषा॒ पत्म॑न्नौशि॒जो न दीय॑न् ॥

Samhita Devanagari Nonaccented

आ सूर्यो न भानुमद्भिरर्कैरग्ने ततंथ रोदसी वि भासा ।

चित्रो नयत्परि तमांस्यक्तः शोचिषा पत्मन्नौशिजो न दीयन् ॥

Samhita Transcription Accented

ā́ sū́ryo ná bhānumádbhirarkáirágne tatántha ródasī ví bhāsā́ ǀ

citró nayatpári támāṃsyaktáḥ śocíṣā pátmannauśijó ná dī́yan ǁ

Samhita Transcription Nonaccented

ā sūryo na bhānumadbhirarkairagne tatantha rodasī vi bhāsā ǀ

citro nayatpari tamāṃsyaktaḥ śociṣā patmannauśijo na dīyan ǁ

Padapatha Devanagari Accented

आ । सूर्यः॑ । न । भा॒नु॒मत्ऽभिः॑ । अ॒र्कैः । अग्ने॑ । त॒तन्थ॑ । रोद॑सी॒ इति॑ । वि । भा॒सा ।

चि॒त्रः । न॒य॒त् । परि॑ । तमां॑सि । अ॒क्तः । शो॒चिषा॑ । पत्म॑न् । औ॒शि॒जः । न । दीय॑न् ॥

Padapatha Devanagari Nonaccented

आ । सूर्यः । न । भानुमत्ऽभिः । अर्कैः । अग्ने । ततन्थ । रोदसी इति । वि । भासा ।

चित्रः । नयत् । परि । तमांसि । अक्तः । शोचिषा । पत्मन् । औशिजः । न । दीयन् ॥

Padapatha Transcription Accented

ā́ ǀ sū́ryaḥ ǀ ná ǀ bhānumát-bhiḥ ǀ arkáiḥ ǀ ágne ǀ tatántha ǀ ródasī íti ǀ ví ǀ bhāsā́ ǀ

citráḥ ǀ nayat ǀ pári ǀ támāṃsi ǀ aktáḥ ǀ śocíṣā ǀ pátman ǀ auśijáḥ ǀ ná ǀ dī́yan ǁ

Padapatha Transcription Nonaccented

ā ǀ sūryaḥ ǀ na ǀ bhānumat-bhiḥ ǀ arkaiḥ ǀ agne ǀ tatantha ǀ rodasī iti ǀ vi ǀ bhāsā ǀ

citraḥ ǀ nayat ǀ pari ǀ tamāṃsi ǀ aktaḥ ǀ śociṣā ǀ patman ǀ auśijaḥ ǀ na ǀ dīyan ǁ

06.004.07   (Mandala. Sukta. Rik)

4.5.06.02    (Ashtaka. Adhyaya. Varga. Rik)

06.01.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वां हि मं॒द्रत॑ममर्कशो॒कैर्व॑वृ॒महे॒ महि॑ नः॒ श्रोष्य॑ग्ने ।

इंद्रं॒ न त्वा॒ शव॑सा दे॒वता॑ वा॒युं पृ॑णंति॒ राध॑सा॒ नृत॑माः ॥

Samhita Devanagari Nonaccented

त्वां हि मंद्रतममर्कशोकैर्ववृमहे महि नः श्रोष्यग्ने ।

इंद्रं न त्वा शवसा देवता वायुं पृणंति राधसा नृतमाः ॥

Samhita Transcription Accented

tvā́m hí mandrátamamarkaśokáirvavṛmáhe máhi naḥ śróṣyagne ǀ

índram ná tvā śávasā devátā vāyúm pṛṇanti rā́dhasā nṛ́tamāḥ ǁ

Samhita Transcription Nonaccented

tvām hi mandratamamarkaśokairvavṛmahe mahi naḥ śroṣyagne ǀ

indram na tvā śavasā devatā vāyum pṛṇanti rādhasā nṛtamāḥ ǁ

Padapatha Devanagari Accented

त्वाम् । हि । म॒न्द्रऽत॑मम् । अ॒र्क॒ऽशो॒कैः । व॒वृ॒महे॑ । महि॑ । नः॒ । श्रोषि॑ । अ॒ग्ने॒ ।

इन्द्र॑म् । न । त्वा॒ । शव॑सा । दे॒वता॑ । वा॒युम् । पृ॒ण॒न्ति॒ । राध॑सा । नृऽत॑माः ॥

Padapatha Devanagari Nonaccented

त्वाम् । हि । मन्द्रऽतमम् । अर्कऽशोकैः । ववृमहे । महि । नः । श्रोषि । अग्ने ।

इन्द्रम् । न । त्वा । शवसा । देवता । वायुम् । पृणन्ति । राधसा । नृऽतमाः ॥

Padapatha Transcription Accented

tvā́m ǀ hí ǀ mandrá-tamam ǀ arka-śokáiḥ ǀ vavṛmáhe ǀ máhi ǀ naḥ ǀ śróṣi ǀ agne ǀ

índram ǀ ná ǀ tvā ǀ śávasā ǀ devátā ǀ vāyúm ǀ pṛṇanti ǀ rā́dhasā ǀ nṛ́-tamāḥ ǁ

Padapatha Transcription Nonaccented

tvām ǀ hi ǀ mandra-tamam ǀ arka-śokaiḥ ǀ vavṛmahe ǀ mahi ǀ naḥ ǀ śroṣi ǀ agne ǀ

indram ǀ na ǀ tvā ǀ śavasā ǀ devatā ǀ vāyum ǀ pṛṇanti ǀ rādhasā ǀ nṛ-tamāḥ ǁ

06.004.08   (Mandala. Sukta. Rik)

4.5.06.03    (Ashtaka. Adhyaya. Varga. Rik)

06.01.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू नो॑ अग्नेऽवृ॒केभिः॑ स्व॒स्ति वेषि॑ रा॒यः प॒थिभिः॒ पर्ष्यंहः॑ ।

ता सू॒रिभ्यो॑ गृण॒ते रा॑सि सु॒म्नं मदे॑म श॒तहि॑माः सु॒वीराः॑ ॥

Samhita Devanagari Nonaccented

नू नो अग्नेऽवृकेभिः स्वस्ति वेषि रायः पथिभिः पर्ष्यंहः ।

ता सूरिभ्यो गृणते रासि सुम्नं मदेम शतहिमाः सुवीराः ॥

Samhita Transcription Accented

nū́ no agne’vṛkébhiḥ svastí véṣi rāyáḥ pathíbhiḥ párṣyáṃhaḥ ǀ

tā́ sūríbhyo gṛṇaté rāsi sumnám mádema śatáhimāḥ suvī́rāḥ ǁ

Samhita Transcription Nonaccented

nū no agne’vṛkebhiḥ svasti veṣi rāyaḥ pathibhiḥ parṣyaṃhaḥ ǀ

tā sūribhyo gṛṇate rāsi sumnam madema śatahimāḥ suvīrāḥ ǁ

Padapatha Devanagari Accented

नु । नः॒ । अ॒ग्ने॒ । अ॒वृ॒केभिः॑ । स्व॒स्ति । वेषि॑ । रा॒यः । प॒थिऽभिः॑ । पर्षि॑ । अंहः॑ ।

ता । सू॒रिऽभ्यः॑ । गृ॒ण॒ते । रा॒सि॒ । सु॒म्नम् । मदे॑म । श॒तऽहि॑माः । सु॒ऽवीराः॑ ॥

Padapatha Devanagari Nonaccented

नु । नः । अग्ने । अवृकेभिः । स्वस्ति । वेषि । रायः । पथिऽभिः । पर्षि । अंहः ।

ता । सूरिऽभ्यः । गृणते । रासि । सुम्नम् । मदेम । शतऽहिमाः । सुऽवीराः ॥

Padapatha Transcription Accented

nú ǀ naḥ ǀ agne ǀ avṛkébhiḥ ǀ svastí ǀ véṣi ǀ rāyáḥ ǀ pathí-bhiḥ ǀ párṣi ǀ áṃhaḥ ǀ

tā́ ǀ sūrí-bhyaḥ ǀ gṛṇaté ǀ rāsi ǀ sumnám ǀ mádema ǀ śatá-himāḥ ǀ su-vī́rāḥ ǁ

Padapatha Transcription Nonaccented

nu ǀ naḥ ǀ agne ǀ avṛkebhiḥ ǀ svasti ǀ veṣi ǀ rāyaḥ ǀ pathi-bhiḥ ǀ parṣi ǀ aṃhaḥ ǀ

tā ǀ sūri-bhyaḥ ǀ gṛṇate ǀ rāsi ǀ sumnam ǀ madema ǀ śata-himāḥ ǀ su-vīrāḥ ǁ