SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 5

 

1. Info

To:    agni
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: nicṛttriṣṭup (2, 5-7); triṣṭup (1, 4); bhurikpaṅkti (3)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.005.01   (Mandala. Sukta. Rik)

4.5.07.01    (Ashtaka. Adhyaya. Varga. Rik)

06.01.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हु॒वे वः॑ सू॒नुं सह॑सो॒ युवा॑न॒मद्रो॑घवाचं म॒तिभि॒र्यवि॑ष्ठं ।

य इन्व॑ति॒ द्रवि॑णानि॒ प्रचे॑ता वि॒श्ववा॑राणि पुरु॒वारो॑ अ॒ध्रुक् ॥

Samhita Devanagari Nonaccented

हुवे वः सूनुं सहसो युवानमद्रोघवाचं मतिभिर्यविष्ठं ।

य इन्वति द्रविणानि प्रचेता विश्ववाराणि पुरुवारो अध्रुक् ॥

Samhita Transcription Accented

huvé vaḥ sūnúm sáhaso yúvānamádroghavācam matíbhiryáviṣṭham ǀ

yá ínvati dráviṇāni prácetā viśvávārāṇi puruvā́ro adhrúk ǁ

Samhita Transcription Nonaccented

huve vaḥ sūnum sahaso yuvānamadroghavācam matibhiryaviṣṭham ǀ

ya invati draviṇāni pracetā viśvavārāṇi puruvāro adhruk ǁ

Padapatha Devanagari Accented

हु॒वे । वः॒ । सू॒नुम् । सह॑सः । युवा॑नम् । अद्रो॑घऽवाचम् । म॒तिऽभिः॑ । यवि॑ष्ठम् ।

यः । इन्व॑ति । द्रवि॑णानि । प्रऽचे॑ताः । वि॒श्वऽवा॑राणि । पु॒रु॒ऽवारः॑ । अ॒ध्रुक् ॥

Padapatha Devanagari Nonaccented

हुवे । वः । सूनुम् । सहसः । युवानम् । अद्रोघऽवाचम् । मतिऽभिः । यविष्ठम् ।

यः । इन्वति । द्रविणानि । प्रऽचेताः । विश्वऽवाराणि । पुरुऽवारः । अध्रुक् ॥

Padapatha Transcription Accented

huvé ǀ vaḥ ǀ sūnúm ǀ sáhasaḥ ǀ yúvānam ǀ ádrogha-vācam ǀ matí-bhiḥ ǀ yáviṣṭham ǀ

yáḥ ǀ ínvati ǀ dráviṇāni ǀ prá-cetāḥ ǀ viśvá-vārāṇi ǀ puru-vā́raḥ ǀ adhrúk ǁ

Padapatha Transcription Nonaccented

huve ǀ vaḥ ǀ sūnum ǀ sahasaḥ ǀ yuvānam ǀ adrogha-vācam ǀ mati-bhiḥ ǀ yaviṣṭham ǀ

yaḥ ǀ invati ǀ draviṇāni ǀ pra-cetāḥ ǀ viśva-vārāṇi ǀ puru-vāraḥ ǀ adhruk ǁ

06.005.02   (Mandala. Sukta. Rik)

4.5.07.02    (Ashtaka. Adhyaya. Varga. Rik)

06.01.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वे वसू॑नि पुर्वणीक होतर्दो॒षा वस्तो॒रेरि॑रे य॒ज्ञिया॑सः ।

क्षामे॑व॒ विश्वा॒ भुव॑नानि॒ यस्मि॒न्त्सं सौभ॑गानि दधि॒रे पा॑व॒के ॥

Samhita Devanagari Nonaccented

त्वे वसूनि पुर्वणीक होतर्दोषा वस्तोरेरिरे यज्ञियासः ।

क्षामेव विश्वा भुवनानि यस्मिन्त्सं सौभगानि दधिरे पावके ॥

Samhita Transcription Accented

tvé vásūni purvaṇīka hotardoṣā́ vástorérire yajñíyāsaḥ ǀ

kṣā́meva víśvā bhúvanāni yásmintsám sáubhagāni dadhiré pāvaké ǁ

Samhita Transcription Nonaccented

tve vasūni purvaṇīka hotardoṣā vastorerire yajñiyāsaḥ ǀ

kṣāmeva viśvā bhuvanāni yasmintsam saubhagāni dadhire pāvake ǁ

Padapatha Devanagari Accented

त्वे इति॑ । वसू॑नि । पु॒रु॒ऽअ॒नी॒क॒ । हो॒तः॒ । दो॒षा । वस्तोः॑ । आ । ई॒रि॒रे॒ । य॒ज्ञिया॑सः ।

क्षाम॑ऽइव । विश्वा॑ । भुव॑नानि । यस्मि॑न् । सम् । सौभ॑गानि । द॒धि॒रे । पा॒व॒के ॥

Padapatha Devanagari Nonaccented

त्वे इति । वसूनि । पुरुऽअनीक । होतः । दोषा । वस्तोः । आ । ईरिरे । यज्ञियासः ।

क्षामऽइव । विश्वा । भुवनानि । यस्मिन् । सम् । सौभगानि । दधिरे । पावके ॥

Padapatha Transcription Accented

tvé íti ǀ vásūni ǀ puru-anīka ǀ hotaḥ ǀ doṣā́ ǀ vástoḥ ǀ ā́ ǀ īrire ǀ yajñíyāsaḥ ǀ

kṣā́ma-iva ǀ víśvā ǀ bhúvanāni ǀ yásmin ǀ sám ǀ sáubhagāni ǀ dadhiré ǀ pāvaké ǁ

Padapatha Transcription Nonaccented

tve iti ǀ vasūni ǀ puru-anīka ǀ hotaḥ ǀ doṣā ǀ vastoḥ ǀ ā ǀ īrire ǀ yajñiyāsaḥ ǀ

kṣāma-iva ǀ viśvā ǀ bhuvanāni ǀ yasmin ǀ sam ǀ saubhagāni ǀ dadhire ǀ pāvake ǁ

06.005.03   (Mandala. Sukta. Rik)

4.5.07.03    (Ashtaka. Adhyaya. Varga. Rik)

06.01.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं वि॒क्षु प्र॒दिवः॑ सीद आ॒सु क्रत्वा॑ र॒थीर॑भवो॒ वार्या॑णां ।

अत॑ इनोषि विध॒ते चि॑कित्वो॒ व्या॑नु॒षग्जा॑तवेदो॒ वसू॑नि ॥

Samhita Devanagari Nonaccented

त्वं विक्षु प्रदिवः सीद आसु क्रत्वा रथीरभवो वार्याणां ।

अत इनोषि विधते चिकित्वो व्यानुषग्जातवेदो वसूनि ॥

Samhita Transcription Accented

tvám vikṣú pradívaḥ sīda āsú krátvā rathī́rabhavo vā́ryāṇām ǀ

áta inoṣi vidhaté cikitvo vyā́nuṣágjātavedo vásūni ǁ

Samhita Transcription Nonaccented

tvam vikṣu pradivaḥ sīda āsu kratvā rathīrabhavo vāryāṇām ǀ

ata inoṣi vidhate cikitvo vyānuṣagjātavedo vasūni ǁ

Padapatha Devanagari Accented

त्वम् । वि॒क्षु । प्र॒ऽदिवः॑ । सी॒दः॒ । आ॒सु । क्रत्वा॑ । र॒थीः । अ॒भ॒वः॒ । वार्या॑णाम् ।

अतः॑ । इ॒नो॒षि॒ । वि॒ध॒ते । चि॒कि॒त्वः॒ । वि । आ॒नु॒षक् । जा॒त॒ऽवे॒दः॒ । वसू॑नि ॥

Padapatha Devanagari Nonaccented

त्वम् । विक्षु । प्रऽदिवः । सीदः । आसु । क्रत्वा । रथीः । अभवः । वार्याणाम् ।

अतः । इनोषि । विधते । चिकित्वः । वि । आनुषक् । जातऽवेदः । वसूनि ॥

Padapatha Transcription Accented

tvám ǀ vikṣú ǀ pra-dívaḥ ǀ sīdaḥ ǀ āsú ǀ krátvā ǀ rathī́ḥ ǀ abhavaḥ ǀ vā́ryāṇām ǀ

átaḥ ǀ inoṣi ǀ vidhaté ǀ cikitvaḥ ǀ ví ǀ ānuṣák ǀ jāta-vedaḥ ǀ vásūni ǁ

Padapatha Transcription Nonaccented

tvam ǀ vikṣu ǀ pra-divaḥ ǀ sīdaḥ ǀ āsu ǀ kratvā ǀ rathīḥ ǀ abhavaḥ ǀ vāryāṇām ǀ

ataḥ ǀ inoṣi ǀ vidhate ǀ cikitvaḥ ǀ vi ǀ ānuṣak ǀ jāta-vedaḥ ǀ vasūni ǁ

06.005.04   (Mandala. Sukta. Rik)

4.5.07.04    (Ashtaka. Adhyaya. Varga. Rik)

06.01.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो नः॒ सनु॑त्यो अभि॒दास॑दग्ने॒ यो अंत॑रो मित्रमहो वनु॒ष्यात् ।

तम॒जरे॑भि॒र्वृष॑भि॒स्तव॒ स्वैस्तपा॑ तपिष्ठ॒ तप॑सा॒ तप॑स्वान् ॥

Samhita Devanagari Nonaccented

यो नः सनुत्यो अभिदासदग्ने यो अंतरो मित्रमहो वनुष्यात् ।

तमजरेभिर्वृषभिस्तव स्वैस्तपा तपिष्ठ तपसा तपस्वान् ॥

Samhita Transcription Accented

yó naḥ sánutyo abhidā́sadagne yó ántaro mitramaho vanuṣyā́t ǀ

támajárebhirvṛ́ṣabhistáva sváistápā tapiṣṭha tápasā tápasvān ǁ

Samhita Transcription Nonaccented

yo naḥ sanutyo abhidāsadagne yo antaro mitramaho vanuṣyāt ǀ

tamajarebhirvṛṣabhistava svaistapā tapiṣṭha tapasā tapasvān ǁ

Padapatha Devanagari Accented

यः । नः॒ । सनु॑त्यः । अ॒भि॒ऽदास॑त् । अ॒ग्ने॒ । यः । अन्त॑रः । मि॒त्र॒ऽम॒हः॒ । व॒नु॒ष्यात् ।

तम् । अ॒जरे॑भिः । वृष॑ऽभिः । तव॑ । स्वैः । तप॑ । त॒पि॒ष्ठ॒ । तप॑सा । तप॑स्वान् ॥

Padapatha Devanagari Nonaccented

यः । नः । सनुत्यः । अभिऽदासत् । अग्ने । यः । अन्तरः । मित्रऽमहः । वनुष्यात् ।

तम् । अजरेभिः । वृषऽभिः । तव । स्वैः । तप । तपिष्ठ । तपसा । तपस्वान् ॥

Padapatha Transcription Accented

yáḥ ǀ naḥ ǀ sánutyaḥ ǀ abhi-dā́sat ǀ agne ǀ yáḥ ǀ ántaraḥ ǀ mitra-mahaḥ ǀ vanuṣyā́t ǀ

tám ǀ ajárebhiḥ ǀ vṛ́ṣa-bhiḥ ǀ táva ǀ sváiḥ ǀ tápa ǀ tapiṣṭha ǀ tápasā ǀ tápasvān ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ naḥ ǀ sanutyaḥ ǀ abhi-dāsat ǀ agne ǀ yaḥ ǀ antaraḥ ǀ mitra-mahaḥ ǀ vanuṣyāt ǀ

tam ǀ ajarebhiḥ ǀ vṛṣa-bhiḥ ǀ tava ǀ svaiḥ ǀ tapa ǀ tapiṣṭha ǀ tapasā ǀ tapasvān ǁ

06.005.05   (Mandala. Sukta. Rik)

4.5.07.05    (Ashtaka. Adhyaya. Varga. Rik)

06.01.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्ते॑ य॒ज्ञेन॑ स॒मिधा॒ य उ॒क्थैर॒र्केभिः॑ सूनो सहसो॒ ददा॑शत् ।

स मर्त्ये॑ष्वमृत॒ प्रचे॑ता रा॒या द्यु॒म्नेन॒ श्रव॑सा॒ वि भा॑ति ॥

Samhita Devanagari Nonaccented

यस्ते यज्ञेन समिधा य उक्थैरर्केभिः सूनो सहसो ददाशत् ।

स मर्त्येष्वमृत प्रचेता राया द्युम्नेन श्रवसा वि भाति ॥

Samhita Transcription Accented

yáste yajñéna samídhā yá uktháirarkébhiḥ sūno sahaso dádāśat ǀ

sá mártyeṣvamṛta prácetā rāyā́ dyumnéna śrávasā ví bhāti ǁ

Samhita Transcription Nonaccented

yaste yajñena samidhā ya ukthairarkebhiḥ sūno sahaso dadāśat ǀ

sa martyeṣvamṛta pracetā rāyā dyumnena śravasā vi bhāti ǁ

Padapatha Devanagari Accented

यः । ते॒ । य॒ज्ञेन॑ । स॒म्ऽइधा॑ । यः । उ॒क्थैः । अ॒र्केभिः॑ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । ददा॑शत् ।

सः । मर्त्ये॑षु । अ॒मृ॒त॒ । प्रऽचे॑ताः । रा॒या । द्यु॒म्नेन॑ । श्रव॑सा । वि । भा॒ति॒ ॥

Padapatha Devanagari Nonaccented

यः । ते । यज्ञेन । सम्ऽइधा । यः । उक्थैः । अर्केभिः । सूनो इति । सहसः । ददाशत् ।

सः । मर्त्येषु । अमृत । प्रऽचेताः । राया । द्युम्नेन । श्रवसा । वि । भाति ॥

Padapatha Transcription Accented

yáḥ ǀ te ǀ yajñéna ǀ sam-ídhā ǀ yáḥ ǀ uktháiḥ ǀ arkébhiḥ ǀ sūno íti ǀ sahasaḥ ǀ dádāśat ǀ

sáḥ ǀ mártyeṣu ǀ amṛta ǀ prá-cetāḥ ǀ rāyā́ ǀ dyumnéna ǀ śrávasā ǀ ví ǀ bhāti ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ te ǀ yajñena ǀ sam-idhā ǀ yaḥ ǀ ukthaiḥ ǀ arkebhiḥ ǀ sūno iti ǀ sahasaḥ ǀ dadāśat ǀ

saḥ ǀ martyeṣu ǀ amṛta ǀ pra-cetāḥ ǀ rāyā ǀ dyumnena ǀ śravasā ǀ vi ǀ bhāti ǁ

06.005.06   (Mandala. Sukta. Rik)

4.5.07.06    (Ashtaka. Adhyaya. Varga. Rik)

06.01.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स तत्कृ॑धीषि॒तस्तूय॑मग्ने॒ स्पृधो॑ बाधस्व॒ सह॑सा॒ सह॑स्वान् ।

यच्छ॒स्यसे॒ द्युभि॑र॒क्तो वचो॑भि॒स्तज्जु॑षस्व जरि॒तुर्घोषि॒ मन्म॑ ॥

Samhita Devanagari Nonaccented

स तत्कृधीषितस्तूयमग्ने स्पृधो बाधस्व सहसा सहस्वान् ।

यच्छस्यसे द्युभिरक्तो वचोभिस्तज्जुषस्व जरितुर्घोषि मन्म ॥

Samhita Transcription Accented

sá tátkṛdhīṣitástū́yamagne spṛ́dho bādhasva sáhasā sáhasvān ǀ

yácchasyáse dyúbhiraktó vácobhistájjuṣasva jaritúrghóṣi mánma ǁ

Samhita Transcription Nonaccented

sa tatkṛdhīṣitastūyamagne spṛdho bādhasva sahasā sahasvān ǀ

yacchasyase dyubhirakto vacobhistajjuṣasva jariturghoṣi manma ǁ

Padapatha Devanagari Accented

सः । तत् । कृ॒धि॒ । इ॒षि॒तः । तूय॑म् । अ॒ग्ने॒ । स्पृधः॑ । बा॒ध॒स्व॒ । सह॑सा । सह॑स्वान् ।

यत् । श॒स्यसे॑ । द्युऽभिः॑ । अ॒क्तः । वचः॑ऽभिः । तत् । जु॒ष॒स्व॒ । ज॒रि॒तुः । घोषि॑ । मन्म॑ ॥

Padapatha Devanagari Nonaccented

सः । तत् । कृधि । इषितः । तूयम् । अग्ने । स्पृधः । बाधस्व । सहसा । सहस्वान् ।

यत् । शस्यसे । द्युऽभिः । अक्तः । वचःऽभिः । तत् । जुषस्व । जरितुः । घोषि । मन्म ॥

Padapatha Transcription Accented

sáḥ ǀ tát ǀ kṛdhi ǀ iṣitáḥ ǀ tū́yam ǀ agne ǀ spṛ́dhaḥ ǀ bādhasva ǀ sáhasā ǀ sáhasvān ǀ

yát ǀ śasyáse ǀ dyú-bhiḥ ǀ aktáḥ ǀ vácaḥ-bhiḥ ǀ tát ǀ juṣasva ǀ jaritúḥ ǀ ghóṣi ǀ mánma ǁ

Padapatha Transcription Nonaccented

saḥ ǀ tat ǀ kṛdhi ǀ iṣitaḥ ǀ tūyam ǀ agne ǀ spṛdhaḥ ǀ bādhasva ǀ sahasā ǀ sahasvān ǀ

yat ǀ śasyase ǀ dyu-bhiḥ ǀ aktaḥ ǀ vacaḥ-bhiḥ ǀ tat ǀ juṣasva ǀ jarituḥ ǀ ghoṣi ǀ manma ǁ

06.005.07   (Mandala. Sukta. Rik)

4.5.07.07    (Ashtaka. Adhyaya. Varga. Rik)

06.01.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒श्याम॒ तं काम॑मग्ने॒ तवो॒ती अ॒श्याम॑ र॒यिं र॑यिवः सु॒वीरं॑ ।

अ॒श्याम॒ वाज॑म॒भि वा॒जयं॑तो॒ऽश्याम॑ द्यु॒म्नम॑जरा॒जरं॑ ते ॥

Samhita Devanagari Nonaccented

अश्याम तं काममग्ने तवोती अश्याम रयिं रयिवः सुवीरं ।

अश्याम वाजमभि वाजयंतोऽश्याम द्युम्नमजराजरं ते ॥

Samhita Transcription Accented

aśyā́ma tám kā́mamagne távotī́ aśyā́ma rayím rayivaḥ suvī́ram ǀ

aśyā́ma vā́jamabhí vājáyanto’śyā́ma dyumnámajarājáram te ǁ

Samhita Transcription Nonaccented

aśyāma tam kāmamagne tavotī aśyāma rayim rayivaḥ suvīram ǀ

aśyāma vājamabhi vājayanto’śyāma dyumnamajarājaram te ǁ

Padapatha Devanagari Accented

अ॒श्याम॑ । तम् । काम॑म् । अ॒ग्ने॒ । तव॑ । ऊ॒ती । अ॒श्याम॑ । र॒यिम् । र॒यि॒ऽवः॒ । सु॒ऽवीर॑म् ।

अ॒श्याम॑ । वाज॑म् । अ॒भि । वा॒जय॑न्तः । अ॒श्याम॑ । द्यु॒म्नम् । अ॒ज॒र॒ । अ॒जर॑म् । ते॒ ॥

Padapatha Devanagari Nonaccented

अश्याम । तम् । कामम् । अग्ने । तव । ऊती । अश्याम । रयिम् । रयिऽवः । सुऽवीरम् ।

अश्याम । वाजम् । अभि । वाजयन्तः । अश्याम । द्युम्नम् । अजर । अजरम् । ते ॥

Padapatha Transcription Accented

aśyā́ma ǀ tám ǀ kā́mam ǀ agne ǀ táva ǀ ūtī́ ǀ aśyā́ma ǀ rayím ǀ rayi-vaḥ ǀ su-vī́ram ǀ

aśyā́ma ǀ vā́jam ǀ abhí ǀ vājáyantaḥ ǀ aśyā́ma ǀ dyumnám ǀ ajara ǀ ajáram ǀ te ǁ

Padapatha Transcription Nonaccented

aśyāma ǀ tam ǀ kāmam ǀ agne ǀ tava ǀ ūtī ǀ aśyāma ǀ rayim ǀ rayi-vaḥ ǀ su-vīram ǀ

aśyāma ǀ vājam ǀ abhi ǀ vājayantaḥ ǀ aśyāma ǀ dyumnam ǀ ajara ǀ ajaram ǀ te ǁ