SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 6

 

1. Info

To:    agni
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: nicṛttriṣṭup (1-5); triṣṭup (6, 7)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.006.01   (Mandala. Sukta. Rik)

4.5.08.01    (Ashtaka. Adhyaya. Varga. Rik)

06.01.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र नव्य॑सा॒ सह॑सः सू॒नुमच्छा॑ य॒ज्ञेन॑ गा॒तुमव॑ इ॒च्छमा॑नः ।

वृ॒श्चद्व॑नं कृ॒ष्णया॑मं॒ रुशं॑तं वी॒ती होता॑रं दि॒व्यं जि॑गाति ॥

Samhita Devanagari Nonaccented

प्र नव्यसा सहसः सूनुमच्छा यज्ञेन गातुमव इच्छमानः ।

वृश्चद्वनं कृष्णयामं रुशंतं वीती होतारं दिव्यं जिगाति ॥

Samhita Transcription Accented

prá návyasā sáhasaḥ sūnúmácchā yajñéna gātúmáva icchámānaḥ ǀ

vṛścádvanam kṛṣṇáyāmam rúśantam vītī́ hótāram divyám jigāti ǁ

Samhita Transcription Nonaccented

pra navyasā sahasaḥ sūnumacchā yajñena gātumava icchamānaḥ ǀ

vṛścadvanam kṛṣṇayāmam ruśantam vītī hotāram divyam jigāti ǁ

Padapatha Devanagari Accented

प्र । नव्य॑सा । सह॑सः । सू॒नुम् । अच्छ॑ । य॒ज्ञेन॑ । गा॒तुम् । अवः॑ । इ॒च्छमा॑नः ।

वृ॒श्चत्ऽव॑नम् । कृ॒ष्णया॑मम् । रुश॑न्तम् । वी॒ती । होता॑रम् । दि॒व्यम् । जि॒गा॒ति॒ ॥

Padapatha Devanagari Nonaccented

प्र । नव्यसा । सहसः । सूनुम् । अच्छ । यज्ञेन । गातुम् । अवः । इच्छमानः ।

वृश्चत्ऽवनम् । कृष्णयामम् । रुशन्तम् । वीती । होतारम् । दिव्यम् । जिगाति ॥

Padapatha Transcription Accented

prá ǀ návyasā ǀ sáhasaḥ ǀ sūnúm ǀ áccha ǀ yajñéna ǀ gātúm ǀ ávaḥ ǀ icchámānaḥ ǀ

vṛścát-vanam ǀ kṛṣṇáyāmam ǀ rúśantam ǀ vītī́ ǀ hótāram ǀ divyám ǀ jigāti ǁ

Padapatha Transcription Nonaccented

pra ǀ navyasā ǀ sahasaḥ ǀ sūnum ǀ accha ǀ yajñena ǀ gātum ǀ avaḥ ǀ icchamānaḥ ǀ

vṛścat-vanam ǀ kṛṣṇayāmam ǀ ruśantam ǀ vītī ǀ hotāram ǀ divyam ǀ jigāti ǁ

06.006.02   (Mandala. Sukta. Rik)

4.5.08.02    (Ashtaka. Adhyaya. Varga. Rik)

06.01.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स श्वि॑ता॒नस्त॑न्य॒तू रो॑चन॒स्था अ॒जरे॑भि॒र्नान॑दद्भि॒र्यवि॑ष्ठः ।

यः पा॑व॒कः पु॑रु॒तमः॑ पु॒रूणि॑ पृ॒थून्य॒ग्निर॑नु॒याति॒ भर्व॑न् ॥

Samhita Devanagari Nonaccented

स श्वितानस्तन्यतू रोचनस्था अजरेभिर्नानदद्भिर्यविष्ठः ।

यः पावकः पुरुतमः पुरूणि पृथून्यग्निरनुयाति भर्वन् ॥

Samhita Transcription Accented

sá śvitānástanyatū́ rocanasthā́ ajárebhirnā́nadadbhiryáviṣṭhaḥ ǀ

yáḥ pāvakáḥ purutámaḥ purū́ṇi pṛthū́nyagníranuyā́ti bhárvan ǁ

Samhita Transcription Nonaccented

sa śvitānastanyatū rocanasthā ajarebhirnānadadbhiryaviṣṭhaḥ ǀ

yaḥ pāvakaḥ purutamaḥ purūṇi pṛthūnyagniranuyāti bharvan ǁ

Padapatha Devanagari Accented

सः । श्वि॒ता॒नः । त॒न्य॒तुः । रो॒च॒न॒ऽस्थाः । अ॒जरे॑भिः । नान॑दत्ऽभिः । यवि॑ष्ठः ।

यः । पा॒व॒कः । पु॒रु॒ऽतमः॑ । पु॒रूणि॑ । पृ॒थूनि॑ । अ॒ग्निः । अ॒नु॒ऽयाति॑ । भर्व॑न् ॥

Padapatha Devanagari Nonaccented

सः । श्वितानः । तन्यतुः । रोचनऽस्थाः । अजरेभिः । नानदत्ऽभिः । यविष्ठः ।

यः । पावकः । पुरुऽतमः । पुरूणि । पृथूनि । अग्निः । अनुऽयाति । भर्वन् ॥

Padapatha Transcription Accented

sáḥ ǀ śvitānáḥ ǀ tanyatúḥ ǀ rocana-sthā́ḥ ǀ ajárebhiḥ ǀ nā́nadat-bhiḥ ǀ yáviṣṭhaḥ ǀ

yáḥ ǀ pāvakáḥ ǀ puru-támaḥ ǀ purū́ṇi ǀ pṛthū́ni ǀ agníḥ ǀ anu-yā́ti ǀ bhárvan ǁ

Padapatha Transcription Nonaccented

saḥ ǀ śvitānaḥ ǀ tanyatuḥ ǀ rocana-sthāḥ ǀ ajarebhiḥ ǀ nānadat-bhiḥ ǀ yaviṣṭhaḥ ǀ

yaḥ ǀ pāvakaḥ ǀ puru-tamaḥ ǀ purūṇi ǀ pṛthūni ǀ agniḥ ǀ anu-yāti ǀ bharvan ǁ

06.006.03   (Mandala. Sukta. Rik)

4.5.08.03    (Ashtaka. Adhyaya. Varga. Rik)

06.01.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि ते॒ विष्व॒ग्वात॑जूतासो अग्ने॒ भामा॑सः शुचे॒ शुच॑यश्चरंति ।

तु॒वि॒म्र॒क्षासो॑ दि॒व्या नव॑ग्वा॒ वना॑ वनंति धृष॒ता रु॒जंतः॑ ॥

Samhita Devanagari Nonaccented

वि ते विष्वग्वातजूतासो अग्ने भामासः शुचे शुचयश्चरंति ।

तुविम्रक्षासो दिव्या नवग्वा वना वनंति धृषता रुजंतः ॥

Samhita Transcription Accented

ví te víṣvagvā́tajūtāso agne bhā́māsaḥ śuce śúcayaścaranti ǀ

tuvimrakṣā́so divyā́ návagvā vánā vananti dhṛṣatā́ rujántaḥ ǁ

Samhita Transcription Nonaccented

vi te viṣvagvātajūtāso agne bhāmāsaḥ śuce śucayaścaranti ǀ

tuvimrakṣāso divyā navagvā vanā vananti dhṛṣatā rujantaḥ ǁ

Padapatha Devanagari Accented

वि । ते॒ । विष्व॑क् । वात॑ऽजूतासः । अ॒ग्ने॒ । भामा॑सः । शु॒चे॒ । शुच॑यः । च॒र॒न्ति॒ ।

तु॒वि॒ऽम्र॒क्षासः॑ । दि॒व्याः । नव॑ऽग्वाः । वना॑ । व॒न॒न्ति॒ । धृ॒ष॒ता । रु॒जन्तः॑ ॥

Padapatha Devanagari Nonaccented

वि । ते । विष्वक् । वातऽजूतासः । अग्ने । भामासः । शुचे । शुचयः । चरन्ति ।

तुविऽम्रक्षासः । दिव्याः । नवऽग्वाः । वना । वनन्ति । धृषता । रुजन्तः ॥

Padapatha Transcription Accented

ví ǀ te ǀ víṣvak ǀ vā́ta-jūtāsaḥ ǀ agne ǀ bhā́māsaḥ ǀ śuce ǀ śúcayaḥ ǀ caranti ǀ

tuvi-mrakṣā́saḥ ǀ divyā́ḥ ǀ náva-gvāḥ ǀ vánā ǀ vananti ǀ dhṛṣatā́ ǀ rujántaḥ ǁ

Padapatha Transcription Nonaccented

vi ǀ te ǀ viṣvak ǀ vāta-jūtāsaḥ ǀ agne ǀ bhāmāsaḥ ǀ śuce ǀ śucayaḥ ǀ caranti ǀ

tuvi-mrakṣāsaḥ ǀ divyāḥ ǀ nava-gvāḥ ǀ vanā ǀ vananti ǀ dhṛṣatā ǀ rujantaḥ ǁ

06.006.04   (Mandala. Sukta. Rik)

4.5.08.04    (Ashtaka. Adhyaya. Varga. Rik)

06.01.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये ते॑ शु॒क्रासः॒ शुच॑यः शुचिष्मः॒ क्षां वपं॑ति॒ विषि॑तासो॒ अश्वाः॑ ।

अध॑ भ्र॒मस्त॑ उर्वि॒या वि भा॑ति या॒तय॑मानो॒ अधि॒ सानु॒ पृश्नेः॑ ॥

Samhita Devanagari Nonaccented

ये ते शुक्रासः शुचयः शुचिष्मः क्षां वपंति विषितासो अश्वाः ।

अध भ्रमस्त उर्विया वि भाति यातयमानो अधि सानु पृश्नेः ॥

Samhita Transcription Accented

yé te śukrā́saḥ śúcayaḥ śuciṣmaḥ kṣā́m vápanti víṣitāso áśvāḥ ǀ

ádha bhramásta urviyā́ ví bhāti yātáyamāno ádhi sā́nu pṛ́śneḥ ǁ

Samhita Transcription Nonaccented

ye te śukrāsaḥ śucayaḥ śuciṣmaḥ kṣām vapanti viṣitāso aśvāḥ ǀ

adha bhramasta urviyā vi bhāti yātayamāno adhi sānu pṛśneḥ ǁ

Padapatha Devanagari Accented

ये । ते॒ । शु॒क्रासः॑ । शुच॑यः । शु॒चि॒ष्मः॒ । क्षाम् । वप॑न्ति । विऽसि॑तासः । अश्वाः॑ ।

अध॑ । भ्र॒मः । ते॒ । उ॒र्वि॒या । वि । भा॒ति॒ । या॒तय॑मानः । अधि॑ । सानु॑ । पृश्नेः॑ ॥

Padapatha Devanagari Nonaccented

ये । ते । शुक्रासः । शुचयः । शुचिष्मः । क्षाम् । वपन्ति । विऽसितासः । अश्वाः ।

अध । भ्रमः । ते । उर्विया । वि । भाति । यातयमानः । अधि । सानु । पृश्नेः ॥

Padapatha Transcription Accented

yé ǀ te ǀ śukrā́saḥ ǀ śúcayaḥ ǀ śuciṣmaḥ ǀ kṣā́m ǀ vápanti ǀ ví-sitāsaḥ ǀ áśvāḥ ǀ

ádha ǀ bhramáḥ ǀ te ǀ urviyā́ ǀ ví ǀ bhāti ǀ yātáyamānaḥ ǀ ádhi ǀ sā́nu ǀ pṛ́śneḥ ǁ

Padapatha Transcription Nonaccented

ye ǀ te ǀ śukrāsaḥ ǀ śucayaḥ ǀ śuciṣmaḥ ǀ kṣām ǀ vapanti ǀ vi-sitāsaḥ ǀ aśvāḥ ǀ

adha ǀ bhramaḥ ǀ te ǀ urviyā ǀ vi ǀ bhāti ǀ yātayamānaḥ ǀ adhi ǀ sānu ǀ pṛśneḥ ǁ

06.006.05   (Mandala. Sukta. Rik)

4.5.08.05    (Ashtaka. Adhyaya. Varga. Rik)

06.01.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अध॑ जि॒ह्वा पा॑पतीति॒ प्र वृष्णो॑ गोषु॒युधो॒ नाशनिः॑ सृजा॒ना ।

शूर॑स्येव॒ प्रसि॑तिः क्षा॒तिर॒ग्नेर्दु॒र्वर्तु॑र्भी॒मो द॑यते॒ वना॑नि ॥

Samhita Devanagari Nonaccented

अध जिह्वा पापतीति प्र वृष्णो गोषुयुधो नाशनिः सृजाना ।

शूरस्येव प्रसितिः क्षातिरग्नेर्दुर्वर्तुर्भीमो दयते वनानि ॥

Samhita Transcription Accented

ádha jihvā́ pāpatīti prá vṛ́ṣṇo goṣuyúdho nā́śániḥ sṛjānā́ ǀ

śū́rasyeva prásitiḥ kṣātíragnérdurvárturbhīmó dayate vánāni ǁ

Samhita Transcription Nonaccented

adha jihvā pāpatīti pra vṛṣṇo goṣuyudho nāśaniḥ sṛjānā ǀ

śūrasyeva prasitiḥ kṣātiragnerdurvarturbhīmo dayate vanāni ǁ

Padapatha Devanagari Accented

अध॑ । जि॒ह्वा । पा॒प॒ती॒ति॒ । प्र । वृष्णः॑ । गो॒षु॒ऽयुधः॑ । न । अ॒शनिः॑ । सृ॒जा॒ना ।

शूर॑स्यऽइव । प्रऽसि॑तिः । क्षा॒तिः । अ॒ग्नेः । दुः॒ऽवर्तुः॑ । भी॒मः । द॒य॒ते॒ । वना॑नि ॥

Padapatha Devanagari Nonaccented

अध । जिह्वा । पापतीति । प्र । वृष्णः । गोषुऽयुधः । न । अशनिः । सृजाना ।

शूरस्यऽइव । प्रऽसितिः । क्षातिः । अग्नेः । दुःऽवर्तुः । भीमः । दयते । वनानि ॥

Padapatha Transcription Accented

ádha ǀ jihvā́ ǀ pāpatīti ǀ prá ǀ vṛ́ṣṇaḥ ǀ goṣu-yúdhaḥ ǀ ná ǀ aśániḥ ǀ sṛjānā́ ǀ

śū́rasya-iva ǀ prá-sitiḥ ǀ kṣātíḥ ǀ agnéḥ ǀ duḥ-vártuḥ ǀ bhīmáḥ ǀ dayate ǀ vánāni ǁ

Padapatha Transcription Nonaccented

adha ǀ jihvā ǀ pāpatīti ǀ pra ǀ vṛṣṇaḥ ǀ goṣu-yudhaḥ ǀ na ǀ aśaniḥ ǀ sṛjānā ǀ

śūrasya-iva ǀ pra-sitiḥ ǀ kṣātiḥ ǀ agneḥ ǀ duḥ-vartuḥ ǀ bhīmaḥ ǀ dayate ǀ vanāni ǁ

06.006.06   (Mandala. Sukta. Rik)

4.5.08.06    (Ashtaka. Adhyaya. Varga. Rik)

06.01.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ भा॒नुना॒ पार्थि॑वानि॒ ज्रयां॑सि म॒हस्तो॒दस्य॑ धृष॒ता त॑तंथ ।

स बा॑ध॒स्वाप॑ भ॒या सहो॑भिः॒ स्पृधो॑ वनु॒ष्यन्व॒नुषो॒ नि जू॑र्व ॥

Samhita Devanagari Nonaccented

आ भानुना पार्थिवानि ज्रयांसि महस्तोदस्य धृषता ततंथ ।

स बाधस्वाप भया सहोभिः स्पृधो वनुष्यन्वनुषो नि जूर्व ॥

Samhita Transcription Accented

ā́ bhānúnā pā́rthivāni jráyāṃsi mahástodásya dhṛṣatā́ tatantha ǀ

sá bādhasvā́pa bhayā́ sáhobhiḥ spṛ́dho vanuṣyánvanúṣo ní jūrva ǁ

Samhita Transcription Nonaccented

ā bhānunā pārthivāni jrayāṃsi mahastodasya dhṛṣatā tatantha ǀ

sa bādhasvāpa bhayā sahobhiḥ spṛdho vanuṣyanvanuṣo ni jūrva ǁ

Padapatha Devanagari Accented

आ । भा॒नुना॑ । पार्थि॑वानि । ज्रयां॑सि । म॒हः । तो॒दस्य॑ । धृ॒ष॒ता । त॒त॒न्थ॒ ।

सः । बा॒ध॒स्व॒ । अप॑ । भ॒या । सहः॑ऽभिः । स्पृधः॑ । व॒नु॒ष्यन् । व॒नुषः॑ । नि । जू॒र्व॒ ॥

Padapatha Devanagari Nonaccented

आ । भानुना । पार्थिवानि । ज्रयांसि । महः । तोदस्य । धृषता । ततन्थ ।

सः । बाधस्व । अप । भया । सहःऽभिः । स्पृधः । वनुष्यन् । वनुषः । नि । जूर्व ॥

Padapatha Transcription Accented

ā́ ǀ bhānúnā ǀ pā́rthivāni ǀ jráyāṃsi ǀ maháḥ ǀ todásya ǀ dhṛṣatā́ ǀ tatantha ǀ

sáḥ ǀ bādhasva ǀ ápa ǀ bhayā́ ǀ sáhaḥ-bhiḥ ǀ spṛ́dhaḥ ǀ vanuṣyán ǀ vanúṣaḥ ǀ ní ǀ jūrva ǁ

Padapatha Transcription Nonaccented

ā ǀ bhānunā ǀ pārthivāni ǀ jrayāṃsi ǀ mahaḥ ǀ todasya ǀ dhṛṣatā ǀ tatantha ǀ

saḥ ǀ bādhasva ǀ apa ǀ bhayā ǀ sahaḥ-bhiḥ ǀ spṛdhaḥ ǀ vanuṣyan ǀ vanuṣaḥ ǀ ni ǀ jūrva ǁ

06.006.07   (Mandala. Sukta. Rik)

4.5.08.07    (Ashtaka. Adhyaya. Varga. Rik)

06.01.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स चि॑त्र चि॒त्रं चि॒तयं॑तम॒स्मे चित्र॑क्षत्र चि॒त्रत॑मं वयो॒धां ।

चं॒द्रं र॒यिं पु॑रु॒वीरं॑ बृ॒हंतं॒ चंद्र॑ चं॒द्राभि॑र्गृण॒ते यु॑वस्व ॥

Samhita Devanagari Nonaccented

स चित्र चित्रं चितयंतमस्मे चित्रक्षत्र चित्रतमं वयोधां ।

चंद्रं रयिं पुरुवीरं बृहंतं चंद्र चंद्राभिर्गृणते युवस्व ॥

Samhita Transcription Accented

sá citra citrám citáyantamasmé cítrakṣatra citrátamam vayodhā́m ǀ

candrám rayím puruvī́ram bṛhántam cándra candrā́bhirgṛṇaté yuvasva ǁ

Samhita Transcription Nonaccented

sa citra citram citayantamasme citrakṣatra citratamam vayodhām ǀ

candram rayim puruvīram bṛhantam candra candrābhirgṛṇate yuvasva ǁ

Padapatha Devanagari Accented

सः । चि॒त्र॒ । चि॒त्रम् । चि॒तय॑न्तम् । अ॒स्मे इति॑ । चित्र॑ऽक्षत्र । चि॒त्रऽत॑मम् । व॒यः॒ऽधाम् ।

च॒न्द्रम् । र॒यिम् । पु॒रु॒ऽवीर॑म् । बृ॒हन्त॑म् । चन्द्र॑ । च॒न्द्राभिः॑ । गृ॒ण॒ते । यु॒व॒स्व॒ ॥

Padapatha Devanagari Nonaccented

सः । चित्र । चित्रम् । चितयन्तम् । अस्मे इति । चित्रऽक्षत्र । चित्रऽतमम् । वयःऽधाम् ।

चन्द्रम् । रयिम् । पुरुऽवीरम् । बृहन्तम् । चन्द्र । चन्द्राभिः । गृणते । युवस्व ॥

Padapatha Transcription Accented

sáḥ ǀ citra ǀ citrám ǀ citáyantam ǀ asmé íti ǀ cítra-kṣatra ǀ citrá-tamam ǀ vayaḥ-dhā́m ǀ

candrám ǀ rayím ǀ puru-vī́ram ǀ bṛhántam ǀ cándra ǀ candrā́bhiḥ ǀ gṛṇaté ǀ yuvasva ǁ

Padapatha Transcription Nonaccented

saḥ ǀ citra ǀ citram ǀ citayantam ǀ asme iti ǀ citra-kṣatra ǀ citra-tamam ǀ vayaḥ-dhām ǀ

candram ǀ rayim ǀ puru-vīram ǀ bṛhantam ǀ candra ǀ candrābhiḥ ǀ gṛṇate ǀ yuvasva ǁ