SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 7

 

1. Info

To:    agni vaiśvānara
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: triṣṭup (1); nicṛttriṣṭup (2); nicṛtpaṅkti (3); svarāṭpaṅkti (4); paṅktiḥ (5); jagatī (6); svarāṭtriṣṭup (7)

2nd set of styles: triṣṭubh (1-5); jagatī (6, 7)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.007.01   (Mandala. Sukta. Rik)

4.5.09.01    (Ashtaka. Adhyaya. Varga. Rik)

06.01.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मू॒र्धानं॑ दि॒वो अ॑र॒तिं पृ॑थि॒व्या वै॑श्वान॒रमृ॒त आ जा॒तम॒ग्निं ।

क॒विं स॒म्राज॒मति॑थिं॒ जना॑नामा॒सन्ना पात्रं॑ जनयंत दे॒वाः ॥

Samhita Devanagari Nonaccented

मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निं ।

कविं सम्राजमतिथिं जनानामासन्ना पात्रं जनयंत देवाः ॥

Samhita Transcription Accented

mūrdhā́nam divó aratím pṛthivyā́ vaiśvānarámṛtá ā́ jātámagním ǀ

kavím samrā́jamátithim jánānāmāsánnā́ pā́tram janayanta devā́ḥ ǁ

Samhita Transcription Nonaccented

mūrdhānam divo aratim pṛthivyā vaiśvānaramṛta ā jātamagnim ǀ

kavim samrājamatithim janānāmāsannā pātram janayanta devāḥ ǁ

Padapatha Devanagari Accented

मू॒र्धान॑म् । दि॒वः । अ॒र॒तिम् । पृ॒थि॒व्याः । वै॒श्वा॒न॒रम् । ऋ॒ते । आ । जा॒तम् । अ॒ग्निम् ।

क॒विम् । स॒म्ऽराज॑म् । अति॑थिम् । जना॑नाम् । आ॒सन् । आ । पात्र॑म् । ज॒न॒य॒न्त॒ । दे॒वाः ॥

Padapatha Devanagari Nonaccented

मूर्धानम् । दिवः । अरतिम् । पृथिव्याः । वैश्वानरम् । ऋते । आ । जातम् । अग्निम् ।

कविम् । सम्ऽराजम् । अतिथिम् । जनानाम् । आसन् । आ । पात्रम् । जनयन्त । देवाः ॥

Padapatha Transcription Accented

mūrdhā́nam ǀ diváḥ ǀ aratím ǀ pṛthivyā́ḥ ǀ vaiśvānarám ǀ ṛté ǀ ā́ ǀ jātám ǀ agním ǀ

kavím ǀ sam-rā́jam ǀ átithim ǀ jánānām ǀ āsán ǀ ā́ ǀ pā́tram ǀ janayanta ǀ devā́ḥ ǁ

Padapatha Transcription Nonaccented

mūrdhānam ǀ divaḥ ǀ aratim ǀ pṛthivyāḥ ǀ vaiśvānaram ǀ ṛte ǀ ā ǀ jātam ǀ agnim ǀ

kavim ǀ sam-rājam ǀ atithim ǀ janānām ǀ āsan ǀ ā ǀ pātram ǀ janayanta ǀ devāḥ ǁ

06.007.02   (Mandala. Sukta. Rik)

4.5.09.02    (Ashtaka. Adhyaya. Varga. Rik)

06.01.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नाभिं॑ य॒ज्ञानां॒ सद॑नं रयी॒णां म॒हामा॑हा॒वम॒भि सं न॑वंत ।

वै॒श्वा॒न॒रं र॒थ्य॑मध्व॒राणां॑ य॒ज्ञस्य॑ के॒तुं ज॑नयंत दे॒वाः ॥

Samhita Devanagari Nonaccented

नाभिं यज्ञानां सदनं रयीणां महामाहावमभि सं नवंत ।

वैश्वानरं रथ्यमध्वराणां यज्ञस्य केतुं जनयंत देवाः ॥

Samhita Transcription Accented

nā́bhim yajñā́nām sádanam rayīṇā́m mahā́māhāvámabhí sám navanta ǀ

vaiśvānarám rathyámadhvarā́ṇām yajñásya ketúm janayanta devā́ḥ ǁ

Samhita Transcription Nonaccented

nābhim yajñānām sadanam rayīṇām mahāmāhāvamabhi sam navanta ǀ

vaiśvānaram rathyamadhvarāṇām yajñasya ketum janayanta devāḥ ǁ

Padapatha Devanagari Accented

नाभि॑म् । य॒ज्ञाना॑म् । सद॑नम् । र॒यी॒णाम् । म॒हाम् । आ॒ऽहा॒वम् । अ॒भि । सम् । न॒व॒न्त॒ ।

वै॒श्वा॒न॒रम् । र॒थ्य॑म् । अ॒ध्व॒राणा॑म् । य॒ज्ञस्य॑ । के॒तुम् । ज॒न॒य॒न्त॒ । दे॒वाः ॥

Padapatha Devanagari Nonaccented

नाभिम् । यज्ञानाम् । सदनम् । रयीणाम् । महाम् । आऽहावम् । अभि । सम् । नवन्त ।

वैश्वानरम् । रथ्यम् । अध्वराणाम् । यज्ञस्य । केतुम् । जनयन्त । देवाः ॥

Padapatha Transcription Accented

nā́bhim ǀ yajñā́nām ǀ sádanam ǀ rayīṇā́m ǀ mahā́m ǀ ā-hāvám ǀ abhí ǀ sám ǀ navanta ǀ

vaiśvānarám ǀ rathyám ǀ adhvarā́ṇām ǀ yajñásya ǀ ketúm ǀ janayanta ǀ devā́ḥ ǁ

Padapatha Transcription Nonaccented

nābhim ǀ yajñānām ǀ sadanam ǀ rayīṇām ǀ mahām ǀ ā-hāvam ǀ abhi ǀ sam ǀ navanta ǀ

vaiśvānaram ǀ rathyam ǀ adhvarāṇām ǀ yajñasya ǀ ketum ǀ janayanta ǀ devāḥ ǁ

06.007.03   (Mandala. Sukta. Rik)

4.5.09.03    (Ashtaka. Adhyaya. Varga. Rik)

06.01.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वद्विप्रो॑ जायते वा॒ज्य॑ग्ने॒ त्वद्वी॒रासो॑ अभिमाति॒षाहः॑ ।

वैश्वा॑नर॒ त्वम॒स्मासु॑ धेहि॒ वसू॑नि राजन्त्स्पृह॒याय्या॑णि ॥

Samhita Devanagari Nonaccented

त्वद्विप्रो जायते वाज्यग्ने त्वद्वीरासो अभिमातिषाहः ।

वैश्वानर त्वमस्मासु धेहि वसूनि राजन्त्स्पृहयाय्याणि ॥

Samhita Transcription Accented

tvádvípro jāyate vājyágne tvádvīrā́so abhimātiṣā́haḥ ǀ

váiśvānara tvámasmā́su dhehi vásūni rājantspṛhayā́yyāṇi ǁ

Samhita Transcription Nonaccented

tvadvipro jāyate vājyagne tvadvīrāso abhimātiṣāhaḥ ǀ

vaiśvānara tvamasmāsu dhehi vasūni rājantspṛhayāyyāṇi ǁ

Padapatha Devanagari Accented

त्वत् । विप्रः॑ । जा॒य॒ते॒ । वा॒जी । अ॒ग्ने॒ । त्वत् । वी॒रासः॑ । अ॒भि॒मा॒ति॒ऽसहः॑ ।

वैश्वा॑नर । त्वम् । अ॒स्मासु॑ । धे॒हि॒ । वसू॑नि । रा॒ज॒न् । स्पृ॒ह॒याय्या॑णि ॥

Padapatha Devanagari Nonaccented

त्वत् । विप्रः । जायते । वाजी । अग्ने । त्वत् । वीरासः । अभिमातिऽसहः ।

वैश्वानर । त्वम् । अस्मासु । धेहि । वसूनि । राजन् । स्पृहयाय्याणि ॥

Padapatha Transcription Accented

tvát ǀ vípraḥ ǀ jāyate ǀ vājī́ ǀ agne ǀ tvát ǀ vīrā́saḥ ǀ abhimāti-sáhaḥ ǀ

váiśvānara ǀ tvám ǀ asmā́su ǀ dhehi ǀ vásūni ǀ rājan ǀ spṛhayā́yyāṇi ǁ

Padapatha Transcription Nonaccented

tvat ǀ vipraḥ ǀ jāyate ǀ vājī ǀ agne ǀ tvat ǀ vīrāsaḥ ǀ abhimāti-sahaḥ ǀ

vaiśvānara ǀ tvam ǀ asmāsu ǀ dhehi ǀ vasūni ǀ rājan ǀ spṛhayāyyāṇi ǁ

06.007.04   (Mandala. Sukta. Rik)

4.5.09.04    (Ashtaka. Adhyaya. Varga. Rik)

06.01.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वां विश्वे॑ अमृत॒ जाय॑मानं॒ शिशुं॒ न दे॒वा अ॒भि सं न॑वंते ।

तव॒ क्रतु॑भिरमृत॒त्वमा॑य॒न्वैश्वा॑नर॒ यत्पि॒त्रोरदी॑देः ॥

Samhita Devanagari Nonaccented

त्वां विश्वे अमृत जायमानं शिशुं न देवा अभि सं नवंते ।

तव क्रतुभिरमृतत्वमायन्वैश्वानर यत्पित्रोरदीदेः ॥

Samhita Transcription Accented

tvā́m víśve amṛta jā́yamānam śíśum ná devā́ abhí sám navante ǀ

táva krátubhiramṛtatvámāyanváiśvānara yátpitrórádīdeḥ ǁ

Samhita Transcription Nonaccented

tvām viśve amṛta jāyamānam śiśum na devā abhi sam navante ǀ

tava kratubhiramṛtatvamāyanvaiśvānara yatpitroradīdeḥ ǁ

Padapatha Devanagari Accented

त्वाम् । विश्वे॑ । अ॒मृ॒त॒ । जाय॑मानम् । शिशु॑म् । न । दे॒वाः । अ॒भि । सम् । न॒व॒न्ते॒ ।

तव॑ । क्रतु॑ऽभिः । अ॒मृ॒त॒ऽत्वम् । आ॒य॒न् । वैश्वा॑नर । यत् । पि॒त्रोः । अदी॑देः ॥

Padapatha Devanagari Nonaccented

त्वाम् । विश्वे । अमृत । जायमानम् । शिशुम् । न । देवाः । अभि । सम् । नवन्ते ।

तव । क्रतुऽभिः । अमृतऽत्वम् । आयन् । वैश्वानर । यत् । पित्रोः । अदीदेः ॥

Padapatha Transcription Accented

tvā́m ǀ víśve ǀ amṛta ǀ jā́yamānam ǀ śíśum ǀ ná ǀ devā́ḥ ǀ abhí ǀ sám ǀ navante ǀ

táva ǀ krátu-bhiḥ ǀ amṛta-tvám ǀ āyan ǀ váiśvānara ǀ yát ǀ pitróḥ ǀ ádīdeḥ ǁ

Padapatha Transcription Nonaccented

tvām ǀ viśve ǀ amṛta ǀ jāyamānam ǀ śiśum ǀ na ǀ devāḥ ǀ abhi ǀ sam ǀ navante ǀ

tava ǀ kratu-bhiḥ ǀ amṛta-tvam ǀ āyan ǀ vaiśvānara ǀ yat ǀ pitroḥ ǀ adīdeḥ ǁ

06.007.05   (Mandala. Sukta. Rik)

4.5.09.05    (Ashtaka. Adhyaya. Varga. Rik)

06.01.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वैश्वा॑नर॒ तव॒ तानि॑ व्र॒तानि॑ म॒हान्य॑ग्ने॒ नकि॒रा द॑धर्ष ।

यज्जाय॑मानः पि॒त्रोरु॒पस्थेऽविं॑दः के॒तुं व॒युने॒ष्वह्नां॑ ॥

Samhita Devanagari Nonaccented

वैश्वानर तव तानि व्रतानि महान्यग्ने नकिरा दधर्ष ।

यज्जायमानः पित्रोरुपस्थेऽविंदः केतुं वयुनेष्वह्नां ॥

Samhita Transcription Accented

váiśvānara táva tā́ni vratā́ni mahā́nyagne nákirā́ dadharṣa ǀ

yájjā́yamānaḥ pitrórupásthé’vindaḥ ketúm vayúneṣváhnām ǁ

Samhita Transcription Nonaccented

vaiśvānara tava tāni vratāni mahānyagne nakirā dadharṣa ǀ

yajjāyamānaḥ pitrorupasthe’vindaḥ ketum vayuneṣvahnām ǁ

Padapatha Devanagari Accented

वैश्वा॑नर । तव॑ । तानि॑ । व्र॒तानि॑ । म॒हानि॑ । अ॒ग्ने॒ । नकिः॑ । आ । द॒ध॒र्ष॒ ।

यत् । जाय॑मानः । पि॒त्रोः । उ॒पऽस्थे॑ । अवि॑न्दः । के॒तुम् । व॒युने॑षु । अह्ना॑म् ॥

Padapatha Devanagari Nonaccented

वैश्वानर । तव । तानि । व्रतानि । महानि । अग्ने । नकिः । आ । दधर्ष ।

यत् । जायमानः । पित्रोः । उपऽस्थे । अविन्दः । केतुम् । वयुनेषु । अह्नाम् ॥

Padapatha Transcription Accented

váiśvānara ǀ táva ǀ tā́ni ǀ vratā́ni ǀ mahā́ni ǀ agne ǀ nákiḥ ǀ ā́ ǀ dadharṣa ǀ

yát ǀ jā́yamānaḥ ǀ pitróḥ ǀ upá-sthe ǀ ávindaḥ ǀ ketúm ǀ vayúneṣu ǀ áhnām ǁ

Padapatha Transcription Nonaccented

vaiśvānara ǀ tava ǀ tāni ǀ vratāni ǀ mahāni ǀ agne ǀ nakiḥ ǀ ā ǀ dadharṣa ǀ

yat ǀ jāyamānaḥ ǀ pitroḥ ǀ upa-sthe ǀ avindaḥ ǀ ketum ǀ vayuneṣu ǀ ahnām ǁ

06.007.06   (Mandala. Sukta. Rik)

4.5.09.06    (Ashtaka. Adhyaya. Varga. Rik)

06.01.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वै॒श्वा॒न॒रस्य॒ विमि॑तानि॒ चक्ष॑सा॒ सानू॑नि दि॒वो अ॒मृत॑स्य के॒तुना॑ ।

तस्येदु॒ विश्वा॒ भुव॒नाधि॑ मू॒र्धनि॑ व॒या इ॑व रुरुहुः स॒प्त वि॒स्रुहः॑ ॥

Samhita Devanagari Nonaccented

वैश्वानरस्य विमितानि चक्षसा सानूनि दिवो अमृतस्य केतुना ।

तस्येदु विश्वा भुवनाधि मूर्धनि वया इव रुरुहुः सप्त विस्रुहः ॥

Samhita Transcription Accented

vaiśvānarásya vímitāni cákṣasā sā́nūni divó amṛ́tasya ketúnā ǀ

tásyédu víśvā bhúvanā́dhi mūrdháni vayā́ iva ruruhuḥ saptá visrúhaḥ ǁ

Samhita Transcription Nonaccented

vaiśvānarasya vimitāni cakṣasā sānūni divo amṛtasya ketunā ǀ

tasyedu viśvā bhuvanādhi mūrdhani vayā iva ruruhuḥ sapta visruhaḥ ǁ

Padapatha Devanagari Accented

वै॒श्वा॒न॒रस्य॑ । विऽमि॑तानि । चक्ष॑सा । सानू॑नि । दि॒वः । अ॒मृत॑स्य । के॒तुना॑ ।

तस्य॑ । इत् । ऊं॒ इति॑ । विश्वा॑ । भुव॑ना । अधि॑ । मू॒र्धनि॑ । व॒याःऽइ॑व । रु॒रु॒हुः॒ । स॒प्त । वि॒ऽस्रुहः॑ ॥

Padapatha Devanagari Nonaccented

वैश्वानरस्य । विऽमितानि । चक्षसा । सानूनि । दिवः । अमृतस्य । केतुना ।

तस्य । इत् । ऊं इति । विश्वा । भुवना । अधि । मूर्धनि । वयाःऽइव । रुरुहुः । सप्त । विऽस्रुहः ॥

Padapatha Transcription Accented

vaiśvānarásya ǀ ví-mitāni ǀ cákṣasā ǀ sā́nūni ǀ diváḥ ǀ amṛ́tasya ǀ ketúnā ǀ

tásya ǀ ít ǀ ūṃ íti ǀ víśvā ǀ bhúvanā ǀ ádhi ǀ mūrdháni ǀ vayā́ḥ-iva ǀ ruruhuḥ ǀ saptá ǀ vi-srúhaḥ ǁ

Padapatha Transcription Nonaccented

vaiśvānarasya ǀ vi-mitāni ǀ cakṣasā ǀ sānūni ǀ divaḥ ǀ amṛtasya ǀ ketunā ǀ

tasya ǀ it ǀ ūṃ iti ǀ viśvā ǀ bhuvanā ǀ adhi ǀ mūrdhani ǀ vayāḥ-iva ǀ ruruhuḥ ǀ sapta ǀ vi-sruhaḥ ǁ

06.007.07   (Mandala. Sukta. Rik)

4.5.09.07    (Ashtaka. Adhyaya. Varga. Rik)

06.01.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि यो रजां॒स्यमि॑मीत सु॒क्रतु॑र्वैश्वान॒रो वि दि॒वो रो॑च॒ना क॒विः ।

परि॒ यो विश्वा॒ भुव॑नानि पप्र॒थेऽद॑ब्धो गो॒पा अ॒मृत॑स्य रक्षि॒ता ॥

Samhita Devanagari Nonaccented

वि यो रजांस्यमिमीत सुक्रतुर्वैश्वानरो वि दिवो रोचना कविः ।

परि यो विश्वा भुवनानि पप्रथेऽदब्धो गोपा अमृतस्य रक्षिता ॥

Samhita Transcription Accented

ví yó rájāṃsyámimīta sukráturvaiśvānaró ví divó rocanā́ kavíḥ ǀ

pári yó víśvā bhúvanāni paprathé’dabdho gopā́ amṛ́tasya rakṣitā́ ǁ

Samhita Transcription Nonaccented

vi yo rajāṃsyamimīta sukraturvaiśvānaro vi divo rocanā kaviḥ ǀ

pari yo viśvā bhuvanāni paprathe’dabdho gopā amṛtasya rakṣitā ǁ

Padapatha Devanagari Accented

वि । यः । रजां॑सि । अमि॑मीत । सु॒ऽक्रतुः॑ । वै॒श्वा॒न॒रः । वि । दि॒वः । रो॒च॒ना । क॒विः ।

परि॑ । यः । विश्वा॑ । भुव॑नानि । प॒प्र॒थे । अद॑ब्धः । गो॒पाः । अ॒मृत॑स्य । र॒क्षि॒ता ॥

Padapatha Devanagari Nonaccented

वि । यः । रजांसि । अमिमीत । सुऽक्रतुः । वैश्वानरः । वि । दिवः । रोचना । कविः ।

परि । यः । विश्वा । भुवनानि । पप्रथे । अदब्धः । गोपाः । अमृतस्य । रक्षिता ॥

Padapatha Transcription Accented

ví ǀ yáḥ ǀ rájāṃsi ǀ ámimīta ǀ su-krátuḥ ǀ vaiśvānaráḥ ǀ ví ǀ diváḥ ǀ rocanā́ ǀ kavíḥ ǀ

pári ǀ yáḥ ǀ víśvā ǀ bhúvanāni ǀ paprathé ǀ ádabdhaḥ ǀ gopā́ḥ ǀ amṛ́tasya ǀ rakṣitā́ ǁ

Padapatha Transcription Nonaccented

vi ǀ yaḥ ǀ rajāṃsi ǀ amimīta ǀ su-kratuḥ ǀ vaiśvānaraḥ ǀ vi ǀ divaḥ ǀ rocanā ǀ kaviḥ ǀ

pari ǀ yaḥ ǀ viśvā ǀ bhuvanāni ǀ paprathe ǀ adabdhaḥ ǀ gopāḥ ǀ amṛtasya ǀ rakṣitā ǁ