SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 8

 

1. Info

To:    agni vaiśvānara
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: bhuriktriṣṭup (2, 3, 5); jagatī (1, 4); virāḍjagatī (6); triṣṭup (7)

2nd set of styles: jagatī (1-6); triṣṭubh (7)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.008.01   (Mandala. Sukta. Rik)

4.5.10.01    (Ashtaka. Adhyaya. Varga. Rik)

06.01.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पृ॒क्षस्य॒ वृष्णो॑ अरु॒षस्य॒ नू सहः॒ प्र नु वो॑चं वि॒दथा॑ जा॒तवे॑दसः ।

वै॒श्वा॒न॒राय॑ म॒तिर्नव्य॑सी॒ शुचिः॒ सोम॑ इव पवते॒ चारु॑र॒ग्नये॑ ॥

Samhita Devanagari Nonaccented

पृक्षस्य वृष्णो अरुषस्य नू सहः प्र नु वोचं विदथा जातवेदसः ।

वैश्वानराय मतिर्नव्यसी शुचिः सोम इव पवते चारुरग्नये ॥

Samhita Transcription Accented

pṛkṣásya vṛ́ṣṇo aruṣásya nū́ sáhaḥ prá nú vocam vidáthā jātávedasaḥ ǀ

vaiśvānarā́ya matírnávyasī śúciḥ sóma iva pavate cā́ruragnáye ǁ

Samhita Transcription Nonaccented

pṛkṣasya vṛṣṇo aruṣasya nū sahaḥ pra nu vocam vidathā jātavedasaḥ ǀ

vaiśvānarāya matirnavyasī śuciḥ soma iva pavate cāruragnaye ǁ

Padapatha Devanagari Accented

पृ॒क्षस्य॑ । वृष्णः॑ । अ॒रु॒षस्य॑ । नु । सहः॑ । प्र । नु । वो॒च॒म् । वि॒दथा॑ । जा॒तऽवे॑दसः ।

वै॒श्वा॒न॒राय॑ । म॒तिः । नव्य॑सी । शुचिः॑ । सोमः॑ऽइव । प॒व॒ते॒ । चारुः॑ । अ॒ग्नये॑ ॥

Padapatha Devanagari Nonaccented

पृक्षस्य । वृष्णः । अरुषस्य । नु । सहः । प्र । नु । वोचम् । विदथा । जातऽवेदसः ।

वैश्वानराय । मतिः । नव्यसी । शुचिः । सोमःऽइव । पवते । चारुः । अग्नये ॥

Padapatha Transcription Accented

pṛkṣásya ǀ vṛ́ṣṇaḥ ǀ aruṣásya ǀ nú ǀ sáhaḥ ǀ prá ǀ nú ǀ vocam ǀ vidáthā ǀ jātá-vedasaḥ ǀ

vaiśvānarā́ya ǀ matíḥ ǀ návyasī ǀ śúciḥ ǀ sómaḥ-iva ǀ pavate ǀ cā́ruḥ ǀ agnáye ǁ

Padapatha Transcription Nonaccented

pṛkṣasya ǀ vṛṣṇaḥ ǀ aruṣasya ǀ nu ǀ sahaḥ ǀ pra ǀ nu ǀ vocam ǀ vidathā ǀ jāta-vedasaḥ ǀ

vaiśvānarāya ǀ matiḥ ǀ navyasī ǀ śuciḥ ǀ somaḥ-iva ǀ pavate ǀ cāruḥ ǀ agnaye ǁ

06.008.02   (Mandala. Sukta. Rik)

4.5.10.02    (Ashtaka. Adhyaya. Varga. Rik)

06.01.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स जाय॑मानः पर॒मे व्यो॑मनि व्र॒तान्य॒ग्निर्व्र॑त॒पा अ॑रक्षत ।

व्यं१॒॑तरि॑क्षममिमीत सु॒क्रतु॑र्वैश्वान॒रो म॑हि॒ना नाक॑मस्पृशत् ॥

Samhita Devanagari Nonaccented

स जायमानः परमे व्योमनि व्रतान्यग्निर्व्रतपा अरक्षत ।

व्यंतरिक्षममिमीत सुक्रतुर्वैश्वानरो महिना नाकमस्पृशत् ॥

Samhita Transcription Accented

sá jā́yamānaḥ paramé vyómani vratā́nyagnírvratapā́ arakṣata ǀ

vyántárikṣamamimīta sukráturvaiśvānaró mahinā́ nā́kamaspṛśat ǁ

Samhita Transcription Nonaccented

sa jāyamānaḥ parame vyomani vratānyagnirvratapā arakṣata ǀ

vyantarikṣamamimīta sukraturvaiśvānaro mahinā nākamaspṛśat ǁ

Padapatha Devanagari Accented

सः । जाय॑मानः । प॒र॒मे । विऽओ॑मनि । व्र॒तानि॑ । अ॒ग्निः । व्र॒त॒ऽपाः । अ॒र॒क्ष॒त॒ ।

वि । अ॒न्तरि॑क्षम् । अ॒मि॒मी॒त॒ । सु॒ऽक्रतुः॑ । वै॒श्वा॒न॒रः । म॒हि॒ना । नाक॑म् । अ॒स्पृ॒श॒त् ॥

Padapatha Devanagari Nonaccented

सः । जायमानः । परमे । विऽओमनि । व्रतानि । अग्निः । व्रतऽपाः । अरक्षत ।

वि । अन्तरिक्षम् । अमिमीत । सुऽक्रतुः । वैश्वानरः । महिना । नाकम् । अस्पृशत् ॥

Padapatha Transcription Accented

sáḥ ǀ jā́yamānaḥ ǀ paramé ǀ ví-omani ǀ vratā́ni ǀ agníḥ ǀ vrata-pā́ḥ ǀ arakṣata ǀ

ví ǀ antárikṣam ǀ amimīta ǀ su-krátuḥ ǀ vaiśvānaráḥ ǀ mahinā́ ǀ nā́kam ǀ aspṛśat ǁ

Padapatha Transcription Nonaccented

saḥ ǀ jāyamānaḥ ǀ parame ǀ vi-omani ǀ vratāni ǀ agniḥ ǀ vrata-pāḥ ǀ arakṣata ǀ

vi ǀ antarikṣam ǀ amimīta ǀ su-kratuḥ ǀ vaiśvānaraḥ ǀ mahinā ǀ nākam ǀ aspṛśat ǁ

06.008.03   (Mandala. Sukta. Rik)

4.5.10.03    (Ashtaka. Adhyaya. Varga. Rik)

06.01.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व्य॑स्तभ्ना॒द्रोद॑सी मि॒त्रो अद्भु॑तोऽंत॒र्वाव॑दकृणो॒ज्ज्योति॑षा॒ तमः॑ ।

वि चर्म॑णीव धि॒षणे॑ अवर्तयद्वैश्वान॒रो विश्व॑मधत्त॒ वृष्ण्यं॑ ॥

Samhita Devanagari Nonaccented

व्यस्तभ्नाद्रोदसी मित्रो अद्भुतोऽंतर्वावदकृणोज्ज्योतिषा तमः ।

वि चर्मणीव धिषणे अवर्तयद्वैश्वानरो विश्वमधत्त वृष्ण्यं ॥

Samhita Transcription Accented

vyástabhnādródasī mitró ádbhuto’ntarvā́vadakṛṇojjyótiṣā támaḥ ǀ

ví cármaṇīva dhiṣáṇe avartayadvaiśvānaró víśvamadhatta vṛ́ṣṇyam ǁ

Samhita Transcription Nonaccented

vyastabhnādrodasī mitro adbhuto’ntarvāvadakṛṇojjyotiṣā tamaḥ ǀ

vi carmaṇīva dhiṣaṇe avartayadvaiśvānaro viśvamadhatta vṛṣṇyam ǁ

Padapatha Devanagari Accented

वि । अ॒स्त॒भ्ना॒त् । रोद॑सी॒ इति॑ । मि॒त्रः । अद्भु॑तः । अ॒न्तः॒ऽवाव॑त् । अ॒कृ॒णो॒त् । ज्योति॑षा । तमः॑ ।

वि । चर्म॑णी इ॒वेति॒ चर्म॑णीऽइव । धि॒षणे॒ इति॑ । अ॒व॒र्त॒य॒त् । वै॒श्वा॒न॒रः । विश्व॑म् । अ॒ध॒त्त॒ । वृष्ण्य॑म् ॥

Padapatha Devanagari Nonaccented

वि । अस्तभ्नात् । रोदसी इति । मित्रः । अद्भुतः । अन्तःऽवावत् । अकृणोत् । ज्योतिषा । तमः ।

वि । चर्मणी इवेति चर्मणीऽइव । धिषणे इति । अवर्तयत् । वैश्वानरः । विश्वम् । अधत्त । वृष्ण्यम् ॥

Padapatha Transcription Accented

ví ǀ astabhnāt ǀ ródasī íti ǀ mitráḥ ǀ ádbhutaḥ ǀ antaḥ-vā́vat ǀ akṛṇot ǀ jyótiṣā ǀ támaḥ ǀ

ví ǀ cármaṇī ivéti cármaṇī-iva ǀ dhiṣáṇe íti ǀ avartayat ǀ vaiśvānaráḥ ǀ víśvam ǀ adhatta ǀ vṛ́ṣṇyam ǁ

Padapatha Transcription Nonaccented

vi ǀ astabhnāt ǀ rodasī iti ǀ mitraḥ ǀ adbhutaḥ ǀ antaḥ-vāvat ǀ akṛṇot ǀ jyotiṣā ǀ tamaḥ ǀ

vi ǀ carmaṇī iveti carmaṇī-iva ǀ dhiṣaṇe iti ǀ avartayat ǀ vaiśvānaraḥ ǀ viśvam ǀ adhatta ǀ vṛṣṇyam ǁ

06.008.04   (Mandala. Sukta. Rik)

4.5.10.04    (Ashtaka. Adhyaya. Varga. Rik)

06.01.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒पामु॒पस्थे॑ महि॒षा अ॑गृभ्णत॒ विशो॒ राजा॑न॒मुप॑ तस्थुर्ऋ॒ग्मियं॑ ।

आ दू॒तो अ॒ग्निम॑भरद्वि॒वस्व॑तो वैश्वान॒रं मा॑त॒रिश्वा॑ परा॒वतः॑ ॥

Samhita Devanagari Nonaccented

अपामुपस्थे महिषा अगृभ्णत विशो राजानमुप तस्थुर्ऋग्मियं ।

आ दूतो अग्निमभरद्विवस्वतो वैश्वानरं मातरिश्वा परावतः ॥

Samhita Transcription Accented

apā́mupásthe mahiṣā́ agṛbhṇata víśo rā́jānamúpa tasthurṛgmíyam ǀ

ā́ dūtó agnímabharadvivásvato vaiśvānarám mātaríśvā parāvátaḥ ǁ

Samhita Transcription Nonaccented

apāmupasthe mahiṣā agṛbhṇata viśo rājānamupa tasthurṛgmiyam ǀ

ā dūto agnimabharadvivasvato vaiśvānaram mātariśvā parāvataḥ ǁ

Padapatha Devanagari Accented

अ॒पाम् । उ॒पऽस्थे॑ । म॒हि॒षाः । अ॒गृ॒भ्ण॒त॒ । विशः॑ । राजा॑नम् । उप॑ । त॒स्थुः॒ । ऋ॒ग्मिय॑म् ।

आ । दू॒तः । अ॒ग्निम् । अ॒भ॒र॒त् । वि॒वस्व॑तः । वै॒श्वा॒न॒रम् । मा॒त॒रिश्वा॑ । प॒रा॒ऽवतः॑ ॥

Padapatha Devanagari Nonaccented

अपाम् । उपऽस्थे । महिषाः । अगृभ्णत । विशः । राजानम् । उप । तस्थुः । ऋग्मियम् ।

आ । दूतः । अग्निम् । अभरत् । विवस्वतः । वैश्वानरम् । मातरिश्वा । पराऽवतः ॥

Padapatha Transcription Accented

apā́m ǀ upá-sthe ǀ mahiṣā́ḥ ǀ agṛbhṇata ǀ víśaḥ ǀ rā́jānam ǀ úpa ǀ tasthuḥ ǀ ṛgmíyam ǀ

ā́ ǀ dūtáḥ ǀ agním ǀ abharat ǀ vivásvataḥ ǀ vaiśvānarám ǀ mātaríśvā ǀ parā-vátaḥ ǁ

Padapatha Transcription Nonaccented

apām ǀ upa-sthe ǀ mahiṣāḥ ǀ agṛbhṇata ǀ viśaḥ ǀ rājānam ǀ upa ǀ tasthuḥ ǀ ṛgmiyam ǀ

ā ǀ dūtaḥ ǀ agnim ǀ abharat ǀ vivasvataḥ ǀ vaiśvānaram ǀ mātariśvā ǀ parā-vataḥ ǁ

06.008.05   (Mandala. Sukta. Rik)

4.5.10.05    (Ashtaka. Adhyaya. Varga. Rik)

06.01.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒गेयु॑गे विद॒थ्यं॑ गृ॒णद्भ्योऽग्ने॑ र॒यिं य॒शसं॑ धेहि॒ नव्य॑सीं ।

प॒व्येव॑ राजन्न॒घशं॑समजर नी॒चा नि वृ॑श्च व॒निनं॒ न तेज॑सा ॥

Samhita Devanagari Nonaccented

युगेयुगे विदथ्यं गृणद्भ्योऽग्ने रयिं यशसं धेहि नव्यसीं ।

पव्येव राजन्नघशंसमजर नीचा नि वृश्च वनिनं न तेजसा ॥

Samhita Transcription Accented

yugéyuge vidathyám gṛṇádbhyó’gne rayím yaśásam dhehi návyasīm ǀ

pavyéva rājannagháśaṃsamajara nīcā́ ní vṛśca vanínam ná téjasā ǁ

Samhita Transcription Nonaccented

yugeyuge vidathyam gṛṇadbhyo’gne rayim yaśasam dhehi navyasīm ǀ

pavyeva rājannaghaśaṃsamajara nīcā ni vṛśca vaninam na tejasā ǁ

Padapatha Devanagari Accented

यु॒गेऽयु॑गे । वि॒द॒थ्य॑म् । गृ॒णत्ऽभ्यः॑ । अग्ने॑ । र॒यिम् । य॒शस॑म् । धे॒हि॒ । नव्य॑सीम् ।

प॒व्याऽइ॑व । रा॒ज॒न् । अ॒घऽशं॑सम् । अ॒ज॒र॒ । नी॒चा । नि । वृ॒श्च॒ । व॒निन॑म् । न । तेज॑सा ॥

Padapatha Devanagari Nonaccented

युगेऽयुगे । विदथ्यम् । गृणत्ऽभ्यः । अग्ने । रयिम् । यशसम् । धेहि । नव्यसीम् ।

पव्याऽइव । राजन् । अघऽशंसम् । अजर । नीचा । नि । वृश्च । वनिनम् । न । तेजसा ॥

Padapatha Transcription Accented

yugé-yuge ǀ vidathyám ǀ gṛṇát-bhyaḥ ǀ ágne ǀ rayím ǀ yaśásam ǀ dhehi ǀ návyasīm ǀ

pavyā́-iva ǀ rājan ǀ aghá-śaṃsam ǀ ajara ǀ nīcā́ ǀ ní ǀ vṛśca ǀ vanínam ǀ ná ǀ téjasā ǁ

Padapatha Transcription Nonaccented

yuge-yuge ǀ vidathyam ǀ gṛṇat-bhyaḥ ǀ agne ǀ rayim ǀ yaśasam ǀ dhehi ǀ navyasīm ǀ

pavyā-iva ǀ rājan ǀ agha-śaṃsam ǀ ajara ǀ nīcā ǀ ni ǀ vṛśca ǀ vaninam ǀ na ǀ tejasā ǁ

06.008.06   (Mandala. Sukta. Rik)

4.5.10.06    (Ashtaka. Adhyaya. Varga. Rik)

06.01.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्माक॑मग्ने म॒घव॑त्सु धार॒याना॑मि क्ष॒त्रम॒जरं॑ सु॒वीर्यं॑ ।

व॒यं ज॑येम श॒तिनं॑ सह॒स्रिणं॒ वैश्वा॑नर॒ वाज॑मग्ने॒ तवो॒तिभिः॑ ॥

Samhita Devanagari Nonaccented

अस्माकमग्ने मघवत्सु धारयानामि क्षत्रमजरं सुवीर्यं ।

वयं जयेम शतिनं सहस्रिणं वैश्वानर वाजमग्ने तवोतिभिः ॥

Samhita Transcription Accented

asmā́kamagne maghávatsu dhārayā́nāmi kṣatrámajáram suvī́ryam ǀ

vayám jayema śatínam sahasríṇam váiśvānara vā́jamagne távotíbhiḥ ǁ

Samhita Transcription Nonaccented

asmākamagne maghavatsu dhārayānāmi kṣatramajaram suvīryam ǀ

vayam jayema śatinam sahasriṇam vaiśvānara vājamagne tavotibhiḥ ǁ

Padapatha Devanagari Accented

अ॒स्माक॑म् । अ॒ग्ने॒ । म॒घव॑त्ऽसु । धा॒र॒य॒ । अना॑मि । क्ष॒त्रम् । अ॒जर॑म् । सु॒ऽवीर्य॑म् ।

व॒यम् । ज॒ये॒म॒ । श॒तिन॑म् । स॒ह॒स्रिण॑म् । वैश्वा॑नर । वाज॑म् । अ॒ग्ने॒ । तव॑ । ऊ॒तिऽभिः॑ ॥

Padapatha Devanagari Nonaccented

अस्माकम् । अग्ने । मघवत्ऽसु । धारय । अनामि । क्षत्रम् । अजरम् । सुऽवीर्यम् ।

वयम् । जयेम । शतिनम् । सहस्रिणम् । वैश्वानर । वाजम् । अग्ने । तव । ऊतिऽभिः ॥

Padapatha Transcription Accented

asmā́kam ǀ agne ǀ maghávat-su ǀ dhāraya ǀ ánāmi ǀ kṣatrám ǀ ajáram ǀ su-vī́ryam ǀ

vayám ǀ jayema ǀ śatínam ǀ sahasríṇam ǀ váiśvānara ǀ vā́jam ǀ agne ǀ táva ǀ ūtí-bhiḥ ǁ

Padapatha Transcription Nonaccented

asmākam ǀ agne ǀ maghavat-su ǀ dhāraya ǀ anāmi ǀ kṣatram ǀ ajaram ǀ su-vīryam ǀ

vayam ǀ jayema ǀ śatinam ǀ sahasriṇam ǀ vaiśvānara ǀ vājam ǀ agne ǀ tava ǀ ūti-bhiḥ ǁ

06.008.07   (Mandala. Sukta. Rik)

4.5.10.07    (Ashtaka. Adhyaya. Varga. Rik)

06.01.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अद॑ब्धेभि॒स्तव॑ गो॒पाभि॑रिष्टे॒ऽस्माकं॑ पाहि त्रिषधस्थ सू॒रीन् ।

रक्षा॑ च नो द॒दुषां॒ शर्धो॑ अग्ने॒ वैश्वा॑नर॒ प्र च॑ तारीः॒ स्तवा॑नः ॥

Samhita Devanagari Nonaccented

अदब्धेभिस्तव गोपाभिरिष्टेऽस्माकं पाहि त्रिषधस्थ सूरीन् ।

रक्षा च नो ददुषां शर्धो अग्ने वैश्वानर प्र च तारीः स्तवानः ॥

Samhita Transcription Accented

ádabdhebhistáva gopā́bhiriṣṭe’smā́kam pāhi triṣadhastha sūrī́n ǀ

rákṣā ca no dadúṣām śárdho agne váiśvānara prá ca tārīḥ stávānaḥ ǁ

Samhita Transcription Nonaccented

adabdhebhistava gopābhiriṣṭe’smākam pāhi triṣadhastha sūrīn ǀ

rakṣā ca no daduṣām śardho agne vaiśvānara pra ca tārīḥ stavānaḥ ǁ

Padapatha Devanagari Accented

अद॑ब्धेभिः । तव॑ । गो॒पाभिः॑ । इ॒ष्टे॒ । अ॒स्माक॑म् । पा॒हि॒ । त्रि॒ऽस॒ध॒स्थ॒ । सू॒रीन् ।

रक्ष॑ । च॒ । नः॒ । द॒दुषा॑म् । शर्धः॑ । अ॒ग्ने॒ । वैश्वा॑नर । प्र । च॒ । ता॒रीः॒ । स्तवा॑नः ॥

Padapatha Devanagari Nonaccented

अदब्धेभिः । तव । गोपाभिः । इष्टे । अस्माकम् । पाहि । त्रिऽसधस्थ । सूरीन् ।

रक्ष । च । नः । ददुषाम् । शर्धः । अग्ने । वैश्वानर । प्र । च । तारीः । स्तवानः ॥

Padapatha Transcription Accented

ádabdhebhiḥ ǀ táva ǀ gopā́bhiḥ ǀ iṣṭe ǀ asmā́kam ǀ pāhi ǀ tri-sadhastha ǀ sūrī́n ǀ

rákṣa ǀ ca ǀ naḥ ǀ dadúṣām ǀ śárdhaḥ ǀ agne ǀ váiśvānara ǀ prá ǀ ca ǀ tārīḥ ǀ stávānaḥ ǁ

Padapatha Transcription Nonaccented

adabdhebhiḥ ǀ tava ǀ gopābhiḥ ǀ iṣṭe ǀ asmākam ǀ pāhi ǀ tri-sadhastha ǀ sūrīn ǀ

rakṣa ǀ ca ǀ naḥ ǀ daduṣām ǀ śardhaḥ ǀ agne ǀ vaiśvānara ǀ pra ǀ ca ǀ tārīḥ ǀ stavānaḥ ǁ