SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 9

 

1. Info

To:    agni vaiśvānara
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: paṅktiḥ (3, 4); virāṭtrisṭup (1); bhurikpaṅkti (2); nicṛttriṣṭup (5); triṣṭup (6); bhurigjagatī (7)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.009.01   (Mandala. Sukta. Rik)

4.5.11.01    (Ashtaka. Adhyaya. Varga. Rik)

06.01.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अह॑श्च कृ॒ष्णमह॒रर्जु॑नं च॒ वि व॑र्तेते॒ रज॑सी वे॒द्याभिः॑ ।

वै॒श्वा॒न॒रो जाय॑मानो॒ न राजावा॑तिर॒ज्ज्योति॑षा॒ग्निस्तमां॑सि ॥

Samhita Devanagari Nonaccented

अहश्च कृष्णमहरर्जुनं च वि वर्तेते रजसी वेद्याभिः ।

वैश्वानरो जायमानो न राजावातिरज्ज्योतिषाग्निस्तमांसि ॥

Samhita Transcription Accented

áhaśca kṛṣṇámáharárjunam ca ví vartete rájasī vedyā́bhiḥ ǀ

vaiśvānaró jā́yamāno ná rā́jā́vātirajjyótiṣāgnístámāṃsi ǁ

Samhita Transcription Nonaccented

ahaśca kṛṣṇamahararjunam ca vi vartete rajasī vedyābhiḥ ǀ

vaiśvānaro jāyamāno na rājāvātirajjyotiṣāgnistamāṃsi ǁ

Padapatha Devanagari Accented

अहः॑ । च॒ । कृ॒ष्णम् । अहः॑ । अर्जु॑नम् । च॒ । वि । व॒र्ते॒ते॒ इति॑ । रज॑सी॒ इति॑ । वे॒द्याभिः॑ ।

वै॒श्वा॒न॒रः । जाय॑मानः । न । राजा॑ । अव॑ । अ॒ति॒र॒त् । ज्योति॑षा । अ॒ग्निः । तमां॑सि ॥

Padapatha Devanagari Nonaccented

अहः । च । कृष्णम् । अहः । अर्जुनम् । च । वि । वर्तेते इति । रजसी इति । वेद्याभिः ।

वैश्वानरः । जायमानः । न । राजा । अव । अतिरत् । ज्योतिषा । अग्निः । तमांसि ॥

Padapatha Transcription Accented

áhaḥ ǀ ca ǀ kṛṣṇám ǀ áhaḥ ǀ árjunam ǀ ca ǀ ví ǀ vartete íti ǀ rájasī íti ǀ vedyā́bhiḥ ǀ

vaiśvānaráḥ ǀ jā́yamānaḥ ǀ ná ǀ rā́jā ǀ áva ǀ atirat ǀ jyótiṣā ǀ agníḥ ǀ támāṃsi ǁ

Padapatha Transcription Nonaccented

ahaḥ ǀ ca ǀ kṛṣṇam ǀ ahaḥ ǀ arjunam ǀ ca ǀ vi ǀ vartete iti ǀ rajasī iti ǀ vedyābhiḥ ǀ

vaiśvānaraḥ ǀ jāyamānaḥ ǀ na ǀ rājā ǀ ava ǀ atirat ǀ jyotiṣā ǀ agniḥ ǀ tamāṃsi ǁ

06.009.02   (Mandala. Sukta. Rik)

4.5.11.02    (Ashtaka. Adhyaya. Varga. Rik)

06.01.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नाहं तंतुं॒ न वि जा॑ना॒म्योतुं॒ न यं वयं॑ति सम॒रेऽत॑मानाः ।

कस्य॑ स्वित्पु॒त्र इ॒ह वक्त्वा॑नि प॒रो व॑दा॒त्यव॑रेण पि॒त्रा ॥

Samhita Devanagari Nonaccented

नाहं तंतुं न वि जानाम्योतुं न यं वयंति समरेऽतमानाः ।

कस्य स्वित्पुत्र इह वक्त्वानि परो वदात्यवरेण पित्रा ॥

Samhita Transcription Accented

nā́hám tántum ná ví jānāmyótum ná yám váyanti samaré’tamānāḥ ǀ

kásya svitputrá ihá váktvāni paró vadātyávareṇa pitrā́ ǁ

Samhita Transcription Nonaccented

nāham tantum na vi jānāmyotum na yam vayanti samare’tamānāḥ ǀ

kasya svitputra iha vaktvāni paro vadātyavareṇa pitrā ǁ

Padapatha Devanagari Accented

न । अ॒हम् । तन्तु॑म् । न । वि । जा॒ना॒मि॒ । ओतु॑म् । न । यम् । वय॑न्ति । स॒म्ऽअ॒रे । अत॑मानाः ।

कस्य॑ । स्वि॒त् । पु॒त्रः । इ॒ह । वक्त्वा॑नि । प॒रः । व॒दा॒ति॒ । अव॑रेण । पि॒त्रा ॥

Padapatha Devanagari Nonaccented

न । अहम् । तन्तुम् । न । वि । जानामि । ओतुम् । न । यम् । वयन्ति । सम्ऽअरे । अतमानाः ।

कस्य । स्वित् । पुत्रः । इह । वक्त्वानि । परः । वदाति । अवरेण । पित्रा ॥

Padapatha Transcription Accented

ná ǀ ahám ǀ tántum ǀ ná ǀ ví ǀ jānāmi ǀ ótum ǀ ná ǀ yám ǀ váyanti ǀ sam-aré ǀ átamānāḥ ǀ

kásya ǀ svit ǀ putráḥ ǀ ihá ǀ váktvāni ǀ paráḥ ǀ vadāti ǀ ávareṇa ǀ pitrā́ ǁ

Padapatha Transcription Nonaccented

na ǀ aham ǀ tantum ǀ na ǀ vi ǀ jānāmi ǀ otum ǀ na ǀ yam ǀ vayanti ǀ sam-are ǀ atamānāḥ ǀ

kasya ǀ svit ǀ putraḥ ǀ iha ǀ vaktvāni ǀ paraḥ ǀ vadāti ǀ avareṇa ǀ pitrā ǁ

06.009.03   (Mandala. Sukta. Rik)

4.5.11.03    (Ashtaka. Adhyaya. Varga. Rik)

06.01.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स इत्तंतुं॒ स वि जा॑ना॒त्योतुं॒ स वक्त्वा॑न्यृतु॒था व॑दाति ।

य ईं॒ चिके॑तद॒मृत॑स्य गो॒पा अ॒वश्चर॑न्प॒रो अ॒न्येन॒ पश्य॑न् ॥

Samhita Devanagari Nonaccented

स इत्तंतुं स वि जानात्योतुं स वक्त्वान्यृतुथा वदाति ।

य ईं चिकेतदमृतस्य गोपा अवश्चरन्परो अन्येन पश्यन् ॥

Samhita Transcription Accented

sá íttántum sá ví jānātyótum sá váktvānyṛtuthā́ vadāti ǀ

yá īm cíketadamṛ́tasya gopā́ aváścáranparó anyéna páśyan ǁ

Samhita Transcription Nonaccented

sa ittantum sa vi jānātyotum sa vaktvānyṛtuthā vadāti ǀ

ya īm ciketadamṛtasya gopā avaścaranparo anyena paśyan ǁ

Padapatha Devanagari Accented

सः । इत् । तन्तु॑म् । सः । वि । जा॒ना॒ति॒ । ओतु॑म् । सः । वक्त्वा॑नि । ऋ॒तु॒ऽथा । व॒दा॒ति॒ ।

यः । ई॒म् । चिके॑तत् । अ॒मृत॑स्य । गो॒पाः । अ॒वः । चर॑न् । प॒रः । अ॒न्येन॑ । पश्य॑न् ॥

Padapatha Devanagari Nonaccented

सः । इत् । तन्तुम् । सः । वि । जानाति । ओतुम् । सः । वक्त्वानि । ऋतुऽथा । वदाति ।

यः । ईम् । चिकेतत् । अमृतस्य । गोपाः । अवः । चरन् । परः । अन्येन । पश्यन् ॥

Padapatha Transcription Accented

sáḥ ǀ ít ǀ tántum ǀ sáḥ ǀ ví ǀ jānāti ǀ ótum ǀ sáḥ ǀ váktvāni ǀ ṛtu-thā́ ǀ vadāti ǀ

yáḥ ǀ īm ǀ cíketat ǀ amṛ́tasya ǀ gopā́ḥ ǀ aváḥ ǀ cáran ǀ paráḥ ǀ anyéna ǀ páśyan ǁ

Padapatha Transcription Nonaccented

saḥ ǀ it ǀ tantum ǀ saḥ ǀ vi ǀ jānāti ǀ otum ǀ saḥ ǀ vaktvāni ǀ ṛtu-thā ǀ vadāti ǀ

yaḥ ǀ īm ǀ ciketat ǀ amṛtasya ǀ gopāḥ ǀ avaḥ ǀ caran ǀ paraḥ ǀ anyena ǀ paśyan ǁ

06.009.04   (Mandala. Sukta. Rik)

4.5.11.04    (Ashtaka. Adhyaya. Varga. Rik)

06.01.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं होता॑ प्रथ॒मः पश्य॑ते॒ममि॒दं ज्योति॑र॒मृतं॒ मर्त्ये॑षु ।

अ॒यं स ज॑ज्ञे ध्रु॒व आ निष॒त्तोऽम॑र्त्यस्त॒न्वा॒३॒॑ वर्ध॑मानः ॥

Samhita Devanagari Nonaccented

अयं होता प्रथमः पश्यतेममिदं ज्योतिरमृतं मर्त्येषु ।

अयं स जज्ञे ध्रुव आ निषत्तोऽमर्त्यस्तन्वा वर्धमानः ॥

Samhita Transcription Accented

ayám hótā prathamáḥ páśyatemámidám jyótiramṛ́tam mártyeṣu ǀ

ayám sá jajñe dhruvá ā́ níṣattó’martyastanvā́ várdhamānaḥ ǁ

Samhita Transcription Nonaccented

ayam hotā prathamaḥ paśyatemamidam jyotiramṛtam martyeṣu ǀ

ayam sa jajñe dhruva ā niṣatto’martyastanvā vardhamānaḥ ǁ

Padapatha Devanagari Accented

अ॒यम् । होता॑ । प्र॒थ॒मः । पश्य॑त । इ॒मम् । इ॒दम् । ज्योतिः॑ । अ॒मृत॑म् । मर्त्ये॑षु ।

अ॒यम् । सः । ज॒ज्ञे॒ । ध्रु॒वः । आ । निऽस॑त्तः । अम॑र्त्यः । त॒न्वा॑ । वर्ध॑मानः ॥

Padapatha Devanagari Nonaccented

अयम् । होता । प्रथमः । पश्यत । इमम् । इदम् । ज्योतिः । अमृतम् । मर्त्येषु ।

अयम् । सः । जज्ञे । ध्रुवः । आ । निऽसत्तः । अमर्त्यः । तन्वा । वर्धमानः ॥

Padapatha Transcription Accented

ayám ǀ hótā ǀ prathamáḥ ǀ páśyata ǀ imám ǀ idám ǀ jyótiḥ ǀ amṛ́tam ǀ mártyeṣu ǀ

ayám ǀ sáḥ ǀ jajñe ǀ dhruváḥ ǀ ā́ ǀ ní-sattaḥ ǀ ámartyaḥ ǀ tanvā́ ǀ várdhamānaḥ ǁ

Padapatha Transcription Nonaccented

ayam ǀ hotā ǀ prathamaḥ ǀ paśyata ǀ imam ǀ idam ǀ jyotiḥ ǀ amṛtam ǀ martyeṣu ǀ

ayam ǀ saḥ ǀ jajñe ǀ dhruvaḥ ǀ ā ǀ ni-sattaḥ ǀ amartyaḥ ǀ tanvā ǀ vardhamānaḥ ǁ

06.009.05   (Mandala. Sukta. Rik)

4.5.11.05    (Ashtaka. Adhyaya. Varga. Rik)

06.01.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ध्रु॒वं ज्योति॒र्निहि॑तं दृ॒शये॒ कं मनो॒ जवि॑ष्ठं प॒तय॑त्स्वं॒तः ।

विश्वे॑ दे॒वाः सम॑नसः॒ सके॑ता॒ एकं॒ क्रतु॑म॒भि वि यं॑ति सा॒धु ॥

Samhita Devanagari Nonaccented

ध्रुवं ज्योतिर्निहितं दृशये कं मनो जविष्ठं पतयत्स्वंतः ।

विश्वे देवाः समनसः सकेता एकं क्रतुमभि वि यंति साधु ॥

Samhita Transcription Accented

dhruvám jyótirníhitam dṛśáye kám máno jáviṣṭham patáyatsvantáḥ ǀ

víśve devā́ḥ sámanasaḥ sáketā ékam krátumabhí ví yanti sādhú ǁ

Samhita Transcription Nonaccented

dhruvam jyotirnihitam dṛśaye kam mano javiṣṭham patayatsvantaḥ ǀ

viśve devāḥ samanasaḥ saketā ekam kratumabhi vi yanti sādhu ǁ

Padapatha Devanagari Accented

ध्रु॒वम् । ज्योतिः॑ । निऽहि॑तम् । दृ॒शये॑ । कम् । मनः॑ । जवि॑ष्ठम् । प॒तय॑त्ऽसु । अ॒न्तरिति॑ ।

विश्वे॑ । दे॒वाः । सऽम॑नसः । सऽके॑ताः । एक॑म् । क्रतु॑म् । अ॒भि । वि । या॒न्ति॒ । सा॒धु ॥

Padapatha Devanagari Nonaccented

ध्रुवम् । ज्योतिः । निऽहितम् । दृशये । कम् । मनः । जविष्ठम् । पतयत्ऽसु । अन्तरिति ।

विश्वे । देवाः । सऽमनसः । सऽकेताः । एकम् । क्रतुम् । अभि । वि । यान्ति । साधु ॥

Padapatha Transcription Accented

dhruvám ǀ jyótiḥ ǀ ní-hitam ǀ dṛśáye ǀ kám ǀ mánaḥ ǀ jáviṣṭham ǀ patáyat-su ǀ antáríti ǀ

víśve ǀ devā́ḥ ǀ sá-manasaḥ ǀ sá-ketāḥ ǀ ékam ǀ krátum ǀ abhí ǀ ví ǀ yānti ǀ sādhú ǁ

Padapatha Transcription Nonaccented

dhruvam ǀ jyotiḥ ǀ ni-hitam ǀ dṛśaye ǀ kam ǀ manaḥ ǀ javiṣṭham ǀ patayat-su ǀ antariti ǀ

viśve ǀ devāḥ ǀ sa-manasaḥ ǀ sa-ketāḥ ǀ ekam ǀ kratum ǀ abhi ǀ vi ǀ yānti ǀ sādhu ǁ

06.009.06   (Mandala. Sukta. Rik)

4.5.11.06    (Ashtaka. Adhyaya. Varga. Rik)

06.01.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि मे॒ कर्णा॑ पतयतो॒ वि चक्षु॒र्वी॒३॒॑दं ज्योति॒र्हृद॑य॒ आहि॑तं॒ यत् ।

वि मे॒ मन॑श्चरति दू॒रआ॑धीः॒ किं स्वि॑द्व॒क्ष्यामि॒ किमु॒ नू म॑निष्ये ॥

Samhita Devanagari Nonaccented

वि मे कर्णा पतयतो वि चक्षुर्वीदं ज्योतिर्हृदय आहितं यत् ।

वि मे मनश्चरति दूरआधीः किं स्विद्वक्ष्यामि किमु नू मनिष्ये ॥

Samhita Transcription Accented

ví me kárṇā patayato ví cákṣurvī́dám jyótirhṛ́daya ā́hitam yát ǀ

ví me mánaścarati dūráādhīḥ kím svidvakṣyā́mi kímu nū́ maniṣye ǁ

Samhita Transcription Nonaccented

vi me karṇā patayato vi cakṣurvīdam jyotirhṛdaya āhitam yat ǀ

vi me manaścarati dūraādhīḥ kim svidvakṣyāmi kimu nū maniṣye ǁ

Padapatha Devanagari Accented

वि । मे॒ । कर्णा॑ । प॒त॒य॒तः॒ । वि । चक्षुः॑ । वि । इ॒दम् । ज्योतिः॑ । हृद॑ये । आऽहि॑तम् । यत् ।

वि । मे॒ । मनः॑ । च॒र॒ति॒ । दू॒रेऽआ॑धीः । किम् । स्वि॒त् । व॒क्ष्यामि॑ । किम् । ऊं॒ इति॑ । नु । म॒नि॒ष्ये॒ ॥

Padapatha Devanagari Nonaccented

वि । मे । कर्णा । पतयतः । वि । चक्षुः । वि । इदम् । ज्योतिः । हृदये । आऽहितम् । यत् ।

वि । मे । मनः । चरति । दूरेऽआधीः । किम् । स्वित् । वक्ष्यामि । किम् । ऊं इति । नु । मनिष्ये ॥

Padapatha Transcription Accented

ví ǀ me ǀ kárṇā ǀ patayataḥ ǀ ví ǀ cákṣuḥ ǀ ví ǀ idám ǀ jyótiḥ ǀ hṛ́daye ǀ ā́-hitam ǀ yát ǀ

ví ǀ me ǀ mánaḥ ǀ carati ǀ dūré-ādhīḥ ǀ kím ǀ svit ǀ vakṣyā́mi ǀ kím ǀ ūṃ íti ǀ nú ǀ maniṣye ǁ

Padapatha Transcription Nonaccented

vi ǀ me ǀ karṇā ǀ patayataḥ ǀ vi ǀ cakṣuḥ ǀ vi ǀ idam ǀ jyotiḥ ǀ hṛdaye ǀ ā-hitam ǀ yat ǀ

vi ǀ me ǀ manaḥ ǀ carati ǀ dūre-ādhīḥ ǀ kim ǀ svit ǀ vakṣyāmi ǀ kim ǀ ūṃ iti ǀ nu ǀ maniṣye ǁ

06.009.07   (Mandala. Sukta. Rik)

4.5.11.07    (Ashtaka. Adhyaya. Varga. Rik)

06.01.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वे॑ दे॒वा अ॑नमस्यन्भिया॒नास्त्वाम॑ग्ने॒ तम॑सि तस्थि॒वांसं॑ ।

वै॒श्वा॒न॒रो॑ऽवतू॒तये॒ नोऽम॑र्त्योऽवतू॒तये॑ नः ॥

Samhita Devanagari Nonaccented

विश्वे देवा अनमस्यन्भियानास्त्वामग्ने तमसि तस्थिवांसं ।

वैश्वानरोऽवतूतये नोऽमर्त्योऽवतूतये नः ॥

Samhita Transcription Accented

víśve devā́ anamasyanbhiyānā́stvā́magne támasi tasthivā́ṃsam ǀ

vaiśvānaró’vatūtáye nó’martyo’vatūtáye naḥ ǁ

Samhita Transcription Nonaccented

viśve devā anamasyanbhiyānāstvāmagne tamasi tasthivāṃsam ǀ

vaiśvānaro’vatūtaye no’martyo’vatūtaye naḥ ǁ

Padapatha Devanagari Accented

विश्वे॑ । दे॒वाः । अ॒न॒म॒स्य॒न् । भि॒या॒नाः । त्वाम् । अ॒ग्ने॒ । तम॑सि । त॒स्थि॒ऽवांस॑म् ।

वै॒श्वा॒न॒रः । अ॒व॒तु॒ । ऊ॒तये॑ । नः॒ । अम॑र्त्यः । अ॒व॒तु॒ । ऊ॒तये॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

विश्वे । देवाः । अनमस्यन् । भियानाः । त्वाम् । अग्ने । तमसि । तस्थिऽवांसम् ।

वैश्वानरः । अवतु । ऊतये । नः । अमर्त्यः । अवतु । ऊतये । नः ॥

Padapatha Transcription Accented

víśve ǀ devā́ḥ ǀ anamasyan ǀ bhiyānā́ḥ ǀ tvā́m ǀ agne ǀ támasi ǀ tasthi-vā́ṃsam ǀ

vaiśvānaráḥ ǀ avatu ǀ ūtáye ǀ naḥ ǀ ámartyaḥ ǀ avatu ǀ ūtáye ǀ naḥ ǁ

Padapatha Transcription Nonaccented

viśve ǀ devāḥ ǀ anamasyan ǀ bhiyānāḥ ǀ tvām ǀ agne ǀ tamasi ǀ tasthi-vāṃsam ǀ

vaiśvānaraḥ ǀ avatu ǀ ūtaye ǀ naḥ ǀ amartyaḥ ǀ avatu ǀ ūtaye ǀ naḥ ǁ