SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 10

 

1. Info

To:    agni
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: nicṛttriṣṭup (2, 3, 6); triṣṭup (1); ārṣīpaṅkti (4); virāṭtrisṭup (5); prājāpatyābṛhatī (7)

2nd set of styles: triṣṭubh (1-6); dvipadā virāj (7)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.010.01   (Mandala. Sukta. Rik)

4.5.12.01    (Ashtaka. Adhyaya. Varga. Rik)

06.01.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒रो वो॑ मं॒द्रं दि॒व्यं सु॑वृ॒क्तिं प्र॑य॒ति य॒ज्ञे अ॒ग्निम॑ध्व॒रे द॑धिध्वं ।

पु॒र उ॒क्थेभिः॒ स हि नो॑ वि॒भावा॑ स्वध्व॒रा क॑रति जा॒तवे॑दाः ॥

Samhita Devanagari Nonaccented

पुरो वो मंद्रं दिव्यं सुवृक्तिं प्रयति यज्ञे अग्निमध्वरे दधिध्वं ।

पुर उक्थेभिः स हि नो विभावा स्वध्वरा करति जातवेदाः ॥

Samhita Transcription Accented

puró vo mandrám divyám suvṛktím prayatí yajñé agnímadhvaré dadhidhvam ǀ

purá ukthébhiḥ sá hí no vibhā́vā svadhvarā́ karati jātávedāḥ ǁ

Samhita Transcription Nonaccented

puro vo mandram divyam suvṛktim prayati yajñe agnimadhvare dadhidhvam ǀ

pura ukthebhiḥ sa hi no vibhāvā svadhvarā karati jātavedāḥ ǁ

Padapatha Devanagari Accented

पु॒रः । वः॒ । म॒न्द्रम् । दि॒व्यम् । सु॒ऽवृ॒क्तिम् । प्र॒ऽय॒ति । य॒ज्ञे । अ॒ग्निम् । अ॒ध्व॒रे । द॒धि॒ध्व॒म् ।

पु॒रः । उ॒क्थेभिः॑ । सः । हि । नः॒ । वि॒भाऽवा॑ । सु॒ऽअ॒ध्व॒रा । क॒र॒ति॒ । जा॒तऽवे॑दाः ॥

Padapatha Devanagari Nonaccented

पुरः । वः । मन्द्रम् । दिव्यम् । सुऽवृक्तिम् । प्रऽयति । यज्ञे । अग्निम् । अध्वरे । दधिध्वम् ।

पुरः । उक्थेभिः । सः । हि । नः । विभाऽवा । सुऽअध्वरा । करति । जातऽवेदाः ॥

Padapatha Transcription Accented

puráḥ ǀ vaḥ ǀ mandrám ǀ divyám ǀ su-vṛktím ǀ pra-yatí ǀ yajñé ǀ agním ǀ adhvaré ǀ dadhidhvam ǀ

puráḥ ǀ ukthébhiḥ ǀ sáḥ ǀ hí ǀ naḥ ǀ vibhā́-vā ǀ su-adhvarā́ ǀ karati ǀ jātá-vedāḥ ǁ

Padapatha Transcription Nonaccented

puraḥ ǀ vaḥ ǀ mandram ǀ divyam ǀ su-vṛktim ǀ pra-yati ǀ yajñe ǀ agnim ǀ adhvare ǀ dadhidhvam ǀ

puraḥ ǀ ukthebhiḥ ǀ saḥ ǀ hi ǀ naḥ ǀ vibhā-vā ǀ su-adhvarā ǀ karati ǀ jāta-vedāḥ ǁ

06.010.02   (Mandala. Sukta. Rik)

4.5.12.02    (Ashtaka. Adhyaya. Varga. Rik)

06.01.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमु॑ द्युमः पुर्वणीक होत॒रग्ने॑ अ॒ग्निभि॒र्मनु॑ष इधा॒नः ।

स्तोमं॒ यम॑स्मै म॒मते॑व शू॒षं घृ॒तं न शुचि॑ म॒तयः॑ पवंते ॥

Samhita Devanagari Nonaccented

तमु द्युमः पुर्वणीक होतरग्ने अग्निभिर्मनुष इधानः ।

स्तोमं यमस्मै ममतेव शूषं घृतं न शुचि मतयः पवंते ॥

Samhita Transcription Accented

támu dyumaḥ purvaṇīka hotarágne agníbhirmánuṣa idhānáḥ ǀ

stómam yámasmai mamáteva śūṣám ghṛtám ná śúci matáyaḥ pavante ǁ

Samhita Transcription Nonaccented

tamu dyumaḥ purvaṇīka hotaragne agnibhirmanuṣa idhānaḥ ǀ

stomam yamasmai mamateva śūṣam ghṛtam na śuci matayaḥ pavante ǁ

Padapatha Devanagari Accented

तम् । ऊं॒ इति॑ । द्यु॒ऽमः॒ । पु॒रु॒ऽअ॒नी॒क॒ । हो॒तः॒ । अग्ने॑ । अ॒ग्निऽभिः॑ । मनु॑षः । इ॒धा॒नः ।

स्तोम॑म् । यम् । अ॒स्मै॒ । म॒मता॑ऽइव । शू॒षम् । घृ॒तम् । न । शुचि॑ । म॒तयः॑ । प॒व॒न्ते॒ ॥

Padapatha Devanagari Nonaccented

तम् । ऊं इति । द्युऽमः । पुरुऽअनीक । होतः । अग्ने । अग्निऽभिः । मनुषः । इधानः ।

स्तोमम् । यम् । अस्मै । ममताऽइव । शूषम् । घृतम् । न । शुचि । मतयः । पवन्ते ॥

Padapatha Transcription Accented

tám ǀ ūṃ íti ǀ dyu-maḥ ǀ puru-anīka ǀ hotaḥ ǀ ágne ǀ agní-bhiḥ ǀ mánuṣaḥ ǀ idhānáḥ ǀ

stómam ǀ yám ǀ asmai ǀ mamátā-iva ǀ śūṣám ǀ ghṛtám ǀ ná ǀ śúci ǀ matáyaḥ ǀ pavante ǁ

Padapatha Transcription Nonaccented

tam ǀ ūṃ iti ǀ dyu-maḥ ǀ puru-anīka ǀ hotaḥ ǀ agne ǀ agni-bhiḥ ǀ manuṣaḥ ǀ idhānaḥ ǀ

stomam ǀ yam ǀ asmai ǀ mamatā-iva ǀ śūṣam ǀ ghṛtam ǀ na ǀ śuci ǀ matayaḥ ǀ pavante ǁ

06.010.03   (Mandala. Sukta. Rik)

4.5.12.03    (Ashtaka. Adhyaya. Varga. Rik)

06.01.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पी॒पाय॒ स श्रव॑सा॒ मर्त्ये॑षु॒ यो अ॒ग्नये॑ द॒दाश॒ विप्र॑ उ॒क्थैः ।

चि॒त्राभि॒स्तमू॒तिभि॑श्चि॒त्रशो॑चिर्व्र॒जस्य॑ सा॒ता गोम॑तो दधाति ॥

Samhita Devanagari Nonaccented

पीपाय स श्रवसा मर्त्येषु यो अग्नये ददाश विप्र उक्थैः ।

चित्राभिस्तमूतिभिश्चित्रशोचिर्व्रजस्य साता गोमतो दधाति ॥

Samhita Transcription Accented

pīpā́ya sá śrávasā mártyeṣu yó agnáye dadā́śa vípra uktháiḥ ǀ

citrā́bhistámūtíbhiścitráśocirvrajásya sātā́ gómato dadhāti ǁ

Samhita Transcription Nonaccented

pīpāya sa śravasā martyeṣu yo agnaye dadāśa vipra ukthaiḥ ǀ

citrābhistamūtibhiścitraśocirvrajasya sātā gomato dadhāti ǁ

Padapatha Devanagari Accented

पी॒पाय॑ । सः । श्रव॑सा । मर्त्ये॑षु । यः । अ॒ग्नये॑ । द॒दाश॑ । विप्रः॑ । उ॒क्थैः ।

चि॒त्राभिः॑ । तम् । ऊ॒तिऽभिः॑ । चि॒त्रऽशो॑चिः । व्र॒जस्य॑ । सा॒ता । गोऽम॑तः । द॒धा॒ति॒ ॥

Padapatha Devanagari Nonaccented

पीपाय । सः । श्रवसा । मर्त्येषु । यः । अग्नये । ददाश । विप्रः । उक्थैः ।

चित्राभिः । तम् । ऊतिऽभिः । चित्रऽशोचिः । व्रजस्य । साता । गोऽमतः । दधाति ॥

Padapatha Transcription Accented

pīpā́ya ǀ sáḥ ǀ śrávasā ǀ mártyeṣu ǀ yáḥ ǀ agnáye ǀ dadā́śa ǀ vípraḥ ǀ uktháiḥ ǀ

citrā́bhiḥ ǀ tám ǀ ūtí-bhiḥ ǀ citrá-śociḥ ǀ vrajásya ǀ sātā́ ǀ gó-mataḥ ǀ dadhāti ǁ

Padapatha Transcription Nonaccented

pīpāya ǀ saḥ ǀ śravasā ǀ martyeṣu ǀ yaḥ ǀ agnaye ǀ dadāśa ǀ vipraḥ ǀ ukthaiḥ ǀ

citrābhiḥ ǀ tam ǀ ūti-bhiḥ ǀ citra-śociḥ ǀ vrajasya ǀ sātā ǀ go-mataḥ ǀ dadhāti ǁ

06.010.04   (Mandala. Sukta. Rik)

4.5.12.04    (Ashtaka. Adhyaya. Varga. Rik)

06.01.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ यः प॒प्रौ जाय॑मान उ॒र्वी दू॑रे॒दृशा॑ भा॒सा कृ॒ष्णाध्वा॑ ।

अध॑ ब॒हु चि॒त्तम॒ ऊर्म्या॑यास्ति॒रः शो॒चिषा॑ ददृशे पाव॒कः ॥

Samhita Devanagari Nonaccented

आ यः पप्रौ जायमान उर्वी दूरेदृशा भासा कृष्णाध्वा ।

अध बहु चित्तम ऊर्म्यायास्तिरः शोचिषा ददृशे पावकः ॥

Samhita Transcription Accented

ā́ yáḥ papráu jā́yamāna urvī́ dūredṛ́śā bhāsā́ kṛṣṇā́dhvā ǀ

ádha bahú cittáma ū́rmyāyāstiráḥ śocíṣā dadṛśe pāvakáḥ ǁ

Samhita Transcription Nonaccented

ā yaḥ paprau jāyamāna urvī dūredṛśā bhāsā kṛṣṇādhvā ǀ

adha bahu cittama ūrmyāyāstiraḥ śociṣā dadṛśe pāvakaḥ ǁ

Padapatha Devanagari Accented

आ । यः । प॒प्रौ । जाय॑मानः । उ॒र्वी इति॑ । दू॒रे॒ऽदृशा॑ । भा॒सा । कृ॒ष्णऽअ॑ध्वा ।

अध॑ । ब॒हु । चि॒त् । तमः॑ । ऊर्म्या॑याः । ति॒रः । शो॒चिषा॑ । द॒दृ॒शे॒ । पा॒व॒कः ॥

Padapatha Devanagari Nonaccented

आ । यः । पप्रौ । जायमानः । उर्वी इति । दूरेऽदृशा । भासा । कृष्णऽअध्वा ।

अध । बहु । चित् । तमः । ऊर्म्यायाः । तिरः । शोचिषा । ददृशे । पावकः ॥

Padapatha Transcription Accented

ā́ ǀ yáḥ ǀ papráu ǀ jā́yamānaḥ ǀ urvī́ íti ǀ dūre-dṛ́śā ǀ bhāsā́ ǀ kṛṣṇá-adhvā ǀ

ádha ǀ bahú ǀ cit ǀ támaḥ ǀ ū́rmyāyāḥ ǀ tiráḥ ǀ śocíṣā ǀ dadṛśe ǀ pāvakáḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ yaḥ ǀ paprau ǀ jāyamānaḥ ǀ urvī iti ǀ dūre-dṛśā ǀ bhāsā ǀ kṛṣṇa-adhvā ǀ

adha ǀ bahu ǀ cit ǀ tamaḥ ǀ ūrmyāyāḥ ǀ tiraḥ ǀ śociṣā ǀ dadṛśe ǀ pāvakaḥ ǁ

06.010.05   (Mandala. Sukta. Rik)

4.5.12.05    (Ashtaka. Adhyaya. Varga. Rik)

06.01.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू न॑श्चि॒त्रं पु॑रु॒वाजा॑भिरू॒ती अग्ने॑ र॒यिं म॒घव॑द्भ्यश्च धेहि ।

ये राध॑सा॒ श्रव॑सा॒ चात्य॒न्यान्त्सु॒वीर्ये॑भिश्चा॒भि संति॒ जना॑न् ॥

Samhita Devanagari Nonaccented

नू नश्चित्रं पुरुवाजाभिरूती अग्ने रयिं मघवद्भ्यश्च धेहि ।

ये राधसा श्रवसा चात्यन्यान्त्सुवीर्येभिश्चाभि संति जनान् ॥

Samhita Transcription Accented

nū́ naścitrám puruvā́jābhirūtī́ ágne rayím maghávadbhyaśca dhehi ǀ

yé rā́dhasā śrávasā cā́tyanyā́ntsuvī́ryebhiścābhí sánti jánān ǁ

Samhita Transcription Nonaccented

nū naścitram puruvājābhirūtī agne rayim maghavadbhyaśca dhehi ǀ

ye rādhasā śravasā cātyanyāntsuvīryebhiścābhi santi janān ǁ

Padapatha Devanagari Accented

नु । नः॒ । चि॒त्रम् । पु॒रु॒ऽवाजा॑भिः । ऊ॒ती । अग्ने॑ । र॒यिम् । म॒घव॑त्ऽभ्यः । च॒ । धे॒हि॒ ।

ये । राध॑सा । श्रव॑सा । च॒ । अति॑ । अ॒न्यान् । सु॒ऽवीर्ये॑भिः । च॒ । अ॒भि । सन्ति॑ । जना॑न् ॥

Padapatha Devanagari Nonaccented

नु । नः । चित्रम् । पुरुऽवाजाभिः । ऊती । अग्ने । रयिम् । मघवत्ऽभ्यः । च । धेहि ।

ये । राधसा । श्रवसा । च । अति । अन्यान् । सुऽवीर्येभिः । च । अभि । सन्ति । जनान् ॥

Padapatha Transcription Accented

nú ǀ naḥ ǀ citrám ǀ puru-vā́jābhiḥ ǀ ūtī́ ǀ ágne ǀ rayím ǀ maghávat-bhyaḥ ǀ ca ǀ dhehi ǀ

yé ǀ rā́dhasā ǀ śrávasā ǀ ca ǀ áti ǀ anyā́n ǀ su-vī́ryebhiḥ ǀ ca ǀ abhí ǀ sánti ǀ jánān ǁ

Padapatha Transcription Nonaccented

nu ǀ naḥ ǀ citram ǀ puru-vājābhiḥ ǀ ūtī ǀ agne ǀ rayim ǀ maghavat-bhyaḥ ǀ ca ǀ dhehi ǀ

ye ǀ rādhasā ǀ śravasā ǀ ca ǀ ati ǀ anyān ǀ su-vīryebhiḥ ǀ ca ǀ abhi ǀ santi ǀ janān ǁ

06.010.06   (Mandala. Sukta. Rik)

4.5.12.06    (Ashtaka. Adhyaya. Varga. Rik)

06.01.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मं य॒ज्ञं चनो॑ धा अग्न उ॒शन्यं त॑ आसा॒नो जु॑हु॒ते ह॒विष्मा॑न् ।

भ॒रद्वा॑जेषु दधिषे सुवृ॒क्तिमवी॒र्वाज॑स्य॒ गध्य॑स्य सा॒तौ ॥

Samhita Devanagari Nonaccented

इमं यज्ञं चनो धा अग्न उशन्यं त आसानो जुहुते हविष्मान् ।

भरद्वाजेषु दधिषे सुवृक्तिमवीर्वाजस्य गध्यस्य सातौ ॥

Samhita Transcription Accented

imám yajñám cáno dhā agna uśányám ta āsānó juhuté havíṣmān ǀ

bharádvājeṣu dadhiṣe suvṛktímávīrvā́jasya gádhyasya sātáu ǁ

Samhita Transcription Nonaccented

imam yajñam cano dhā agna uśanyam ta āsāno juhute haviṣmān ǀ

bharadvājeṣu dadhiṣe suvṛktimavīrvājasya gadhyasya sātau ǁ

Padapatha Devanagari Accented

इ॒मम् । य॒ज्ञम् । चनः॑ । धाः॒ । अ॒ग्ने॒ । उ॒शन् । यम् । ते॒ । आ॒सा॒नः । जु॒हु॒ते । ह॒विष्मा॑न् ।

भ॒रत्ऽवा॑जेषु । द॒धि॒षे॒ । सु॒ऽवृ॒क्तिम् । अवीः॑ । वाज॑स्य । गध्य॑स्य । सा॒तौ ॥

Padapatha Devanagari Nonaccented

इमम् । यज्ञम् । चनः । धाः । अग्ने । उशन् । यम् । ते । आसानः । जुहुते । हविष्मान् ।

भरत्ऽवाजेषु । दधिषे । सुऽवृक्तिम् । अवीः । वाजस्य । गध्यस्य । सातौ ॥

Padapatha Transcription Accented

imám ǀ yajñám ǀ cánaḥ ǀ dhāḥ ǀ agne ǀ uśán ǀ yám ǀ te ǀ āsānáḥ ǀ juhuté ǀ havíṣmān ǀ

bharát-vājeṣu ǀ dadhiṣe ǀ su-vṛktím ǀ ávīḥ ǀ vā́jasya ǀ gádhyasya ǀ sātáu ǁ

Padapatha Transcription Nonaccented

imam ǀ yajñam ǀ canaḥ ǀ dhāḥ ǀ agne ǀ uśan ǀ yam ǀ te ǀ āsānaḥ ǀ juhute ǀ haviṣmān ǀ

bharat-vājeṣu ǀ dadhiṣe ǀ su-vṛktim ǀ avīḥ ǀ vājasya ǀ gadhyasya ǀ sātau ǁ

06.010.07   (Mandala. Sukta. Rik)

4.5.12.07    (Ashtaka. Adhyaya. Varga. Rik)

06.01.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि द्वेषां॑सीनु॒हि व॒र्धयेळां॒ मदे॑म श॒तहि॑माः सु॒वीराः॑ ॥

Samhita Devanagari Nonaccented

वि द्वेषांसीनुहि वर्धयेळां मदेम शतहिमाः सुवीराः ॥

Samhita Transcription Accented

ví dvéṣāṃsīnuhí vardháyéḷām mádema śatáhimāḥ suvī́rāḥ ǁ

Samhita Transcription Nonaccented

vi dveṣāṃsīnuhi vardhayeḷām madema śatahimāḥ suvīrāḥ ǁ

Padapatha Devanagari Accented

वि । द्वेषां॑सि । इ॒नु॒हि । व॒र्धय॑ । इळा॑म् । मदे॑म । श॒तऽहि॑माः । सु॒ऽवीराः॑ ॥

Padapatha Devanagari Nonaccented

वि । द्वेषांसि । इनुहि । वर्धय । इळाम् । मदेम । शतऽहिमाः । सुऽवीराः ॥

Padapatha Transcription Accented

ví ǀ dvéṣāṃsi ǀ inuhí ǀ vardháya ǀ íḷām ǀ mádema ǀ śatá-himāḥ ǀ su-vī́rāḥ ǁ

Padapatha Transcription Nonaccented

vi ǀ dveṣāṃsi ǀ inuhi ǀ vardhaya ǀ iḷām ǀ madema ǀ śata-himāḥ ǀ su-vīrāḥ ǁ