SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 11

 

1. Info

To:    agni
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: nicṛttriṣṭup (1, 3, 5); virāṭtrisṭup (4, 6); nicṛtpaṅkti (2)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.011.01   (Mandala. Sukta. Rik)

4.5.13.01    (Ashtaka. Adhyaya. Varga. Rik)

06.01.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यज॑स्व होतरिषि॒तो यजी॑या॒नग्ने॒ बाधो॑ म॒रुतां॒ न प्रयु॑क्ति ।

आ नो॑ मि॒त्रावरु॑णा॒ नास॑त्या॒ द्यावा॑ हो॒त्राय॑ पृथि॒वी व॑वृत्याः ॥

Samhita Devanagari Nonaccented

यजस्व होतरिषितो यजीयानग्ने बाधो मरुतां न प्रयुक्ति ।

आ नो मित्रावरुणा नासत्या द्यावा होत्राय पृथिवी ववृत्याः ॥

Samhita Transcription Accented

yájasva hotariṣitó yájīyānágne bā́dho marútām ná práyukti ǀ

ā́ no mitrā́váruṇā nā́satyā dyā́vā hotrā́ya pṛthivī́ vavṛtyāḥ ǁ

Samhita Transcription Nonaccented

yajasva hotariṣito yajīyānagne bādho marutām na prayukti ǀ

ā no mitrāvaruṇā nāsatyā dyāvā hotrāya pṛthivī vavṛtyāḥ ǁ

Padapatha Devanagari Accented

यज॑स्व । हो॒तः॒ । इ॒षि॒तः । यजी॑यान् । अग्ने॑ । बाधः॑ । म॒रुता॑म् । न । प्रऽयु॑क्ति ।

आ । नः॒ । मि॒त्रावरु॑णा । नास॑त्या । द्यावा॑ । हो॒त्राय॑ । पृ॒थि॒वी इति॑ । व॒वृ॒त्याः॒ ॥

Padapatha Devanagari Nonaccented

यजस्व । होतः । इषितः । यजीयान् । अग्ने । बाधः । मरुताम् । न । प्रऽयुक्ति ।

आ । नः । मित्रावरुणा । नासत्या । द्यावा । होत्राय । पृथिवी इति । ववृत्याः ॥

Padapatha Transcription Accented

yájasva ǀ hotaḥ ǀ iṣitáḥ ǀ yájīyān ǀ ágne ǀ bā́dhaḥ ǀ marútām ǀ ná ǀ prá-yukti ǀ

ā́ ǀ naḥ ǀ mitrā́váruṇā ǀ nā́satyā ǀ dyā́vā ǀ hotrā́ya ǀ pṛthivī́ íti ǀ vavṛtyāḥ ǁ

Padapatha Transcription Nonaccented

yajasva ǀ hotaḥ ǀ iṣitaḥ ǀ yajīyān ǀ agne ǀ bādhaḥ ǀ marutām ǀ na ǀ pra-yukti ǀ

ā ǀ naḥ ǀ mitrāvaruṇā ǀ nāsatyā ǀ dyāvā ǀ hotrāya ǀ pṛthivī iti ǀ vavṛtyāḥ ǁ

06.011.02   (Mandala. Sukta. Rik)

4.5.13.02    (Ashtaka. Adhyaya. Varga. Rik)

06.01.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं होता॑ मं॒द्रत॑मो नो अ॒ध्रुगं॒तर्दे॒वो वि॒दथा॒ मर्त्ये॑षु ।

पा॒व॒कया॑ जु॒ह्वा॒३॒॑ वह्नि॑रा॒साग्ने॒ यज॑स्व त॒न्वं१॒॑ तव॒ स्वां ॥

Samhita Devanagari Nonaccented

त्वं होता मंद्रतमो नो अध्रुगंतर्देवो विदथा मर्त्येषु ।

पावकया जुह्वा वह्निरासाग्ने यजस्व तन्वं तव स्वां ॥

Samhita Transcription Accented

tvám hótā mandrátamo no adhrúgantárdevó vidáthā mártyeṣu ǀ

pāvakáyā juhvā́ váhnirāsā́gne yájasva tanvám táva svā́m ǁ

Samhita Transcription Nonaccented

tvam hotā mandratamo no adhrugantardevo vidathā martyeṣu ǀ

pāvakayā juhvā vahnirāsāgne yajasva tanvam tava svām ǁ

Padapatha Devanagari Accented

त्वम् । होता॑ । म॒न्द्रऽत॑मः । नः॒ । अ॒ध्रुक् । अ॒न्तः । दे॒वः । वि॒दथा॑ । मर्ते॑षु ।

पा॒व॒कया॑ । जु॒ह्वा॑ । वह्निः॑ । आ॒सा । अग्ने॑ । यज॑स्व । त॒न्व॑म् । तव॑ । स्वाम् ॥

Padapatha Devanagari Nonaccented

त्वम् । होता । मन्द्रऽतमः । नः । अध्रुक् । अन्तः । देवः । विदथा । मर्तेषु ।

पावकया । जुह्वा । वह्निः । आसा । अग्ने । यजस्व । तन्वम् । तव । स्वाम् ॥

Padapatha Transcription Accented

tvám ǀ hótā ǀ mandrá-tamaḥ ǀ naḥ ǀ adhrúk ǀ antáḥ ǀ deváḥ ǀ vidáthā ǀ márteṣu ǀ

pāvakáyā ǀ juhvā́ ǀ váhniḥ ǀ āsā́ ǀ ágne ǀ yájasva ǀ tanvám ǀ táva ǀ svā́m ǁ

Padapatha Transcription Nonaccented

tvam ǀ hotā ǀ mandra-tamaḥ ǀ naḥ ǀ adhruk ǀ antaḥ ǀ devaḥ ǀ vidathā ǀ marteṣu ǀ

pāvakayā ǀ juhvā ǀ vahniḥ ǀ āsā ǀ agne ǀ yajasva ǀ tanvam ǀ tava ǀ svām ǁ

06.011.03   (Mandala. Sukta. Rik)

4.5.13.03    (Ashtaka. Adhyaya. Varga. Rik)

06.01.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

धन्या॑ चि॒द्धि त्वे धि॒षणा॒ वष्टि॒ प्र दे॒वांजन्म॑ गृण॒ते यज॑ध्यै ।

वेपि॑ष्ठो॒ अंगि॑रसां॒ यद्ध॒ विप्रो॒ मधु॑ छं॒दो भन॑ति रे॒भ इ॒ष्टौ ॥

Samhita Devanagari Nonaccented

धन्या चिद्धि त्वे धिषणा वष्टि प्र देवांजन्म गृणते यजध्यै ।

वेपिष्ठो अंगिरसां यद्ध विप्रो मधु छंदो भनति रेभ इष्टौ ॥

Samhita Transcription Accented

dhányā ciddhí tvé dhiṣáṇā váṣṭi prá devā́ñjánma gṛṇaté yájadhyai ǀ

vépiṣṭho áṅgirasām yáddha vípro mádhu chandó bhánati rebhá iṣṭáu ǁ

Samhita Transcription Nonaccented

dhanyā ciddhi tve dhiṣaṇā vaṣṭi pra devāñjanma gṛṇate yajadhyai ǀ

vepiṣṭho aṅgirasām yaddha vipro madhu chando bhanati rebha iṣṭau ǁ

Padapatha Devanagari Accented

धन्या॑ । चि॒त् । हि । त्वे इति॑ । धि॒षणा॑ । वष्टि॑ । प्र । दे॒वान् । जन्म॑ । गृ॒ण॒ते । यज॑ध्यै ।

वेपि॑ष्ठः । अङ्गि॑रसाम् । यत् । ह॒ । विप्रः॑ । मधु॑ । छ॒न्दः । भन॑ति । रे॒भः । इ॒ष्टौ ॥

Padapatha Devanagari Nonaccented

धन्या । चित् । हि । त्वे इति । धिषणा । वष्टि । प्र । देवान् । जन्म । गृणते । यजध्यै ।

वेपिष्ठः । अङ्गिरसाम् । यत् । ह । विप्रः । मधु । छन्दः । भनति । रेभः । इष्टौ ॥

Padapatha Transcription Accented

dhányā ǀ cit ǀ hí ǀ tvé íti ǀ dhiṣáṇā ǀ váṣṭi ǀ prá ǀ devā́n ǀ jánma ǀ gṛṇaté ǀ yájadhyai ǀ

vépiṣṭhaḥ ǀ áṅgirasām ǀ yát ǀ ha ǀ vípraḥ ǀ mádhu ǀ chandáḥ ǀ bhánati ǀ rebháḥ ǀ iṣṭáu ǁ

Padapatha Transcription Nonaccented

dhanyā ǀ cit ǀ hi ǀ tve iti ǀ dhiṣaṇā ǀ vaṣṭi ǀ pra ǀ devān ǀ janma ǀ gṛṇate ǀ yajadhyai ǀ

vepiṣṭhaḥ ǀ aṅgirasām ǀ yat ǀ ha ǀ vipraḥ ǀ madhu ǀ chandaḥ ǀ bhanati ǀ rebhaḥ ǀ iṣṭau ǁ

06.011.04   (Mandala. Sukta. Rik)

4.5.13.04    (Ashtaka. Adhyaya. Varga. Rik)

06.01.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अदि॑द्युत॒त्स्वपा॑को वि॒भावाग्ने॒ यज॑स्व॒ रोद॑सी उरू॒ची ।

आ॒युं न यं नम॑सा रा॒तह॑व्या अं॒जंति॑ सुप्र॒यसं॒ पंच॒ जनाः॑ ॥

Samhita Devanagari Nonaccented

अदिद्युतत्स्वपाको विभावाग्ने यजस्व रोदसी उरूची ।

आयुं न यं नमसा रातहव्या अंजंति सुप्रयसं पंच जनाः ॥

Samhita Transcription Accented

ádidyutatsvápāko vibhā́vā́gne yájasva ródasī urūcī́ ǀ

āyúm ná yám námasā rātáhavyā añjánti suprayásam páñca jánāḥ ǁ

Samhita Transcription Nonaccented

adidyutatsvapāko vibhāvāgne yajasva rodasī urūcī ǀ

āyum na yam namasā rātahavyā añjanti suprayasam pañca janāḥ ǁ

Padapatha Devanagari Accented

अदि॑द्युतत् । सु । अपा॑कः । वि॒भाऽवा॑ । अग्ने॑ । यज॑स्व । रोद॑सी॒ इति॑ । उ॒रू॒ची इति॑ ।

आ॒युम् । न । यम् । नम॑सा । रा॒तऽह॑व्याः । अ॒ञ्जन्ति॑ । सु॒ऽप्र॒यस॑म् । पञ्च॑ । जनाः॑ ॥

Padapatha Devanagari Nonaccented

अदिद्युतत् । सु । अपाकः । विभाऽवा । अग्ने । यजस्व । रोदसी इति । उरूची इति ।

आयुम् । न । यम् । नमसा । रातऽहव्याः । अञ्जन्ति । सुऽप्रयसम् । पञ्च । जनाः ॥

Padapatha Transcription Accented

ádidyutat ǀ sú ǀ ápākaḥ ǀ vibhā́-vā ǀ ágne ǀ yájasva ǀ ródasī íti ǀ urūcī́ íti ǀ

āyúm ǀ ná ǀ yám ǀ námasā ǀ rātá-havyāḥ ǀ añjánti ǀ su-prayásam ǀ páñca ǀ jánāḥ ǁ

Padapatha Transcription Nonaccented

adidyutat ǀ su ǀ apākaḥ ǀ vibhā-vā ǀ agne ǀ yajasva ǀ rodasī iti ǀ urūcī iti ǀ

āyum ǀ na ǀ yam ǀ namasā ǀ rāta-havyāḥ ǀ añjanti ǀ su-prayasam ǀ pañca ǀ janāḥ ǁ

06.011.05   (Mandala. Sukta. Rik)

4.5.13.05    (Ashtaka. Adhyaya. Varga. Rik)

06.01.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृं॒जे ह॒ यन्नम॑सा ब॒र्हिर॒ग्नावया॑मि॒ स्रुग्घृ॒तव॑ती सुवृ॒क्तिः ।

अम्य॑क्षि॒ सद्म॒ सद॑ने पृथि॒व्या अश्रा॑यि य॒ज्ञः सूर्ये॒ न चक्षुः॑ ॥

Samhita Devanagari Nonaccented

वृंजे ह यन्नमसा बर्हिरग्नावयामि स्रुग्घृतवती सुवृक्तिः ।

अम्यक्षि सद्म सदने पृथिव्या अश्रायि यज्ञः सूर्ये न चक्षुः ॥

Samhita Transcription Accented

vṛñjé ha yánnámasā barhíragnā́váyāmi srúgghṛtávatī suvṛktíḥ ǀ

ámyakṣi sádma sádane pṛthivyā́ áśrāyi yajñáḥ sū́rye ná cákṣuḥ ǁ

Samhita Transcription Nonaccented

vṛñje ha yannamasā barhiragnāvayāmi srugghṛtavatī suvṛktiḥ ǀ

amyakṣi sadma sadane pṛthivyā aśrāyi yajñaḥ sūrye na cakṣuḥ ǁ

Padapatha Devanagari Accented

वृ॒ञ्जे । ह॒ । यत् । नम॑सा । ब॒र्हिः । अ॒ग्नौ । अया॑मि । स्रुक् । घृ॒तऽव॑ती । सु॒ऽवृ॒क्तिः ।

अम्य॑क्षि । सद्म॑ । सद॑ने । पृ॒थि॒व्याः । अश्रा॑यि । य॒ज्ञः । सूर्ये॑ । न । चक्षुः॑ ॥

Padapatha Devanagari Nonaccented

वृञ्जे । ह । यत् । नमसा । बर्हिः । अग्नौ । अयामि । स्रुक् । घृतऽवती । सुऽवृक्तिः ।

अम्यक्षि । सद्म । सदने । पृथिव्याः । अश्रायि । यज्ञः । सूर्ये । न । चक्षुः ॥

Padapatha Transcription Accented

vṛñjé ǀ ha ǀ yát ǀ námasā ǀ barhíḥ ǀ agnáu ǀ áyāmi ǀ srúk ǀ ghṛtá-vatī ǀ su-vṛktíḥ ǀ

ámyakṣi ǀ sádma ǀ sádane ǀ pṛthivyā́ḥ ǀ áśrāyi ǀ yajñáḥ ǀ sū́rye ǀ ná ǀ cákṣuḥ ǁ

Padapatha Transcription Nonaccented

vṛñje ǀ ha ǀ yat ǀ namasā ǀ barhiḥ ǀ agnau ǀ ayāmi ǀ sruk ǀ ghṛta-vatī ǀ su-vṛktiḥ ǀ

amyakṣi ǀ sadma ǀ sadane ǀ pṛthivyāḥ ǀ aśrāyi ǀ yajñaḥ ǀ sūrye ǀ na ǀ cakṣuḥ ǁ

06.011.06   (Mandala. Sukta. Rik)

4.5.13.06    (Ashtaka. Adhyaya. Varga. Rik)

06.01.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द॒श॒स्या नः॑ पुर्वणीक होतर्दे॒वेभि॑रग्ने अ॒ग्निभि॑रिधा॒नः ।

रा॒यः सू॑नो सहसो वावसा॒ना अति॑ स्रसेम वृ॒जनं॒ नांहः॑ ॥

Samhita Devanagari Nonaccented

दशस्या नः पुर्वणीक होतर्देवेभिरग्ने अग्निभिरिधानः ।

रायः सूनो सहसो वावसाना अति स्रसेम वृजनं नांहः ॥

Samhita Transcription Accented

daśasyā́ naḥ purvaṇīka hotardevébhiragne agníbhiridhānáḥ ǀ

rāyáḥ sūno sahaso vāvasānā́ áti srasema vṛjánam nā́ṃhaḥ ǁ

Samhita Transcription Nonaccented

daśasyā naḥ purvaṇīka hotardevebhiragne agnibhiridhānaḥ ǀ

rāyaḥ sūno sahaso vāvasānā ati srasema vṛjanam nāṃhaḥ ǁ

Padapatha Devanagari Accented

द॒श॒स्य । नः॒ । पु॒रु॒ऽअ॒नी॒क॒ । हो॒तः॒ । दे॒वेभिः॑ । अ॒ग्ने॒ । अ॒ग्निऽभिः॑ । इ॒धा॒नः ।

रा॒यः । सू॒नो॒ इति॑ । स॒ह॒सः॒ । व॒व॒सा॒नाः । अति॑ । स्र॒से॒म॒ । वृ॒जन॑म् । न । अंहः॑ ॥

Padapatha Devanagari Nonaccented

दशस्य । नः । पुरुऽअनीक । होतः । देवेभिः । अग्ने । अग्निऽभिः । इधानः ।

रायः । सूनो इति । सहसः । ववसानाः । अति । स्रसेम । वृजनम् । न । अंहः ॥

Padapatha Transcription Accented

daśasyá ǀ naḥ ǀ puru-anīka ǀ hotaḥ ǀ devébhiḥ ǀ agne ǀ agní-bhiḥ ǀ idhānáḥ ǀ

rāyáḥ ǀ sūno íti ǀ sahasaḥ ǀ vavasānā́ḥ ǀ áti ǀ srasema ǀ vṛjánam ǀ ná ǀ áṃhaḥ ǁ

Padapatha Transcription Nonaccented

daśasya ǀ naḥ ǀ puru-anīka ǀ hotaḥ ǀ devebhiḥ ǀ agne ǀ agni-bhiḥ ǀ idhānaḥ ǀ

rāyaḥ ǀ sūno iti ǀ sahasaḥ ǀ vavasānāḥ ǀ ati ǀ srasema ǀ vṛjanam ǀ na ǀ aṃhaḥ ǁ