SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 12

 

1. Info

To:    agni
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: nicṛtpaṅkti (4, 6); triṣṭup (1); nicṛttriṣṭup (2); bhurikpaṅkti (3); svarāṭpaṅkti (5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.012.01   (Mandala. Sukta. Rik)

4.5.14.01    (Ashtaka. Adhyaya. Varga. Rik)

06.01.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मध्ये॒ होता॑ दुरो॒णे ब॒र्हिषो॒ राळ॒ग्निस्तो॒दस्य॒ रोद॑सी॒ यज॑ध्यै ।

अ॒यं स सू॒नुः सह॑स ऋ॒तावा॑ दू॒रात्सूर्यो॒ न शो॒चिषा॑ ततान ॥

Samhita Devanagari Nonaccented

मध्ये होता दुरोणे बर्हिषो राळग्निस्तोदस्य रोदसी यजध्यै ।

अयं स सूनुः सहस ऋतावा दूरात्सूर्यो न शोचिषा ततान ॥

Samhita Transcription Accented

mádhye hótā duroṇé barhíṣo rā́ḷagnístodásya ródasī yájadhyai ǀ

ayám sá sūnúḥ sáhasa ṛtā́vā dūrā́tsū́ryo ná śocíṣā tatāna ǁ

Samhita Transcription Nonaccented

madhye hotā duroṇe barhiṣo rāḷagnistodasya rodasī yajadhyai ǀ

ayam sa sūnuḥ sahasa ṛtāvā dūrātsūryo na śociṣā tatāna ǁ

Padapatha Devanagari Accented

मध्ये॑ । होता॑ । दु॒रो॒णे । ब॒र्हिषः॑ । राट् । अ॒ग्निः । तो॒दस्य॑ । रोद॑सी॒ इति॑ । यज॑ध्यै ।

अ॒यम् । सः । सू॒नुः । सह॑सः । ऋ॒तऽवा॑ । दू॒रात् । सूर्यः॑ । न । शो॒चिषा॑ । त॒ता॒न॒ ॥

Padapatha Devanagari Nonaccented

मध्ये । होता । दुरोणे । बर्हिषः । राट् । अग्निः । तोदस्य । रोदसी इति । यजध्यै ।

अयम् । सः । सूनुः । सहसः । ऋतऽवा । दूरात् । सूर्यः । न । शोचिषा । ततान ॥

Padapatha Transcription Accented

mádhye ǀ hótā ǀ duroṇé ǀ barhíṣaḥ ǀ rā́ṭ ǀ agníḥ ǀ todásya ǀ ródasī íti ǀ yájadhyai ǀ

ayám ǀ sáḥ ǀ sūnúḥ ǀ sáhasaḥ ǀ ṛtá-vā ǀ dūrā́t ǀ sū́ryaḥ ǀ ná ǀ śocíṣā ǀ tatāna ǁ

Padapatha Transcription Nonaccented

madhye ǀ hotā ǀ duroṇe ǀ barhiṣaḥ ǀ rāṭ ǀ agniḥ ǀ todasya ǀ rodasī iti ǀ yajadhyai ǀ

ayam ǀ saḥ ǀ sūnuḥ ǀ sahasaḥ ǀ ṛta-vā ǀ dūrāt ǀ sūryaḥ ǀ na ǀ śociṣā ǀ tatāna ǁ

06.012.02   (Mandala. Sukta. Rik)

4.5.14.02    (Ashtaka. Adhyaya. Varga. Rik)

06.01.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ यस्मिं॒त्वे स्वपा॑के यजत्र॒ यक्ष॑द्राजन्त्स॒र्वता॑तेव॒ नु द्यौः ।

त्रि॒ष॒धस्थ॑स्तत॒रुषो॒ न जंहो॑ ह॒व्या म॒घानि॒ मानु॑षा॒ यज॑ध्यै ॥

Samhita Devanagari Nonaccented

आ यस्मिंत्वे स्वपाके यजत्र यक्षद्राजन्त्सर्वतातेव नु द्यौः ।

त्रिषधस्थस्ततरुषो न जंहो हव्या मघानि मानुषा यजध्यै ॥

Samhita Transcription Accented

ā́ yásmintvé svápāke yajatra yákṣadrājantsarvátāteva nú dyáuḥ ǀ

triṣadhásthastatarúṣo ná jáṃho havyā́ maghā́ni mā́nuṣā yájadhyai ǁ

Samhita Transcription Nonaccented

ā yasmintve svapāke yajatra yakṣadrājantsarvatāteva nu dyauḥ ǀ

triṣadhasthastataruṣo na jaṃho havyā maghāni mānuṣā yajadhyai ǁ

Padapatha Devanagari Accented

आ । यस्मि॑न् । त्वे इति॑ । सु । अपा॑के । य॒ज॒त्र॒ । यक्ष॑त् । रा॒ज॒न् । स॒र्वता॑ताऽइव । नु । द्यौः ।

त्रि॒ऽस॒धस्थः॑ । त॒त॒रुषः॑ । न । जंहः॑ । ह॒व्या । म॒घानि॑ । मानु॑षा । यज॑ध्यै ॥

Padapatha Devanagari Nonaccented

आ । यस्मिन् । त्वे इति । सु । अपाके । यजत्र । यक्षत् । राजन् । सर्वताताऽइव । नु । द्यौः ।

त्रिऽसधस्थः । ततरुषः । न । जंहः । हव्या । मघानि । मानुषा । यजध्यै ॥

Padapatha Transcription Accented

ā́ ǀ yásmin ǀ tvé íti ǀ sú ǀ ápāke ǀ yajatra ǀ yákṣat ǀ rājan ǀ sarvátātā-iva ǀ nú ǀ dyáuḥ ǀ

tri-sadhásthaḥ ǀ tatarúṣaḥ ǀ ná ǀ jáṃhaḥ ǀ havyā́ ǀ maghā́ni ǀ mā́nuṣā ǀ yájadhyai ǁ

Padapatha Transcription Nonaccented

ā ǀ yasmin ǀ tve iti ǀ su ǀ apāke ǀ yajatra ǀ yakṣat ǀ rājan ǀ sarvatātā-iva ǀ nu ǀ dyauḥ ǀ

tri-sadhasthaḥ ǀ tataruṣaḥ ǀ na ǀ jaṃhaḥ ǀ havyā ǀ maghāni ǀ mānuṣā ǀ yajadhyai ǁ

06.012.03   (Mandala. Sukta. Rik)

4.5.14.03    (Ashtaka. Adhyaya. Varga. Rik)

06.01.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तेजि॑ष्ठा॒ यस्या॑र॒तिर्व॑ने॒राट् तो॒दो अध्व॒न्न वृ॑धसा॒नो अ॑द्यौत् ।

अ॒द्रो॒घो न द्र॑वि॒ता चे॑तति॒ त्मन्नम॑र्त्योऽव॒र्त्र ओष॑धीषु ॥

Samhita Devanagari Nonaccented

तेजिष्ठा यस्यारतिर्वनेराट् तोदो अध्वन्न वृधसानो अद्यौत् ।

अद्रोघो न द्रविता चेतति त्मन्नमर्त्योऽवर्त्र ओषधीषु ॥

Samhita Transcription Accented

téjiṣṭhā yásyāratírvanerā́ṭ todó ádhvanná vṛdhasānó adyaut ǀ

adroghó ná dravitā́ cetati tmánnámartyo’vartrá óṣadhīṣu ǁ

Samhita Transcription Nonaccented

tejiṣṭhā yasyāratirvanerāṭ todo adhvanna vṛdhasāno adyaut ǀ

adrogho na dravitā cetati tmannamartyo’vartra oṣadhīṣu ǁ

Padapatha Devanagari Accented

तेजि॑ष्ठा । यस्य॑ । अ॒र॒तिः । व॒ने॒ऽराट् । तो॒दः । अध्व॑न् । न । वृ॒ध॒सा॒नः । अ॒द्यौ॒त् ।

अ॒द्रो॒घः । न । द्र॒वि॒ता । चे॒त॒ति॒ । त्मन् । अम॑र्त्यः । अ॒व॒र्त्रः । ओष॑धीषु ॥

Padapatha Devanagari Nonaccented

तेजिष्ठा । यस्य । अरतिः । वनेऽराट् । तोदः । अध्वन् । न । वृधसानः । अद्यौत् ।

अद्रोघः । न । द्रविता । चेतति । त्मन् । अमर्त्यः । अवर्त्रः । ओषधीषु ॥

Padapatha Transcription Accented

téjiṣṭhā ǀ yásya ǀ aratíḥ ǀ vane-rā́ṭ ǀ todáḥ ǀ ádhvan ǀ ná ǀ vṛdhasānáḥ ǀ adyaut ǀ

adrogháḥ ǀ ná ǀ dravitā́ ǀ cetati ǀ tmán ǀ ámartyaḥ ǀ avartráḥ ǀ óṣadhīṣu ǁ

Padapatha Transcription Nonaccented

tejiṣṭhā ǀ yasya ǀ aratiḥ ǀ vane-rāṭ ǀ todaḥ ǀ adhvan ǀ na ǀ vṛdhasānaḥ ǀ adyaut ǀ

adroghaḥ ǀ na ǀ dravitā ǀ cetati ǀ tman ǀ amartyaḥ ǀ avartraḥ ǀ oṣadhīṣu ǁ

06.012.04   (Mandala. Sukta. Rik)

4.5.14.04    (Ashtaka. Adhyaya. Varga. Rik)

06.01.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सास्माके॑भिरे॒तरी॒ न शू॒षैर॒ग्निः ष्ट॑वे॒ दम॒ आ जा॒तवे॑दाः ।

द्र्व॑न्नो व॒न्वन् क्रत्वा॒ नार्वो॒स्रः पि॒तेव॑ जार॒यायि॑ य॒ज्ञैः ॥

Samhita Devanagari Nonaccented

सास्माकेभिरेतरी न शूषैरग्निः ष्टवे दम आ जातवेदाः ।

द्र्वन्नो वन्वन् क्रत्वा नार्वोस्रः पितेव जारयायि यज्ञैः ॥

Samhita Transcription Accented

sā́smā́kebhiretárī ná śūṣáiragníḥ ṣṭave dáma ā́ jātávedāḥ ǀ

drvánno vanván krátvā nā́rvosráḥ pitéva jārayā́yi yajñáiḥ ǁ

Samhita Transcription Nonaccented

sāsmākebhiretarī na śūṣairagniḥ ṣṭave dama ā jātavedāḥ ǀ

drvanno vanvan kratvā nārvosraḥ piteva jārayāyi yajñaiḥ ǁ

Padapatha Devanagari Accented

सः । अ॒स्माके॑भिः । ए॒तरि॑ । न । शू॒षैः । अ॒ग्निः । स्त॒वे॒ । दमे॑ । आ । जा॒तऽवे॑दाः ।

द्रुऽअ॑न्नः । व॒न्वन् । क्रत्वा॑ । न । अर्वा॑ । उ॒स्रः । पि॒ताऽइ॑व । जा॒र॒यायि॑ । य॒ज्ञैः ॥

Padapatha Devanagari Nonaccented

सः । अस्माकेभिः । एतरि । न । शूषैः । अग्निः । स्तवे । दमे । आ । जातऽवेदाः ।

द्रुऽअन्नः । वन्वन् । क्रत्वा । न । अर्वा । उस्रः । पिताऽइव । जारयायि । यज्ञैः ॥

Padapatha Transcription Accented

sáḥ ǀ asmā́kebhiḥ ǀ etári ǀ ná ǀ śūṣáiḥ ǀ agníḥ ǀ stave ǀ dáme ǀ ā́ ǀ jātá-vedāḥ ǀ

drú-annaḥ ǀ vanván ǀ krátvā ǀ ná ǀ árvā ǀ usráḥ ǀ pitā́-iva ǀ jārayā́yi ǀ yajñáiḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ asmākebhiḥ ǀ etari ǀ na ǀ śūṣaiḥ ǀ agniḥ ǀ stave ǀ dame ǀ ā ǀ jāta-vedāḥ ǀ

dru-annaḥ ǀ vanvan ǀ kratvā ǀ na ǀ arvā ǀ usraḥ ǀ pitā-iva ǀ jārayāyi ǀ yajñaiḥ ǁ

06.012.05   (Mandala. Sukta. Rik)

4.5.14.05    (Ashtaka. Adhyaya. Varga. Rik)

06.01.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अध॑ स्मास्य पनयंति॒ भासो॒ वृथा॒ यत्तक्ष॑दनु॒याति॑ पृ॒थ्वीं ।

स॒द्यो यः स्यं॒द्रो विषि॑तो॒ धवी॑यानृ॒णो न ता॒युरति॒ धन्वा॑ राट् ॥

Samhita Devanagari Nonaccented

अध स्मास्य पनयंति भासो वृथा यत्तक्षदनुयाति पृथ्वीं ।

सद्यो यः स्यंद्रो विषितो धवीयानृणो न तायुरति धन्वा राट् ॥

Samhita Transcription Accented

ádha smāsya panayanti bhā́so vṛ́thā yáttákṣadanuyā́ti pṛthvī́m ǀ

sadyó yáḥ syandró víṣito dhávīyānṛṇó ná tāyúráti dhánvā rāṭ ǁ

Samhita Transcription Nonaccented

adha smāsya panayanti bhāso vṛthā yattakṣadanuyāti pṛthvīm ǀ

sadyo yaḥ syandro viṣito dhavīyānṛṇo na tāyurati dhanvā rāṭ ǁ

Padapatha Devanagari Accented

अध॑ । स्म॒ । अ॒स्य॒ । प॒न॒य॒न्ति॒ । भासः॑ । वृथा॑ । यत् । तक्ष॑त् । अ॒नु॒ऽयाति॑ । पृ॒थ्वीम् ।

स॒द्यः । यः । स्य॒न्द्रः । विऽसि॑तः । धवी॑यान् । ऋ॒णः । न । ता॒युः । अति॑ । धन्व॑ । राट् ॥

Padapatha Devanagari Nonaccented

अध । स्म । अस्य । पनयन्ति । भासः । वृथा । यत् । तक्षत् । अनुऽयाति । पृथ्वीम् ।

सद्यः । यः । स्यन्द्रः । विऽसितः । धवीयान् । ऋणः । न । तायुः । अति । धन्व । राट् ॥

Padapatha Transcription Accented

ádha ǀ sma ǀ asya ǀ panayanti ǀ bhā́saḥ ǀ vṛ́thā ǀ yát ǀ tákṣat ǀ anu-yā́ti ǀ pṛthvī́m ǀ

sadyáḥ ǀ yáḥ ǀ syandráḥ ǀ ví-sitaḥ ǀ dhávīyān ǀ ṛṇáḥ ǀ ná ǀ tāyúḥ ǀ áti ǀ dhánva ǀ rā́ṭ ǁ

Padapatha Transcription Nonaccented

adha ǀ sma ǀ asya ǀ panayanti ǀ bhāsaḥ ǀ vṛthā ǀ yat ǀ takṣat ǀ anu-yāti ǀ pṛthvīm ǀ

sadyaḥ ǀ yaḥ ǀ syandraḥ ǀ vi-sitaḥ ǀ dhavīyān ǀ ṛṇaḥ ǀ na ǀ tāyuḥ ǀ ati ǀ dhanva ǀ rāṭ ǁ

06.012.06   (Mandala. Sukta. Rik)

4.5.14.06    (Ashtaka. Adhyaya. Varga. Rik)

06.01.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स त्वं नो॑ अर्व॒न्निदा॑या॒ विश्वे॑भिरग्ने अ॒ग्निभि॑रिधा॒नः ।

वेषि॑ रा॒यो वि या॑सि दु॒च्छुना॒ मदे॑म श॒तहि॑माः सु॒वीराः॑ ॥

Samhita Devanagari Nonaccented

स त्वं नो अर्वन्निदाया विश्वेभिरग्ने अग्निभिरिधानः ।

वेषि रायो वि यासि दुच्छुना मदेम शतहिमाः सुवीराः ॥

Samhita Transcription Accented

sá tvám no arvannídāyā víśvebhiragne agníbhiridhānáḥ ǀ

véṣi rāyó ví yāsi ducchúnā mádema śatáhimāḥ suvī́rāḥ ǁ

Samhita Transcription Nonaccented

sa tvam no arvannidāyā viśvebhiragne agnibhiridhānaḥ ǀ

veṣi rāyo vi yāsi ducchunā madema śatahimāḥ suvīrāḥ ǁ

Padapatha Devanagari Accented

सः । त्वम् । नः॒ । अ॒र्व॒न् । निदा॑याः । विश्वे॑भिः । अ॒ग्ने॒ । अ॒ग्निऽभिः॑ । इ॒धा॒नः ।

वेषि॑ । रा॒यः । वि । या॒सि॒ । दु॒च्छुनाः॑ । मदे॑म । श॒तऽहि॑माः । सु॒ऽवीराः॑ ॥

Padapatha Devanagari Nonaccented

सः । त्वम् । नः । अर्वन् । निदायाः । विश्वेभिः । अग्ने । अग्निऽभिः । इधानः ।

वेषि । रायः । वि । यासि । दुच्छुनाः । मदेम । शतऽहिमाः । सुऽवीराः ॥

Padapatha Transcription Accented

sáḥ ǀ tvám ǀ naḥ ǀ arvan ǀ nídāyāḥ ǀ víśvebhiḥ ǀ agne ǀ agní-bhiḥ ǀ idhānáḥ ǀ

véṣi ǀ rāyáḥ ǀ ví ǀ yāsi ǀ ducchúnāḥ ǀ mádema ǀ śatá-himāḥ ǀ su-vī́rāḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ tvam ǀ naḥ ǀ arvan ǀ nidāyāḥ ǀ viśvebhiḥ ǀ agne ǀ agni-bhiḥ ǀ idhānaḥ ǀ

veṣi ǀ rāyaḥ ǀ vi ǀ yāsi ǀ ducchunāḥ ǀ madema ǀ śata-himāḥ ǀ su-vīrāḥ ǁ