SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 13

 

1. Info

To:    agni
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: virāṭtrisṭup (3, 4); nicṛttriṣṭup (5, 6); paṅktiḥ (1); svarāṭpaṅkti (2)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.013.01   (Mandala. Sukta. Rik)

4.5.15.01    (Ashtaka. Adhyaya. Varga. Rik)

06.01.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वद्विश्वा॑ सुभग॒ सौभ॑गा॒न्यग्ने॒ वि यं॑ति व॒निनो॒ न व॒याः ।

श्रु॒ष्टी र॒यिर्वाजो॑ वृत्र॒तूर्ये॑ दि॒वो वृ॒ष्टिरीड्यो॑ री॒तिर॒पां ॥

Samhita Devanagari Nonaccented

त्वद्विश्वा सुभग सौभगान्यग्ने वि यंति वनिनो न वयाः ।

श्रुष्टी रयिर्वाजो वृत्रतूर्ये दिवो वृष्टिरीड्यो रीतिरपां ॥

Samhita Transcription Accented

tvádvíśvā subhaga sáubhagānyágne ví yanti vaníno ná vayā́ḥ ǀ

śruṣṭī́ rayírvā́jo vṛtratū́rye divó vṛṣṭírī́ḍyo rītírapā́m ǁ

Samhita Transcription Nonaccented

tvadviśvā subhaga saubhagānyagne vi yanti vanino na vayāḥ ǀ

śruṣṭī rayirvājo vṛtratūrye divo vṛṣṭirīḍyo rītirapām ǁ

Padapatha Devanagari Accented

त्वत् । विश्वा॑ । सु॒ऽभ॒ग॒ । सौभ॑गानि । अग्ने॑ । वि । या॒न्ति॒ । व॒निनः॑ । न । व॒याः ।

श्रु॒ष्टी । र॒यिः । वाजः॑ । वृ॒त्र॒ऽतूर्ये॑ । दि॒वः । वृ॒ष्टिः । ईड्यः॑ । री॒तिः । अ॒पाम् ॥

Padapatha Devanagari Nonaccented

त्वत् । विश्वा । सुऽभग । सौभगानि । अग्ने । वि । यान्ति । वनिनः । न । वयाः ।

श्रुष्टी । रयिः । वाजः । वृत्रऽतूर्ये । दिवः । वृष्टिः । ईड्यः । रीतिः । अपाम् ॥

Padapatha Transcription Accented

tvát ǀ víśvā ǀ su-bhaga ǀ sáubhagāni ǀ ágne ǀ ví ǀ yānti ǀ vanínaḥ ǀ ná ǀ vayā́ḥ ǀ

śruṣṭī́ ǀ rayíḥ ǀ vā́jaḥ ǀ vṛtra-tū́rye ǀ diváḥ ǀ vṛṣṭíḥ ǀ ī́ḍyaḥ ǀ rītíḥ ǀ apā́m ǁ

Padapatha Transcription Nonaccented

tvat ǀ viśvā ǀ su-bhaga ǀ saubhagāni ǀ agne ǀ vi ǀ yānti ǀ vaninaḥ ǀ na ǀ vayāḥ ǀ

śruṣṭī ǀ rayiḥ ǀ vājaḥ ǀ vṛtra-tūrye ǀ divaḥ ǀ vṛṣṭiḥ ǀ īḍyaḥ ǀ rītiḥ ǀ apām ǁ

06.013.02   (Mandala. Sukta. Rik)

4.5.15.02    (Ashtaka. Adhyaya. Varga. Rik)

06.01.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं भगो॑ न॒ आ हि रत्न॑मि॒षे परि॑ज्मेव क्षयसि द॒स्मव॑र्चाः ।

अग्ने॑ मि॒त्रो न बृ॑ह॒त ऋ॒तस्यासि॑ क्ष॒त्ता वा॒मस्य॑ देव॒ भूरेः॑ ॥

Samhita Devanagari Nonaccented

त्वं भगो न आ हि रत्नमिषे परिज्मेव क्षयसि दस्मवर्चाः ।

अग्ने मित्रो न बृहत ऋतस्यासि क्षत्ता वामस्य देव भूरेः ॥

Samhita Transcription Accented

tvám bhágo na ā́ hí rátnamiṣé párijmeva kṣayasi dasmávarcāḥ ǀ

ágne mitró ná bṛhatá ṛtásyā́si kṣattā́ vāmásya deva bhū́reḥ ǁ

Samhita Transcription Nonaccented

tvam bhago na ā hi ratnamiṣe parijmeva kṣayasi dasmavarcāḥ ǀ

agne mitro na bṛhata ṛtasyāsi kṣattā vāmasya deva bhūreḥ ǁ

Padapatha Devanagari Accented

त्वम् । भगः॑ । नः॒ । आ । हि । रत्न॑म् । इ॒षे । परि॑ज्माऽइव । क्ष॒य॒सि॒ । द॒स्मऽव॑र्चाः ।

अग्ने॑ । मि॒त्रः । न । बृ॒ह॒तः । ऋ॒तस्य॑ । असि॑ । क्ष॒त्ता । वा॒मस्य॑ । दे॒व॒ । भूरेः॑ ॥

Padapatha Devanagari Nonaccented

त्वम् । भगः । नः । आ । हि । रत्नम् । इषे । परिज्माऽइव । क्षयसि । दस्मऽवर्चाः ।

अग्ने । मित्रः । न । बृहतः । ऋतस्य । असि । क्षत्ता । वामस्य । देव । भूरेः ॥

Padapatha Transcription Accented

tvám ǀ bhágaḥ ǀ naḥ ǀ ā́ ǀ hí ǀ rátnam ǀ iṣé ǀ párijmā-iva ǀ kṣayasi ǀ dasmá-varcāḥ ǀ

ágne ǀ mitráḥ ǀ ná ǀ bṛhatáḥ ǀ ṛtásya ǀ ási ǀ kṣattā́ ǀ vāmásya ǀ deva ǀ bhū́reḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ bhagaḥ ǀ naḥ ǀ ā ǀ hi ǀ ratnam ǀ iṣe ǀ parijmā-iva ǀ kṣayasi ǀ dasma-varcāḥ ǀ

agne ǀ mitraḥ ǀ na ǀ bṛhataḥ ǀ ṛtasya ǀ asi ǀ kṣattā ǀ vāmasya ǀ deva ǀ bhūreḥ ǁ

06.013.03   (Mandala. Sukta. Rik)

4.5.15.03    (Ashtaka. Adhyaya. Varga. Rik)

06.01.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स सत्प॑तिः॒ शव॑सा हंति वृ॒त्रमग्ने॒ विप्रो॒ वि प॒णेर्भ॑र्ति॒ वाजं॑ ।

यं त्वं प्र॑चेत ऋतजात रा॒या स॒जोषा॒ नप्त्रा॒पां हि॒नोषि॑ ॥

Samhita Devanagari Nonaccented

स सत्पतिः शवसा हंति वृत्रमग्ने विप्रो वि पणेर्भर्ति वाजं ।

यं त्वं प्रचेत ऋतजात राया सजोषा नप्त्रापां हिनोषि ॥

Samhita Transcription Accented

sá sátpatiḥ śávasā hanti vṛtrámágne vípro ví paṇérbharti vā́jam ǀ

yám tvám praceta ṛtajāta rāyā́ sajóṣā náptrāpā́m hinóṣi ǁ

Samhita Transcription Nonaccented

sa satpatiḥ śavasā hanti vṛtramagne vipro vi paṇerbharti vājam ǀ

yam tvam praceta ṛtajāta rāyā sajoṣā naptrāpām hinoṣi ǁ

Padapatha Devanagari Accented

सः । सत्ऽप॑तिः । शव॑सा । ह॒न्ति॒ । वृ॒त्रम् । अ॒ग्ने॒ । विप्रः॑ । वि । प॒णेः । भ॒र्ति॒ । वाज॑म् ।

यम् । त्वम् । प्र॒ऽचे॒तः॒ । ऋ॒त॒ऽजा॒त॒ । रा॒या । स॒ऽजोषाः॑ । नप्त्रा॑ । अ॒पाम् । हि॒नोषि॑ ॥

Padapatha Devanagari Nonaccented

सः । सत्ऽपतिः । शवसा । हन्ति । वृत्रम् । अग्ने । विप्रः । वि । पणेः । भर्ति । वाजम् ।

यम् । त्वम् । प्रऽचेतः । ऋतऽजात । राया । सऽजोषाः । नप्त्रा । अपाम् । हिनोषि ॥

Padapatha Transcription Accented

sáḥ ǀ sát-patiḥ ǀ śávasā ǀ hanti ǀ vṛtrám ǀ agne ǀ vípraḥ ǀ ví ǀ paṇéḥ ǀ bharti ǀ vā́jam ǀ

yám ǀ tvám ǀ pra-cetaḥ ǀ ṛta-jāta ǀ rāyā́ ǀ sa-jóṣāḥ ǀ náptrā ǀ apā́m ǀ hinóṣi ǁ

Padapatha Transcription Nonaccented

saḥ ǀ sat-patiḥ ǀ śavasā ǀ hanti ǀ vṛtram ǀ agne ǀ vipraḥ ǀ vi ǀ paṇeḥ ǀ bharti ǀ vājam ǀ

yam ǀ tvam ǀ pra-cetaḥ ǀ ṛta-jāta ǀ rāyā ǀ sa-joṣāḥ ǀ naptrā ǀ apām ǀ hinoṣi ǁ

06.013.04   (Mandala. Sukta. Rik)

4.5.15.04    (Ashtaka. Adhyaya. Varga. Rik)

06.01.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्ते॑ सूनो सहसो गी॒र्भिरु॒क्थैर्य॒ज्ञैर्मर्तो॒ निशि॑तिं वे॒द्यान॑ट् ।

विश्वं॒ स दे॑व॒ प्रति॒ वार॑मग्ने ध॒त्ते धा॒न्यं१॒॑ पत्य॑ते वस॒व्यैः॑ ॥

Samhita Devanagari Nonaccented

यस्ते सूनो सहसो गीर्भिरुक्थैर्यज्ञैर्मर्तो निशितिं वेद्यानट् ।

विश्वं स देव प्रति वारमग्ने धत्ते धान्यं पत्यते वसव्यैः ॥

Samhita Transcription Accented

yáste sūno sahaso gīrbhíruktháiryajñáirmárto níśitim vedyā́naṭ ǀ

víśvam sá deva práti vā́ramagne dhatté dhānyám pátyate vasavyáiḥ ǁ

Samhita Transcription Nonaccented

yaste sūno sahaso gīrbhirukthairyajñairmarto niśitim vedyānaṭ ǀ

viśvam sa deva prati vāramagne dhatte dhānyam patyate vasavyaiḥ ǁ

Padapatha Devanagari Accented

यः । ते॒ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । गीः॒ऽभिः । उ॒क्थैः । य॒ज्ञैः । मर्तः॑ । निऽशि॑तम् । वे॒द्या । आन॑ट् ।

विश्व॑म् । सः । दे॒व॒ । प्रति॑ । वार॑म् । अ॒ग्ने॒ । ध॒त्ते । धा॒न्य॑म् । पत्य॑ते । व॒स॒व्यैः॑ ॥

Padapatha Devanagari Nonaccented

यः । ते । सूनो इति । सहसः । गीःऽभिः । उक्थैः । यज्ञैः । मर्तः । निऽशितम् । वेद्या । आनट् ।

विश्वम् । सः । देव । प्रति । वारम् । अग्ने । धत्ते । धान्यम् । पत्यते । वसव्यैः ॥

Padapatha Transcription Accented

yáḥ ǀ te ǀ sūno íti ǀ sahasaḥ ǀ gīḥ-bhíḥ ǀ uktháiḥ ǀ yajñáiḥ ǀ mártaḥ ǀ ní-śitam ǀ vedyā́ ǀ ā́naṭ ǀ

víśvam ǀ sáḥ ǀ deva ǀ práti ǀ vā́ram ǀ agne ǀ dhatté ǀ dhānyám ǀ pátyate ǀ vasavyáiḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ te ǀ sūno iti ǀ sahasaḥ ǀ gīḥ-bhiḥ ǀ ukthaiḥ ǀ yajñaiḥ ǀ martaḥ ǀ ni-śitam ǀ vedyā ǀ ānaṭ ǀ

viśvam ǀ saḥ ǀ deva ǀ prati ǀ vāram ǀ agne ǀ dhatte ǀ dhānyam ǀ patyate ǀ vasavyaiḥ ǁ

06.013.05   (Mandala. Sukta. Rik)

4.5.15.05    (Ashtaka. Adhyaya. Varga. Rik)

06.01.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता नृभ्य॒ आ सौ॑श्रव॒सा सु॒वीराग्ने॑ सूनो सहसः पु॒ष्यसे॑ धाः ।

कृ॒णोषि॒ यच्छव॑सा॒ भूरि॑ प॒श्वो वयो॒ वृका॑या॒रये॒ जसु॑रये ॥

Samhita Devanagari Nonaccented

ता नृभ्य आ सौश्रवसा सुवीराग्ने सूनो सहसः पुष्यसे धाः ।

कृणोषि यच्छवसा भूरि पश्वो वयो वृकायारये जसुरये ॥

Samhita Transcription Accented

tā́ nṛ́bhya ā́ sauśravasā́ suvī́rā́gne sūno sahasaḥ puṣyáse dhāḥ ǀ

kṛṇóṣi yácchávasā bhū́ri paśvó váyo vṛ́kāyāráye jásuraye ǁ

Samhita Transcription Nonaccented

tā nṛbhya ā sauśravasā suvīrāgne sūno sahasaḥ puṣyase dhāḥ ǀ

kṛṇoṣi yacchavasā bhūri paśvo vayo vṛkāyāraye jasuraye ǁ

Padapatha Devanagari Accented

ता । नृऽभ्यः॑ । आ । सौ॒श्र॒व॒सा । सु॒ऽवीरा॑ । अग्ने॑ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । पु॒ष्यसे॑ । धाः॒ ।

कृ॒णोषि॑ । यत् । शव॑सा । भूरि॑ । प॒श्वः । वयः॑ । वृका॑य । अ॒रये॑ । जसु॑रये ॥

Padapatha Devanagari Nonaccented

ता । नृऽभ्यः । आ । सौश्रवसा । सुऽवीरा । अग्ने । सूनो इति । सहसः । पुष्यसे । धाः ।

कृणोषि । यत् । शवसा । भूरि । पश्वः । वयः । वृकाय । अरये । जसुरये ॥

Padapatha Transcription Accented

tā́ ǀ nṛ́-bhyaḥ ǀ ā́ ǀ sauśravasā́ ǀ su-vī́rā ǀ ágne ǀ sūno íti ǀ sahasaḥ ǀ puṣyáse ǀ dhāḥ ǀ

kṛṇóṣi ǀ yát ǀ śávasā ǀ bhū́ri ǀ paśváḥ ǀ váyaḥ ǀ vṛ́kāya ǀ aráye ǀ jásuraye ǁ

Padapatha Transcription Nonaccented

tā ǀ nṛ-bhyaḥ ǀ ā ǀ sauśravasā ǀ su-vīrā ǀ agne ǀ sūno iti ǀ sahasaḥ ǀ puṣyase ǀ dhāḥ ǀ

kṛṇoṣi ǀ yat ǀ śavasā ǀ bhūri ǀ paśvaḥ ǀ vayaḥ ǀ vṛkāya ǀ araye ǀ jasuraye ǁ

06.013.06   (Mandala. Sukta. Rik)

4.5.15.06    (Ashtaka. Adhyaya. Varga. Rik)

06.01.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒द्मा सू॑नो सहसो नो॒ विहा॑या॒ अग्ने॑ तो॒कं तन॑यं वा॒जि नो॑ दाः ।

विश्वा॑भिर्गी॒र्भिर॒भि पू॒र्तिम॑श्यां॒ मदे॑म श॒तहि॑माः सु॒वीराः॑ ॥

Samhita Devanagari Nonaccented

वद्मा सूनो सहसो नो विहाया अग्ने तोकं तनयं वाजि नो दाः ।

विश्वाभिर्गीर्भिरभि पूर्तिमश्यां मदेम शतहिमाः सुवीराः ॥

Samhita Transcription Accented

vadmā́ sūno sahaso no víhāyā ágne tokám tánayam vājí no dāḥ ǀ

víśvābhirgīrbhírabhí pūrtímaśyām mádema śatáhimāḥ suvī́rāḥ ǁ

Samhita Transcription Nonaccented

vadmā sūno sahaso no vihāyā agne tokam tanayam vāji no dāḥ ǀ

viśvābhirgīrbhirabhi pūrtimaśyām madema śatahimāḥ suvīrāḥ ǁ

Padapatha Devanagari Accented

व॒द्मा । सू॒नो॒ इति॑ । स॒ह॒सः॒ । नः॒ । विऽहा॑याः । अग्ने॑ । तो॒कम् । तन॑यम् । वा॒जि । नः॒ । दाः॒ ।

विश्वा॑भिः । गीः॒ऽभिः । अ॒भि । पू॒र्तिम् । अ॒श्या॒म् । मदे॑म । श॒तऽहि॑माः । सु॒ऽवीराः॑ ॥

Padapatha Devanagari Nonaccented

वद्मा । सूनो इति । सहसः । नः । विऽहायाः । अग्ने । तोकम् । तनयम् । वाजि । नः । दाः ।

विश्वाभिः । गीःऽभिः । अभि । पूर्तिम् । अश्याम् । मदेम । शतऽहिमाः । सुऽवीराः ॥

Padapatha Transcription Accented

vadmā́ ǀ sūno íti ǀ sahasaḥ ǀ naḥ ǀ ví-hāyāḥ ǀ ágne ǀ tokám ǀ tánayam ǀ vājí ǀ naḥ ǀ dāḥ ǀ

víśvābhiḥ ǀ gīḥ-bhíḥ ǀ abhí ǀ pūrtím ǀ aśyām ǀ mádema ǀ śatá-himāḥ ǀ su-vī́rāḥ ǁ

Padapatha Transcription Nonaccented

vadmā ǀ sūno iti ǀ sahasaḥ ǀ naḥ ǀ vi-hāyāḥ ǀ agne ǀ tokam ǀ tanayam ǀ vāji ǀ naḥ ǀ dāḥ ǀ

viśvābhiḥ ǀ gīḥ-bhiḥ ǀ abhi ǀ pūrtim ǀ aśyām ǀ madema ǀ śata-himāḥ ǀ su-vīrāḥ ǁ