SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 14

 

1. Info

To:    agni
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: bhuriguṣṇik (1, 3); nicṛttriṣṭup (2); anuṣṭup (4); virāḍanuṣṭup (5); bhurigatijagatī (6)

2nd set of styles: anuṣṭubh (1-5); śakvarī (6)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.014.01   (Mandala. Sukta. Rik)

4.5.16.01    (Ashtaka. Adhyaya. Varga. Rik)

06.01.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्ना यो मर्त्यो॒ दुवो॒ धियं॑ जु॒जोष॑ धी॒तिभिः॑ ।

भस॒न्नु ष प्र पू॒र्व्य इषं॑ वुरी॒ताव॑से ॥

Samhita Devanagari Nonaccented

अग्ना यो मर्त्यो दुवो धियं जुजोष धीतिभिः ।

भसन्नु ष प्र पूर्व्य इषं वुरीतावसे ॥

Samhita Transcription Accented

agnā́ yó mártyo dúvo dhíyam jujóṣa dhītíbhiḥ ǀ

bhásannú ṣá prá pūrvyá íṣam vurītā́vase ǁ

Samhita Transcription Nonaccented

agnā yo martyo duvo dhiyam jujoṣa dhītibhiḥ ǀ

bhasannu ṣa pra pūrvya iṣam vurītāvase ǁ

Padapatha Devanagari Accented

अ॒ग्ना । यः । मर्त्यः॑ । दुवः॑ । धिय॑म् । जु॒जोष॑ । धी॒तिऽभिः॑ ।

भस॑त् । नु । सः । प्र । पू॒र्व्यः । इष॑म् । वु॒री॒त॒ । अव॑से ॥

Padapatha Devanagari Nonaccented

अग्ना । यः । मर्त्यः । दुवः । धियम् । जुजोष । धीतिऽभिः ।

भसत् । नु । सः । प्र । पूर्व्यः । इषम् । वुरीत । अवसे ॥

Padapatha Transcription Accented

agnā́ ǀ yáḥ ǀ mártyaḥ ǀ dúvaḥ ǀ dhíyam ǀ jujóṣa ǀ dhītí-bhiḥ ǀ

bhásat ǀ nú ǀ sáḥ ǀ prá ǀ pūrvyáḥ ǀ íṣam ǀ vurīta ǀ ávase ǁ

Padapatha Transcription Nonaccented

agnā ǀ yaḥ ǀ martyaḥ ǀ duvaḥ ǀ dhiyam ǀ jujoṣa ǀ dhīti-bhiḥ ǀ

bhasat ǀ nu ǀ saḥ ǀ pra ǀ pūrvyaḥ ǀ iṣam ǀ vurīta ǀ avase ǁ

06.014.02   (Mandala. Sukta. Rik)

4.5.16.02    (Ashtaka. Adhyaya. Varga. Rik)

06.01.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निरिद्धि प्रचे॑ता अ॒ग्निर्वे॒धस्त॑म॒ ऋषिः॑ ।

अ॒ग्निं होता॑रमीळते य॒ज्ञेषु॒ मनु॑षो॒ विशः॑ ॥

Samhita Devanagari Nonaccented

अग्निरिद्धि प्रचेता अग्निर्वेधस्तम ऋषिः ।

अग्निं होतारमीळते यज्ञेषु मनुषो विशः ॥

Samhita Transcription Accented

agníríddhí prácetā agnírvedhástama ṛ́ṣiḥ ǀ

agním hótāramīḷate yajñéṣu mánuṣo víśaḥ ǁ

Samhita Transcription Nonaccented

agniriddhi pracetā agnirvedhastama ṛṣiḥ ǀ

agnim hotāramīḷate yajñeṣu manuṣo viśaḥ ǁ

Padapatha Devanagari Accented

अ॒ग्निः । इत् । हि । प्रऽचे॑ताः । अ॒ग्निः । वे॒धःऽत॑मः । ऋषिः॑ ।

अ॒ग्निम् । होता॑रम् । ई॒ळ॒ते॒ । य॒ज्ञेषु॑ । मनु॑षः । विशः॑ ॥

Padapatha Devanagari Nonaccented

अग्निः । इत् । हि । प्रऽचेताः । अग्निः । वेधःऽतमः । ऋषिः ।

अग्निम् । होतारम् । ईळते । यज्ञेषु । मनुषः । विशः ॥

Padapatha Transcription Accented

agníḥ ǀ ít ǀ hí ǀ prá-cetāḥ ǀ agníḥ ǀ vedháḥ-tamaḥ ǀ ṛ́ṣiḥ ǀ

agním ǀ hótāram ǀ īḷate ǀ yajñéṣu ǀ mánuṣaḥ ǀ víśaḥ ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ it ǀ hi ǀ pra-cetāḥ ǀ agniḥ ǀ vedhaḥ-tamaḥ ǀ ṛṣiḥ ǀ

agnim ǀ hotāram ǀ īḷate ǀ yajñeṣu ǀ manuṣaḥ ǀ viśaḥ ǁ

06.014.03   (Mandala. Sukta. Rik)

4.5.16.03    (Ashtaka. Adhyaya. Varga. Rik)

06.01.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नाना॒ ह्य१॒॑ग्नेऽव॑से॒ स्पर्धं॑ते॒ रायो॑ अ॒र्यः ।

तूर्वं॑तो॒ दस्यु॑मा॒यवो॑ व्र॒तैः सीक्षं॑तो अव्र॒तं ॥

Samhita Devanagari Nonaccented

नाना ह्यग्नेऽवसे स्पर्धंते रायो अर्यः ।

तूर्वंतो दस्युमायवो व्रतैः सीक्षंतो अव्रतं ॥

Samhita Transcription Accented

nā́nā hyágné’vase spárdhante rā́yo aryáḥ ǀ

tū́rvanto dásyumāyávo vratáiḥ sī́kṣanto avratám ǁ

Samhita Transcription Nonaccented

nānā hyagne’vase spardhante rāyo aryaḥ ǀ

tūrvanto dasyumāyavo vrataiḥ sīkṣanto avratam ǁ

Padapatha Devanagari Accented

नाना॑ । हि । अ॒ग्ने॒ । अव॑से । स्पर्ध॑न्ते । रायः॑ । अ॒र्यः ।

तूर्व॑न्तः । दस्यु॑म् । आ॒यवः॑ । व्र॒तैः । सीक्ष॑न्तः । अ॒व्र॒तम् ॥

Padapatha Devanagari Nonaccented

नाना । हि । अग्ने । अवसे । स्पर्धन्ते । रायः । अर्यः ।

तूर्वन्तः । दस्युम् । आयवः । व्रतैः । सीक्षन्तः । अव्रतम् ॥

Padapatha Transcription Accented

nā́nā ǀ hí ǀ agne ǀ ávase ǀ spárdhante ǀ rā́yaḥ ǀ aryáḥ ǀ

tū́rvantaḥ ǀ dásyum ǀ āyávaḥ ǀ vratáiḥ ǀ sī́kṣantaḥ ǀ avratám ǁ

Padapatha Transcription Nonaccented

nānā ǀ hi ǀ agne ǀ avase ǀ spardhante ǀ rāyaḥ ǀ aryaḥ ǀ

tūrvantaḥ ǀ dasyum ǀ āyavaḥ ǀ vrataiḥ ǀ sīkṣantaḥ ǀ avratam ǁ

06.014.04   (Mandala. Sukta. Rik)

4.5.16.04    (Ashtaka. Adhyaya. Varga. Rik)

06.01.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निर॒प्सामृ॑ती॒षहं॑ वी॒रं द॑दाति॒ सत्प॑तिं ।

यस्य॒ त्रसं॑ति॒ शव॑सः सं॒चक्षि॒ शत्र॑वो भि॒या ॥

Samhita Devanagari Nonaccented

अग्निरप्सामृतीषहं वीरं ददाति सत्पतिं ।

यस्य त्रसंति शवसः संचक्षि शत्रवो भिया ॥

Samhita Transcription Accented

agnírapsā́mṛtīṣáham vīrám dadāti sátpatim ǀ

yásya trásanti śávasaḥ saṃcákṣi śátravo bhiyā́ ǁ

Samhita Transcription Nonaccented

agnirapsāmṛtīṣaham vīram dadāti satpatim ǀ

yasya trasanti śavasaḥ saṃcakṣi śatravo bhiyā ǁ

Padapatha Devanagari Accented

अ॒ग्निः । अ॒प्साम् । ऋ॒ति॒ऽसह॑म् । वी॒रम् । द॒दा॒ति॒ । सत्ऽप॑तिम् ।

यस्य॑ । त्रस॑न्ति । शव॑सः । स॒म्ऽचक्षि॑ । शत्र॑वः । भि॒या ॥

Padapatha Devanagari Nonaccented

अग्निः । अप्साम् । ऋतिऽसहम् । वीरम् । ददाति । सत्ऽपतिम् ।

यस्य । त्रसन्ति । शवसः । सम्ऽचक्षि । शत्रवः । भिया ॥

Padapatha Transcription Accented

agníḥ ǀ apsā́m ǀ ṛti-sáham ǀ vīrám ǀ dadāti ǀ sát-patim ǀ

yásya ǀ trásanti ǀ śávasaḥ ǀ sam-cákṣi ǀ śátravaḥ ǀ bhiyā́ ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ apsām ǀ ṛti-saham ǀ vīram ǀ dadāti ǀ sat-patim ǀ

yasya ǀ trasanti ǀ śavasaḥ ǀ sam-cakṣi ǀ śatravaḥ ǀ bhiyā ǁ

06.014.05   (Mandala. Sukta. Rik)

4.5.16.05    (Ashtaka. Adhyaya. Varga. Rik)

06.01.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निर्हि वि॒द्मना॑ नि॒दो दे॒वो मर्त॑मुरु॒ष्यति॑ ।

स॒हावा॒ यस्यावृ॑तो र॒यिर्वाजे॒ष्ववृ॑तः ॥

Samhita Devanagari Nonaccented

अग्निर्हि विद्मना निदो देवो मर्तमुरुष्यति ।

सहावा यस्यावृतो रयिर्वाजेष्ववृतः ॥

Samhita Transcription Accented

agnírhí vidmánā nidó devó mártamuruṣyáti ǀ

sahā́vā yásyā́vṛto rayírvā́jeṣvávṛtaḥ ǁ

Samhita Transcription Nonaccented

agnirhi vidmanā nido devo martamuruṣyati ǀ

sahāvā yasyāvṛto rayirvājeṣvavṛtaḥ ǁ

Padapatha Devanagari Accented

अ॒ग्निः । हि । वि॒द्मना॑ । नि॒दः । दे॒वः । मर्त॑म् । उ॒रु॒ष्यति॑ ।

स॒हऽवा॑ । यस्य॑ । अवृ॑तः । र॒यिः । वाजे॑षु । अवृ॑तः ॥

Padapatha Devanagari Nonaccented

अग्निः । हि । विद्मना । निदः । देवः । मर्तम् । उरुष्यति ।

सहऽवा । यस्य । अवृतः । रयिः । वाजेषु । अवृतः ॥

Padapatha Transcription Accented

agníḥ ǀ hí ǀ vidmánā ǀ nidáḥ ǀ deváḥ ǀ mártam ǀ uruṣyáti ǀ

sahá-vā ǀ yásya ǀ ávṛtaḥ ǀ rayíḥ ǀ vā́jeṣu ǀ ávṛtaḥ ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ hi ǀ vidmanā ǀ nidaḥ ǀ devaḥ ǀ martam ǀ uruṣyati ǀ

saha-vā ǀ yasya ǀ avṛtaḥ ǀ rayiḥ ǀ vājeṣu ǀ avṛtaḥ ǁ

06.014.06   (Mandala. Sukta. Rik)

4.5.16.06    (Ashtaka. Adhyaya. Varga. Rik)

06.01.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अच्छा॑ नो मित्रमहो देव दे॒वानग्ने॒ वोचः॑ सुम॒तिं रोद॑स्योः ।

वी॒हि स्व॒स्तिं सु॑क्षि॒तिं दि॒वो नॄंद्वि॒षो अंहां॑सि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम ॥

Samhita Devanagari Nonaccented

अच्छा नो मित्रमहो देव देवानग्ने वोचः सुमतिं रोदस्योः ।

वीहि स्वस्तिं सुक्षितिं दिवो नॄंद्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम ॥

Samhita Transcription Accented

ácchā no mitramaho deva devā́nágne vócaḥ sumatím ródasyoḥ ǀ

vīhí svastím sukṣitím divó nṝ́ndviṣó áṃhāṃsi duritā́ tarema tā́ tarema távā́vasā tarema ǁ

Samhita Transcription Nonaccented

acchā no mitramaho deva devānagne vocaḥ sumatim rodasyoḥ ǀ

vīhi svastim sukṣitim divo nṝndviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema ǁ

Padapatha Devanagari Accented

अच्छ॑ । नः॒ । मि॒त्र॒ऽम॒हः॒ । दे॒व॒ । दे॒वान् । अग्ने॑ । वोचः॑ । सु॒ऽम॒तिम् । रोद॑स्योः ।

वी॒हि । स्व॒स्तिम् । सु॒ऽक्षि॒तिम् । दि॒वः । नॄन् । द्वि॒षः । अंहां॑सि । दुः॒ऽइ॒ता । त॒रे॒म॒ । ता । त॒रे॒म॒ । तव॑ । अव॑सा । त॒रे॒म॒ ॥

Padapatha Devanagari Nonaccented

अच्छ । नः । मित्रऽमहः । देव । देवान् । अग्ने । वोचः । सुऽमतिम् । रोदस्योः ।

वीहि । स्वस्तिम् । सुऽक्षितिम् । दिवः । नॄन् । द्विषः । अंहांसि । दुःऽइता । तरेम । ता । तरेम । तव । अवसा । तरेम ॥

Padapatha Transcription Accented

áccha ǀ naḥ ǀ mitra-mahaḥ ǀ deva ǀ devā́n ǀ ágne ǀ vócaḥ ǀ su-matím ǀ ródasyoḥ ǀ

vīhí ǀ svastím ǀ su-kṣitím ǀ diváḥ ǀ nṝ́n ǀ dviṣáḥ ǀ áṃhāṃsi ǀ duḥ-itā́ ǀ tarema ǀ tā́ ǀ tarema ǀ táva ǀ ávasā ǀ tarema ǁ

Padapatha Transcription Nonaccented

accha ǀ naḥ ǀ mitra-mahaḥ ǀ deva ǀ devān ǀ agne ǀ vocaḥ ǀ su-matim ǀ rodasyoḥ ǀ

vīhi ǀ svastim ǀ su-kṣitim ǀ divaḥ ǀ nṝn ǀ dviṣaḥ ǀ aṃhāṃsi ǀ duḥ-itā ǀ tarema ǀ tā ǀ tarema ǀ tava ǀ avasā ǀ tarema ǁ