SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 15

 

1. Info

To:    agni
From:   bharadvāja bārhaspatya or vītahavya āṅgirasa
Metres:   1st set of styles: triṣṭup (9-11, 16, 19); nicṛjjagatī (1, 2, 5); bhuriktriṣṭup (4, 14); nicṛdatijagatī (3); nicṛdatiśakvarī (6); jagatī (7); virāḍjagatī (8); paṅktiḥ (12); virāṭtrisṭup (13); brāhmībṛhatī (15); virāḍanuṣṭup (17); svarāḍanuṣṭup (18)

2nd set of styles: jagatī (1, 2, 4, 5, 7-9); triṣṭubh (10-14, 16, 19); śakvarī (3, 15); atiśakvarī (6); anuṣṭubh (17); bṛhatī (18)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.015.01   (Mandala. Sukta. Rik)

4.5.17.01    (Ashtaka. Adhyaya. Varga. Rik)

06.01.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒ममू॒ षु वो॒ अति॑थिमुष॒र्बुधं॒ विश्वा॑सां वि॒शां पति॑मृंजसे गि॒रा ।

वेतीद्दि॒वो ज॒नुषा॒ कच्चि॒दा शुचि॒र्ज्योक्चि॑दत्ति॒ गर्भो॒ यदच्यु॑तं ॥

Samhita Devanagari Nonaccented

इममू षु वो अतिथिमुषर्बुधं विश्वासां विशां पतिमृंजसे गिरा ।

वेतीद्दिवो जनुषा कच्चिदा शुचिर्ज्योक्चिदत्ति गर्भो यदच्युतं ॥

Samhita Transcription Accented

imámū ṣú vo átithimuṣarbúdham víśvāsām viśā́m pátimṛñjase girā́ ǀ

vétī́ddivó janúṣā káccidā́ śúcirjyókcidatti gárbho yádácyutam ǁ

Samhita Transcription Nonaccented

imamū ṣu vo atithimuṣarbudham viśvāsām viśām patimṛñjase girā ǀ

vetīddivo januṣā kaccidā śucirjyokcidatti garbho yadacyutam ǁ

Padapatha Devanagari Accented

इ॒मम् । ऊं॒ इति॑ । सु । वः॒ । अति॑थिम् । उ॒षः॒ऽबुध॑म् । विश्वा॑साम् । वि॒शाम् । पति॑म् । ऋ॒ञ्ज॒से॒ । गि॒रा ।

वेति॑ । इत् । दि॒वः । ज॒नुषा॑ । कत् । चि॒त् । आ । शुचिः॑ । ज्योक् । चि॒त् । अ॒त्ति॒ । गर्भः॑ । यत् । अच्यु॑तम् ॥

Padapatha Devanagari Nonaccented

इमम् । ऊं इति । सु । वः । अतिथिम् । उषःऽबुधम् । विश्वासाम् । विशाम् । पतिम् । ऋञ्जसे । गिरा ।

वेति । इत् । दिवः । जनुषा । कत् । चित् । आ । शुचिः । ज्योक् । चित् । अत्ति । गर्भः । यत् । अच्युतम् ॥

Padapatha Transcription Accented

imám ǀ ūṃ íti ǀ sú ǀ vaḥ ǀ átithim ǀ uṣaḥ-búdham ǀ víśvāsām ǀ viśā́m ǀ pátim ǀ ṛñjase ǀ girā́ ǀ

véti ǀ ít ǀ diváḥ ǀ janúṣā ǀ kát ǀ cit ǀ ā́ ǀ śúciḥ ǀ jyók ǀ cit ǀ atti ǀ gárbhaḥ ǀ yát ǀ ácyutam ǁ

Padapatha Transcription Nonaccented

imam ǀ ūṃ iti ǀ su ǀ vaḥ ǀ atithim ǀ uṣaḥ-budham ǀ viśvāsām ǀ viśām ǀ patim ǀ ṛñjase ǀ girā ǀ

veti ǀ it ǀ divaḥ ǀ januṣā ǀ kat ǀ cit ǀ ā ǀ śuciḥ ǀ jyok ǀ cit ǀ atti ǀ garbhaḥ ǀ yat ǀ acyutam ǁ

06.015.02   (Mandala. Sukta. Rik)

4.5.17.02    (Ashtaka. Adhyaya. Varga. Rik)

06.01.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मि॒त्रं न यं सुधि॑तं॒ भृग॑वो द॒धुर्वन॒स्पता॒वीड्य॑मू॒र्ध्वशो॑चिषं ।

स त्वं सुप्री॑तो वी॒तह॑व्ये अद्भुत॒ प्रश॑स्तिभिर्महयसे दि॒वेदि॑वे ॥

Samhita Devanagari Nonaccented

मित्रं न यं सुधितं भृगवो दधुर्वनस्पतावीड्यमूर्ध्वशोचिषं ।

स त्वं सुप्रीतो वीतहव्ये अद्भुत प्रशस्तिभिर्महयसे दिवेदिवे ॥

Samhita Transcription Accented

mitrám ná yám súdhitam bhṛ́gavo dadhúrvánaspátāvī́ḍyamūrdhváśociṣam ǀ

sá tvám súprīto vītáhavye adbhuta práśastibhirmahayase divédive ǁ

Samhita Transcription Nonaccented

mitram na yam sudhitam bhṛgavo dadhurvanaspatāvīḍyamūrdhvaśociṣam ǀ

sa tvam suprīto vītahavye adbhuta praśastibhirmahayase divedive ǁ

Padapatha Devanagari Accented

मि॒त्रम् । न । यम् । सुऽधि॑तम् । भृग॑वः । द॒धुः । वन॒स्पतौ॑ । ईड्य॑म् । ऊ॒र्ध्वऽशो॑चिषम् ।

सः । त्वम् । सुऽप्री॑तः । वी॒तऽह॑व्ये । अ॒द्भु॒त॒ । प्रश॑स्तिऽभिः । म॒ह॒य॒से॒ । दि॒वेऽदि॑वे ॥

Padapatha Devanagari Nonaccented

मित्रम् । न । यम् । सुऽधितम् । भृगवः । दधुः । वनस्पतौ । ईड्यम् । ऊर्ध्वऽशोचिषम् ।

सः । त्वम् । सुऽप्रीतः । वीतऽहव्ये । अद्भुत । प्रशस्तिऽभिः । महयसे । दिवेऽदिवे ॥

Padapatha Transcription Accented

mitrám ǀ ná ǀ yám ǀ sú-dhitam ǀ bhṛ́gavaḥ ǀ dadhúḥ ǀ vánaspátau ǀ ī́ḍyam ǀ ūrdhvá-śociṣam ǀ

sáḥ ǀ tvám ǀ sú-prītaḥ ǀ vītá-havye ǀ adbhuta ǀ práśasti-bhiḥ ǀ mahayase ǀ divé-dive ǁ

Padapatha Transcription Nonaccented

mitram ǀ na ǀ yam ǀ su-dhitam ǀ bhṛgavaḥ ǀ dadhuḥ ǀ vanaspatau ǀ īḍyam ǀ ūrdhva-śociṣam ǀ

saḥ ǀ tvam ǀ su-prītaḥ ǀ vīta-havye ǀ adbhuta ǀ praśasti-bhiḥ ǀ mahayase ǀ dive-dive ǁ

06.015.03   (Mandala. Sukta. Rik)

4.5.17.03    (Ashtaka. Adhyaya. Varga. Rik)

06.01.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स त्वं दक्ष॑स्यावृ॒को वृ॒धो भू॑र॒र्यः पर॒स्यांत॑रस्य॒ तरु॑षः ।

रा॒यः सू॑नो सहसो॒ मर्त्ये॒ष्वा छ॒र्दिर्य॑च्छ वी॒तह॑व्याय स॒प्रथो॑ भ॒रद्वा॑जाय स॒प्रथः॑ ॥

Samhita Devanagari Nonaccented

स त्वं दक्षस्यावृको वृधो भूरर्यः परस्यांतरस्य तरुषः ।

रायः सूनो सहसो मर्त्येष्वा छर्दिर्यच्छ वीतहव्याय सप्रथो भरद्वाजाय सप्रथः ॥

Samhita Transcription Accented

sá tvám dákṣasyāvṛkó vṛdhó bhūraryáḥ párasyā́ntarasya táruṣaḥ ǀ

rāyáḥ sūno sahaso mártyeṣvā́ chardíryaccha vītáhavyāya saprátho bharádvājāya sapráthaḥ ǁ

Samhita Transcription Nonaccented

sa tvam dakṣasyāvṛko vṛdho bhūraryaḥ parasyāntarasya taruṣaḥ ǀ

rāyaḥ sūno sahaso martyeṣvā chardiryaccha vītahavyāya sapratho bharadvājāya saprathaḥ ǁ

Padapatha Devanagari Accented

सः । त्वम् । दक्ष॑स्य । अ॒वृ॒कः । वृ॒धः । भूः॒ । अ॒र्यः । पर॑स्य । अन्त॑रस्य । तरु॑षः ।

रा॒यः । सू॒नो॒ इति॑ । स॒ह॒सः॒ । मर्त्ये॑षु । आ । छ॒र्दिः । य॒च्छ॒ । वी॒तऽह॑व्याय । स॒ऽप्रथः॑ । भ॒रत्ऽवा॑जाय । स॒ऽप्रथः॑ ॥

Padapatha Devanagari Nonaccented

सः । त्वम् । दक्षस्य । अवृकः । वृधः । भूः । अर्यः । परस्य । अन्तरस्य । तरुषः ।

रायः । सूनो इति । सहसः । मर्त्येषु । आ । छर्दिः । यच्छ । वीतऽहव्याय । सऽप्रथः । भरत्ऽवाजाय । सऽप्रथः ॥

Padapatha Transcription Accented

sáḥ ǀ tvám ǀ dákṣasya ǀ avṛkáḥ ǀ vṛdháḥ ǀ bhūḥ ǀ aryáḥ ǀ párasya ǀ ántarasya ǀ táruṣaḥ ǀ

rāyáḥ ǀ sūno íti ǀ sahasaḥ ǀ mártyeṣu ǀ ā́ ǀ chardíḥ ǀ yaccha ǀ vītá-havyāya ǀ sa-práthaḥ ǀ bharát-vājāya ǀ sa-práthaḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ tvam ǀ dakṣasya ǀ avṛkaḥ ǀ vṛdhaḥ ǀ bhūḥ ǀ aryaḥ ǀ parasya ǀ antarasya ǀ taruṣaḥ ǀ

rāyaḥ ǀ sūno iti ǀ sahasaḥ ǀ martyeṣu ǀ ā ǀ chardiḥ ǀ yaccha ǀ vīta-havyāya ǀ sa-prathaḥ ǀ bharat-vājāya ǀ sa-prathaḥ ǁ

06.015.04   (Mandala. Sukta. Rik)

4.5.17.04    (Ashtaka. Adhyaya. Varga. Rik)

06.01.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द्यु॒ता॒नं वो॒ अति॑थिं॒ स्व॑र्णरम॒ग्निं होता॑रं॒ मनु॑षः स्वध्व॒रं ।

विप्रं॒ न द्यु॒क्षव॑चसं सुवृ॒क्तिभि॑र्हव्य॒वाह॑मर॒तिं दे॒वमृं॑जसे ॥

Samhita Devanagari Nonaccented

द्युतानं वो अतिथिं स्वर्णरमग्निं होतारं मनुषः स्वध्वरं ।

विप्रं न द्युक्षवचसं सुवृक्तिभिर्हव्यवाहमरतिं देवमृंजसे ॥

Samhita Transcription Accented

dyutānám vo átithim svárṇaramagním hótāram mánuṣaḥ svadhvarám ǀ

vípram ná dyukṣávacasam suvṛktíbhirhavyavā́hamaratím devámṛñjase ǁ

Samhita Transcription Nonaccented

dyutānam vo atithim svarṇaramagnim hotāram manuṣaḥ svadhvaram ǀ

vipram na dyukṣavacasam suvṛktibhirhavyavāhamaratim devamṛñjase ǁ

Padapatha Devanagari Accented

द्यु॒ता॒नम् । वः॒ । अति॑थिम् । स्वः॑ऽनरम् । अ॒ग्निम् । होता॑रम् । मनु॑षः । सु॒ऽअ॒ध्व॒रम् ।

विप्र॑म् । न । द्यु॒क्षऽव॑चसम् । सु॒वृ॒क्तिऽभिः॑ । ह॒व्य॒ऽवाह॑म् । अ॒र॒तिम् । दे॒वम् । ऋ॒ञ्ज॒से॒ ॥

Padapatha Devanagari Nonaccented

द्युतानम् । वः । अतिथिम् । स्वःऽनरम् । अग्निम् । होतारम् । मनुषः । सुऽअध्वरम् ।

विप्रम् । न । द्युक्षऽवचसम् । सुवृक्तिऽभिः । हव्यऽवाहम् । अरतिम् । देवम् । ऋञ्जसे ॥

Padapatha Transcription Accented

dyutānám ǀ vaḥ ǀ átithim ǀ sváḥ-naram ǀ agním ǀ hótāram ǀ mánuṣaḥ ǀ su-adhvarám ǀ

vípram ǀ ná ǀ dyukṣá-vacasam ǀ suvṛktí-bhiḥ ǀ havya-vā́ham ǀ aratím ǀ devám ǀ ṛñjase ǁ

Padapatha Transcription Nonaccented

dyutānam ǀ vaḥ ǀ atithim ǀ svaḥ-naram ǀ agnim ǀ hotāram ǀ manuṣaḥ ǀ su-adhvaram ǀ

vipram ǀ na ǀ dyukṣa-vacasam ǀ suvṛkti-bhiḥ ǀ havya-vāham ǀ aratim ǀ devam ǀ ṛñjase ǁ

06.015.05   (Mandala. Sukta. Rik)

4.5.17.05    (Ashtaka. Adhyaya. Varga. Rik)

06.01.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पा॒व॒कया॒ यश्चि॒तयं॑त्या कृ॒पा क्षाम॑न्रुरु॒च उ॒षसो॒ न भा॒नुना॑ ।

तूर्व॒न्न याम॒न्नेत॑शस्य॒ नू रण॒ आ यो घृ॒णे न त॑तृषा॒णो अ॒जरः॑ ॥

Samhita Devanagari Nonaccented

पावकया यश्चितयंत्या कृपा क्षामन्रुरुच उषसो न भानुना ।

तूर्वन्न यामन्नेतशस्य नू रण आ यो घृणे न ततृषाणो अजरः ॥

Samhita Transcription Accented

pāvakáyā yáścitáyantyā kṛpā́ kṣā́manrurucá uṣáso ná bhānúnā ǀ

tū́rvanná yā́mannétaśasya nū́ ráṇa ā́ yó ghṛṇé ná tatṛṣāṇó ajáraḥ ǁ

Samhita Transcription Nonaccented

pāvakayā yaścitayantyā kṛpā kṣāmanruruca uṣaso na bhānunā ǀ

tūrvanna yāmannetaśasya nū raṇa ā yo ghṛṇe na tatṛṣāṇo ajaraḥ ǁ

Padapatha Devanagari Accented

पा॒व॒कया॑ । यः । चि॒तय॑न्त्या । कृ॒पा । क्षाम॑न् । रु॒रु॒चे । उ॒षसः॑ । न । भा॒नुना॑ ।

तूर्व॑न् । न । याम॑न् । एत॑शस्य । नु । रणे॑ । आ । यः । घृ॒णे । न । त॒तृ॒षा॒णः । अ॒जरः॑ ॥

Padapatha Devanagari Nonaccented

पावकया । यः । चितयन्त्या । कृपा । क्षामन् । रुरुचे । उषसः । न । भानुना ।

तूर्वन् । न । यामन् । एतशस्य । नु । रणे । आ । यः । घृणे । न । ततृषाणः । अजरः ॥

Padapatha Transcription Accented

pāvakáyā ǀ yáḥ ǀ citáyantyā ǀ kṛpā́ ǀ kṣā́man ǀ rurucé ǀ uṣásaḥ ǀ ná ǀ bhānúnā ǀ

tū́rvan ǀ ná ǀ yā́man ǀ étaśasya ǀ nú ǀ ráṇe ǀ ā́ ǀ yáḥ ǀ ghṛṇé ǀ ná ǀ tatṛṣāṇáḥ ǀ ajáraḥ ǁ

Padapatha Transcription Nonaccented

pāvakayā ǀ yaḥ ǀ citayantyā ǀ kṛpā ǀ kṣāman ǀ ruruce ǀ uṣasaḥ ǀ na ǀ bhānunā ǀ

tūrvan ǀ na ǀ yāman ǀ etaśasya ǀ nu ǀ raṇe ǀ ā ǀ yaḥ ǀ ghṛṇe ǀ na ǀ tatṛṣāṇaḥ ǀ ajaraḥ ǁ

06.015.06   (Mandala. Sukta. Rik)

4.5.18.01    (Ashtaka. Adhyaya. Varga. Rik)

06.01.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निम॑ग्निं वः स॒मिधा॑ दुवस्यत प्रि॒यंप्रि॑यं वो॒ अति॑थिं गृणी॒षणि॑ ।

उप॑ वो गी॒र्भिर॒मृतं॑ विवासत दे॒वो दे॒वेषु॒ वन॑ते॒ हि वार्यं॑ दे॒वो दे॒वेषु॒ वन॑ते॒ हि नो॒ दुवः॑ ॥

Samhita Devanagari Nonaccented

अग्निमग्निं वः समिधा दुवस्यत प्रियंप्रियं वो अतिथिं गृणीषणि ।

उप वो गीर्भिरमृतं विवासत देवो देवेषु वनते हि वार्यं देवो देवेषु वनते हि नो दुवः ॥

Samhita Transcription Accented

agnímagnim vaḥ samídhā duvasyata priyámpriyam vo átithim gṛṇīṣáṇi ǀ

úpa vo gīrbhíramṛ́tam vivāsata devó devéṣu vánate hí vāryam devó devéṣu vánate hí no dúvaḥ ǁ

Samhita Transcription Nonaccented

agnimagnim vaḥ samidhā duvasyata priyampriyam vo atithim gṛṇīṣaṇi ǀ

upa vo gīrbhiramṛtam vivāsata devo deveṣu vanate hi vāryam devo deveṣu vanate hi no duvaḥ ǁ

Padapatha Devanagari Accented

अ॒ग्निम्ऽअ॑ग्निम् । वः॒ । स॒म्ऽइधा॑ । दु॒व॒स्य॒त॒ । प्रि॒यम्ऽप्रि॑यम् । वः॒ । अति॑थिम् । गृ॒णी॒षणि॑ ।

उप॑ । वः॒ । गीः॒ऽभिः । अ॒मृत॑म् । वि॒वा॒स॒त॒ । दे॒वः । दे॒वेषु॑ । वन॑ते । हि । वार्य॑म् । दे॒वः । दे॒वेषु॑ । वन॑ते । हि । नः॒ । दुवः॑ ॥

Padapatha Devanagari Nonaccented

अग्निम्ऽअग्निम् । वः । सम्ऽइधा । दुवस्यत । प्रियम्ऽप्रियम् । वः । अतिथिम् । गृणीषणि ।

उप । वः । गीःऽभिः । अमृतम् । विवासत । देवः । देवेषु । वनते । हि । वार्यम् । देवः । देवेषु । वनते । हि । नः । दुवः ॥

Padapatha Transcription Accented

agním-agnim ǀ vaḥ ǀ sam-ídhā ǀ duvasyata ǀ priyám-priyam ǀ vaḥ ǀ átithim ǀ gṛṇīṣáṇi ǀ

úpa ǀ vaḥ ǀ gīḥ-bhíḥ ǀ amṛ́tam ǀ vivāsata ǀ deváḥ ǀ devéṣu ǀ vánate ǀ hí ǀ vā́ryam ǀ deváḥ ǀ devéṣu ǀ vánate ǀ hí ǀ naḥ ǀ dúvaḥ ǁ

Padapatha Transcription Nonaccented

agnim-agnim ǀ vaḥ ǀ sam-idhā ǀ duvasyata ǀ priyam-priyam ǀ vaḥ ǀ atithim ǀ gṛṇīṣaṇi ǀ

upa ǀ vaḥ ǀ gīḥ-bhiḥ ǀ amṛtam ǀ vivāsata ǀ devaḥ ǀ deveṣu ǀ vanate ǀ hi ǀ vāryam ǀ devaḥ ǀ deveṣu ǀ vanate ǀ hi ǀ naḥ ǀ duvaḥ ǁ

06.015.07   (Mandala. Sukta. Rik)

4.5.18.02    (Ashtaka. Adhyaya. Varga. Rik)

06.01.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

समि॑द्धम॒ग्निं स॒मिधा॑ गि॒रा गृ॑णे॒ शुचिं॑ पाव॒कं पु॒रो अ॑ध्व॒रे ध्रु॒वं ।

विप्रं॒ होता॑रं पुरु॒वार॑म॒द्रुहं॑ क॒विं सु॒म्नैरी॑महे जा॒तवे॑दसं ॥

Samhita Devanagari Nonaccented

समिद्धमग्निं समिधा गिरा गृणे शुचिं पावकं पुरो अध्वरे ध्रुवं ।

विप्रं होतारं पुरुवारमद्रुहं कविं सुम्नैरीमहे जातवेदसं ॥

Samhita Transcription Accented

sámiddhamagním samídhā girā́ gṛṇe śúcim pāvakám puró adhvaré dhruvám ǀ

vípram hótāram puruvā́ramadrúham kavím sumnáirīmahe jātávedasam ǁ

Samhita Transcription Nonaccented

samiddhamagnim samidhā girā gṛṇe śucim pāvakam puro adhvare dhruvam ǀ

vipram hotāram puruvāramadruham kavim sumnairīmahe jātavedasam ǁ

Padapatha Devanagari Accented

सम्ऽइ॑द्धम् । अ॒ग्निम् । स॒म्ऽइधा॑ । गि॒रा । गृ॒णे॒ । शुचि॑म् । पा॒व॒कम् । पु॒रः । अ॒ध्व॒रे । ध्रु॒वम् ।

विप्र॑म् । होता॑रम् । पु॒रु॒ऽवार॑म् । अ॒द्रुह॑म् । क॒विम् । सु॒म्नैः । ई॒म॒हे॒ । जा॒तऽवे॑दसम् ॥

Padapatha Devanagari Nonaccented

सम्ऽइद्धम् । अग्निम् । सम्ऽइधा । गिरा । गृणे । शुचिम् । पावकम् । पुरः । अध्वरे । ध्रुवम् ।

विप्रम् । होतारम् । पुरुऽवारम् । अद्रुहम् । कविम् । सुम्नैः । ईमहे । जातऽवेदसम् ॥

Padapatha Transcription Accented

sám-iddham ǀ agním ǀ sam-ídhā ǀ girā́ ǀ gṛṇe ǀ śúcim ǀ pāvakám ǀ puráḥ ǀ adhvaré ǀ dhruvám ǀ

vípram ǀ hótāram ǀ puru-vā́ram ǀ adrúham ǀ kavím ǀ sumnáiḥ ǀ īmahe ǀ jātá-vedasam ǁ

Padapatha Transcription Nonaccented

sam-iddham ǀ agnim ǀ sam-idhā ǀ girā ǀ gṛṇe ǀ śucim ǀ pāvakam ǀ puraḥ ǀ adhvare ǀ dhruvam ǀ

vipram ǀ hotāram ǀ puru-vāram ǀ adruham ǀ kavim ǀ sumnaiḥ ǀ īmahe ǀ jāta-vedasam ǁ

06.015.08   (Mandala. Sukta. Rik)

4.5.18.03    (Ashtaka. Adhyaya. Varga. Rik)

06.01.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वां दू॒तम॑ग्ने अ॒मृतं॑ यु॒गेयु॑गे हव्य॒वाहं॑ दधिरे पा॒युमीड्यं॑ ।

दे॒वास॑श्च॒ मर्ता॑सश्च॒ जागृ॑विं वि॒भुं वि॒श्पतिं॒ नम॑सा॒ नि षे॑दिरे ॥

Samhita Devanagari Nonaccented

त्वां दूतमग्ने अमृतं युगेयुगे हव्यवाहं दधिरे पायुमीड्यं ।

देवासश्च मर्तासश्च जागृविं विभुं विश्पतिं नमसा नि षेदिरे ॥

Samhita Transcription Accented

tvā́m dūtámagne amṛ́tam yugéyuge havyavā́ham dadhire pāyúmī́ḍyam ǀ

devā́saśca mártāsaśca jā́gṛvim vibhúm viśpátim námasā ní ṣedire ǁ

Samhita Transcription Nonaccented

tvām dūtamagne amṛtam yugeyuge havyavāham dadhire pāyumīḍyam ǀ

devāsaśca martāsaśca jāgṛvim vibhum viśpatim namasā ni ṣedire ǁ

Padapatha Devanagari Accented

त्वाम् । दू॒तम् । अ॒ग्ने॒ । अ॒मृत॑म् । यु॒गेऽयु॑गे । ह॒व्य॒ऽवाह॑म् । द॒धि॒रे॒ । पा॒युम् । ईड्य॑म् ।

दे॒वासः॑ । च॒ । मर्ता॑सः । च॒ । जागृ॑विम् । वि॒ऽभुम् । वि॒श्पति॑म् । नम॑सा । नि । से॒दि॒रे॒ ॥

Padapatha Devanagari Nonaccented

त्वाम् । दूतम् । अग्ने । अमृतम् । युगेऽयुगे । हव्यऽवाहम् । दधिरे । पायुम् । ईड्यम् ।

देवासः । च । मर्तासः । च । जागृविम् । विऽभुम् । विश्पतिम् । नमसा । नि । सेदिरे ॥

Padapatha Transcription Accented

tvā́m ǀ dūtám ǀ agne ǀ amṛ́tam ǀ yugé-yuge ǀ havya-vā́ham ǀ dadhire ǀ pāyúm ǀ ī́ḍyam ǀ

devā́saḥ ǀ ca ǀ mártāsaḥ ǀ ca ǀ jā́gṛvim ǀ vi-bhúm ǀ viśpátim ǀ námasā ǀ ní ǀ sedire ǁ

Padapatha Transcription Nonaccented

tvām ǀ dūtam ǀ agne ǀ amṛtam ǀ yuge-yuge ǀ havya-vāham ǀ dadhire ǀ pāyum ǀ īḍyam ǀ

devāsaḥ ǀ ca ǀ martāsaḥ ǀ ca ǀ jāgṛvim ǀ vi-bhum ǀ viśpatim ǀ namasā ǀ ni ǀ sedire ǁ

06.015.09   (Mandala. Sukta. Rik)

4.5.18.04    (Ashtaka. Adhyaya. Varga. Rik)

06.01.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒भूष॑न्नग्न उ॒भयाँ॒ अनु॑ व्र॒ता दू॒तो दे॒वानां॒ रज॑सी॒ समी॑यसे ।

यत्ते॑ धी॒तिं सु॑म॒तिमा॑वृणी॒महेऽध॑ स्मा नस्त्रि॒वरू॑थः शि॒वो भ॑व ॥

Samhita Devanagari Nonaccented

विभूषन्नग्न उभयाँ अनु व्रता दूतो देवानां रजसी समीयसे ।

यत्ते धीतिं सुमतिमावृणीमहेऽध स्मा नस्त्रिवरूथः शिवो भव ॥

Samhita Transcription Accented

vibhū́ṣannagna ubháyām̐ ánu vratā́ dūtó devā́nām rájasī sámīyase ǀ

yátte dhītím sumatímāvṛṇīmáhé’dha smā nastrivárūthaḥ śivó bhava ǁ

Samhita Transcription Nonaccented

vibhūṣannagna ubhayām̐ anu vratā dūto devānām rajasī samīyase ǀ

yatte dhītim sumatimāvṛṇīmahe’dha smā nastrivarūthaḥ śivo bhava ǁ

Padapatha Devanagari Accented

वि॒ऽभूष॑न् । अ॒ग्ने॒ । उ॒भया॑न् । अनु॑ । व्र॒ता । दू॒तः । दे॒वाना॑म् । रज॑सी॒ इति॑ । सम् । ई॒य॒से॒ ।

यत् । ते॒ । धी॒तिम् । सु॒ऽम॒तिम् । आ॒ऽवृ॒णी॒महे॑ । अध॑ । स्म॒ । नः॒ । त्रि॒ऽवरू॑थः । शि॒वः । भ॒व॒ ॥

Padapatha Devanagari Nonaccented

विऽभूषन् । अग्ने । उभयान् । अनु । व्रता । दूतः । देवानाम् । रजसी इति । सम् । ईयसे ।

यत् । ते । धीतिम् । सुऽमतिम् । आऽवृणीमहे । अध । स्म । नः । त्रिऽवरूथः । शिवः । भव ॥

Padapatha Transcription Accented

vi-bhū́ṣan ǀ agne ǀ ubháyān ǀ ánu ǀ vratā́ ǀ dūtáḥ ǀ devā́nām ǀ rájasī íti ǀ sám ǀ īyase ǀ

yát ǀ te ǀ dhītím ǀ su-matím ǀ ā-vṛṇīmáhe ǀ ádha ǀ sma ǀ naḥ ǀ tri-várūthaḥ ǀ śiváḥ ǀ bhava ǁ

Padapatha Transcription Nonaccented

vi-bhūṣan ǀ agne ǀ ubhayān ǀ anu ǀ vratā ǀ dūtaḥ ǀ devānām ǀ rajasī iti ǀ sam ǀ īyase ǀ

yat ǀ te ǀ dhītim ǀ su-matim ǀ ā-vṛṇīmahe ǀ adha ǀ sma ǀ naḥ ǀ tri-varūthaḥ ǀ śivaḥ ǀ bhava ǁ

06.015.10   (Mandala. Sukta. Rik)

4.5.18.05    (Ashtaka. Adhyaya. Varga. Rik)

06.01.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं सु॒प्रती॑कं सु॒दृशं॒ स्वंच॒मवि॑द्वांसो वि॒दुष्ट॑रं सपेम ।

स य॑क्ष॒द्विश्वा॑ व॒युना॑नि वि॒द्वान्प्र ह॒व्यम॒ग्निर॒मृते॑षु वोचत् ॥

Samhita Devanagari Nonaccented

तं सुप्रतीकं सुदृशं स्वंचमविद्वांसो विदुष्टरं सपेम ।

स यक्षद्विश्वा वयुनानि विद्वान्प्र हव्यमग्निरमृतेषु वोचत् ॥

Samhita Transcription Accented

tám suprátīkam sudṛ́śam sváñcamávidvāṃso vidúṣṭaram sapema ǀ

sá yakṣadvíśvā vayúnāni vidvā́nprá havyámagníramṛ́teṣu vocat ǁ

Samhita Transcription Nonaccented

tam supratīkam sudṛśam svañcamavidvāṃso viduṣṭaram sapema ǀ

sa yakṣadviśvā vayunāni vidvānpra havyamagniramṛteṣu vocat ǁ

Padapatha Devanagari Accented

तम् । सु॒ऽप्रती॑कम् । सु॒ऽदृश॑म् । सु॒ऽअञ्च॑म् । अवि॑द्वांसः । वि॒दुःऽत॑रम् । स॒पे॒म॒ ।

सः । य॒क्ष॒त् । विश्वा॑ । व॒युना॑नि । वि॒द्वान् । प्र । ह॒व्यम् । अ॒ग्निः । अ॒मृते॑षु । वो॒च॒त् ॥

Padapatha Devanagari Nonaccented

तम् । सुऽप्रतीकम् । सुऽदृशम् । सुऽअञ्चम् । अविद्वांसः । विदुःऽतरम् । सपेम ।

सः । यक्षत् । विश्वा । वयुनानि । विद्वान् । प्र । हव्यम् । अग्निः । अमृतेषु । वोचत् ॥

Padapatha Transcription Accented

tám ǀ su-prátīkam ǀ su-dṛ́śam ǀ su-áñcam ǀ ávidvāṃsaḥ ǀ vidúḥ-taram ǀ sapema ǀ

sáḥ ǀ yakṣat ǀ víśvā ǀ vayúnāni ǀ vidvā́n ǀ prá ǀ havyám ǀ agníḥ ǀ amṛ́teṣu ǀ vocat ǁ

Padapatha Transcription Nonaccented

tam ǀ su-pratīkam ǀ su-dṛśam ǀ su-añcam ǀ avidvāṃsaḥ ǀ viduḥ-taram ǀ sapema ǀ

saḥ ǀ yakṣat ǀ viśvā ǀ vayunāni ǀ vidvān ǀ pra ǀ havyam ǀ agniḥ ǀ amṛteṣu ǀ vocat ǁ

06.015.11   (Mandala. Sukta. Rik)

4.5.19.01    (Ashtaka. Adhyaya. Varga. Rik)

06.01.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तम॑ग्ने पास्यु॒त तं पि॑पर्षि॒ यस्त॒ आन॑ट्क॒वये॑ शूर धी॒तिं ।

य॒ज्ञस्य॑ वा॒ निशि॑तिं॒ वोदि॑तिं वा॒ तमित्पृ॑णक्षि॒ शव॑सो॒त रा॒या ॥

Samhita Devanagari Nonaccented

तमग्ने पास्युत तं पिपर्षि यस्त आनट्कवये शूर धीतिं ।

यज्ञस्य वा निशितिं वोदितिं वा तमित्पृणक्षि शवसोत राया ॥

Samhita Transcription Accented

támagne pāsyutá tám piparṣi yásta ā́naṭkaváye śūra dhītím ǀ

yajñásya vā níśitim vóditim vā támítpṛṇakṣi śávasotá rāyā́ ǁ

Samhita Transcription Nonaccented

tamagne pāsyuta tam piparṣi yasta ānaṭkavaye śūra dhītim ǀ

yajñasya vā niśitim voditim vā tamitpṛṇakṣi śavasota rāyā ǁ

Padapatha Devanagari Accented

तम् । अ॒ग्ने॒ । पा॒सि॒ । उ॒त । तम् । पि॒प॒र्षि॒ । यः । ते॒ । आन॑ट् । क॒वये॑ । शू॒र॒ । धी॒तिम् ।

य॒ज्ञस्य॑ । वा॒ । निऽशि॑तिम् । वा॒ । उत्ऽइ॑तिम् । वा॒ । तम् । इत् । पृ॒ण॒क्षि॒ । शव॑सा । उ॒त । रा॒या ॥

Padapatha Devanagari Nonaccented

तम् । अग्ने । पासि । उत । तम् । पिपर्षि । यः । ते । आनट् । कवये । शूर । धीतिम् ।

यज्ञस्य । वा । निऽशितिम् । वा । उत्ऽइतिम् । वा । तम् । इत् । पृणक्षि । शवसा । उत । राया ॥

Padapatha Transcription Accented

tám ǀ agne ǀ pāsi ǀ utá ǀ tám ǀ piparṣi ǀ yáḥ ǀ te ǀ ā́naṭ ǀ kaváye ǀ śūra ǀ dhītím ǀ

yajñásya ǀ vā ǀ ní-śitim ǀ vā ǀ út-itim ǀ vā ǀ tám ǀ ít ǀ pṛṇakṣi ǀ śávasā ǀ utá ǀ rāyā́ ǁ

Padapatha Transcription Nonaccented

tam ǀ agne ǀ pāsi ǀ uta ǀ tam ǀ piparṣi ǀ yaḥ ǀ te ǀ ānaṭ ǀ kavaye ǀ śūra ǀ dhītim ǀ

yajñasya ǀ vā ǀ ni-śitim ǀ vā ǀ ut-itim ǀ vā ǀ tam ǀ it ǀ pṛṇakṣi ǀ śavasā ǀ uta ǀ rāyā ǁ

06.015.12   (Mandala. Sukta. Rik)

4.5.19.02    (Ashtaka. Adhyaya. Varga. Rik)

06.01.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वम॑ग्ने वनुष्य॒तो नि पा॑हि॒ त्वमु॑ नः सहसावन्नव॒द्यात् ।

सं त्वा॑ ध्वस्म॒न्वद॒भ्ये॑तु॒ पाथः॒ सं र॒यिः स्पृ॑ह॒याय्यः॑ सह॒स्री ॥

Samhita Devanagari Nonaccented

त्वमग्ने वनुष्यतो नि पाहि त्वमु नः सहसावन्नवद्यात् ।

सं त्वा ध्वस्मन्वदभ्येतु पाथः सं रयिः स्पृहयाय्यः सहस्री ॥

Samhita Transcription Accented

tvámagne vanuṣyató ní pāhi tvámu naḥ sahasāvannavadyā́t ǀ

sám tvā dhvasmanvádabhyétu pā́thaḥ sám rayíḥ spṛhayā́yyaḥ sahasrī́ ǁ

Samhita Transcription Nonaccented

tvamagne vanuṣyato ni pāhi tvamu naḥ sahasāvannavadyāt ǀ

sam tvā dhvasmanvadabhyetu pāthaḥ sam rayiḥ spṛhayāyyaḥ sahasrī ǁ

Padapatha Devanagari Accented

त्वम् । अ॒ग्ने॒ । व॒नु॒ष्य॒तः । नि । पा॒हि॒ । त्वम् । ऊं॒ इति॑ । नः॒ । स॒ह॒सा॒ऽव॒न् । अ॒व॒द्यात् ।

सम् । त्वा॒ । ध्व॒स्म॒न्ऽवत् । अ॒भि । ए॒तु॒ । पाथः॑ । सम् । र॒यिः । स्पृ॒ह॒याय्यः॑ । स॒ह॒स्री ॥

Padapatha Devanagari Nonaccented

त्वम् । अग्ने । वनुष्यतः । नि । पाहि । त्वम् । ऊं इति । नः । सहसाऽवन् । अवद्यात् ।

सम् । त्वा । ध्वस्मन्ऽवत् । अभि । एतु । पाथः । सम् । रयिः । स्पृहयाय्यः । सहस्री ॥

Padapatha Transcription Accented

tvám ǀ agne ǀ vanuṣyatáḥ ǀ ní ǀ pāhi ǀ tvám ǀ ūṃ íti ǀ naḥ ǀ sahasā-van ǀ avadyā́t ǀ

sám ǀ tvā ǀ dhvasman-vát ǀ abhí ǀ etu ǀ pā́thaḥ ǀ sám ǀ rayíḥ ǀ spṛhayā́yyaḥ ǀ sahasrī́ ǁ

Padapatha Transcription Nonaccented

tvam ǀ agne ǀ vanuṣyataḥ ǀ ni ǀ pāhi ǀ tvam ǀ ūṃ iti ǀ naḥ ǀ sahasā-van ǀ avadyāt ǀ

sam ǀ tvā ǀ dhvasman-vat ǀ abhi ǀ etu ǀ pāthaḥ ǀ sam ǀ rayiḥ ǀ spṛhayāyyaḥ ǀ sahasrī ǁ

06.015.13   (Mandala. Sukta. Rik)

4.5.19.03    (Ashtaka. Adhyaya. Varga. Rik)

06.01.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निर्होता॑ गृ॒हप॑तिः॒ स राजा॒ विश्वा॑ वेद॒ जनि॑मा जा॒तवे॑दाः ।

दे॒वाना॑मु॒त यो मर्त्या॑नां॒ यजि॑ष्ठः॒ स प्र य॑जतामृ॒तावा॑ ॥

Samhita Devanagari Nonaccented

अग्निर्होता गृहपतिः स राजा विश्वा वेद जनिमा जातवेदाः ।

देवानामुत यो मर्त्यानां यजिष्ठः स प्र यजतामृतावा ॥

Samhita Transcription Accented

agnírhótā gṛhápatiḥ sá rā́jā víśvā veda jánimā jātávedāḥ ǀ

devā́nāmutá yó mártyānām yájiṣṭhaḥ sá prá yajatāmṛtā́vā ǁ

Samhita Transcription Nonaccented

agnirhotā gṛhapatiḥ sa rājā viśvā veda janimā jātavedāḥ ǀ

devānāmuta yo martyānām yajiṣṭhaḥ sa pra yajatāmṛtāvā ǁ

Padapatha Devanagari Accented

अ॒ग्निः । होता॑ । गृ॒हऽप॑तिः । सः । राजा॑ । विश्वा॑ । वे॒द॒ । जनि॑म । जा॒तऽवे॑दाः ।

दे॒वाना॑म् । उ॒त । यः । मर्त्या॑नाम् । यजि॑ष्ठः । सः । प्र । य॒ज॒ता॒म् । ऋ॒तऽवा॑ ॥

Padapatha Devanagari Nonaccented

अग्निः । होता । गृहऽपतिः । सः । राजा । विश्वा । वेद । जनिम । जातऽवेदाः ।

देवानाम् । उत । यः । मर्त्यानाम् । यजिष्ठः । सः । प्र । यजताम् । ऋतऽवा ॥

Padapatha Transcription Accented

agníḥ ǀ hótā ǀ gṛhá-patiḥ ǀ sáḥ ǀ rā́jā ǀ víśvā ǀ veda ǀ jánima ǀ jātá-vedāḥ ǀ

devā́nām ǀ utá ǀ yáḥ ǀ mártyānām ǀ yájiṣṭhaḥ ǀ sáḥ ǀ prá ǀ yajatām ǀ ṛtá-vā ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ hotā ǀ gṛha-patiḥ ǀ saḥ ǀ rājā ǀ viśvā ǀ veda ǀ janima ǀ jāta-vedāḥ ǀ

devānām ǀ uta ǀ yaḥ ǀ martyānām ǀ yajiṣṭhaḥ ǀ saḥ ǀ pra ǀ yajatām ǀ ṛta-vā ǁ

06.015.14   (Mandala. Sukta. Rik)

4.5.19.04    (Ashtaka. Adhyaya. Varga. Rik)

06.01.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॒ यद॒द्य वि॒शो अ॑ध्वरस्य होतः॒ पाव॑कशोचे॒ वेष्ट्वं हि यज्वा॑ ।

ऋ॒ता य॑जासि महि॒ना वि यद्भूर्ह॒व्या व॑ह यविष्ठ॒ या ते॑ अ॒द्य ॥

Samhita Devanagari Nonaccented

अग्ने यदद्य विशो अध्वरस्य होतः पावकशोचे वेष्ट्वं हि यज्वा ।

ऋता यजासि महिना वि यद्भूर्हव्या वह यविष्ठ या ते अद्य ॥

Samhita Transcription Accented

ágne yádadyá viśó adhvarasya hotaḥ pā́vakaśoce véṣṭvám hí yájvā ǀ

ṛtā́ yajāsi mahinā́ ví yádbhū́rhavyā́ vaha yaviṣṭha yā́ te adyá ǁ

Samhita Transcription Nonaccented

agne yadadya viśo adhvarasya hotaḥ pāvakaśoce veṣṭvam hi yajvā ǀ

ṛtā yajāsi mahinā vi yadbhūrhavyā vaha yaviṣṭha yā te adya ǁ

Padapatha Devanagari Accented

अग्ने॑ । यत् । अ॒द्य । वि॒शः । अ॒ध्व॒र॒स्य॒ । हो॒त॒रिति॑ । पाव॑कऽशोचे । वेः । त्वम् । हि । यज्वा॑ ।

ऋ॒ता । य॒जा॒सि॒ । म॒हि॒ना । वि । यत् । भूः । ह॒व्या । व॒ह॒ । य॒वि॒ष्ठ॒ । या । ते॒ । अ॒द्य ॥

Padapatha Devanagari Nonaccented

अग्ने । यत् । अद्य । विशः । अध्वरस्य । होतरिति । पावकऽशोचे । वेः । त्वम् । हि । यज्वा ।

ऋता । यजासि । महिना । वि । यत् । भूः । हव्या । वह । यविष्ठ । या । ते । अद्य ॥

Padapatha Transcription Accented

ágne ǀ yát ǀ adyá ǀ viśáḥ ǀ adhvarasya ǀ hotaríti ǀ pā́vaka-śoce ǀ véḥ ǀ tvám ǀ hí ǀ yájvā ǀ

ṛtā́ ǀ yajāsi ǀ mahinā́ ǀ ví ǀ yát ǀ bhū́ḥ ǀ havyā́ ǀ vaha ǀ yaviṣṭha ǀ yā́ ǀ te ǀ adyá ǁ

Padapatha Transcription Nonaccented

agne ǀ yat ǀ adya ǀ viśaḥ ǀ adhvarasya ǀ hotariti ǀ pāvaka-śoce ǀ veḥ ǀ tvam ǀ hi ǀ yajvā ǀ

ṛtā ǀ yajāsi ǀ mahinā ǀ vi ǀ yat ǀ bhūḥ ǀ havyā ǀ vaha ǀ yaviṣṭha ǀ yā ǀ te ǀ adya ǁ

06.015.15   (Mandala. Sukta. Rik)

4.5.19.05    (Ashtaka. Adhyaya. Varga. Rik)

06.01.121   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि प्रयां॑सि॒ सुधि॑तानि॒ हि ख्यो नि त्वा॑ दधीत॒ रोद॑सी॒ यज॑ध्यै ।

अवा॑ नो मघव॒न्वाज॑साता॒वग्ने॒ विश्वा॑नि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम ॥

Samhita Devanagari Nonaccented

अभि प्रयांसि सुधितानि हि ख्यो नि त्वा दधीत रोदसी यजध्यै ।

अवा नो मघवन्वाजसातावग्ने विश्वानि दुरिता तरेम ता तरेम तवावसा तरेम ॥

Samhita Transcription Accented

abhí práyāṃsi súdhitāni hí khyó ní tvā dadhīta ródasī yájadhyai ǀ

ávā no maghavanvā́jasātāvágne víśvāni duritā́ tarema tā́ tarema távā́vasā tarema ǁ

Samhita Transcription Nonaccented

abhi prayāṃsi sudhitāni hi khyo ni tvā dadhīta rodasī yajadhyai ǀ

avā no maghavanvājasātāvagne viśvāni duritā tarema tā tarema tavāvasā tarema ǁ

Padapatha Devanagari Accented

अ॒भि । प्रयां॑सि । सुऽधि॑तानि । हि । ख्यः । नि । त्वा॒ । द॒धी॒त॒ । रोद॑सी॒ इति॑ । यज॑ध्यै ।

अव॑ । नः॒ । म॒घ॒ऽव॒न् । वाज॑ऽसातौ । अग्ने॑ । विश्वा॑नि । दुः॒ऽइ॒ता । त॒रे॒म॒ । ता । त॒रे॒म॒ । तव॑ । अव॑सा । त॒रे॒म॒ ॥

Padapatha Devanagari Nonaccented

अभि । प्रयांसि । सुऽधितानि । हि । ख्यः । नि । त्वा । दधीत । रोदसी इति । यजध्यै ।

अव । नः । मघऽवन् । वाजऽसातौ । अग्ने । विश्वानि । दुःऽइता । तरेम । ता । तरेम । तव । अवसा । तरेम ॥

Padapatha Transcription Accented

abhí ǀ práyāṃsi ǀ sú-dhitāni ǀ hí ǀ khyáḥ ǀ ní ǀ tvā ǀ dadhīta ǀ ródasī íti ǀ yájadhyai ǀ

áva ǀ naḥ ǀ magha-van ǀ vā́ja-sātau ǀ ágne ǀ víśvāni ǀ duḥ-itā́ ǀ tarema ǀ tā́ ǀ tarema ǀ táva ǀ ávasā ǀ tarema ǁ

Padapatha Transcription Nonaccented

abhi ǀ prayāṃsi ǀ su-dhitāni ǀ hi ǀ khyaḥ ǀ ni ǀ tvā ǀ dadhīta ǀ rodasī iti ǀ yajadhyai ǀ

ava ǀ naḥ ǀ magha-van ǀ vāja-sātau ǀ agne ǀ viśvāni ǀ duḥ-itā ǀ tarema ǀ tā ǀ tarema ǀ tava ǀ avasā ǀ tarema ǁ

06.015.16   (Mandala. Sukta. Rik)

4.5.20.01    (Ashtaka. Adhyaya. Varga. Rik)

06.01.122   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॒ विश्वे॑भिः स्वनीक दे॒वैरूर्णा॑वंतं प्रथ॒मः सी॑द॒ योनिं॑ ।

कु॒ला॒यिनं॑ घृ॒तवं॑तं सवि॒त्रे य॒ज्ञं न॑य॒ यज॑मानाय सा॒धु ॥

Samhita Devanagari Nonaccented

अग्ने विश्वेभिः स्वनीक देवैरूर्णावंतं प्रथमः सीद योनिं ।

कुलायिनं घृतवंतं सवित्रे यज्ञं नय यजमानाय साधु ॥

Samhita Transcription Accented

ágne víśvebhiḥ svanīka deváirū́rṇāvantam prathamáḥ sīda yónim ǀ

kulāyínam ghṛtávantam savitré yajñám naya yájamānāya sādhú ǁ

Samhita Transcription Nonaccented

agne viśvebhiḥ svanīka devairūrṇāvantam prathamaḥ sīda yonim ǀ

kulāyinam ghṛtavantam savitre yajñam naya yajamānāya sādhu ǁ

Padapatha Devanagari Accented

अग्ने॑ । विश्वे॑भिः । सु॒ऽअ॒नी॒क॒ । दे॒वैः । ऊर्णा॑ऽवन्तम् । प्र॒थ॒मः । सी॒द॒ । योनि॑म् ।

कु॒ला॒यिन॑म् । घृ॒तऽव॑न्तम् । स॒वि॒त्रे । य॒ज्ञम् । न॒य॒ । यज॑मानाय । सा॒धु ॥

Padapatha Devanagari Nonaccented

अग्ने । विश्वेभिः । सुऽअनीक । देवैः । ऊर्णाऽवन्तम् । प्रथमः । सीद । योनिम् ।

कुलायिनम् । घृतऽवन्तम् । सवित्रे । यज्ञम् । नय । यजमानाय । साधु ॥

Padapatha Transcription Accented

ágne ǀ víśvebhiḥ ǀ su-anīka ǀ deváiḥ ǀ ū́rṇā-vantam ǀ prathamáḥ ǀ sīda ǀ yónim ǀ

kulāyínam ǀ ghṛtá-vantam ǀ savitré ǀ yajñám ǀ naya ǀ yájamānāya ǀ sādhú ǁ

Padapatha Transcription Nonaccented

agne ǀ viśvebhiḥ ǀ su-anīka ǀ devaiḥ ǀ ūrṇā-vantam ǀ prathamaḥ ǀ sīda ǀ yonim ǀ

kulāyinam ǀ ghṛta-vantam ǀ savitre ǀ yajñam ǀ naya ǀ yajamānāya ǀ sādhu ǁ

06.015.17   (Mandala. Sukta. Rik)

4.5.20.02    (Ashtaka. Adhyaya. Varga. Rik)

06.01.123   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒ममु॒ त्यम॑थर्व॒वद॒ग्निं मं॑थंति वे॒धसः॑ ।

यमं॑कू॒यंत॒मान॑य॒न्नमू॑रं श्या॒व्या॑भ्यः ॥

Samhita Devanagari Nonaccented

इममु त्यमथर्ववदग्निं मंथंति वेधसः ।

यमंकूयंतमानयन्नमूरं श्याव्याभ्यः ॥

Samhita Transcription Accented

imámu tyámatharvavádagním manthanti vedhásaḥ ǀ

yámaṅkūyántamā́nayannámūram śyāvyā́bhyaḥ ǁ

Samhita Transcription Nonaccented

imamu tyamatharvavadagnim manthanti vedhasaḥ ǀ

yamaṅkūyantamānayannamūram śyāvyābhyaḥ ǁ

Padapatha Devanagari Accented

इ॒मम् । ऊं॒ इति॑ । त्यम् । अ॒थ॒र्व॒ऽवत् । अ॒ग्निम् । म॒न्थ॒न्ति॒ । वे॒धसः॑ ।

यम् । अ॒ङ्कु॒ऽयन्त॑म् । आ । अन॑यन् । अमू॑रम् । श्या॒व्या॑भ्यः ॥

Padapatha Devanagari Nonaccented

इमम् । ऊं इति । त्यम् । अथर्वऽवत् । अग्निम् । मन्थन्ति । वेधसः ।

यम् । अङ्कुऽयन्तम् । आ । अनयन् । अमूरम् । श्याव्याभ्यः ॥

Padapatha Transcription Accented

imám ǀ ūṃ íti ǀ tyám ǀ atharva-vát ǀ agním ǀ manthanti ǀ vedhásaḥ ǀ

yám ǀ aṅku-yántam ǀ ā́ ǀ ánayan ǀ ámūram ǀ śyāvyā́bhyaḥ ǁ

Padapatha Transcription Nonaccented

imam ǀ ūṃ iti ǀ tyam ǀ atharva-vat ǀ agnim ǀ manthanti ǀ vedhasaḥ ǀ

yam ǀ aṅku-yantam ǀ ā ǀ anayan ǀ amūram ǀ śyāvyābhyaḥ ǁ

06.015.18   (Mandala. Sukta. Rik)

4.5.20.03    (Ashtaka. Adhyaya. Varga. Rik)

06.01.124   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जनि॑ष्वा दे॒ववी॑तये स॒र्वता॑ता स्व॒स्तये॑ ।

आ दे॒वान्व॑क्ष्य॒मृताँ॑ ऋता॒वृधो॑ य॒ज्ञं दे॒वेषु॑ पिस्पृशः ॥

Samhita Devanagari Nonaccented

जनिष्वा देववीतये सर्वताता स्वस्तये ।

आ देवान्वक्ष्यमृताँ ऋतावृधो यज्ञं देवेषु पिस्पृशः ॥

Samhita Transcription Accented

jániṣvā devávītaye sarvátātā svastáye ǀ

ā́ devā́nvakṣyamṛ́tām̐ ṛtāvṛ́dho yajñám devéṣu pispṛśaḥ ǁ

Samhita Transcription Nonaccented

janiṣvā devavītaye sarvatātā svastaye ǀ

ā devānvakṣyamṛtām̐ ṛtāvṛdho yajñam deveṣu pispṛśaḥ ǁ

Padapatha Devanagari Accented

जनि॑ष्व । दे॒वऽवी॑तये । स॒र्वऽता॑ता । स्व॒स्तये॑ ।

आ । दे॒वान् । व॒क्षि॒ । अ॒मृता॑न् । ऋ॒त॒ऽवृधः॑ । य॒ज्ञम् । दे॒वेषु॑ । पि॒स्पृ॒शः॒ ॥

Padapatha Devanagari Nonaccented

जनिष्व । देवऽवीतये । सर्वऽताता । स्वस्तये ।

आ । देवान् । वक्षि । अमृतान् । ऋतऽवृधः । यज्ञम् । देवेषु । पिस्पृशः ॥

Padapatha Transcription Accented

jániṣva ǀ devá-vītaye ǀ sarvá-tātā ǀ svastáye ǀ

ā́ ǀ devā́n ǀ vakṣi ǀ amṛ́tān ǀ ṛta-vṛ́dhaḥ ǀ yajñám ǀ devéṣu ǀ pispṛśaḥ ǁ

Padapatha Transcription Nonaccented

janiṣva ǀ deva-vītaye ǀ sarva-tātā ǀ svastaye ǀ

ā ǀ devān ǀ vakṣi ǀ amṛtān ǀ ṛta-vṛdhaḥ ǀ yajñam ǀ deveṣu ǀ pispṛśaḥ ǁ

06.015.19   (Mandala. Sukta. Rik)

4.5.20.04    (Ashtaka. Adhyaya. Varga. Rik)

06.01.125   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒यमु॑ त्वा गृहपते जनाना॒मग्ने॒ अक॑र्म स॒मिधा॑ बृ॒हंतं॑ ।

अ॒स्थू॒रि नो॒ गार्ह॑पत्यानि संतु ति॒ग्मेन॑ न॒स्तेज॑सा॒ सं शि॑शाधि ॥

Samhita Devanagari Nonaccented

वयमु त्वा गृहपते जनानामग्ने अकर्म समिधा बृहंतं ।

अस्थूरि नो गार्हपत्यानि संतु तिग्मेन नस्तेजसा सं शिशाधि ॥

Samhita Transcription Accented

vayámu tvā gṛhapate janānāmágne ákarma samídhā bṛhántam ǀ

asthūrí no gā́rhapatyāni santu tigména nastéjasā sám śiśādhi ǁ

Samhita Transcription Nonaccented

vayamu tvā gṛhapate janānāmagne akarma samidhā bṛhantam ǀ

asthūri no gārhapatyāni santu tigmena nastejasā sam śiśādhi ǁ

Padapatha Devanagari Accented

व॒यम् । ऊं॒ इति॑ । त्वा॒ । गृ॒ह॒ऽप॒ते॒ । ज॒ना॒ना॒म् । अग्ने॑ । अक॑र्म । स॒म्ऽइधा॑ । बृ॒हन्त॑म् ।

अ॒स्थू॒रि । नः॒ । गार्ह॑ऽपत्यानि । स॒न्तु॒ । ति॒ग्मेन॑ । नः॒ । तेज॑सा । सम् । शि॒शा॒धि॒ ॥

Padapatha Devanagari Nonaccented

वयम् । ऊं इति । त्वा । गृहऽपते । जनानाम् । अग्ने । अकर्म । सम्ऽइधा । बृहन्तम् ।

अस्थूरि । नः । गार्हऽपत्यानि । सन्तु । तिग्मेन । नः । तेजसा । सम् । शिशाधि ॥

Padapatha Transcription Accented

vayám ǀ ūṃ íti ǀ tvā ǀ gṛha-pate ǀ janānām ǀ ágne ǀ ákarma ǀ sam-ídhā ǀ bṛhántam ǀ

asthūrí ǀ naḥ ǀ gā́rha-patyāni ǀ santu ǀ tigména ǀ naḥ ǀ téjasā ǀ sám ǀ śiśādhi ǁ

Padapatha Transcription Nonaccented

vayam ǀ ūṃ iti ǀ tvā ǀ gṛha-pate ǀ janānām ǀ agne ǀ akarma ǀ sam-idhā ǀ bṛhantam ǀ

asthūri ǀ naḥ ǀ gārha-patyāni ǀ santu ǀ tigmena ǀ naḥ ǀ tejasā ǀ sam ǀ śiśādhi ǁ