SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 16

 

1. Info

To:    agni
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: nicṛdgāyatrī (2-5, 8, 9, 11, 13-15, 17, 18, 21, 24, 25, 28, 32, 40); gāyatrī (10, 19, 20, 22, 23, 29, 31, 34-39, 41); sāmnītriṣṭup (12, 16, 33, 42, 44); ārcyuṣṇik (1, 6, 7); virāḍgāyatrī (26, 30); nicṛttriṣṭup (43, 45); nicṛdanuṣṭup (47, 48); ārcīpaṅkti (27); bhurikpaṅkti (46)

2nd set of styles: gāyatrī (2-5, 7-26, 28-45); anuṣṭubh (27, 47, 48); vardhamānā (1, 6); triṣṭubh (46)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.016.01   (Mandala. Sukta. Rik)

4.5.21.01    (Ashtaka. Adhyaya. Varga. Rik)

06.02.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वम॑ग्ने य॒ज्ञानां॒ होता॒ विश्वे॑षां हि॒तः ।

दे॒वेभि॒र्मानु॑षे॒ जने॑ ॥

Samhita Devanagari Nonaccented

त्वमग्ने यज्ञानां होता विश्वेषां हितः ।

देवेभिर्मानुषे जने ॥

Samhita Transcription Accented

tvámagne yajñā́nām hótā víśveṣām hitáḥ ǀ

devébhirmā́nuṣe jáne ǁ

Samhita Transcription Nonaccented

tvamagne yajñānām hotā viśveṣām hitaḥ ǀ

devebhirmānuṣe jane ǁ

Padapatha Devanagari Accented

त्वम् । अ॒ग्ने॒ । य॒ज्ञाना॑म् । होता॑ । विश्वे॑षाम् । हि॒तः ।

दे॒वेभिः॑ । मानु॑षे । जने॑ ॥

Padapatha Devanagari Nonaccented

त्वम् । अग्ने । यज्ञानाम् । होता । विश्वेषाम् । हितः ।

देवेभिः । मानुषे । जने ॥

Padapatha Transcription Accented

tvám ǀ agne ǀ yajñā́nām ǀ hótā ǀ víśveṣām ǀ hitáḥ ǀ

devébhiḥ ǀ mā́nuṣe ǀ jáne ǁ

Padapatha Transcription Nonaccented

tvam ǀ agne ǀ yajñānām ǀ hotā ǀ viśveṣām ǀ hitaḥ ǀ

devebhiḥ ǀ mānuṣe ǀ jane ǁ

06.016.02   (Mandala. Sukta. Rik)

4.5.21.02    (Ashtaka. Adhyaya. Varga. Rik)

06.02.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स नो॑ मं॒द्राभि॑रध्व॒रे जि॒ह्वाभि॑र्यजा म॒हः ।

आ दे॒वान्व॑क्षि॒ यक्षि॑ च ॥

Samhita Devanagari Nonaccented

स नो मंद्राभिरध्वरे जिह्वाभिर्यजा महः ।

आ देवान्वक्षि यक्षि च ॥

Samhita Transcription Accented

sá no mandrā́bhiradhvaré jihvā́bhiryajā maháḥ ǀ

ā́ devā́nvakṣi yákṣi ca ǁ

Samhita Transcription Nonaccented

sa no mandrābhiradhvare jihvābhiryajā mahaḥ ǀ

ā devānvakṣi yakṣi ca ǁ

Padapatha Devanagari Accented

सः । नः॒ । म॒न्द्राभिः॑ । अ॒ध्व॒रे । जि॒ह्वाभिः॑ । य॒ज॒ । म॒हः ।

आ । दे॒वान् । व॒क्षि॒ । यक्षि॑ । च॒ ॥

Padapatha Devanagari Nonaccented

सः । नः । मन्द्राभिः । अध्वरे । जिह्वाभिः । यज । महः ।

आ । देवान् । वक्षि । यक्षि । च ॥

Padapatha Transcription Accented

sáḥ ǀ naḥ ǀ mandrā́bhiḥ ǀ adhvaré ǀ jihvā́bhiḥ ǀ yaja ǀ maháḥ ǀ

ā́ ǀ devā́n ǀ vakṣi ǀ yákṣi ǀ ca ǁ

Padapatha Transcription Nonaccented

saḥ ǀ naḥ ǀ mandrābhiḥ ǀ adhvare ǀ jihvābhiḥ ǀ yaja ǀ mahaḥ ǀ

ā ǀ devān ǀ vakṣi ǀ yakṣi ǀ ca ǁ

06.016.03   (Mandala. Sukta. Rik)

4.5.21.03    (Ashtaka. Adhyaya. Varga. Rik)

06.02.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वेत्था॒ हि वे॑धो॒ अध्व॑नः प॒थश्च॑ दे॒वांज॑सा ।

अग्ने॑ य॒ज्ञेषु॑ सुक्रतो ॥

Samhita Devanagari Nonaccented

वेत्था हि वेधो अध्वनः पथश्च देवांजसा ।

अग्ने यज्ञेषु सुक्रतो ॥

Samhita Transcription Accented

vétthā hí vedho ádhvanaḥ patháśca devā́ñjasā ǀ

ágne yajñéṣu sukrato ǁ

Samhita Transcription Nonaccented

vetthā hi vedho adhvanaḥ pathaśca devāñjasā ǀ

agne yajñeṣu sukrato ǁ

Padapatha Devanagari Accented

वेत्थ॑ । हि । वे॒धः॒ । अध्व॑नः । प॒थः । च॒ । दे॒व॒ । अञ्ज॑सा ।

अग्ने॑ । य॒ज्ञेषु॑ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो ॥

Padapatha Devanagari Nonaccented

वेत्थ । हि । वेधः । अध्वनः । पथः । च । देव । अञ्जसा ।

अग्ने । यज्ञेषु । सुक्रतो इति सुऽक्रतो ॥

Padapatha Transcription Accented

véttha ǀ hí ǀ vedhaḥ ǀ ádhvanaḥ ǀ patháḥ ǀ ca ǀ deva ǀ áñjasā ǀ

ágne ǀ yajñéṣu ǀ sukrato íti su-krato ǁ

Padapatha Transcription Nonaccented

vettha ǀ hi ǀ vedhaḥ ǀ adhvanaḥ ǀ pathaḥ ǀ ca ǀ deva ǀ añjasā ǀ

agne ǀ yajñeṣu ǀ sukrato iti su-krato ǁ

06.016.04   (Mandala. Sukta. Rik)

4.5.21.04    (Ashtaka. Adhyaya. Varga. Rik)

06.02.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वामी॑ळे॒ अध॑ द्वि॒ता भ॑र॒तो वा॒जिभिः॑ शु॒नं ।

ई॒जे य॒ज्ञेषु॑ य॒ज्ञियं॑ ॥

Samhita Devanagari Nonaccented

त्वामीळे अध द्विता भरतो वाजिभिः शुनं ।

ईजे यज्ञेषु यज्ञियं ॥

Samhita Transcription Accented

tvā́mīḷe ádha dvitā́ bharató vājíbhiḥ śunám ǀ

ījé yajñéṣu yajñíyam ǁ

Samhita Transcription Nonaccented

tvāmīḷe adha dvitā bharato vājibhiḥ śunam ǀ

īje yajñeṣu yajñiyam ǁ

Padapatha Devanagari Accented

त्वाम् । ई॒ळे॒ । अध॑ । द्वि॒ता । भ॒र॒तः । वा॒जिऽभिः॑ । शु॒नम् ।

ई॒जे । य॒ज्ञेषु॑ । य॒ज्ञिय॑म् ॥

Padapatha Devanagari Nonaccented

त्वाम् । ईळे । अध । द्विता । भरतः । वाजिऽभिः । शुनम् ।

ईजे । यज्ञेषु । यज्ञियम् ॥

Padapatha Transcription Accented

tvā́m ǀ īḷe ǀ ádha ǀ dvitā́ ǀ bharatáḥ ǀ vājí-bhiḥ ǀ śunám ǀ

ījé ǀ yajñéṣu ǀ yajñíyam ǁ

Padapatha Transcription Nonaccented

tvām ǀ īḷe ǀ adha ǀ dvitā ǀ bharataḥ ǀ vāji-bhiḥ ǀ śunam ǀ

īje ǀ yajñeṣu ǀ yajñiyam ǁ

06.016.05   (Mandala. Sukta. Rik)

4.5.21.05    (Ashtaka. Adhyaya. Varga. Rik)

06.02.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वमि॒मा वार्या॑ पु॒रु दिवो॑दासाय सुन्व॒ते ।

भ॒रद्वा॑जाय दा॒शुषे॑ ॥

Samhita Devanagari Nonaccented

त्वमिमा वार्या पुरु दिवोदासाय सुन्वते ।

भरद्वाजाय दाशुषे ॥

Samhita Transcription Accented

tvámimā́ vā́ryā purú dívodāsāya sunvaté ǀ

bharádvājāya dāśúṣe ǁ

Samhita Transcription Nonaccented

tvamimā vāryā puru divodāsāya sunvate ǀ

bharadvājāya dāśuṣe ǁ

Padapatha Devanagari Accented

त्वम् । इ॒मा । वार्या॑ । पु॒रु । दिवः॑ऽदासाय । सु॒न्व॒ते ।

भ॒रत्ऽवा॑जाय । दा॒शुषे॑ ॥

Padapatha Devanagari Nonaccented

त्वम् । इमा । वार्या । पुरु । दिवःऽदासाय । सुन्वते ।

भरत्ऽवाजाय । दाशुषे ॥

Padapatha Transcription Accented

tvám ǀ imā́ ǀ vā́ryā ǀ purú ǀ dívaḥ-dāsāya ǀ sunvaté ǀ

bharát-vājāya ǀ dāśúṣe ǁ

Padapatha Transcription Nonaccented

tvam ǀ imā ǀ vāryā ǀ puru ǀ divaḥ-dāsāya ǀ sunvate ǀ

bharat-vājāya ǀ dāśuṣe ǁ

06.016.06   (Mandala. Sukta. Rik)

4.5.22.01    (Ashtaka. Adhyaya. Varga. Rik)

06.02.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं दू॒तो अम॑र्त्य॒ आ व॑हा॒ दैव्यं॒ जनं॑ ।

शृ॒ण्वन्विप्र॑स्य सुष्टु॒तिं ॥

Samhita Devanagari Nonaccented

त्वं दूतो अमर्त्य आ वहा दैव्यं जनं ।

शृण्वन्विप्रस्य सुष्टुतिं ॥

Samhita Transcription Accented

tvám dūtó ámartya ā́ vahā dáivyam jánam ǀ

śṛṇvánvíprasya suṣṭutím ǁ

Samhita Transcription Nonaccented

tvam dūto amartya ā vahā daivyam janam ǀ

śṛṇvanviprasya suṣṭutim ǁ

Padapatha Devanagari Accented

त्वम् । दू॒तः । अम॑र्त्यः । आ । व॒ह॒ । दैव्य॑म् । जन॑म् ।

शृ॒ण्वन् । विप्र॑स्य । सु॒ऽस्तु॒तिम् ॥

Padapatha Devanagari Nonaccented

त्वम् । दूतः । अमर्त्यः । आ । वह । दैव्यम् । जनम् ।

शृण्वन् । विप्रस्य । सुऽस्तुतिम् ॥

Padapatha Transcription Accented

tvám ǀ dūtáḥ ǀ ámartyaḥ ǀ ā́ ǀ vaha ǀ dáivyam ǀ jánam ǀ

śṛṇván ǀ víprasya ǀ su-stutím ǁ

Padapatha Transcription Nonaccented

tvam ǀ dūtaḥ ǀ amartyaḥ ǀ ā ǀ vaha ǀ daivyam ǀ janam ǀ

śṛṇvan ǀ viprasya ǀ su-stutim ǁ

06.016.07   (Mandala. Sukta. Rik)

4.5.22.02    (Ashtaka. Adhyaya. Varga. Rik)

06.02.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वाम॑ग्ने स्वा॒ध्यो॒३॒॑ मर्ता॑सो दे॒ववी॑तये ।

य॒ज्ञेषु॑ दे॒वमी॑ळते ॥

Samhita Devanagari Nonaccented

त्वामग्ने स्वाध्यो मर्तासो देववीतये ।

यज्ञेषु देवमीळते ॥

Samhita Transcription Accented

tvā́magne svādhyó mártāso devávītaye ǀ

yajñéṣu devámīḷate ǁ

Samhita Transcription Nonaccented

tvāmagne svādhyo martāso devavītaye ǀ

yajñeṣu devamīḷate ǁ

Padapatha Devanagari Accented

त्वाम् । अ॒ग्ने॒ । सु॒ऽआ॒ध्यः॑ । मर्ता॑सः । दे॒वऽवी॑तये ।

य॒ज्ञेषु॑ । दे॒वम् । ई॒ळ॒ते॒ ॥

Padapatha Devanagari Nonaccented

त्वाम् । अग्ने । सुऽआध्यः । मर्तासः । देवऽवीतये ।

यज्ञेषु । देवम् । ईळते ॥

Padapatha Transcription Accented

tvā́m ǀ agne ǀ su-ādhyáḥ ǀ mártāsaḥ ǀ devá-vītaye ǀ

yajñéṣu ǀ devám ǀ īḷate ǁ

Padapatha Transcription Nonaccented

tvām ǀ agne ǀ su-ādhyaḥ ǀ martāsaḥ ǀ deva-vītaye ǀ

yajñeṣu ǀ devam ǀ īḷate ǁ

06.016.08   (Mandala. Sukta. Rik)

4.5.22.03    (Ashtaka. Adhyaya. Varga. Rik)

06.02.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तव॒ प्र य॑क्षि सं॒दृश॑मु॒त क्रतुं॑ सु॒दान॑वः ।

विश्वे॑ जुषंत का॒मिनः॑ ॥

Samhita Devanagari Nonaccented

तव प्र यक्षि संदृशमुत क्रतुं सुदानवः ।

विश्वे जुषंत कामिनः ॥

Samhita Transcription Accented

táva prá yakṣi saṃdṛ́śamutá krátum sudā́navaḥ ǀ

víśve juṣanta kāmínaḥ ǁ

Samhita Transcription Nonaccented

tava pra yakṣi saṃdṛśamuta kratum sudānavaḥ ǀ

viśve juṣanta kāminaḥ ǁ

Padapatha Devanagari Accented

तव॑ । प्र । य॒क्षि॒ । स॒म्ऽदृश॑म् । उ॒त । क्रतु॑म् । सु॒ऽदान॑वः ।

विश्वे॑ । जु॒ष॒न्त॒ । का॒मिनः॑ ॥

Padapatha Devanagari Nonaccented

तव । प्र । यक्षि । सम्ऽदृशम् । उत । क्रतुम् । सुऽदानवः ।

विश्वे । जुषन्त । कामिनः ॥

Padapatha Transcription Accented

táva ǀ prá ǀ yakṣi ǀ sam-dṛ́śam ǀ utá ǀ krátum ǀ su-dā́navaḥ ǀ

víśve ǀ juṣanta ǀ kāmínaḥ ǁ

Padapatha Transcription Nonaccented

tava ǀ pra ǀ yakṣi ǀ sam-dṛśam ǀ uta ǀ kratum ǀ su-dānavaḥ ǀ

viśve ǀ juṣanta ǀ kāminaḥ ǁ

06.016.09   (Mandala. Sukta. Rik)

4.5.22.04    (Ashtaka. Adhyaya. Varga. Rik)

06.02.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं होता॒ मनु॑र्हितो॒ वह्नि॑रा॒सा वि॒दुष्ट॑रः ।

अग्ने॒ यक्षि॑ दि॒वो विशः॑ ॥

Samhita Devanagari Nonaccented

त्वं होता मनुर्हितो वह्निरासा विदुष्टरः ।

अग्ने यक्षि दिवो विशः ॥

Samhita Transcription Accented

tvám hótā mánurhito váhnirāsā́ vidúṣṭaraḥ ǀ

ágne yákṣi divó víśaḥ ǁ

Samhita Transcription Nonaccented

tvam hotā manurhito vahnirāsā viduṣṭaraḥ ǀ

agne yakṣi divo viśaḥ ǁ

Padapatha Devanagari Accented

त्वम् । होता॑ । मनुः॑ऽहितः । वह्निः॑ । आ॒सा । वि॒दुःऽत॑रः ।

अग्ने॑ । यक्षि॑ । दि॒वः । विशः॑ ॥

Padapatha Devanagari Nonaccented

त्वम् । होता । मनुःऽहितः । वह्निः । आसा । विदुःऽतरः ।

अग्ने । यक्षि । दिवः । विशः ॥

Padapatha Transcription Accented

tvám ǀ hótā ǀ mánuḥ-hitaḥ ǀ váhniḥ ǀ āsā́ ǀ vidúḥ-taraḥ ǀ

ágne ǀ yákṣi ǀ diváḥ ǀ víśaḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ hotā ǀ manuḥ-hitaḥ ǀ vahniḥ ǀ āsā ǀ viduḥ-taraḥ ǀ

agne ǀ yakṣi ǀ divaḥ ǀ viśaḥ ǁ

06.016.10   (Mandala. Sukta. Rik)

4.5.22.05    (Ashtaka. Adhyaya. Varga. Rik)

06.02.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्न॒ आ या॑हि वी॒तये॑ गृणा॒नो ह॒व्यदा॑तये ।

नि होता॑ सत्सि ब॒र्हिषि॑ ॥

Samhita Devanagari Nonaccented

अग्न आ याहि वीतये गृणानो हव्यदातये ।

नि होता सत्सि बर्हिषि ॥

Samhita Transcription Accented

ágna ā́ yāhi vītáye gṛṇānó havyádātaye ǀ

ní hótā satsi barhíṣi ǁ

Samhita Transcription Nonaccented

agna ā yāhi vītaye gṛṇāno havyadātaye ǀ

ni hotā satsi barhiṣi ǁ

Padapatha Devanagari Accented

अग्ने॑ । आ । या॒हि॒ । वी॒तये॑ । गृ॒णा॒नः । ह॒व्यऽदा॑तये ।

नि । होता॑ । स॒त्सि॒ । ब॒र्हिषि॑ ॥

Padapatha Devanagari Nonaccented

अग्ने । आ । याहि । वीतये । गृणानः । हव्यऽदातये ।

नि । होता । सत्सि । बर्हिषि ॥

Padapatha Transcription Accented

ágne ǀ ā́ ǀ yāhi ǀ vītáye ǀ gṛṇānáḥ ǀ havyá-dātaye ǀ

ní ǀ hótā ǀ satsi ǀ barhíṣi ǁ

Padapatha Transcription Nonaccented

agne ǀ ā ǀ yāhi ǀ vītaye ǀ gṛṇānaḥ ǀ havya-dātaye ǀ

ni ǀ hotā ǀ satsi ǀ barhiṣi ǁ

06.016.11   (Mandala. Sukta. Rik)

4.5.23.01    (Ashtaka. Adhyaya. Varga. Rik)

06.02.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं त्वा॑ स॒मिद्भि॑रंगिरो घृ॒तेन॑ वर्धयामसि ।

बृ॒हच्छो॑चा यविष्ठ्य ॥

Samhita Devanagari Nonaccented

तं त्वा समिद्भिरंगिरो घृतेन वर्धयामसि ।

बृहच्छोचा यविष्ठ्य ॥

Samhita Transcription Accented

tám tvā samídbhiraṅgiro ghṛténa vardhayāmasi ǀ

bṛhácchocā yaviṣṭhya ǁ

Samhita Transcription Nonaccented

tam tvā samidbhiraṅgiro ghṛtena vardhayāmasi ǀ

bṛhacchocā yaviṣṭhya ǁ

Padapatha Devanagari Accented

तम् । त्वा॒ । स॒मित्ऽभिः॑ । अ॒ङ्गि॒रः॒ । घृ॒तेन॑ । व॒र्ध॒या॒म॒सि॒ ।

बृ॒हत् । शो॒च॒ । य॒वि॒ष्ठ्य॒ ॥

Padapatha Devanagari Nonaccented

तम् । त्वा । समित्ऽभिः । अङ्गिरः । घृतेन । वर्धयामसि ।

बृहत् । शोच । यविष्ठ्य ॥

Padapatha Transcription Accented

tám ǀ tvā ǀ samít-bhiḥ ǀ aṅgiraḥ ǀ ghṛténa ǀ vardhayāmasi ǀ

bṛhát ǀ śoca ǀ yaviṣṭhya ǁ

Padapatha Transcription Nonaccented

tam ǀ tvā ǀ samit-bhiḥ ǀ aṅgiraḥ ǀ ghṛtena ǀ vardhayāmasi ǀ

bṛhat ǀ śoca ǀ yaviṣṭhya ǁ

06.016.12   (Mandala. Sukta. Rik)

4.5.23.02    (Ashtaka. Adhyaya. Varga. Rik)

06.02.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स नः॑ पृ॒थु श्र॒वाय्य॒मच्छा॑ देव विवाससि ।

बृ॒हद॑ग्ने सु॒वीर्यं॑ ॥

Samhita Devanagari Nonaccented

स नः पृथु श्रवाय्यमच्छा देव विवाससि ।

बृहदग्ने सुवीर्यं ॥

Samhita Transcription Accented

sá naḥ pṛthú śravā́yyamácchā deva vivāsasi ǀ

bṛhádagne suvī́ryam ǁ

Samhita Transcription Nonaccented

sa naḥ pṛthu śravāyyamacchā deva vivāsasi ǀ

bṛhadagne suvīryam ǁ

Padapatha Devanagari Accented

सः । नः॒ । पृ॒थु । श्र॒वाय्य॑म् । अच्छ॑ । दे॒व॒ । वि॒वा॒स॒सि॒ ।

बृ॒हत् । अ॒ग्ने॒ । सु॒ऽवीर्य॑म् ॥

Padapatha Devanagari Nonaccented

सः । नः । पृथु । श्रवाय्यम् । अच्छ । देव । विवाससि ।

बृहत् । अग्ने । सुऽवीर्यम् ॥

Padapatha Transcription Accented

sáḥ ǀ naḥ ǀ pṛthú ǀ śravā́yyam ǀ áccha ǀ deva ǀ vivāsasi ǀ

bṛhát ǀ agne ǀ su-vī́ryam ǁ

Padapatha Transcription Nonaccented

saḥ ǀ naḥ ǀ pṛthu ǀ śravāyyam ǀ accha ǀ deva ǀ vivāsasi ǀ

bṛhat ǀ agne ǀ su-vīryam ǁ

06.016.13   (Mandala. Sukta. Rik)

4.5.23.03    (Ashtaka. Adhyaya. Varga. Rik)

06.02.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मंथत ।

मू॒र्ध्नो विश्व॑स्य वा॒घतः॑ ॥

Samhita Devanagari Nonaccented

त्वामग्ने पुष्करादध्यथर्वा निरमंथत ।

मूर्ध्नो विश्वस्य वाघतः ॥

Samhita Transcription Accented

tvā́magne púṣkarādádhyátharvā níramanthata ǀ

mūrdhnó víśvasya vāghátaḥ ǁ

Samhita Transcription Nonaccented

tvāmagne puṣkarādadhyatharvā niramanthata ǀ

mūrdhno viśvasya vāghataḥ ǁ

Padapatha Devanagari Accented

त्वाम् । अ॒ग्ने॒ । पुष्क॑रात् । अधि॑ । अथ॑र्वा । निः । अ॒म॒न्थ॒त॒ ।

मू॒र्ध्नः । विश्व॑स्य । वा॒घतः॑ ॥

Padapatha Devanagari Nonaccented

त्वाम् । अग्ने । पुष्करात् । अधि । अथर्वा । निः । अमन्थत ।

मूर्ध्नः । विश्वस्य । वाघतः ॥

Padapatha Transcription Accented

tvā́m ǀ agne ǀ púṣkarāt ǀ ádhi ǀ átharvā ǀ níḥ ǀ amanthata ǀ

mūrdhnáḥ ǀ víśvasya ǀ vāghátaḥ ǁ

Padapatha Transcription Nonaccented

tvām ǀ agne ǀ puṣkarāt ǀ adhi ǀ atharvā ǀ niḥ ǀ amanthata ǀ

mūrdhnaḥ ǀ viśvasya ǀ vāghataḥ ǁ

06.016.14   (Mandala. Sukta. Rik)

4.5.23.04    (Ashtaka. Adhyaya. Varga. Rik)

06.02.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमु॑ त्वा द॒ध्यङ्ङृषिः॑ पु॒त्र ई॑धे॒ अथ॑र्वणः ।

वृ॒त्र॒हणं॑ पुरंद॒रं ॥

Samhita Devanagari Nonaccented

तमु त्वा दध्यङ्ङृषिः पुत्र ईधे अथर्वणः ।

वृत्रहणं पुरंदरं ॥

Samhita Transcription Accented

támu tvā dadhyáṅṅṛ́ṣiḥ putrá īdhe átharvaṇaḥ ǀ

vṛtraháṇam puraṃdarám ǁ

Samhita Transcription Nonaccented

tamu tvā dadhyaṅṅṛṣiḥ putra īdhe atharvaṇaḥ ǀ

vṛtrahaṇam puraṃdaram ǁ

Padapatha Devanagari Accented

तम् । ऊं॒ इति॑ । त्वा॒ । द॒ध्यङ् । ऋषिः॑ । पु॒त्रः । ई॒धे॒ । अथ॑र्वणः ।

वृ॒त्र॒ऽहन॑म् । पु॒र॒म्ऽद॒रम् ॥

Padapatha Devanagari Nonaccented

तम् । ऊं इति । त्वा । दध्यङ् । ऋषिः । पुत्रः । ईधे । अथर्वणः ।

वृत्रऽहनम् । पुरम्ऽदरम् ॥

Padapatha Transcription Accented

tám ǀ ūṃ íti ǀ tvā ǀ dadhyáṅ ǀ ṛ́ṣiḥ ǀ putráḥ ǀ īdhe ǀ átharvaṇaḥ ǀ

vṛtra-hánam ǀ puram-darám ǁ

Padapatha Transcription Nonaccented

tam ǀ ūṃ iti ǀ tvā ǀ dadhyaṅ ǀ ṛṣiḥ ǀ putraḥ ǀ īdhe ǀ atharvaṇaḥ ǀ

vṛtra-hanam ǀ puram-daram ǁ

06.016.15   (Mandala. Sukta. Rik)

4.5.23.05    (Ashtaka. Adhyaya. Varga. Rik)

06.02.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमु॑ त्वा पा॒थ्यो वृषा॒ समी॑धे दस्यु॒हंत॑मं ।

ध॒नं॒ज॒यं रणे॑रणे ॥

Samhita Devanagari Nonaccented

तमु त्वा पाथ्यो वृषा समीधे दस्युहंतमं ।

धनंजयं रणेरणे ॥

Samhita Transcription Accented

támu tvā pāthyó vṛ́ṣā sámīdhe dasyuhántamam ǀ

dhanaṃjayám ráṇeraṇe ǁ

Samhita Transcription Nonaccented

tamu tvā pāthyo vṛṣā samīdhe dasyuhantamam ǀ

dhanaṃjayam raṇeraṇe ǁ

Padapatha Devanagari Accented

तम् । ऊं॒ इति॑ । त्वा॒ । पा॒थ्यः । वृषा॑ । सम् । ई॒धे॒ । द॒स्यु॒हन्ऽत॑मम् ।

ध॒न॒म्ऽज॒यम् । रणे॑ऽरणे ॥

Padapatha Devanagari Nonaccented

तम् । ऊं इति । त्वा । पाथ्यः । वृषा । सम् । ईधे । दस्युहन्ऽतमम् ।

धनम्ऽजयम् । रणेऽरणे ॥

Padapatha Transcription Accented

tám ǀ ūṃ íti ǀ tvā ǀ pāthyáḥ ǀ vṛ́ṣā ǀ sám ǀ īdhe ǀ dasyuhán-tamam ǀ

dhanam-jayám ǀ ráṇe-raṇe ǁ

Padapatha Transcription Nonaccented

tam ǀ ūṃ iti ǀ tvā ǀ pāthyaḥ ǀ vṛṣā ǀ sam ǀ īdhe ǀ dasyuhan-tamam ǀ

dhanam-jayam ǀ raṇe-raṇe ǁ

06.016.16   (Mandala. Sukta. Rik)

4.5.24.01    (Ashtaka. Adhyaya. Varga. Rik)

06.02.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

एह्यू॒ षु ब्रवा॑णि॒ तेऽग्न॑ इ॒त्थेत॑रा॒ गिरः॑ ।

ए॒भिर्व॑र्धास॒ इंदु॑भिः ॥

Samhita Devanagari Nonaccented

एह्यू षु ब्रवाणि तेऽग्न इत्थेतरा गिरः ।

एभिर्वर्धास इंदुभिः ॥

Samhita Transcription Accented

éhyū ṣú brávāṇi té’gna itthétarā gíraḥ ǀ

ebhírvardhāsa índubhiḥ ǁ

Samhita Transcription Nonaccented

ehyū ṣu bravāṇi te’gna itthetarā giraḥ ǀ

ebhirvardhāsa indubhiḥ ǁ

Padapatha Devanagari Accented

आ । इ॒हि॒ । ऊं॒ इति॑ । सु । ब्रवा॑णि । ते॒ । अग्ने॑ । इ॒त्था । इत॑राः । गिरः॑ ।

ए॒भिः । व॒र्धा॒से॒ । इन्दु॑ऽभिः ॥

Padapatha Devanagari Nonaccented

आ । इहि । ऊं इति । सु । ब्रवाणि । ते । अग्ने । इत्था । इतराः । गिरः ।

एभिः । वर्धासे । इन्दुऽभिः ॥

Padapatha Transcription Accented

ā́ ǀ ihi ǀ ūṃ íti ǀ sú ǀ brávāṇi ǀ te ǀ ágne ǀ itthā́ ǀ ítarāḥ ǀ gíraḥ ǀ

ebhíḥ ǀ vardhāse ǀ índu-bhiḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ ihi ǀ ūṃ iti ǀ su ǀ bravāṇi ǀ te ǀ agne ǀ itthā ǀ itarāḥ ǀ giraḥ ǀ

ebhiḥ ǀ vardhāse ǀ indu-bhiḥ ǁ

06.016.17   (Mandala. Sukta. Rik)

4.5.24.02    (Ashtaka. Adhyaya. Varga. Rik)

06.02.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्र॒ क्व॑ च ते॒ मनो॒ दक्षं॑ दधस॒ उत्त॑रं ।

तत्रा॒ सदः॑ कृणवसे ॥

Samhita Devanagari Nonaccented

यत्र क्व च ते मनो दक्षं दधस उत्तरं ।

तत्रा सदः कृणवसे ॥

Samhita Transcription Accented

yátra kvá ca te máno dákṣam dadhasa úttaram ǀ

tátrā sádaḥ kṛṇavase ǁ

Samhita Transcription Nonaccented

yatra kva ca te mano dakṣam dadhasa uttaram ǀ

tatrā sadaḥ kṛṇavase ǁ

Padapatha Devanagari Accented

यत्र॑ । क्व॑ । च॒ । ते॒ । मनः॑ । दक्ष॑म् । द॒ध॒से॒ । उत्ऽत॑रम् ।

तत्र॑ । सदः॑ । कृ॒ण॒व॒से॒ ॥

Padapatha Devanagari Nonaccented

यत्र । क्व । च । ते । मनः । दक्षम् । दधसे । उत्ऽतरम् ।

तत्र । सदः । कृणवसे ॥

Padapatha Transcription Accented

yátra ǀ kvá ǀ ca ǀ te ǀ mánaḥ ǀ dákṣam ǀ dadhase ǀ út-taram ǀ

tátra ǀ sádaḥ ǀ kṛṇavase ǁ

Padapatha Transcription Nonaccented

yatra ǀ kva ǀ ca ǀ te ǀ manaḥ ǀ dakṣam ǀ dadhase ǀ ut-taram ǀ

tatra ǀ sadaḥ ǀ kṛṇavase ǁ

06.016.18   (Mandala. Sukta. Rik)

4.5.24.03    (Ashtaka. Adhyaya. Varga. Rik)

06.02.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न॒हि ते॑ पू॒र्तम॑क्षि॒पद्भुव॑न्नेमानां वसो ।

अथा॒ दुवो॑ वनवसे ॥

Samhita Devanagari Nonaccented

नहि ते पूर्तमक्षिपद्भुवन्नेमानां वसो ।

अथा दुवो वनवसे ॥

Samhita Transcription Accented

nahí te pūrtámakṣipádbhúvannemānām vaso ǀ

áthā dúvo vanavase ǁ

Samhita Transcription Nonaccented

nahi te pūrtamakṣipadbhuvannemānām vaso ǀ

athā duvo vanavase ǁ

Padapatha Devanagari Accented

न॒हि । ते॒ । पू॒र्तम् । अ॒क्षि॒ऽपत् । भुव॑त् । ने॒मा॒ना॒म् । व॒सो॒ इति॑ ।

अथ॑ । दुवः॑ । व॒न॒व॒से॒ ॥

Padapatha Devanagari Nonaccented

नहि । ते । पूर्तम् । अक्षिऽपत् । भुवत् । नेमानाम् । वसो इति ।

अथ । दुवः । वनवसे ॥

Padapatha Transcription Accented

nahí ǀ te ǀ pūrtám ǀ akṣi-pát ǀ bhúvat ǀ nemānām ǀ vaso íti ǀ

átha ǀ dúvaḥ ǀ vanavase ǁ

Padapatha Transcription Nonaccented

nahi ǀ te ǀ pūrtam ǀ akṣi-pat ǀ bhuvat ǀ nemānām ǀ vaso iti ǀ

atha ǀ duvaḥ ǀ vanavase ǁ

06.016.19   (Mandala. Sukta. Rik)

4.5.24.04    (Ashtaka. Adhyaya. Varga. Rik)

06.02.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आग्निर॑गामि॒ भार॑तो वृत्र॒हा पु॑रु॒चेत॑नः ।

दिवो॑दासस्य॒ सत्प॑तिः ॥

Samhita Devanagari Nonaccented

आग्निरगामि भारतो वृत्रहा पुरुचेतनः ।

दिवोदासस्य सत्पतिः ॥

Samhita Transcription Accented

ā́gníragāmi bhā́rato vṛtrahā́ purucétanaḥ ǀ

dívodāsasya sátpatiḥ ǁ

Samhita Transcription Nonaccented

āgniragāmi bhārato vṛtrahā purucetanaḥ ǀ

divodāsasya satpatiḥ ǁ

Padapatha Devanagari Accented

आ । अ॒ग्निः । अ॒गा॒मि॒ । भार॑तः । वृ॒त्र॒ऽहा । पु॒रु॒ऽचेत॑नः ।

दिवः॑ऽदासस्य । सत्ऽप॑तिः ॥

Padapatha Devanagari Nonaccented

आ । अग्निः । अगामि । भारतः । वृत्रऽहा । पुरुऽचेतनः ।

दिवःऽदासस्य । सत्ऽपतिः ॥

Padapatha Transcription Accented

ā́ ǀ agníḥ ǀ agāmi ǀ bhā́rataḥ ǀ vṛtra-hā́ ǀ puru-cétanaḥ ǀ

dívaḥ-dāsasya ǀ sát-patiḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ agniḥ ǀ agāmi ǀ bhārataḥ ǀ vṛtra-hā ǀ puru-cetanaḥ ǀ

divaḥ-dāsasya ǀ sat-patiḥ ǁ

06.016.20   (Mandala. Sukta. Rik)

4.5.24.05    (Ashtaka. Adhyaya. Varga. Rik)

06.02.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स हि विश्वाति॒ पार्थि॑वा र॒यिं दाश॑न्महित्व॒ना ।

व॒न्वन्नवा॑तो॒ अस्तृ॑तः ॥

Samhita Devanagari Nonaccented

स हि विश्वाति पार्थिवा रयिं दाशन्महित्वना ।

वन्वन्नवातो अस्तृतः ॥

Samhita Transcription Accented

sá hí víśvā́ti pā́rthivā rayím dā́śanmahitvanā́ ǀ

vanvánnávāto ástṛtaḥ ǁ

Samhita Transcription Nonaccented

sa hi viśvāti pārthivā rayim dāśanmahitvanā ǀ

vanvannavāto astṛtaḥ ǁ

Padapatha Devanagari Accented

सः । हि । विश्वा॑ । अति॑ । पार्थि॑वा । र॒यिम् । दाश॑त् । म॒हि॒ऽत्व॒ना ।

व॒न्वन् । अवा॑तः । अस्तृ॑तः ॥

Padapatha Devanagari Nonaccented

सः । हि । विश्वा । अति । पार्थिवा । रयिम् । दाशत् । महिऽत्वना ।

वन्वन् । अवातः । अस्तृतः ॥

Padapatha Transcription Accented

sáḥ ǀ hí ǀ víśvā ǀ áti ǀ pā́rthivā ǀ rayím ǀ dā́śat ǀ mahi-tvanā́ ǀ

vanván ǀ ávātaḥ ǀ ástṛtaḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ hi ǀ viśvā ǀ ati ǀ pārthivā ǀ rayim ǀ dāśat ǀ mahi-tvanā ǀ

vanvan ǀ avātaḥ ǀ astṛtaḥ ǁ

06.016.21   (Mandala. Sukta. Rik)

4.5.25.01    (Ashtaka. Adhyaya. Varga. Rik)

06.02.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स प्र॑त्न॒वन्नवी॑य॒साग्ने॑ द्यु॒म्नेन॑ सं॒यता॑ ।

बृ॒हत्त॑तंथ भा॒नुना॑ ॥

Samhita Devanagari Nonaccented

स प्रत्नवन्नवीयसाग्ने द्युम्नेन संयता ।

बृहत्ततंथ भानुना ॥

Samhita Transcription Accented

sá pratnavánnávīyasā́gne dyumnéna saṃyátā ǀ

bṛháttatantha bhānúnā ǁ

Samhita Transcription Nonaccented

sa pratnavannavīyasāgne dyumnena saṃyatā ǀ

bṛhattatantha bhānunā ǁ

Padapatha Devanagari Accented

सः । प्र॒त्न॒ऽवत् । नवी॑यसा । अग्ने॑ । द्यु॒म्नेन॑ । स॒म्ऽयता॑ ।

बृ॒हत् । त॒त॒न्थ॒ । भा॒नुना॑ ॥

Padapatha Devanagari Nonaccented

सः । प्रत्नऽवत् । नवीयसा । अग्ने । द्युम्नेन । सम्ऽयता ।

बृहत् । ततन्थ । भानुना ॥

Padapatha Transcription Accented

sáḥ ǀ pratna-vát ǀ návīyasā ǀ ágne ǀ dyumnéna ǀ sam-yátā ǀ

bṛhát ǀ tatantha ǀ bhānúnā ǁ

Padapatha Transcription Nonaccented

saḥ ǀ pratna-vat ǀ navīyasā ǀ agne ǀ dyumnena ǀ sam-yatā ǀ

bṛhat ǀ tatantha ǀ bhānunā ǁ

06.016.22   (Mandala. Sukta. Rik)

4.5.25.02    (Ashtaka. Adhyaya. Varga. Rik)

06.02.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र वः॑ सखायो अ॒ग्नये॒ स्तोमं॑ य॒ज्ञं च॑ धृष्णु॒या ।

अर्च॒ गाय॑ च वे॒धसे॑ ॥

Samhita Devanagari Nonaccented

प्र वः सखायो अग्नये स्तोमं यज्ञं च धृष्णुया ।

अर्च गाय च वेधसे ॥

Samhita Transcription Accented

prá vaḥ sakhāyo agnáye stómam yajñám ca dhṛṣṇuyā́ ǀ

árca gā́ya ca vedháse ǁ

Samhita Transcription Nonaccented

pra vaḥ sakhāyo agnaye stomam yajñam ca dhṛṣṇuyā ǀ

arca gāya ca vedhase ǁ

Padapatha Devanagari Accented

प्र । वः॒ । स॒खा॒यः॒ । अ॒ग्नये॑ । स्तोम॑म् । य॒ज्ञम् । च॒ । धृ॒ष्णु॒ऽया ।

अर्च॑ । गाय॑ । च॒ । वे॒धसे॑ ॥

Padapatha Devanagari Nonaccented

प्र । वः । सखायः । अग्नये । स्तोमम् । यज्ञम् । च । धृष्णुऽया ।

अर्च । गाय । च । वेधसे ॥

Padapatha Transcription Accented

prá ǀ vaḥ ǀ sakhāyaḥ ǀ agnáye ǀ stómam ǀ yajñám ǀ ca ǀ dhṛṣṇu-yā́ ǀ

árca ǀ gā́ya ǀ ca ǀ vedháse ǁ

Padapatha Transcription Nonaccented

pra ǀ vaḥ ǀ sakhāyaḥ ǀ agnaye ǀ stomam ǀ yajñam ǀ ca ǀ dhṛṣṇu-yā ǀ

arca ǀ gāya ǀ ca ǀ vedhase ǁ

06.016.23   (Mandala. Sukta. Rik)

4.5.25.03    (Ashtaka. Adhyaya. Varga. Rik)

06.02.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स हि यो मानु॑षा यु॒गा सीद॒द्धोता॑ क॒विक्र॑तुः ।

दू॒तश्च॑ हव्य॒वाह॑नः ॥

Samhita Devanagari Nonaccented

स हि यो मानुषा युगा सीदद्धोता कविक्रतुः ।

दूतश्च हव्यवाहनः ॥

Samhita Transcription Accented

sá hí yó mā́nuṣā yugā́ sī́daddhótā kavíkratuḥ ǀ

dūtáśca havyavā́hanaḥ ǁ

Samhita Transcription Nonaccented

sa hi yo mānuṣā yugā sīdaddhotā kavikratuḥ ǀ

dūtaśca havyavāhanaḥ ǁ

Padapatha Devanagari Accented

सः । हि । यः । मानु॑षा । यु॒गा । सीद॑त् । होता॑ । क॒विऽक्र॑तुः ।

दू॒तः । च॒ । ह॒व्य॒ऽवाह॑नः ॥

Padapatha Devanagari Nonaccented

सः । हि । यः । मानुषा । युगा । सीदत् । होता । कविऽक्रतुः ।

दूतः । च । हव्यऽवाहनः ॥

Padapatha Transcription Accented

sáḥ ǀ hí ǀ yáḥ ǀ mā́nuṣā ǀ yugā́ ǀ sī́dat ǀ hótā ǀ kaví-kratuḥ ǀ

dūtáḥ ǀ ca ǀ havya-vā́hanaḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ hi ǀ yaḥ ǀ mānuṣā ǀ yugā ǀ sīdat ǀ hotā ǀ kavi-kratuḥ ǀ

dūtaḥ ǀ ca ǀ havya-vāhanaḥ ǁ

06.016.24   (Mandala. Sukta. Rik)

4.5.25.04    (Ashtaka. Adhyaya. Varga. Rik)

06.02.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता राजा॑ना॒ शुचि॑व्रतादि॒त्यान्मारु॑तं ग॒णं ।

वसो॒ यक्षी॒ह रोद॑सी ॥

Samhita Devanagari Nonaccented

ता राजाना शुचिव्रतादित्यान्मारुतं गणं ।

वसो यक्षीह रोदसी ॥

Samhita Transcription Accented

tā́ rā́jānā śúcivratādityā́nmā́rutam gaṇám ǀ

váso yákṣīhá ródasī ǁ

Samhita Transcription Nonaccented

tā rājānā śucivratādityānmārutam gaṇam ǀ

vaso yakṣīha rodasī ǁ

Padapatha Devanagari Accented

ता । राजा॑ना । शुचि॑ऽव्रता । आ॒दि॒त्यान् । मारु॑तम् । ग॒णम् ।

वसो॒ इति॑ । यक्षि॑ । इ॒ह । रोद॑सी॒ इति॑ ॥

Padapatha Devanagari Nonaccented

ता । राजाना । शुचिऽव्रता । आदित्यान् । मारुतम् । गणम् ।

वसो इति । यक्षि । इह । रोदसी इति ॥

Padapatha Transcription Accented

tā́ ǀ rā́jānā ǀ śúci-vratā ǀ ādityā́n ǀ mā́rutam ǀ gaṇám ǀ

váso íti ǀ yákṣi ǀ ihá ǀ ródasī íti ǁ

Padapatha Transcription Nonaccented

tā ǀ rājānā ǀ śuci-vratā ǀ ādityān ǀ mārutam ǀ gaṇam ǀ

vaso iti ǀ yakṣi ǀ iha ǀ rodasī iti ǁ

06.016.25   (Mandala. Sukta. Rik)

4.5.25.05    (Ashtaka. Adhyaya. Varga. Rik)

06.02.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वस्वी॑ ते अग्ने॒ संदृ॑ष्टिरिषय॒ते मर्त्या॑य ।

ऊर्जो॑ नपाद॒मृत॑स्य ॥

Samhita Devanagari Nonaccented

वस्वी ते अग्ने संदृष्टिरिषयते मर्त्याय ।

ऊर्जो नपादमृतस्य ॥

Samhita Transcription Accented

vásvī te agne sáṃdṛṣṭiriṣayaté mártyāya ǀ

ū́rjo napādamṛ́tasya ǁ

Samhita Transcription Nonaccented

vasvī te agne saṃdṛṣṭiriṣayate martyāya ǀ

ūrjo napādamṛtasya ǁ

Padapatha Devanagari Accented

वस्वी॑ । ते॒ । अ॒ग्ने॒ । सम्ऽदृ॑ष्टिः । इ॒ष॒ऽय॒ते । मर्त्या॑य ।

ऊर्जः॑ । न॒पा॒त् । अ॒मृत॑स्य ॥

Padapatha Devanagari Nonaccented

वस्वी । ते । अग्ने । सम्ऽदृष्टिः । इषऽयते । मर्त्याय ।

ऊर्जः । नपात् । अमृतस्य ॥

Padapatha Transcription Accented

vásvī ǀ te ǀ agne ǀ sám-dṛṣṭiḥ ǀ iṣa-yaté ǀ mártyāya ǀ

ū́rjaḥ ǀ napāt ǀ amṛ́tasya ǁ

Padapatha Transcription Nonaccented

vasvī ǀ te ǀ agne ǀ sam-dṛṣṭiḥ ǀ iṣa-yate ǀ martyāya ǀ

ūrjaḥ ǀ napāt ǀ amṛtasya ǁ

06.016.26   (Mandala. Sukta. Rik)

4.5.26.01    (Ashtaka. Adhyaya. Varga. Rik)

06.02.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क्रत्वा॒ दा अ॑स्तु॒ श्रेष्ठो॒ऽद्य त्वा॑ व॒न्वन्त्सु॒रेक्णाः॑ ।

मर्त॑ आनाश सुवृ॒क्तिं ॥

Samhita Devanagari Nonaccented

क्रत्वा दा अस्तु श्रेष्ठोऽद्य त्वा वन्वन्त्सुरेक्णाः ।

मर्त आनाश सुवृक्तिं ॥

Samhita Transcription Accented

krátvā dā́ astu śréṣṭho’dyá tvā vanvántsurékṇāḥ ǀ

márta ānāśa suvṛktím ǁ

Samhita Transcription Nonaccented

kratvā dā astu śreṣṭho’dya tvā vanvantsurekṇāḥ ǀ

marta ānāśa suvṛktim ǁ

Padapatha Devanagari Accented

क्रत्वा॑ । दाः । अ॒स्तु॒ । श्रेष्ठः॑ । अ॒द्य । त्वा॒ । व॒न्वन् । सु॒ऽरेक्णाः॑ ।

मर्तः॑ । आ॒ना॒श॒ । सु॒ऽवृ॒क्तिम् ॥

Padapatha Devanagari Nonaccented

क्रत्वा । दाः । अस्तु । श्रेष्ठः । अद्य । त्वा । वन्वन् । सुऽरेक्णाः ।

मर्तः । आनाश । सुऽवृक्तिम् ॥

Padapatha Transcription Accented

krátvā ǀ dā́ḥ ǀ astu ǀ śréṣṭhaḥ ǀ adyá ǀ tvā ǀ vanván ǀ su-rékṇāḥ ǀ

mártaḥ ǀ ānāśa ǀ su-vṛktím ǁ

Padapatha Transcription Nonaccented

kratvā ǀ dāḥ ǀ astu ǀ śreṣṭhaḥ ǀ adya ǀ tvā ǀ vanvan ǀ su-rekṇāḥ ǀ

martaḥ ǀ ānāśa ǀ su-vṛktim ǁ

06.016.27   (Mandala. Sukta. Rik)

4.5.26.02    (Ashtaka. Adhyaya. Varga. Rik)

06.02.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते ते॑ अग्ने॒ त्वोता॑ इ॒षयं॑तो॒ विश्व॒मायुः॑ ।

तरं॑तो अ॒र्यो अरा॑तीर्व॒न्वंतो॑ अ॒र्यो अरा॑तीः ॥

Samhita Devanagari Nonaccented

ते ते अग्ने त्वोता इषयंतो विश्वमायुः ।

तरंतो अर्यो अरातीर्वन्वंतो अर्यो अरातीः ॥

Samhita Transcription Accented

té te agne tvótā iṣáyanto víśvamā́yuḥ ǀ

táranto aryó árātīrvanvánto aryó árātīḥ ǁ

Samhita Transcription Nonaccented

te te agne tvotā iṣayanto viśvamāyuḥ ǀ

taranto aryo arātīrvanvanto aryo arātīḥ ǁ

Padapatha Devanagari Accented

ते । ते॒ । अ॒ग्ने॒ । त्वाऽऊ॑ताः । इ॒षय॑न्तः । विश्व॑म् । आयुः॑ ।

तर॑न्तः । अ॒र्यः । अरा॑तीः । व॒न्वन्तः॑ । अ॒र्यः । अरा॑तीः ॥

Padapatha Devanagari Nonaccented

ते । ते । अग्ने । त्वाऽऊताः । इषयन्तः । विश्वम् । आयुः ।

तरन्तः । अर्यः । अरातीः । वन्वन्तः । अर्यः । अरातीः ॥

Padapatha Transcription Accented

té ǀ te ǀ agne ǀ tvā́-ūtāḥ ǀ iṣáyantaḥ ǀ víśvam ǀ ā́yuḥ ǀ

tárantaḥ ǀ aryáḥ ǀ árātīḥ ǀ vanvántaḥ ǀ aryáḥ ǀ árātīḥ ǁ

Padapatha Transcription Nonaccented

te ǀ te ǀ agne ǀ tvā-ūtāḥ ǀ iṣayantaḥ ǀ viśvam ǀ āyuḥ ǀ

tarantaḥ ǀ aryaḥ ǀ arātīḥ ǀ vanvantaḥ ǀ aryaḥ ǀ arātīḥ ǁ

06.016.28   (Mandala. Sukta. Rik)

4.5.26.03    (Ashtaka. Adhyaya. Varga. Rik)

06.02.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॒ यास॒द्विश्वं॒ न्य१॒॑त्रिणं॑ ।

अ॒ग्निर्नो॑ वनते र॒यिं ॥

Samhita Devanagari Nonaccented

अग्निस्तिग्मेन शोचिषा यासद्विश्वं न्यत्रिणं ।

अग्निर्नो वनते रयिं ॥

Samhita Transcription Accented

agnístigména śocíṣā yā́sadvíśvam nyátríṇam ǀ

agnírno vanate rayím ǁ

Samhita Transcription Nonaccented

agnistigmena śociṣā yāsadviśvam nyatriṇam ǀ

agnirno vanate rayim ǁ

Padapatha Devanagari Accented

अ॒ग्निः । ति॒ग्मेन॑ । शो॒चिषा॑ । यास॑त् । विश्व॑म् । नि । अ॒त्रिण॑म् ।

अ॒ग्निः । नः॒ । व॒न॒ते॒ । र॒यिम् ॥

Padapatha Devanagari Nonaccented

अग्निः । तिग्मेन । शोचिषा । यासत् । विश्वम् । नि । अत्रिणम् ।

अग्निः । नः । वनते । रयिम् ॥

Padapatha Transcription Accented

agníḥ ǀ tigména ǀ śocíṣā ǀ yā́sat ǀ víśvam ǀ ní ǀ atríṇam ǀ

agníḥ ǀ naḥ ǀ vanate ǀ rayím ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ tigmena ǀ śociṣā ǀ yāsat ǀ viśvam ǀ ni ǀ atriṇam ǀ

agniḥ ǀ naḥ ǀ vanate ǀ rayim ǁ

06.016.29   (Mandala. Sukta. Rik)

4.5.26.04    (Ashtaka. Adhyaya. Varga. Rik)

06.02.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒वीरं॑ र॒यिमा भ॑र॒ जात॑वेदो॒ विच॑र्षणे ।

ज॒हि रक्षां॑सि सुक्रतो ॥

Samhita Devanagari Nonaccented

सुवीरं रयिमा भर जातवेदो विचर्षणे ।

जहि रक्षांसि सुक्रतो ॥

Samhita Transcription Accented

suvī́ram rayímā́ bhara jā́tavedo vícarṣaṇe ǀ

jahí rákṣāṃsi sukrato ǁ

Samhita Transcription Nonaccented

suvīram rayimā bhara jātavedo vicarṣaṇe ǀ

jahi rakṣāṃsi sukrato ǁ

Padapatha Devanagari Accented

सु॒ऽवीर॑म् । र॒यिम् । आ । भ॒र॒ । जात॑ऽवेदः । विऽच॑र्षणे ।

ज॒हि । रक्षां॑सि । सु॒क्र॒तो॒ इति॑ सुऽक्रतो ॥

Padapatha Devanagari Nonaccented

सुऽवीरम् । रयिम् । आ । भर । जातऽवेदः । विऽचर्षणे ।

जहि । रक्षांसि । सुक्रतो इति सुऽक्रतो ॥

Padapatha Transcription Accented

su-vī́ram ǀ rayím ǀ ā́ ǀ bhara ǀ jā́ta-vedaḥ ǀ ví-carṣaṇe ǀ

jahí ǀ rákṣāṃsi ǀ sukrato íti su-krato ǁ

Padapatha Transcription Nonaccented

su-vīram ǀ rayim ǀ ā ǀ bhara ǀ jāta-vedaḥ ǀ vi-carṣaṇe ǀ

jahi ǀ rakṣāṃsi ǀ sukrato iti su-krato ǁ

06.016.30   (Mandala. Sukta. Rik)

4.5.26.05    (Ashtaka. Adhyaya. Varga. Rik)

06.02.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं नः॑ पा॒ह्यंह॑सो॒ जात॑वेदो अघाय॒तः ।

रक्षा॑ णो ब्रह्मणस्कवे ॥

Samhita Devanagari Nonaccented

त्वं नः पाह्यंहसो जातवेदो अघायतः ।

रक्षा णो ब्रह्मणस्कवे ॥

Samhita Transcription Accented

tvám naḥ pāhyáṃhaso jā́tavedo aghāyatáḥ ǀ

rákṣā ṇo brahmaṇaskave ǁ

Samhita Transcription Nonaccented

tvam naḥ pāhyaṃhaso jātavedo aghāyataḥ ǀ

rakṣā ṇo brahmaṇaskave ǁ

Padapatha Devanagari Accented

त्वम् । नः॒ । पा॒हि॒ । अंह॑सः । जात॑ऽवेदः । अ॒घ॒ऽय॒तः ।

रक्ष॑ । नः॒ । ब्र॒ह्म॒णः॒ । क॒वे॒ ॥

Padapatha Devanagari Nonaccented

त्वम् । नः । पाहि । अंहसः । जातऽवेदः । अघऽयतः ।

रक्ष । नः । ब्रह्मणः । कवे ॥

Padapatha Transcription Accented

tvám ǀ naḥ ǀ pāhi ǀ áṃhasaḥ ǀ jā́ta-vedaḥ ǀ agha-yatáḥ ǀ

rákṣa ǀ naḥ ǀ brahmaṇaḥ ǀ kave ǁ

Padapatha Transcription Nonaccented

tvam ǀ naḥ ǀ pāhi ǀ aṃhasaḥ ǀ jāta-vedaḥ ǀ agha-yataḥ ǀ

rakṣa ǀ naḥ ǀ brahmaṇaḥ ǀ kave ǁ

06.016.31   (Mandala. Sukta. Rik)

4.5.27.01    (Ashtaka. Adhyaya. Varga. Rik)

06.02.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो नो॑ अग्ने दु॒रेव॒ आ मर्तो॑ व॒धाय॒ दाश॑ति ।

तस्मा॑न्नः पा॒ह्यंह॑सः ॥

Samhita Devanagari Nonaccented

यो नो अग्ने दुरेव आ मर्तो वधाय दाशति ।

तस्मान्नः पाह्यंहसः ॥

Samhita Transcription Accented

yó no agne duréva ā́ márto vadhā́ya dā́śati ǀ

tásmānnaḥ pāhyáṃhasaḥ ǁ

Samhita Transcription Nonaccented

yo no agne dureva ā marto vadhāya dāśati ǀ

tasmānnaḥ pāhyaṃhasaḥ ǁ

Padapatha Devanagari Accented

यः । नः॒ । अ॒ग्ने॒ । दुः॒ऽएवः॑ । आ । मर्तः॑ । व॒धाय॑ । दाश॑ति ।

तस्मा॑त् । नः॒ । पा॒हि॒ । अंह॑सः ॥

Padapatha Devanagari Nonaccented

यः । नः । अग्ने । दुःऽएवः । आ । मर्तः । वधाय । दाशति ।

तस्मात् । नः । पाहि । अंहसः ॥

Padapatha Transcription Accented

yáḥ ǀ naḥ ǀ agne ǀ duḥ-évaḥ ǀ ā́ ǀ mártaḥ ǀ vadhā́ya ǀ dā́śati ǀ

tásmāt ǀ naḥ ǀ pāhi ǀ áṃhasaḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ naḥ ǀ agne ǀ duḥ-evaḥ ǀ ā ǀ martaḥ ǀ vadhāya ǀ dāśati ǀ

tasmāt ǀ naḥ ǀ pāhi ǀ aṃhasaḥ ǁ

06.016.32   (Mandala. Sukta. Rik)

4.5.27.02    (Ashtaka. Adhyaya. Varga. Rik)

06.02.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं तं दे॑व जि॒ह्वया॒ परि॑ बाधस्व दु॒ष्कृतं॑ ।

मर्तो॒ यो नो॒ जिघां॑सति ॥

Samhita Devanagari Nonaccented

त्वं तं देव जिह्वया परि बाधस्व दुष्कृतं ।

मर्तो यो नो जिघांसति ॥

Samhita Transcription Accented

tvám tám deva jihváyā pári bādhasva duṣkṛ́tam ǀ

márto yó no jíghāṃsati ǁ

Samhita Transcription Nonaccented

tvam tam deva jihvayā pari bādhasva duṣkṛtam ǀ

marto yo no jighāṃsati ǁ

Padapatha Devanagari Accented

त्वम् । तम् । दे॒व॒ । जि॒ह्वया॑ । परि॑ । बा॒ध॒स्व॒ । दुः॒ऽकृत॑म् ।

मर्तः॑ । यः । नः॒ । जिघां॑सति ॥

Padapatha Devanagari Nonaccented

त्वम् । तम् । देव । जिह्वया । परि । बाधस्व । दुःऽकृतम् ।

मर्तः । यः । नः । जिघांसति ॥

Padapatha Transcription Accented

tvám ǀ tám ǀ deva ǀ jihváyā ǀ pári ǀ bādhasva ǀ duḥ-kṛ́tam ǀ

mártaḥ ǀ yáḥ ǀ naḥ ǀ jíghāṃsati ǁ

Padapatha Transcription Nonaccented

tvam ǀ tam ǀ deva ǀ jihvayā ǀ pari ǀ bādhasva ǀ duḥ-kṛtam ǀ

martaḥ ǀ yaḥ ǀ naḥ ǀ jighāṃsati ǁ

06.016.33   (Mandala. Sukta. Rik)

4.5.27.03    (Ashtaka. Adhyaya. Varga. Rik)

06.02.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भ॒रद्वा॑जाय स॒प्रथः॒ शर्म॑ यच्छ सहंत्य ।

अग्ने॒ वरे॑ण्यं॒ वसु॑ ॥

Samhita Devanagari Nonaccented

भरद्वाजाय सप्रथः शर्म यच्छ सहंत्य ।

अग्ने वरेण्यं वसु ॥

Samhita Transcription Accented

bharádvājāya sapráthaḥ śárma yaccha sahantya ǀ

ágne váreṇyam vásu ǁ

Samhita Transcription Nonaccented

bharadvājāya saprathaḥ śarma yaccha sahantya ǀ

agne vareṇyam vasu ǁ

Padapatha Devanagari Accented

भ॒रत्ऽवा॑जाय । स॒ऽप्रथः॑ । शर्म॑ । य॒च्छ॒ । स॒ह॒न्त्य॒ ।

अग्ने॑ । वरे॑ण्यम् । वसु॑ ॥

Padapatha Devanagari Nonaccented

भरत्ऽवाजाय । सऽप्रथः । शर्म । यच्छ । सहन्त्य ।

अग्ने । वरेण्यम् । वसु ॥

Padapatha Transcription Accented

bharát-vājāya ǀ sa-práthaḥ ǀ śárma ǀ yaccha ǀ sahantya ǀ

ágne ǀ váreṇyam ǀ vásu ǁ

Padapatha Transcription Nonaccented

bharat-vājāya ǀ sa-prathaḥ ǀ śarma ǀ yaccha ǀ sahantya ǀ

agne ǀ vareṇyam ǀ vasu ǁ

06.016.34   (Mandala. Sukta. Rik)

4.5.27.04    (Ashtaka. Adhyaya. Varga. Rik)

06.02.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निर्वृ॒त्राणि॑ जंघनद्द्रविण॒स्युर्वि॑प॒न्यया॑ ।

समि॑द्धः शु॒क्र आहु॑तः ॥

Samhita Devanagari Nonaccented

अग्निर्वृत्राणि जंघनद्द्रविणस्युर्विपन्यया ।

समिद्धः शुक्र आहुतः ॥

Samhita Transcription Accented

agnírvṛtrā́ṇi jaṅghanaddraviṇasyúrvipanyáyā ǀ

sámiddhaḥ śukrá ā́hutaḥ ǁ

Samhita Transcription Nonaccented

agnirvṛtrāṇi jaṅghanaddraviṇasyurvipanyayā ǀ

samiddhaḥ śukra āhutaḥ ǁ

Padapatha Devanagari Accented

अ॒ग्निः । वृ॒त्राणि॑ । ज॒ङ्घ॒न॒त् । द्र॒वि॒ण॒स्युः । वि॒प॒न्यया॑ ।

सम्ऽइ॑द्धः । शु॒क्रः । आऽहु॑तः ॥

Padapatha Devanagari Nonaccented

अग्निः । वृत्राणि । जङ्घनत् । द्रविणस्युः । विपन्यया ।

सम्ऽइद्धः । शुक्रः । आऽहुतः ॥

Padapatha Transcription Accented

agníḥ ǀ vṛtrā́ṇi ǀ jaṅghanat ǀ draviṇasyúḥ ǀ vipanyáyā ǀ

sám-iddhaḥ ǀ śukráḥ ǀ ā́-hutaḥ ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ vṛtrāṇi ǀ jaṅghanat ǀ draviṇasyuḥ ǀ vipanyayā ǀ

sam-iddhaḥ ǀ śukraḥ ǀ ā-hutaḥ ǁ

06.016.35   (Mandala. Sukta. Rik)

4.5.27.05    (Ashtaka. Adhyaya. Varga. Rik)

06.02.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गर्भे॑ मा॒तुः पि॒तुष्पि॒ता वि॑दिद्युता॒नो अ॒क्षरे॑ ।

सीद॑न्नृ॒तस्य॒ योनि॒मा ॥

Samhita Devanagari Nonaccented

गर्भे मातुः पितुष्पिता विदिद्युतानो अक्षरे ।

सीदन्नृतस्य योनिमा ॥

Samhita Transcription Accented

gárbhe mātúḥ pitúṣpitā́ vididyutānó akṣáre ǀ

sī́dannṛtásya yónimā́ ǁ

Samhita Transcription Nonaccented

garbhe mātuḥ pituṣpitā vididyutāno akṣare ǀ

sīdannṛtasya yonimā ǁ

Padapatha Devanagari Accented

गर्भे॑ । मा॒तुः । पि॒तुः । पि॒ता । वि॒ऽदि॒द्यु॒ता॒नः । अ॒क्षरे॑ ।

सीद॑न् । ऋ॒तस्य॑ । योनि॑म् । आ ॥

Padapatha Devanagari Nonaccented

गर्भे । मातुः । पितुः । पिता । विऽदिद्युतानः । अक्षरे ।

सीदन् । ऋतस्य । योनिम् । आ ॥

Padapatha Transcription Accented

gárbhe ǀ mātúḥ ǀ pitúḥ ǀ pitā́ ǀ vi-didyutānáḥ ǀ akṣáre ǀ

sī́dan ǀ ṛtásya ǀ yónim ǀ ā́ ǁ

Padapatha Transcription Nonaccented

garbhe ǀ mātuḥ ǀ pituḥ ǀ pitā ǀ vi-didyutānaḥ ǀ akṣare ǀ

sīdan ǀ ṛtasya ǀ yonim ǀ ā ǁ

06.016.36   (Mandala. Sukta. Rik)

4.5.28.01    (Ashtaka. Adhyaya. Varga. Rik)

06.02.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ब्रह्म॑ प्र॒जाव॒दा भ॑र॒ जात॑वेदो॒ विच॑र्षणे ।

अग्ने॒ यद्दी॒दय॑द्दि॒वि ॥

Samhita Devanagari Nonaccented

ब्रह्म प्रजावदा भर जातवेदो विचर्षणे ।

अग्ने यद्दीदयद्दिवि ॥

Samhita Transcription Accented

bráhma prajā́vadā́ bhara jā́tavedo vícarṣaṇe ǀ

ágne yáddīdáyaddiví ǁ

Samhita Transcription Nonaccented

brahma prajāvadā bhara jātavedo vicarṣaṇe ǀ

agne yaddīdayaddivi ǁ

Padapatha Devanagari Accented

ब्रह्म॑ । प्र॒जाऽव॑त् । आ । भ॒र॒ । जात॑ऽवेदः । विऽच॑र्षणे ।

अग्ने॑ । यत् । दी॒दय॑त् । दि॒वि ॥

Padapatha Devanagari Nonaccented

ब्रह्म । प्रजाऽवत् । आ । भर । जातऽवेदः । विऽचर्षणे ।

अग्ने । यत् । दीदयत् । दिवि ॥

Padapatha Transcription Accented

bráhma ǀ prajā́-vat ǀ ā́ ǀ bhara ǀ jā́ta-vedaḥ ǀ ví-carṣaṇe ǀ

ágne ǀ yát ǀ dīdáyat ǀ diví ǁ

Padapatha Transcription Nonaccented

brahma ǀ prajā-vat ǀ ā ǀ bhara ǀ jāta-vedaḥ ǀ vi-carṣaṇe ǀ

agne ǀ yat ǀ dīdayat ǀ divi ǁ

06.016.37   (Mandala. Sukta. Rik)

4.5.28.02    (Ashtaka. Adhyaya. Varga. Rik)

06.02.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उप॑ त्वा र॒ण्वसं॑दृशं॒ प्रय॑स्वंतः सहस्कृत ।

अग्ने॑ ससृ॒ज्महे॒ गिरः॑ ॥

Samhita Devanagari Nonaccented

उप त्वा रण्वसंदृशं प्रयस्वंतः सहस्कृत ।

अग्ने ससृज्महे गिरः ॥

Samhita Transcription Accented

úpa tvā raṇvásaṃdṛśam práyasvantaḥ sahaskṛta ǀ

ágne sasṛjmáhe gíraḥ ǁ

Samhita Transcription Nonaccented

upa tvā raṇvasaṃdṛśam prayasvantaḥ sahaskṛta ǀ

agne sasṛjmahe giraḥ ǁ

Padapatha Devanagari Accented

उप॑ । त्वा॒ । र॒ण्वऽस॑न्दृशम् । प्रय॑स्वन्तः । स॒हः॒ऽकृ॒त॒ ।

अग्ने॑ । स॒सृ॒ज्महे॑ । गिरः॑ ॥

Padapatha Devanagari Nonaccented

उप । त्वा । रण्वऽसन्दृशम् । प्रयस्वन्तः । सहःऽकृत ।

अग्ने । ससृज्महे । गिरः ॥

Padapatha Transcription Accented

úpa ǀ tvā ǀ raṇvá-sandṛśam ǀ práyasvantaḥ ǀ sahaḥ-kṛta ǀ

ágne ǀ sasṛjmáhe ǀ gíraḥ ǁ

Padapatha Transcription Nonaccented

upa ǀ tvā ǀ raṇva-sandṛśam ǀ prayasvantaḥ ǀ sahaḥ-kṛta ǀ

agne ǀ sasṛjmahe ǀ giraḥ ǁ

06.016.38   (Mandala. Sukta. Rik)

4.5.28.03    (Ashtaka. Adhyaya. Varga. Rik)

06.02.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उप॑ छा॒यामि॑व॒ घृणे॒रग॑न्म॒ शर्म॑ ते व॒यं ।

अग्ने॒ हिर॑ण्यसंदृशः ॥

Samhita Devanagari Nonaccented

उप छायामिव घृणेरगन्म शर्म ते वयं ।

अग्ने हिरण्यसंदृशः ॥

Samhita Transcription Accented

úpa chāyā́miva ghṛ́ṇeráganma śárma te vayám ǀ

ágne híraṇyasaṃdṛśaḥ ǁ

Samhita Transcription Nonaccented

upa chāyāmiva ghṛṇeraganma śarma te vayam ǀ

agne hiraṇyasaṃdṛśaḥ ǁ

Padapatha Devanagari Accented

उप॑ । छा॒याम्ऽइ॑व । घृणेः॑ । अग॑न्म । शर्म॑ । ते॒ । व॒यम् ।

अग्ने॑ । हिर॑ण्यऽसन्दृशः ॥

Padapatha Devanagari Nonaccented

उप । छायाम्ऽइव । घृणेः । अगन्म । शर्म । ते । वयम् ।

अग्ने । हिरण्यऽसन्दृशः ॥

Padapatha Transcription Accented

úpa ǀ chāyā́m-iva ǀ ghṛ́ṇeḥ ǀ áganma ǀ śárma ǀ te ǀ vayám ǀ

ágne ǀ híraṇya-sandṛśaḥ ǁ

Padapatha Transcription Nonaccented

upa ǀ chāyām-iva ǀ ghṛṇeḥ ǀ aganma ǀ śarma ǀ te ǀ vayam ǀ

agne ǀ hiraṇya-sandṛśaḥ ǁ

06.016.39   (Mandala. Sukta. Rik)

4.5.28.04    (Ashtaka. Adhyaya. Varga. Rik)

06.02.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य उ॒ग्र इ॑व शर्य॒हा ति॒ग्मशृं॑गो॒ न वंस॑गः ।

अग्ने॒ पुरो॑ रु॒रोजि॑थ ॥

Samhita Devanagari Nonaccented

य उग्र इव शर्यहा तिग्मशृंगो न वंसगः ।

अग्ने पुरो रुरोजिथ ॥

Samhita Transcription Accented

yá ugrá iva śaryahā́ tigmáśṛṅgo ná váṃsagaḥ ǀ

ágne púro rurójitha ǁ

Samhita Transcription Nonaccented

ya ugra iva śaryahā tigmaśṛṅgo na vaṃsagaḥ ǀ

agne puro rurojitha ǁ

Padapatha Devanagari Accented

यः । उ॒ग्रःऽइ॑व । श॒र्य॒ऽहा । ति॒ग्मऽशृ॑ङ्गः । न । वंस॑गः ।

अग्ने॑ । पुरः॑ । रु॒रोजि॑थ ॥

Padapatha Devanagari Nonaccented

यः । उग्रःऽइव । शर्यऽहा । तिग्मऽशृङ्गः । न । वंसगः ।

अग्ने । पुरः । रुरोजिथ ॥

Padapatha Transcription Accented

yáḥ ǀ ugráḥ-iva ǀ śarya-hā́ ǀ tigmá-śṛṅgaḥ ǀ ná ǀ váṃsagaḥ ǀ

ágne ǀ púraḥ ǀ rurójitha ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ ugraḥ-iva ǀ śarya-hā ǀ tigma-śṛṅgaḥ ǀ na ǀ vaṃsagaḥ ǀ

agne ǀ puraḥ ǀ rurojitha ǁ

06.016.40   (Mandala. Sukta. Rik)

4.5.28.05    (Ashtaka. Adhyaya. Varga. Rik)

06.02.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ यं हस्ते॒ न खा॒दिनं॒ शिशुं॑ जा॒तं न बिभ्र॑ति ।

वि॒शाम॒ग्निं स्व॑ध्व॒रं ॥

Samhita Devanagari Nonaccented

आ यं हस्ते न खादिनं शिशुं जातं न बिभ्रति ।

विशामग्निं स्वध्वरं ॥

Samhita Transcription Accented

ā́ yám háste ná khādínam śíśum jātám ná bíbhrati ǀ

viśā́magním svadhvarám ǁ

Samhita Transcription Nonaccented

ā yam haste na khādinam śiśum jātam na bibhrati ǀ

viśāmagnim svadhvaram ǁ

Padapatha Devanagari Accented

आ । यम् । हस्ते॑ । न । खा॒दिन॑म् । शिशु॑म् । जा॒तम् । न । बिभ्र॑ति ।

वि॒शाम् । अ॒ग्निम् । सु॒ऽअ॒ध्व॒रम् ॥

Padapatha Devanagari Nonaccented

आ । यम् । हस्ते । न । खादिनम् । शिशुम् । जातम् । न । बिभ्रति ।

विशाम् । अग्निम् । सुऽअध्वरम् ॥

Padapatha Transcription Accented

ā́ ǀ yám ǀ háste ǀ ná ǀ khādínam ǀ śíśum ǀ jātám ǀ ná ǀ bíbhrati ǀ

viśā́m ǀ agním ǀ su-adhvarám ǁ

Padapatha Transcription Nonaccented

ā ǀ yam ǀ haste ǀ na ǀ khādinam ǀ śiśum ǀ jātam ǀ na ǀ bibhrati ǀ

viśām ǀ agnim ǀ su-adhvaram ǁ

06.016.41   (Mandala. Sukta. Rik)

4.5.29.01    (Ashtaka. Adhyaya. Varga. Rik)

06.02.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र दे॒वं दे॒ववी॑तये॒ भर॑ता वसु॒वित्त॑मं ।

आ स्वे योनौ॒ नि षी॑दतु ॥

Samhita Devanagari Nonaccented

प्र देवं देववीतये भरता वसुवित्तमं ।

आ स्वे योनौ नि षीदतु ॥

Samhita Transcription Accented

prá devám devávītaye bháratā vasuvíttamam ǀ

ā́ své yónau ní ṣīdatu ǁ

Samhita Transcription Nonaccented

pra devam devavītaye bharatā vasuvittamam ǀ

ā sve yonau ni ṣīdatu ǁ

Padapatha Devanagari Accented

प्र । दे॒वम् । दे॒वऽवी॑तये । भर॑त । व॒सु॒वित्ऽत॑मम् ।

आ । स्वे । योनौ॑ । नि । सी॒द॒तु॒ ॥

Padapatha Devanagari Nonaccented

प्र । देवम् । देवऽवीतये । भरत । वसुवित्ऽतमम् ।

आ । स्वे । योनौ । नि । सीदतु ॥

Padapatha Transcription Accented

prá ǀ devám ǀ devá-vītaye ǀ bhárata ǀ vasuvít-tamam ǀ

ā́ ǀ své ǀ yónau ǀ ní ǀ sīdatu ǁ

Padapatha Transcription Nonaccented

pra ǀ devam ǀ deva-vītaye ǀ bharata ǀ vasuvit-tamam ǀ

ā ǀ sve ǀ yonau ǀ ni ǀ sīdatu ǁ

06.016.42   (Mandala. Sukta. Rik)

4.5.29.02    (Ashtaka. Adhyaya. Varga. Rik)

06.02.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ जा॒तं जा॒तवे॑दसि प्रि॒यं शि॑शी॒ताति॑थिं ।

स्यो॒न आ गृ॒हप॑तिं ॥

Samhita Devanagari Nonaccented

आ जातं जातवेदसि प्रियं शिशीतातिथिं ।

स्योन आ गृहपतिं ॥

Samhita Transcription Accented

ā́ jātám jātávedasi priyám śiśītā́tithim ǀ

syoná ā́ gṛhápatim ǁ

Samhita Transcription Nonaccented

ā jātam jātavedasi priyam śiśītātithim ǀ

syona ā gṛhapatim ǁ

Padapatha Devanagari Accented

आ । जा॒तम् । जा॒तऽवे॑दसि । प्रि॒यम् । शि॒शी॒त॒ । अति॑थिम् ।

स्यो॒ने । आ । गृ॒हऽप॑तिम् ॥

Padapatha Devanagari Nonaccented

आ । जातम् । जातऽवेदसि । प्रियम् । शिशीत । अतिथिम् ।

स्योने । आ । गृहऽपतिम् ॥

Padapatha Transcription Accented

ā́ ǀ jātám ǀ jātá-vedasi ǀ priyám ǀ śiśīta ǀ átithim ǀ

syoné ǀ ā́ ǀ gṛhá-patim ǁ

Padapatha Transcription Nonaccented

ā ǀ jātam ǀ jāta-vedasi ǀ priyam ǀ śiśīta ǀ atithim ǀ

syone ǀ ā ǀ gṛha-patim ǁ

06.016.43   (Mandala. Sukta. Rik)

4.5.29.03    (Ashtaka. Adhyaya. Varga. Rik)

06.02.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॑ यु॒क्ष्वा हि ये तवाश्वा॑सो देव सा॒धवः॑ ।

अरं॒ वहं॑ति म॒न्यवे॑ ॥

Samhita Devanagari Nonaccented

अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः ।

अरं वहंति मन्यवे ॥

Samhita Transcription Accented

ágne yukṣvā́ hí yé távā́śvāso deva sādhávaḥ ǀ

áram váhanti manyáve ǁ

Samhita Transcription Nonaccented

agne yukṣvā hi ye tavāśvāso deva sādhavaḥ ǀ

aram vahanti manyave ǁ

Padapatha Devanagari Accented

अग्ने॑ । यु॒क्ष्व । हि । ये । तव॑ । अश्वा॑सः । दे॒व॒ । सा॒धवः॑ ।

अर॑म् । वह॑न्ति । म॒न्यवे॑ ॥

Padapatha Devanagari Nonaccented

अग्ने । युक्ष्व । हि । ये । तव । अश्वासः । देव । साधवः ।

अरम् । वहन्ति । मन्यवे ॥

Padapatha Transcription Accented

ágne ǀ yukṣvá ǀ hí ǀ yé ǀ táva ǀ áśvāsaḥ ǀ deva ǀ sādhávaḥ ǀ

áram ǀ váhanti ǀ manyáve ǁ

Padapatha Transcription Nonaccented

agne ǀ yukṣva ǀ hi ǀ ye ǀ tava ǀ aśvāsaḥ ǀ deva ǀ sādhavaḥ ǀ

aram ǀ vahanti ǀ manyave ǁ

06.016.44   (Mandala. Sukta. Rik)

4.5.29.04    (Ashtaka. Adhyaya. Varga. Rik)

06.02.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अच्छा॑ नो या॒ह्या व॑हा॒भि प्रयां॑सि वी॒तये॑ ।

आ दे॒वान्त्सोम॑पीतये ॥

Samhita Devanagari Nonaccented

अच्छा नो याह्या वहाभि प्रयांसि वीतये ।

आ देवान्त्सोमपीतये ॥

Samhita Transcription Accented

ácchā no yāhyā́ vahābhí práyāṃsi vītáye ǀ

ā́ devā́ntsómapītaye ǁ

Samhita Transcription Nonaccented

acchā no yāhyā vahābhi prayāṃsi vītaye ǀ

ā devāntsomapītaye ǁ

Padapatha Devanagari Accented

अच्छ॑ । नः॒ । या॒हि॒ । आ । व॒ह॒ । अ॒भि । प्रयां॑सि । वी॒तये॑ ।

आ । दे॒वान् । सोम॑ऽपीतये ॥

Padapatha Devanagari Nonaccented

अच्छ । नः । याहि । आ । वह । अभि । प्रयांसि । वीतये ।

आ । देवान् । सोमऽपीतये ॥

Padapatha Transcription Accented

áccha ǀ naḥ ǀ yāhi ǀ ā́ ǀ vaha ǀ abhí ǀ práyāṃsi ǀ vītáye ǀ

ā́ ǀ devā́n ǀ sóma-pītaye ǁ

Padapatha Transcription Nonaccented

accha ǀ naḥ ǀ yāhi ǀ ā ǀ vaha ǀ abhi ǀ prayāṃsi ǀ vītaye ǀ

ā ǀ devān ǀ soma-pītaye ǁ

06.016.45   (Mandala. Sukta. Rik)

4.5.29.05    (Ashtaka. Adhyaya. Varga. Rik)

06.02.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उद॑ग्ने भारत द्यु॒मदज॑स्रेण॒ दवि॑द्युतत् ।

शोचा॒ वि भा॑ह्यजर ॥

Samhita Devanagari Nonaccented

उदग्ने भारत द्युमदजस्रेण दविद्युतत् ।

शोचा वि भाह्यजर ॥

Samhita Transcription Accented

údagne bhārata dyumádájasreṇa dávidyutat ǀ

śócā ví bhāhyajara ǁ

Samhita Transcription Nonaccented

udagne bhārata dyumadajasreṇa davidyutat ǀ

śocā vi bhāhyajara ǁ

Padapatha Devanagari Accented

उत् । अ॒ग्ने॒ । भा॒र॒त॒ । द्यु॒ऽमत् । अज॑स्रेण । दवि॑द्युतत् ।

शोच॑ । वि । भा॒हि॒ । अ॒ज॒र॒ ॥

Padapatha Devanagari Nonaccented

उत् । अग्ने । भारत । द्युऽमत् । अजस्रेण । दविद्युतत् ।

शोच । वि । भाहि । अजर ॥

Padapatha Transcription Accented

út ǀ agne ǀ bhārata ǀ dyu-mát ǀ ájasreṇa ǀ dávidyutat ǀ

śóca ǀ ví ǀ bhāhi ǀ ajara ǁ

Padapatha Transcription Nonaccented

ut ǀ agne ǀ bhārata ǀ dyu-mat ǀ ajasreṇa ǀ davidyutat ǀ

śoca ǀ vi ǀ bhāhi ǀ ajara ǁ

06.016.46   (Mandala. Sukta. Rik)

4.5.30.01    (Ashtaka. Adhyaya. Varga. Rik)

06.02.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वी॒ती यो दे॒वं मर्तो॑ दुव॒स्येद॒ग्निमी॑ळीताध्व॒रे ह॒विष्मा॑न् ।

होता॑रं सत्य॒यजं॒ रोद॑स्योरुत्ता॒नह॑स्तो॒ नम॒सा वि॑वासेत् ॥

Samhita Devanagari Nonaccented

वीती यो देवं मर्तो दुवस्येदग्निमीळीताध्वरे हविष्मान् ।

होतारं सत्ययजं रोदस्योरुत्तानहस्तो नमसा विवासेत् ॥

Samhita Transcription Accented

vītī́ yó devám márto duvasyédagnímīḷītādhvaré havíṣmān ǀ

hótāram satyayájam ródasyoruttānáhasto námasā́ vivāset ǁ

Samhita Transcription Nonaccented

vītī yo devam marto duvasyedagnimīḷītādhvare haviṣmān ǀ

hotāram satyayajam rodasyoruttānahasto namasā vivāset ǁ

Padapatha Devanagari Accented

वी॒ती । यः । दे॒वम् । मर्तः॑ । दु॒व॒स्येत् । अ॒ग्निम् । ई॒ळी॒त॒ । अ॒ध्व॒रे । ह॒विष्मा॑न् ।

होता॑रम् । स॒त्य॒ऽयज॑म् । रोद॑स्योः । उ॒त्ता॒नऽह॑स्तः । नम॑सा । आ । वि॒वा॒से॒त् ॥

Padapatha Devanagari Nonaccented

वीती । यः । देवम् । मर्तः । दुवस्येत् । अग्निम् । ईळीत । अध्वरे । हविष्मान् ।

होतारम् । सत्यऽयजम् । रोदस्योः । उत्तानऽहस्तः । नमसा । आ । विवासेत् ॥

Padapatha Transcription Accented

vītī́ ǀ yáḥ ǀ devám ǀ mártaḥ ǀ duvasyét ǀ agním ǀ īḷīta ǀ adhvaré ǀ havíṣmān ǀ

hótāram ǀ satya-yájam ǀ ródasyoḥ ǀ uttāná-hastaḥ ǀ námasā ǀ ā́ ǀ vivāset ǁ

Padapatha Transcription Nonaccented

vītī ǀ yaḥ ǀ devam ǀ martaḥ ǀ duvasyet ǀ agnim ǀ īḷīta ǀ adhvare ǀ haviṣmān ǀ

hotāram ǀ satya-yajam ǀ rodasyoḥ ǀ uttāna-hastaḥ ǀ namasā ǀ ā ǀ vivāset ǁ

06.016.47   (Mandala. Sukta. Rik)

4.5.30.02    (Ashtaka. Adhyaya. Varga. Rik)

06.02.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ ते॑ अग्न ऋ॒चा ह॒विर्हृ॒दा त॒ष्टं भ॑रामसि ।

ते ते॑ भवंतू॒क्षण॑ ऋष॒भासो॑ व॒शा उ॒त ॥

Samhita Devanagari Nonaccented

आ ते अग्न ऋचा हविर्हृदा तष्टं भरामसि ।

ते ते भवंतूक्षण ऋषभासो वशा उत ॥

Samhita Transcription Accented

ā́ te agna ṛcā́ havírhṛdā́ taṣṭám bharāmasi ǀ

té te bhavantūkṣáṇa ṛṣabhā́so vaśā́ utá ǁ

Samhita Transcription Nonaccented

ā te agna ṛcā havirhṛdā taṣṭam bharāmasi ǀ

te te bhavantūkṣaṇa ṛṣabhāso vaśā uta ǁ

Padapatha Devanagari Accented

आ । ते॒ । अ॒ग्ने॒ । ऋ॒चा । ह॒विः । हृ॒दा । त॒ष्टम् । भ॒रा॒म॒सि॒ ।

ते । ते॒ । भ॒व॒न्तु॒ । उ॒क्षणः॑ । ऋ॒ष॒भासः॑ । व॒शाः । उ॒त ॥

Padapatha Devanagari Nonaccented

आ । ते । अग्ने । ऋचा । हविः । हृदा । तष्टम् । भरामसि ।

ते । ते । भवन्तु । उक्षणः । ऋषभासः । वशाः । उत ॥

Padapatha Transcription Accented

ā́ ǀ te ǀ agne ǀ ṛcā́ ǀ havíḥ ǀ hṛdā́ ǀ taṣṭám ǀ bharāmasi ǀ

té ǀ te ǀ bhavantu ǀ ukṣáṇaḥ ǀ ṛṣabhā́saḥ ǀ vaśā́ḥ ǀ utá ǁ

Padapatha Transcription Nonaccented

ā ǀ te ǀ agne ǀ ṛcā ǀ haviḥ ǀ hṛdā ǀ taṣṭam ǀ bharāmasi ǀ

te ǀ te ǀ bhavantu ǀ ukṣaṇaḥ ǀ ṛṣabhāsaḥ ǀ vaśāḥ ǀ uta ǁ

06.016.48   (Mandala. Sukta. Rik)

4.5.30.03    (Ashtaka. Adhyaya. Varga. Rik)

06.02.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निं दे॒वासो॑ अग्रि॒यमिं॒धते॑ वृत्र॒हंत॑मं ।

येना॒ वसू॒न्याभृ॑ता तृ॒ळ्हा रक्षां॑सि वा॒जिना॑ ॥

Samhita Devanagari Nonaccented

अग्निं देवासो अग्रियमिंधते वृत्रहंतमं ।

येना वसून्याभृता तृळ्हा रक्षांसि वाजिना ॥

Samhita Transcription Accented

agním devā́so agriyámindháte vṛtrahántamam ǀ

yénā vásūnyā́bhṛtā tṛḷhā́ rákṣāṃsi vājínā ǁ

Samhita Transcription Nonaccented

agnim devāso agriyamindhate vṛtrahantamam ǀ

yenā vasūnyābhṛtā tṛḷhā rakṣāṃsi vājinā ǁ

Padapatha Devanagari Accented

अ॒ग्निम् । दे॒वासः॑ । अ॒ग्रि॒यम् । इ॒न्धते॑ । वृ॒त्र॒हन्ऽत॑मम् ।

येन॑ । वसू॑नि । आऽभृ॑ता । तृ॒ळ्हा । रक्षां॑सि । वा॒जिना॑ ॥

Padapatha Devanagari Nonaccented

अग्निम् । देवासः । अग्रियम् । इन्धते । वृत्रहन्ऽतमम् ।

येन । वसूनि । आऽभृता । तृळ्हा । रक्षांसि । वाजिना ॥

Padapatha Transcription Accented

agním ǀ devā́saḥ ǀ agriyám ǀ indháte ǀ vṛtrahán-tamam ǀ

yéna ǀ vásūni ǀ ā́-bhṛtā ǀ tṛḷhā́ ǀ rákṣāṃsi ǀ vājínā ǁ

Padapatha Transcription Nonaccented

agnim ǀ devāsaḥ ǀ agriyam ǀ indhate ǀ vṛtrahan-tamam ǀ

yena ǀ vasūni ǀ ā-bhṛtā ǀ tṛḷhā ǀ rakṣāṃsi ǀ vājinā ǁ