SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 18

 

1. Info

To:    indra
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: nicṛttriṣṭup (1, 4, 9, 14); triṣṭup (2, 8, 11, 13); bhurikpaṅkti (3, 15); virāṭtrisṭup (7, 10); svarāṭpaṅkti (5); brāhmyuṣnik (6); bhuriktriṣṭup (12)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.018.01   (Mandala. Sukta. Rik)

4.6.04.01    (Ashtaka. Adhyaya. Varga. Rik)

06.02.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमु॑ ष्टुहि॒ यो अ॒भिभू॑त्योजा व॒न्वन्नवा॑तः पुरुहू॒त इंद्रः॑ ।

अषा॑ळ्हमु॒ग्रं सह॑मानमा॒भिर्गी॒र्भिर्व॑र्ध वृष॒भं च॑र्षणी॒नां ॥

Samhita Devanagari Nonaccented

तमु ष्टुहि यो अभिभूत्योजा वन्वन्नवातः पुरुहूत इंद्रः ।

अषाळ्हमुग्रं सहमानमाभिर्गीर्भिर्वर्ध वृषभं चर्षणीनां ॥

Samhita Transcription Accented

támu ṣṭuhi yó abhíbhūtyojā vanvánnávātaḥ puruhūtá índraḥ ǀ

áṣāḷhamugrám sáhamānamābhírgīrbhírvardha vṛṣabhám carṣaṇīnā́m ǁ

Samhita Transcription Nonaccented

tamu ṣṭuhi yo abhibhūtyojā vanvannavātaḥ puruhūta indraḥ ǀ

aṣāḷhamugram sahamānamābhirgīrbhirvardha vṛṣabham carṣaṇīnām ǁ

Padapatha Devanagari Accented

तम् । ऊं॒ इति॑ । स्तु॒हि॒ । यः । अ॒भिभू॑तिऽओजाः । व॒न्वन् । अवा॑तः । पु॒रु॒ऽहू॒तः । इन्द्रः॑ ।

अषा॑ळ्हम् । उ॒ग्रम् । सह॑मानम् । आ॒भिः । गीः॒ऽभिः । व॒र्ध॒ । वृ॒ष॒भम् । च॒र्ष॒णी॒नाम् ॥

Padapatha Devanagari Nonaccented

तम् । ऊं इति । स्तुहि । यः । अभिभूतिऽओजाः । वन्वन् । अवातः । पुरुऽहूतः । इन्द्रः ।

अषाळ्हम् । उग्रम् । सहमानम् । आभिः । गीःऽभिः । वर्ध । वृषभम् । चर्षणीनाम् ॥

Padapatha Transcription Accented

tám ǀ ūṃ íti ǀ stuhi ǀ yáḥ ǀ abhíbhūti-ojāḥ ǀ vanván ǀ ávātaḥ ǀ puru-hūtáḥ ǀ índraḥ ǀ

áṣāḷham ǀ ugrám ǀ sáhamānam ǀ ābhíḥ ǀ gīḥ-bhíḥ ǀ vardha ǀ vṛṣabhám ǀ carṣaṇīnā́m ǁ

Padapatha Transcription Nonaccented

tam ǀ ūṃ iti ǀ stuhi ǀ yaḥ ǀ abhibhūti-ojāḥ ǀ vanvan ǀ avātaḥ ǀ puru-hūtaḥ ǀ indraḥ ǀ

aṣāḷham ǀ ugram ǀ sahamānam ǀ ābhiḥ ǀ gīḥ-bhiḥ ǀ vardha ǀ vṛṣabham ǀ carṣaṇīnām ǁ

06.018.02   (Mandala. Sukta. Rik)

4.6.04.02    (Ashtaka. Adhyaya. Varga. Rik)

06.02.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स यु॒ध्मः सत्वा॑ खज॒कृत्स॒मद्वा॑ तुविम्र॒क्षो न॑दनु॒माँ ऋ॑जी॒षी ।

बृ॒हद्रे॑णु॒श्च्यव॑नो॒ मानु॑षीणा॒मेकः॑ कृष्टी॒नाम॑भवत्स॒हावा॑ ॥

Samhita Devanagari Nonaccented

स युध्मः सत्वा खजकृत्समद्वा तुविम्रक्षो नदनुमाँ ऋजीषी ।

बृहद्रेणुश्च्यवनो मानुषीणामेकः कृष्टीनामभवत्सहावा ॥

Samhita Transcription Accented

sá yudhmáḥ sátvā khajakṛ́tsamádvā tuvimrakṣó nadanumā́m̐ ṛjīṣī́ ǀ

bṛhádreṇuścyávano mā́nuṣīṇāmékaḥ kṛṣṭīnā́mabhavatsahā́vā ǁ

Samhita Transcription Nonaccented

sa yudhmaḥ satvā khajakṛtsamadvā tuvimrakṣo nadanumām̐ ṛjīṣī ǀ

bṛhadreṇuścyavano mānuṣīṇāmekaḥ kṛṣṭīnāmabhavatsahāvā ǁ

Padapatha Devanagari Accented

सः । यु॒ध्मः । सत्वा॑ । ख॒ज॒ऽकृत् । स॒मत्ऽवा॑ । तु॒वि॒ऽम्र॒क्षः । न॒द॒नु॒ऽमान् । ऋ॒जी॒षी ।

बृ॒हत्ऽरे॑णुः । च्यव॑नः । मानु॑षीणाम् । एकः॑ । कृ॒ष्टी॒नाम् । अ॒भ॒व॒त् । स॒हऽवा॑ ॥

Padapatha Devanagari Nonaccented

सः । युध्मः । सत्वा । खजऽकृत् । समत्ऽवा । तुविऽम्रक्षः । नदनुऽमान् । ऋजीषी ।

बृहत्ऽरेणुः । च्यवनः । मानुषीणाम् । एकः । कृष्टीनाम् । अभवत् । सहऽवा ॥

Padapatha Transcription Accented

sáḥ ǀ yudhmáḥ ǀ sátvā ǀ khaja-kṛ́t ǀ samát-vā ǀ tuvi-mrakṣáḥ ǀ nadanu-mā́n ǀ ṛjīṣī́ ǀ

bṛhát-reṇuḥ ǀ cyávanaḥ ǀ mā́nuṣīṇām ǀ ékaḥ ǀ kṛṣṭīnā́m ǀ abhavat ǀ sahá-vā ǁ

Padapatha Transcription Nonaccented

saḥ ǀ yudhmaḥ ǀ satvā ǀ khaja-kṛt ǀ samat-vā ǀ tuvi-mrakṣaḥ ǀ nadanu-mān ǀ ṛjīṣī ǀ

bṛhat-reṇuḥ ǀ cyavanaḥ ǀ mānuṣīṇām ǀ ekaḥ ǀ kṛṣṭīnām ǀ abhavat ǀ saha-vā ǁ

06.018.03   (Mandala. Sukta. Rik)

4.6.04.03    (Ashtaka. Adhyaya. Varga. Rik)

06.02.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं ह॒ नु त्यद॑दमायो॒ दस्यूँ॒रेकः॑ कृ॒ष्टीर॑वनो॒रार्या॑य ।

अस्ति॑ स्वि॒न्नु वी॒र्यं१॒॑ तत्त॑ इंद्र॒ न स्वि॑दस्ति॒ तदृ॑तु॒था वि वो॑चः ॥

Samhita Devanagari Nonaccented

त्वं ह नु त्यददमायो दस्यूँरेकः कृष्टीरवनोरार्याय ।

अस्ति स्विन्नु वीर्यं तत्त इंद्र न स्विदस्ति तदृतुथा वि वोचः ॥

Samhita Transcription Accented

tvám ha nú tyádadamāyo dásyūm̐rékaḥ kṛṣṭī́ravanorā́ryāya ǀ

ásti svinnú vīryám tátta indra ná svidasti tádṛtuthā́ ví vocaḥ ǁ

Samhita Transcription Nonaccented

tvam ha nu tyadadamāyo dasyūm̐rekaḥ kṛṣṭīravanorāryāya ǀ

asti svinnu vīryam tatta indra na svidasti tadṛtuthā vi vocaḥ ǁ

Padapatha Devanagari Accented

त्वम् । ह॒ । नु । त्यत् । अ॒द॒म॒यः॒ । दस्यू॑न् । एकः॑ । कृ॒ष्टीः । अ॒व॒नोः॒ । आर्या॑य ।

अस्ति॑ । स्वि॒त् । नु । वी॒र्य॑म् । तत् । ते॒ । इ॒न्द्र॒ । न । स्वि॒त् । अ॒स्ति॒ । तत् । ऋ॒तु॒ऽथा । वि । वो॒चः॒ ॥

Padapatha Devanagari Nonaccented

त्वम् । ह । नु । त्यत् । अदमयः । दस्यून् । एकः । कृष्टीः । अवनोः । आर्याय ।

अस्ति । स्वित् । नु । वीर्यम् । तत् । ते । इन्द्र । न । स्वित् । अस्ति । तत् । ऋतुऽथा । वि । वोचः ॥

Padapatha Transcription Accented

tvám ǀ ha ǀ nú ǀ tyát ǀ adamayaḥ ǀ dásyūn ǀ ékaḥ ǀ kṛṣṭī́ḥ ǀ avanoḥ ǀ ā́ryāya ǀ

ásti ǀ svit ǀ nú ǀ vīryám ǀ tát ǀ te ǀ indra ǀ ná ǀ svit ǀ asti ǀ tát ǀ ṛtu-thā́ ǀ ví ǀ vocaḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ ha ǀ nu ǀ tyat ǀ adamayaḥ ǀ dasyūn ǀ ekaḥ ǀ kṛṣṭīḥ ǀ avanoḥ ǀ āryāya ǀ

asti ǀ svit ǀ nu ǀ vīryam ǀ tat ǀ te ǀ indra ǀ na ǀ svit ǀ asti ǀ tat ǀ ṛtu-thā ǀ vi ǀ vocaḥ ǁ

06.018.04   (Mandala. Sukta. Rik)

4.6.04.04    (Ashtaka. Adhyaya. Varga. Rik)

06.02.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सदिद्धि ते॑ तुविजा॒तस्य॒ मन्ये॒ सहः॑ सहिष्ठ तुर॒तस्तु॒रस्य॑ ।

उ॒ग्रमु॒ग्रस्य॑ त॒वस॒स्तवी॒योऽर॑ध्रस्य रध्र॒तुरो॑ बभूव ॥

Samhita Devanagari Nonaccented

सदिद्धि ते तुविजातस्य मन्ये सहः सहिष्ठ तुरतस्तुरस्य ।

उग्रमुग्रस्य तवसस्तवीयोऽरध्रस्य रध्रतुरो बभूव ॥

Samhita Transcription Accented

sádíddhí te tuvijātásya mánye sáhaḥ sahiṣṭha turatásturásya ǀ

ugrámugrásya tavásastávīyó’radhrasya radhratúro babhūva ǁ

Samhita Transcription Nonaccented

sadiddhi te tuvijātasya manye sahaḥ sahiṣṭha turatasturasya ǀ

ugramugrasya tavasastavīyo’radhrasya radhraturo babhūva ǁ

Padapatha Devanagari Accented

सत् । इत् । हि । ते॒ । तु॒वि॒ऽजा॒तस्य॑ । मन्ये॑ । सहः॑ । स॒हि॒ष्ठ॒ । तु॒र॒तः । तु॒रस्य॑ ।

उ॒ग्रम् । उ॒ग्रस्य॑ । त॒वसः॑ । तवी॑यः । अर॑ध्रस्य । र॒ध्र॒ऽतुरः॑ । ब॒भू॒व॒ ॥

Padapatha Devanagari Nonaccented

सत् । इत् । हि । ते । तुविऽजातस्य । मन्ये । सहः । सहिष्ठ । तुरतः । तुरस्य ।

उग्रम् । उग्रस्य । तवसः । तवीयः । अरध्रस्य । रध्रऽतुरः । बभूव ॥

Padapatha Transcription Accented

sát ǀ ít ǀ hí ǀ te ǀ tuvi-jātásya ǀ mánye ǀ sáhaḥ ǀ sahiṣṭha ǀ turatáḥ ǀ turásya ǀ

ugrám ǀ ugrásya ǀ tavásaḥ ǀ távīyaḥ ǀ áradhrasya ǀ radhra-túraḥ ǀ babhūva ǁ

Padapatha Transcription Nonaccented

sat ǀ it ǀ hi ǀ te ǀ tuvi-jātasya ǀ manye ǀ sahaḥ ǀ sahiṣṭha ǀ turataḥ ǀ turasya ǀ

ugram ǀ ugrasya ǀ tavasaḥ ǀ tavīyaḥ ǀ aradhrasya ǀ radhra-turaḥ ǀ babhūva ǁ

06.018.05   (Mandala. Sukta. Rik)

4.6.04.05    (Ashtaka. Adhyaya. Varga. Rik)

06.02.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तन्नः॑ प्र॒त्नं स॒ख्यम॑स्तु यु॒ष्मे इ॒त्था वद॑द्भिर्व॒लमंगि॑रोभिः ।

हन्न॑च्युतच्युद्दस्मे॒षयं॑तमृ॒णोः पुरो॒ वि दुरो॑ अस्य॒ विश्वाः॑ ॥

Samhita Devanagari Nonaccented

तन्नः प्रत्नं सख्यमस्तु युष्मे इत्था वदद्भिर्वलमंगिरोभिः ।

हन्नच्युतच्युद्दस्मेषयंतमृणोः पुरो वि दुरो अस्य विश्वाः ॥

Samhita Transcription Accented

tánnaḥ pratnám sakhyámastu yuṣmé itthā́ vádadbhirvalámáṅgirobhiḥ ǀ

hánnacyutacyuddasmeṣáyantamṛṇóḥ púro ví dúro asya víśvāḥ ǁ

Samhita Transcription Nonaccented

tannaḥ pratnam sakhyamastu yuṣme itthā vadadbhirvalamaṅgirobhiḥ ǀ

hannacyutacyuddasmeṣayantamṛṇoḥ puro vi duro asya viśvāḥ ǁ

Padapatha Devanagari Accented

तत् । नः॒ । प्र॒त्नम् । स॒ख्यम् । अ॒स्तु॒ । यु॒ष्मे इति॑ । इ॒त्था । वद॑त्ऽभिः । व॒लम् । अङ्गि॑रःऽभिः ।

हन् । अ॒च्यु॒त॒ऽच्यु॒त् । द॒स्म॒ । इ॒षय॑न्तम् । ऋ॒णोः । पुरः॑ । वि । दुरः॑ । अ॒स्य॒ । विश्वाः॑ ॥

Padapatha Devanagari Nonaccented

तत् । नः । प्रत्नम् । सख्यम् । अस्तु । युष्मे इति । इत्था । वदत्ऽभिः । वलम् । अङ्गिरःऽभिः ।

हन् । अच्युतऽच्युत् । दस्म । इषयन्तम् । ऋणोः । पुरः । वि । दुरः । अस्य । विश्वाः ॥

Padapatha Transcription Accented

tát ǀ naḥ ǀ pratnám ǀ sakhyám ǀ astu ǀ yuṣmé íti ǀ itthā́ ǀ vádat-bhiḥ ǀ valám ǀ áṅgiraḥ-bhiḥ ǀ

hán ǀ acyuta-cyut ǀ dasma ǀ iṣáyantam ǀ ṛṇóḥ ǀ púraḥ ǀ ví ǀ dúraḥ ǀ asya ǀ víśvāḥ ǁ

Padapatha Transcription Nonaccented

tat ǀ naḥ ǀ pratnam ǀ sakhyam ǀ astu ǀ yuṣme iti ǀ itthā ǀ vadat-bhiḥ ǀ valam ǀ aṅgiraḥ-bhiḥ ǀ

han ǀ acyuta-cyut ǀ dasma ǀ iṣayantam ǀ ṛṇoḥ ǀ puraḥ ǀ vi ǀ duraḥ ǀ asya ǀ viśvāḥ ǁ

06.018.06   (Mandala. Sukta. Rik)

4.6.05.01    (Ashtaka. Adhyaya. Varga. Rik)

06.02.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स हि धी॒भिर्हव्यो॒ अस्त्यु॒ग्र ई॑शान॒कृन्म॑ह॒ति वृ॑त्र॒तूर्ये॑ ।

स तो॒कसा॑ता॒ तन॑ये॒ स व॒ज्री वि॑तंत॒साय्यो॑ अभवत्स॒मत्सु॑ ॥

Samhita Devanagari Nonaccented

स हि धीभिर्हव्यो अस्त्युग्र ईशानकृन्महति वृत्रतूर्ये ।

स तोकसाता तनये स वज्री वितंतसाय्यो अभवत्समत्सु ॥

Samhita Transcription Accented

sá hí dhībhírhávyo ástyugrá īśānakṛ́nmahatí vṛtratū́rye ǀ

sá tokásātā tánaye sá vajrī́ vitantasā́yyo abhavatsamátsu ǁ

Samhita Transcription Nonaccented

sa hi dhībhirhavyo astyugra īśānakṛnmahati vṛtratūrye ǀ

sa tokasātā tanaye sa vajrī vitantasāyyo abhavatsamatsu ǁ

Padapatha Devanagari Accented

सः । हि । धी॒भिः । हव्यः॑ । अस्ति॑ । उ॒ग्रः । ई॒शा॒न॒ऽकृत् । म॒ह॒ति । वृ॒त्र॒ऽतूर्ये॑ ।

सः । तो॒कऽसा॑ता । तन॑ये । सः । व॒ज्री । वि॒त॒न्त॒साय्यः॑ । अ॒भ॒व॒त् । स॒मत्ऽसु॑ ॥

Padapatha Devanagari Nonaccented

सः । हि । धीभिः । हव्यः । अस्ति । उग्रः । ईशानऽकृत् । महति । वृत्रऽतूर्ये ।

सः । तोकऽसाता । तनये । सः । वज्री । वितन्तसाय्यः । अभवत् । समत्ऽसु ॥

Padapatha Transcription Accented

sáḥ ǀ hí ǀ dhībhíḥ ǀ hávyaḥ ǀ ásti ǀ ugráḥ ǀ īśāna-kṛ́t ǀ mahatí ǀ vṛtra-tū́rye ǀ

sáḥ ǀ toká-sātā ǀ tánaye ǀ sáḥ ǀ vajrī́ ǀ vitantasā́yyaḥ ǀ abhavat ǀ samát-su ǁ

Padapatha Transcription Nonaccented

saḥ ǀ hi ǀ dhībhiḥ ǀ havyaḥ ǀ asti ǀ ugraḥ ǀ īśāna-kṛt ǀ mahati ǀ vṛtra-tūrye ǀ

saḥ ǀ toka-sātā ǀ tanaye ǀ saḥ ǀ vajrī ǀ vitantasāyyaḥ ǀ abhavat ǀ samat-su ǁ

06.018.07   (Mandala. Sukta. Rik)

4.6.05.02    (Ashtaka. Adhyaya. Varga. Rik)

06.02.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स म॒ज्मना॒ जनि॑म॒ मानु॑षाणा॒मम॑र्त्येन॒ नाम्नाति॒ प्र स॑र्स्रे ।

स द्यु॒म्नेन॒ स शव॑सो॒त रा॒या स वी॒र्ये॑ण॒ नृत॑मः॒ समो॑काः ॥

Samhita Devanagari Nonaccented

स मज्मना जनिम मानुषाणाममर्त्येन नाम्नाति प्र सर्स्रे ।

स द्युम्नेन स शवसोत राया स वीर्येण नृतमः समोकाः ॥

Samhita Transcription Accented

sá majmánā jánima mā́nuṣāṇāmámartyena nā́mnā́ti prá sarsre ǀ

sá dyumnéna sá śávasotá rāyā́ sá vīryéṇa nṛ́tamaḥ sámokāḥ ǁ

Samhita Transcription Nonaccented

sa majmanā janima mānuṣāṇāmamartyena nāmnāti pra sarsre ǀ

sa dyumnena sa śavasota rāyā sa vīryeṇa nṛtamaḥ samokāḥ ǁ

Padapatha Devanagari Accented

सः । म॒ज्मना॑ । जनि॑म । मानु॑षाणाम् । अम॑र्त्येन । नाम्ना॑ । अति॑ । प्र । स॒र्स्रे॒ ।

सः । द्यु॒म्नेन॑ । सः । शव॑सा । उ॒त । रा॒या । सः । वी॒र्ये॑ण । नृऽत॑मः । सम्ऽओ॑काः ॥

Padapatha Devanagari Nonaccented

सः । मज्मना । जनिम । मानुषाणाम् । अमर्त्येन । नाम्ना । अति । प्र । सर्स्रे ।

सः । द्युम्नेन । सः । शवसा । उत । राया । सः । वीर्येण । नृऽतमः । सम्ऽओकाः ॥

Padapatha Transcription Accented

sáḥ ǀ majmánā ǀ jánima ǀ mā́nuṣāṇām ǀ ámartyena ǀ nā́mnā ǀ áti ǀ prá ǀ sarsre ǀ

sáḥ ǀ dyumnéna ǀ sáḥ ǀ śávasā ǀ utá ǀ rāyā́ ǀ sáḥ ǀ vīryéṇa ǀ nṛ́-tamaḥ ǀ sám-okāḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ majmanā ǀ janima ǀ mānuṣāṇām ǀ amartyena ǀ nāmnā ǀ ati ǀ pra ǀ sarsre ǀ

saḥ ǀ dyumnena ǀ saḥ ǀ śavasā ǀ uta ǀ rāyā ǀ saḥ ǀ vīryeṇa ǀ nṛ-tamaḥ ǀ sam-okāḥ ǁ

06.018.08   (Mandala. Sukta. Rik)

4.6.05.03    (Ashtaka. Adhyaya. Varga. Rik)

06.02.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स यो न मु॒हे न मिथू॒ जनो॒ भूत्सु॒मंतु॑नामा॒ चुमु॑रिं॒ धुनिं॑ च ।

वृ॒णक्पिप्रुं॒ शंब॑रं॒ शुष्ण॒मिंद्रः॑ पु॒रां च्यौ॒त्नाय॑ श॒यथा॑य॒ नू चि॑त् ॥

Samhita Devanagari Nonaccented

स यो न मुहे न मिथू जनो भूत्सुमंतुनामा चुमुरिं धुनिं च ।

वृणक्पिप्रुं शंबरं शुष्णमिंद्रः पुरां च्यौत्नाय शयथाय नू चित् ॥

Samhita Transcription Accented

sá yó ná muhé ná míthū jáno bhū́tsumántunāmā cúmurim dhúnim ca ǀ

vṛṇákpíprum śámbaram śúṣṇamíndraḥ purā́m cyautnā́ya śayáthāya nū́ cit ǁ

Samhita Transcription Nonaccented

sa yo na muhe na mithū jano bhūtsumantunāmā cumurim dhunim ca ǀ

vṛṇakpiprum śambaram śuṣṇamindraḥ purām cyautnāya śayathāya nū cit ǁ

Padapatha Devanagari Accented

सः । यः । न । मु॒हे । न । मिथु॑ । जनः॑ । भूत् । सु॒मन्तु॑ऽनामा । चुमु॑रिम् । धुनि॑म् । च॒ ।

वृ॒णक् । पिप्रु॑म् । शम्ब॑रम् । शुष्ण॑म् । इन्द्रः॑ । पु॒राम् । च्यौ॒त्नाय॑ । श॒यथा॑य । नु । चि॒त् ॥

Padapatha Devanagari Nonaccented

सः । यः । न । मुहे । न । मिथु । जनः । भूत् । सुमन्तुऽनामा । चुमुरिम् । धुनिम् । च ।

वृणक् । पिप्रुम् । शम्बरम् । शुष्णम् । इन्द्रः । पुराम् । च्यौत्नाय । शयथाय । नु । चित् ॥

Padapatha Transcription Accented

sáḥ ǀ yáḥ ǀ ná ǀ muhé ǀ ná ǀ míthu ǀ jánaḥ ǀ bhū́t ǀ sumántu-nāmā ǀ cúmurim ǀ dhúnim ǀ ca ǀ

vṛṇák ǀ píprum ǀ śámbaram ǀ śúṣṇam ǀ índraḥ ǀ purā́m ǀ cyautnā́ya ǀ śayáthāya ǀ nú ǀ cit ǁ

Padapatha Transcription Nonaccented

saḥ ǀ yaḥ ǀ na ǀ muhe ǀ na ǀ mithu ǀ janaḥ ǀ bhūt ǀ sumantu-nāmā ǀ cumurim ǀ dhunim ǀ ca ǀ

vṛṇak ǀ piprum ǀ śambaram ǀ śuṣṇam ǀ indraḥ ǀ purām ǀ cyautnāya ǀ śayathāya ǀ nu ǀ cit ǁ

06.018.09   (Mandala. Sukta. Rik)

4.6.05.04    (Ashtaka. Adhyaya. Varga. Rik)

06.02.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒दाव॑ता॒ त्वक्ष॑सा॒ पन्य॑सा च वृत्र॒हत्या॑य॒ रथ॑मिंद्र तिष्ठ ।

धि॒ष्व वज्रं॒ हस्त॒ आ द॑क्षिण॒त्राभि प्र मं॑द पुरुदत्र मा॒याः ॥

Samhita Devanagari Nonaccented

उदावता त्वक्षसा पन्यसा च वृत्रहत्याय रथमिंद्र तिष्ठ ।

धिष्व वज्रं हस्त आ दक्षिणत्राभि प्र मंद पुरुदत्र मायाः ॥

Samhita Transcription Accented

udā́vatā tvákṣasā pányasā ca vṛtrahátyāya ráthamindra tiṣṭha ǀ

dhiṣvá vájram hásta ā́ dakṣiṇatrā́bhí prá manda purudatra māyā́ḥ ǁ

Samhita Transcription Nonaccented

udāvatā tvakṣasā panyasā ca vṛtrahatyāya rathamindra tiṣṭha ǀ

dhiṣva vajram hasta ā dakṣiṇatrābhi pra manda purudatra māyāḥ ǁ

Padapatha Devanagari Accented

उ॒त्ऽअव॑ता । त्वक्ष॑सा । पन्य॑सा । च॒ । वृ॒त्र॒ऽहत्या॑य । रथ॑म् । इ॒न्द्र॒ । ति॒ष्ठ॒ ।

धि॒ष्व । वज्र॑म् । हस्ते॑ । आ । द॒क्षि॒ण॒ऽत्रा । अ॒भि । प्र । म॒न्द॒ । पु॒रु॒ऽद॒त्र॒ । मा॒याः ॥

Padapatha Devanagari Nonaccented

उत्ऽअवता । त्वक्षसा । पन्यसा । च । वृत्रऽहत्याय । रथम् । इन्द्र । तिष्ठ ।

धिष्व । वज्रम् । हस्ते । आ । दक्षिणऽत्रा । अभि । प्र । मन्द । पुरुऽदत्र । मायाः ॥

Padapatha Transcription Accented

ut-ávatā ǀ tvákṣasā ǀ pányasā ǀ ca ǀ vṛtra-hátyāya ǀ rátham ǀ indra ǀ tiṣṭha ǀ

dhiṣvá ǀ vájram ǀ háste ǀ ā́ ǀ dakṣiṇa-trā́ ǀ abhí ǀ prá ǀ manda ǀ puru-datra ǀ māyā́ḥ ǁ

Padapatha Transcription Nonaccented

ut-avatā ǀ tvakṣasā ǀ panyasā ǀ ca ǀ vṛtra-hatyāya ǀ ratham ǀ indra ǀ tiṣṭha ǀ

dhiṣva ǀ vajram ǀ haste ǀ ā ǀ dakṣiṇa-trā ǀ abhi ǀ pra ǀ manda ǀ puru-datra ǀ māyāḥ ǁ

06.018.10   (Mandala. Sukta. Rik)

4.6.05.05    (Ashtaka. Adhyaya. Varga. Rik)

06.02.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निर्न शुष्कं॒ वन॑मिंद्र हे॒ती रक्षो॒ नि ध॑क्ष्य॒शनि॒र्न भी॒मा ।

गं॒भी॒रय॑ ऋ॒ष्वया॒ यो रु॒रोजाध्वा॑नयद्दुरि॒ता दं॒भय॑च्च ॥

Samhita Devanagari Nonaccented

अग्निर्न शुष्कं वनमिंद्र हेती रक्षो नि धक्ष्यशनिर्न भीमा ।

गंभीरय ऋष्वया यो रुरोजाध्वानयद्दुरिता दंभयच्च ॥

Samhita Transcription Accented

agnírná śúṣkam vánamindra hetī́ rákṣo ní dhakṣyaśánirná bhīmā́ ǀ

gambhīráya ṛṣváyā yó rurójā́dhvānayadduritā́ dambháyacca ǁ

Samhita Transcription Nonaccented

agnirna śuṣkam vanamindra hetī rakṣo ni dhakṣyaśanirna bhīmā ǀ

gambhīraya ṛṣvayā yo rurojādhvānayadduritā dambhayacca ǁ

Padapatha Devanagari Accented

अ॒ग्निः । न । शुष्क॑म् । वन॑म् । इ॒न्द्र॒ । हे॒तीः । रक्षः॑ । नि । ध॒क्षि॒ । अ॒शनिः॑ । न । भी॒मा ।

ग॒म्भी॒रया॑ । ऋ॒ष्वया॑ । यः । रु॒रोज॑ । अध्व॑नयत् । दुः॒ऽइ॒ता । द॒म्भय॑त् । च॒ ॥

Padapatha Devanagari Nonaccented

अग्निः । न । शुष्कम् । वनम् । इन्द्र । हेतीः । रक्षः । नि । धक्षि । अशनिः । न । भीमा ।

गम्भीरया । ऋष्वया । यः । रुरोज । अध्वनयत् । दुःऽइता । दम्भयत् । च ॥

Padapatha Transcription Accented

agníḥ ǀ ná ǀ śúṣkam ǀ vánam ǀ indra ǀ hetī́ḥ ǀ rákṣaḥ ǀ ní ǀ dhakṣi ǀ aśániḥ ǀ ná ǀ bhīmā́ ǀ

gambhīráyā ǀ ṛṣváyā ǀ yáḥ ǀ rurója ǀ ádhvanayat ǀ duḥ-itā́ ǀ dambháyat ǀ ca ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ na ǀ śuṣkam ǀ vanam ǀ indra ǀ hetīḥ ǀ rakṣaḥ ǀ ni ǀ dhakṣi ǀ aśaniḥ ǀ na ǀ bhīmā ǀ

gambhīrayā ǀ ṛṣvayā ǀ yaḥ ǀ ruroja ǀ adhvanayat ǀ duḥ-itā ǀ dambhayat ǀ ca ǁ

06.018.11   (Mandala. Sukta. Rik)

4.6.06.01    (Ashtaka. Adhyaya. Varga. Rik)

06.02.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ स॒हस्रं॑ प॒थिभि॑रिंद्र रा॒या तुवि॑द्युम्न तुवि॒वाजे॑भिर॒र्वाक् ।

या॒हि सू॑नो सहसो॒ यस्य॒ नू चि॒ददे॑व॒ ईशे॑ पुरुहूत॒ योतोः॑ ॥

Samhita Devanagari Nonaccented

आ सहस्रं पथिभिरिंद्र राया तुविद्युम्न तुविवाजेभिरर्वाक् ।

याहि सूनो सहसो यस्य नू चिददेव ईशे पुरुहूत योतोः ॥

Samhita Transcription Accented

ā́ sahásram pathíbhirindra rāyā́ túvidyumna tuvivā́jebhirarvā́k ǀ

yāhí sūno sahaso yásya nū́ cidádeva ī́śe puruhūta yótoḥ ǁ

Samhita Transcription Nonaccented

ā sahasram pathibhirindra rāyā tuvidyumna tuvivājebhirarvāk ǀ

yāhi sūno sahaso yasya nū cidadeva īśe puruhūta yotoḥ ǁ

Padapatha Devanagari Accented

आ । स॒हस्र॑म् । प॒थिऽभिः॑ । इ॒न्द्र॒ । रा॒या । तुवि॑ऽद्युम्न । तु॒वि॒ऽवाजे॑भिः । अ॒र्वाक् ।

या॒हि । सू॒नो॒ इति॑ । स॒ह॒सः॒ । यस्य॑ । नु । चि॒त् । अदे॑वः । ईशे॑ । पु॒रु॒ऽहू॒त॒ । योतोः॑ ॥

Padapatha Devanagari Nonaccented

आ । सहस्रम् । पथिऽभिः । इन्द्र । राया । तुविऽद्युम्न । तुविऽवाजेभिः । अर्वाक् ।

याहि । सूनो इति । सहसः । यस्य । नु । चित् । अदेवः । ईशे । पुरुऽहूत । योतोः ॥

Padapatha Transcription Accented

ā́ ǀ sahásram ǀ pathí-bhiḥ ǀ indra ǀ rāyā́ ǀ túvi-dyumna ǀ tuvi-vā́jebhiḥ ǀ arvā́k ǀ

yāhí ǀ sūno íti ǀ sahasaḥ ǀ yásya ǀ nú ǀ cit ǀ ádevaḥ ǀ ī́śe ǀ puru-hūta ǀ yótoḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ sahasram ǀ pathi-bhiḥ ǀ indra ǀ rāyā ǀ tuvi-dyumna ǀ tuvi-vājebhiḥ ǀ arvāk ǀ

yāhi ǀ sūno iti ǀ sahasaḥ ǀ yasya ǀ nu ǀ cit ǀ adevaḥ ǀ īśe ǀ puru-hūta ǀ yotoḥ ǁ

06.018.12   (Mandala. Sukta. Rik)

4.6.06.02    (Ashtaka. Adhyaya. Varga. Rik)

06.02.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र तु॑विद्यु॒म्नस्य॒ स्थवि॑रस्य॒ घृष्वे॑र्दि॒वो र॑रप्शे महि॒मा पृ॑थि॒व्याः ।

नास्य॒ शत्रु॒र्न प्र॑ति॒मान॑मस्ति॒ न प्र॑ति॒ष्ठिः पु॑रुमा॒यस्य॒ सह्योः॑ ॥

Samhita Devanagari Nonaccented

प्र तुविद्युम्नस्य स्थविरस्य घृष्वेर्दिवो ररप्शे महिमा पृथिव्याः ।

नास्य शत्रुर्न प्रतिमानमस्ति न प्रतिष्ठिः पुरुमायस्य सह्योः ॥

Samhita Transcription Accented

prá tuvidyumnásya sthávirasya ghṛ́ṣverdivó rarapśe mahimā́ pṛthivyā́ḥ ǀ

nā́sya śátrurná pratimā́namasti ná pratiṣṭhíḥ purumāyásya sáhyoḥ ǁ

Samhita Transcription Nonaccented

pra tuvidyumnasya sthavirasya ghṛṣverdivo rarapśe mahimā pṛthivyāḥ ǀ

nāsya śatrurna pratimānamasti na pratiṣṭhiḥ purumāyasya sahyoḥ ǁ

Padapatha Devanagari Accented

प्र । तु॒वि॒ऽद्यु॒म्नस्य॑ । स्थवि॑रस्य । घृष्वेः॑ । दि॒वः । र॒र॒प्शे॒ । म॒हि॒मा । पृ॒थि॒व्याः ।

न । अ॒स्य॒ । शत्रुः॑ । न । प्र॒ति॒ऽमान॑म् । अ॒स्ति॒ । न । प्र॒ति॒ऽस्थिः । पु॒रु॒ऽमा॒यस्य॑ । सह्योः॑ ॥

Padapatha Devanagari Nonaccented

प्र । तुविऽद्युम्नस्य । स्थविरस्य । घृष्वेः । दिवः । ररप्शे । महिमा । पृथिव्याः ।

न । अस्य । शत्रुः । न । प्रतिऽमानम् । अस्ति । न । प्रतिऽस्थिः । पुरुऽमायस्य । सह्योः ॥

Padapatha Transcription Accented

prá ǀ tuvi-dyumnásya ǀ sthávirasya ǀ ghṛ́ṣveḥ ǀ diváḥ ǀ rarapśe ǀ mahimā́ ǀ pṛthivyā́ḥ ǀ

ná ǀ asya ǀ śátruḥ ǀ ná ǀ prati-mā́nam ǀ asti ǀ ná ǀ prati-sthíḥ ǀ puru-māyásya ǀ sáhyoḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ tuvi-dyumnasya ǀ sthavirasya ǀ ghṛṣveḥ ǀ divaḥ ǀ rarapśe ǀ mahimā ǀ pṛthivyāḥ ǀ

na ǀ asya ǀ śatruḥ ǀ na ǀ prati-mānam ǀ asti ǀ na ǀ prati-sthiḥ ǀ puru-māyasya ǀ sahyoḥ ǁ

06.018.13   (Mandala. Sukta. Rik)

4.6.06.03    (Ashtaka. Adhyaya. Varga. Rik)

06.02.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र तत्ते॑ अ॒द्या कर॑णं कृ॒तं भू॒त्कुत्सं॒ यदा॒युम॑तिथि॒ग्वम॑स्मै ।

पु॒रू स॒हस्रा॒ नि शि॑शा अ॒भि क्षामुत्तूर्व॑याणं धृष॒ता नि॑नेथ ॥

Samhita Devanagari Nonaccented

प्र तत्ते अद्या करणं कृतं भूत्कुत्सं यदायुमतिथिग्वमस्मै ।

पुरू सहस्रा नि शिशा अभि क्षामुत्तूर्वयाणं धृषता निनेथ ॥

Samhita Transcription Accented

prá tátte adyā́ káraṇam kṛtám bhūtkútsam yádāyúmatithigvámasmai ǀ

purū́ sahásrā ní śiśā abhí kṣā́múttū́rvayāṇam dhṛṣatā́ ninetha ǁ

Samhita Transcription Nonaccented

pra tatte adyā karaṇam kṛtam bhūtkutsam yadāyumatithigvamasmai ǀ

purū sahasrā ni śiśā abhi kṣāmuttūrvayāṇam dhṛṣatā ninetha ǁ

Padapatha Devanagari Accented

प्र । तत् । ते॒ । अ॒द्य । कर॑णम् । कृ॒तम् । भू॒त् । कुत्स॑म् । यत् । आ॒युम् । अ॒ति॒थि॒ऽग्वम् । अ॒स्मै॒ ।

पु॒रु । स॒हस्रा॑ । नि । शि॒शाः॒ । अ॒भि । क्षाम् । उत् । तूर्व॑याणम् । धृ॒ष॒ता । नि॒ने॒थ॒ ॥

Padapatha Devanagari Nonaccented

प्र । तत् । ते । अद्य । करणम् । कृतम् । भूत् । कुत्सम् । यत् । आयुम् । अतिथिऽग्वम् । अस्मै ।

पुरु । सहस्रा । नि । शिशाः । अभि । क्षाम् । उत् । तूर्वयाणम् । धृषता । निनेथ ॥

Padapatha Transcription Accented

prá ǀ tát ǀ te ǀ adyá ǀ káraṇam ǀ kṛtám ǀ bhūt ǀ kútsam ǀ yát ǀ āyúm ǀ atithi-gvám ǀ asmai ǀ

purú ǀ sahásrā ǀ ní ǀ śiśāḥ ǀ abhí ǀ kṣā́m ǀ út ǀ tū́rvayāṇam ǀ dhṛṣatā́ ǀ ninetha ǁ

Padapatha Transcription Nonaccented

pra ǀ tat ǀ te ǀ adya ǀ karaṇam ǀ kṛtam ǀ bhūt ǀ kutsam ǀ yat ǀ āyum ǀ atithi-gvam ǀ asmai ǀ

puru ǀ sahasrā ǀ ni ǀ śiśāḥ ǀ abhi ǀ kṣām ǀ ut ǀ tūrvayāṇam ǀ dhṛṣatā ǀ ninetha ǁ

06.018.14   (Mandala. Sukta. Rik)

4.6.06.04    (Ashtaka. Adhyaya. Varga. Rik)

06.02.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अनु॒ त्वाहि॑घ्ने॒ अध॑ देव दे॒वा मद॒न्विश्वे॑ क॒वित॑मं कवी॒नां ।

करो॒ यत्र॒ वरि॑वो बाधि॒ताय॑ दि॒वे जना॑य त॒न्वे॑ गृणा॒नः ॥

Samhita Devanagari Nonaccented

अनु त्वाहिघ्ने अध देव देवा मदन्विश्वे कवितमं कवीनां ।

करो यत्र वरिवो बाधिताय दिवे जनाय तन्वे गृणानः ॥

Samhita Transcription Accented

ánu tvā́highne ádha deva devā́ mádanvíśve kavítamam kavīnā́m ǀ

káro yátra várivo bādhitā́ya divé jánāya tanvé gṛṇānáḥ ǁ

Samhita Transcription Nonaccented

anu tvāhighne adha deva devā madanviśve kavitamam kavīnām ǀ

karo yatra varivo bādhitāya dive janāya tanve gṛṇānaḥ ǁ

Padapatha Devanagari Accented

अनु॑ । त्वा॒ । अहि॑ऽघ्ने । अध॑ । दे॒व॒ । दे॒वाः । मद॑न् । विश्वे॑ । क॒विऽत॑मम् । क॒वी॒नाम् ।

करः॑ । यत्र॑ । वरि॑वः । बा॒धि॒ताय॑ । दि॒वे । जना॑य । त॒न्वे॑ । गृ॒णा॒नः ॥

Padapatha Devanagari Nonaccented

अनु । त्वा । अहिऽघ्ने । अध । देव । देवाः । मदन् । विश्वे । कविऽतमम् । कवीनाम् ।

करः । यत्र । वरिवः । बाधिताय । दिवे । जनाय । तन्वे । गृणानः ॥

Padapatha Transcription Accented

ánu ǀ tvā ǀ áhi-ghne ǀ ádha ǀ deva ǀ devā́ḥ ǀ mádan ǀ víśve ǀ kaví-tamam ǀ kavīnā́m ǀ

káraḥ ǀ yátra ǀ várivaḥ ǀ bādhitā́ya ǀ divé ǀ jánāya ǀ tanvé ǀ gṛṇānáḥ ǁ

Padapatha Transcription Nonaccented

anu ǀ tvā ǀ ahi-ghne ǀ adha ǀ deva ǀ devāḥ ǀ madan ǀ viśve ǀ kavi-tamam ǀ kavīnām ǀ

karaḥ ǀ yatra ǀ varivaḥ ǀ bādhitāya ǀ dive ǀ janāya ǀ tanve ǀ gṛṇānaḥ ǁ

06.018.15   (Mandala. Sukta. Rik)

4.6.06.05    (Ashtaka. Adhyaya. Varga. Rik)

06.02.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अनु॒ द्यावा॑पृथि॒वी तत्त॒ ओजोऽम॑र्त्या जिहत इंद्र दे॒वाः ।

कृ॒ष्वा कृ॑त्नो॒ अकृ॑तं॒ यत्ते॒ अस्त्यु॒क्थं नवी॑यो जनयस्व य॒ज्ञैः ॥

Samhita Devanagari Nonaccented

अनु द्यावापृथिवी तत्त ओजोऽमर्त्या जिहत इंद्र देवाः ।

कृष्वा कृत्नो अकृतं यत्ते अस्त्युक्थं नवीयो जनयस्व यज्ञैः ॥

Samhita Transcription Accented

ánu dyā́vāpṛthivī́ tátta ójó’martyā jihata indra devā́ḥ ǀ

kṛṣvā́ kṛtno ákṛtam yátte ástyukthám návīyo janayasva yajñáiḥ ǁ

Samhita Transcription Nonaccented

anu dyāvāpṛthivī tatta ojo’martyā jihata indra devāḥ ǀ

kṛṣvā kṛtno akṛtam yatte astyuktham navīyo janayasva yajñaiḥ ǁ

Padapatha Devanagari Accented

अनु॑ । द्यावा॑पृथि॒वी इति॑ । तत् । ते॒ । ओजः॑ । अम॑र्त्याः । जि॒ह॒ते॒ । इ॒न्द्र॒ । दे॒वाः ।

कृ॒ष्व । कृ॒त्नो॒ इति॑ । अकृ॑तम् । यत् । ते॒ । अस्ति॑ । उ॒क्थम् । नवी॑यः । ज॒न॒य॒स्व॒ । य॒ज्ञैः ॥

Padapatha Devanagari Nonaccented

अनु । द्यावापृथिवी इति । तत् । ते । ओजः । अमर्त्याः । जिहते । इन्द्र । देवाः ।

कृष्व । कृत्नो इति । अकृतम् । यत् । ते । अस्ति । उक्थम् । नवीयः । जनयस्व । यज्ञैः ॥

Padapatha Transcription Accented

ánu ǀ dyā́vāpṛthivī́ íti ǀ tát ǀ te ǀ ójaḥ ǀ ámartyāḥ ǀ jihate ǀ indra ǀ devā́ḥ ǀ

kṛṣvá ǀ kṛtno íti ǀ ákṛtam ǀ yát ǀ te ǀ ásti ǀ ukthám ǀ návīyaḥ ǀ janayasva ǀ yajñáiḥ ǁ

Padapatha Transcription Nonaccented

anu ǀ dyāvāpṛthivī iti ǀ tat ǀ te ǀ ojaḥ ǀ amartyāḥ ǀ jihate ǀ indra ǀ devāḥ ǀ

kṛṣva ǀ kṛtno iti ǀ akṛtam ǀ yat ǀ te ǀ asti ǀ uktham ǀ navīyaḥ ǀ janayasva ǀ yajñaiḥ ǁ