SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 20

 

1. Info

To:    indra
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: paṅktiḥ (2, 3, 7, 12); nicṛttriṣṭup (5, 8, 9, 11); bhurikpaṅkti (4, 6); ārṣyanuṣṭup (1); nicṛtpaṅkti (10); svarāṭpaṅkti (13)

2nd set of styles: triṣṭubh (1-6, 8-13); virāj (7)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.020.01   (Mandala. Sukta. Rik)

4.6.09.01    (Ashtaka. Adhyaya. Varga. Rik)

06.02.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द्यौर्न य इं॑द्रा॒भि भूमा॒र्यस्त॒स्थौ र॒यिः शव॑सा पृ॒त्सु जना॑न् ।

तं नः॑ स॒हस्र॑भरमुर्वरा॒सां द॒द्धि सू॑नो सहसो वृत्र॒तुरं॑ ॥

Samhita Devanagari Nonaccented

द्यौर्न य इंद्राभि भूमार्यस्तस्थौ रयिः शवसा पृत्सु जनान् ।

तं नः सहस्रभरमुर्वरासां दद्धि सूनो सहसो वृत्रतुरं ॥

Samhita Transcription Accented

dyáurná yá indrābhí bhū́māryástastháu rayíḥ śávasā pṛtsú jánān ǀ

tám naḥ sahásrabharamurvarāsā́m daddhí sūno sahaso vṛtratúram ǁ

Samhita Transcription Nonaccented

dyaurna ya indrābhi bhūmāryastasthau rayiḥ śavasā pṛtsu janān ǀ

tam naḥ sahasrabharamurvarāsām daddhi sūno sahaso vṛtraturam ǁ

Padapatha Devanagari Accented

द्यौः । न । यः । इ॒न्द्र॒ । अ॒भि । भूम॑ । अ॒र्यः । त॒स्थौ । र॒यिः । शव॑सा । पृ॒त्ऽसु । जना॑न् ।

तम् । नः॒ । स॒हस्र॑ऽभरम् । उ॒र्व॒रा॒ऽसाम् । द॒द्धि । सू॒नो॒ इति॑ । स॒ह॒सः॒ । वृ॒त्र॒ऽतुर॑म् ॥

Padapatha Devanagari Nonaccented

द्यौः । न । यः । इन्द्र । अभि । भूम । अर्यः । तस्थौ । रयिः । शवसा । पृत्ऽसु । जनान् ।

तम् । नः । सहस्रऽभरम् । उर्वराऽसाम् । दद्धि । सूनो इति । सहसः । वृत्रऽतुरम् ॥

Padapatha Transcription Accented

dyáuḥ ǀ ná ǀ yáḥ ǀ indra ǀ abhí ǀ bhū́ma ǀ aryáḥ ǀ tastháu ǀ rayíḥ ǀ śávasā ǀ pṛt-sú ǀ jánān ǀ

tám ǀ naḥ ǀ sahásra-bharam ǀ urvarā-sā́m ǀ daddhí ǀ sūno íti ǀ sahasaḥ ǀ vṛtra-túram ǁ

Padapatha Transcription Nonaccented

dyauḥ ǀ na ǀ yaḥ ǀ indra ǀ abhi ǀ bhūma ǀ aryaḥ ǀ tasthau ǀ rayiḥ ǀ śavasā ǀ pṛt-su ǀ janān ǀ

tam ǀ naḥ ǀ sahasra-bharam ǀ urvarā-sām ǀ daddhi ǀ sūno iti ǀ sahasaḥ ǀ vṛtra-turam ǁ

06.020.02   (Mandala. Sukta. Rik)

4.6.09.02    (Ashtaka. Adhyaya. Varga. Rik)

06.02.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दि॒वो न तुभ्य॒मन्विं॑द्र स॒त्रासु॒र्यं॑ दे॒वेभि॑र्धायि॒ विश्वं॑ ।

अहिं॒ यद्वृ॒त्रम॒पो व॑व्रि॒वांसं॒ हन्नृ॑जीषि॒न्विष्णु॑ना सचा॒नः ॥

Samhita Devanagari Nonaccented

दिवो न तुभ्यमन्विंद्र सत्रासुर्यं देवेभिर्धायि विश्वं ।

अहिं यद्वृत्रमपो वव्रिवांसं हन्नृजीषिन्विष्णुना सचानः ॥

Samhita Transcription Accented

divó ná túbhyamánvindra satrā́suryám devébhirdhāyi víśvam ǀ

áhim yádvṛtrámapó vavrivā́ṃsam hánnṛjīṣinvíṣṇunā sacānáḥ ǁ

Samhita Transcription Nonaccented

divo na tubhyamanvindra satrāsuryam devebhirdhāyi viśvam ǀ

ahim yadvṛtramapo vavrivāṃsam hannṛjīṣinviṣṇunā sacānaḥ ǁ

Padapatha Devanagari Accented

दि॒वः । न । तुभ्य॑म् । अनु॑ । इ॒न्द्र॒ । स॒त्रा । अ॒सु॒र्य॑म् । दे॒वेभिः॑ । धा॒यि॒ । विश्व॑म् ।

अहि॑म् । यत् । वृ॒त्रम् । अ॒पः । व॒व्रि॒ऽवांस॑म् । हन् । ऋ॒जी॒षि॒न् । विष्णु॑ना । स॒चा॒नः ॥

Padapatha Devanagari Nonaccented

दिवः । न । तुभ्यम् । अनु । इन्द्र । सत्रा । असुर्यम् । देवेभिः । धायि । विश्वम् ।

अहिम् । यत् । वृत्रम् । अपः । वव्रिऽवांसम् । हन् । ऋजीषिन् । विष्णुना । सचानः ॥

Padapatha Transcription Accented

diváḥ ǀ ná ǀ túbhyam ǀ ánu ǀ indra ǀ satrā́ ǀ asuryám ǀ devébhiḥ ǀ dhāyi ǀ víśvam ǀ

áhim ǀ yát ǀ vṛtrám ǀ apáḥ ǀ vavri-vā́ṃsam ǀ hán ǀ ṛjīṣin ǀ víṣṇunā ǀ sacānáḥ ǁ

Padapatha Transcription Nonaccented

divaḥ ǀ na ǀ tubhyam ǀ anu ǀ indra ǀ satrā ǀ asuryam ǀ devebhiḥ ǀ dhāyi ǀ viśvam ǀ

ahim ǀ yat ǀ vṛtram ǀ apaḥ ǀ vavri-vāṃsam ǀ han ǀ ṛjīṣin ǀ viṣṇunā ǀ sacānaḥ ǁ

06.020.03   (Mandala. Sukta. Rik)

4.6.09.03    (Ashtaka. Adhyaya. Varga. Rik)

06.02.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तूर्व॒न्नोजी॑यांत॒वस॒स्तवी॑यान्कृ॒तब्र॒ह्मेंद्रो॑ वृ॒द्धम॑हाः ।

राजा॑भव॒न्मधु॑नः सो॒म्यस्य॒ विश्वा॑सां॒ यत्पु॒रां द॒र्त्नुमाव॑त् ॥

Samhita Devanagari Nonaccented

तूर्वन्नोजीयांतवसस्तवीयान्कृतब्रह्मेंद्रो वृद्धमहाः ।

राजाभवन्मधुनः सोम्यस्य विश्वासां यत्पुरां दर्त्नुमावत् ॥

Samhita Transcription Accented

tū́rvannójīyāntavásastávīyānkṛtábrahméndro vṛddhámahāḥ ǀ

rā́jābhavanmádhunaḥ somyásya víśvāsām yátpurā́m dartnúmāvat ǁ

Samhita Transcription Nonaccented

tūrvannojīyāntavasastavīyānkṛtabrahmendro vṛddhamahāḥ ǀ

rājābhavanmadhunaḥ somyasya viśvāsām yatpurām dartnumāvat ǁ

Padapatha Devanagari Accented

तूर्व॑न् । ओजी॑यान् । त॒वसः॑ । तवी॑यान् । कृ॒तऽब्र॑ह्मा । इन्द्रः॑ । वृ॒द्धऽम॑हाः ।

राजा॑ । अ॒भ॒व॒त् । मधु॑नः । सो॒म्यस्य॑ । विश्वा॑साम् । यत् । पु॒राम् । द॒र्त्नुम् । आव॑त् ॥

Padapatha Devanagari Nonaccented

तूर्वन् । ओजीयान् । तवसः । तवीयान् । कृतऽब्रह्मा । इन्द्रः । वृद्धऽमहाः ।

राजा । अभवत् । मधुनः । सोम्यस्य । विश्वासाम् । यत् । पुराम् । दर्त्नुम् । आवत् ॥

Padapatha Transcription Accented

tū́rvan ǀ ójīyān ǀ tavásaḥ ǀ távīyān ǀ kṛtá-brahmā ǀ índraḥ ǀ vṛddhá-mahāḥ ǀ

rā́jā ǀ abhavat ǀ mádhunaḥ ǀ somyásya ǀ víśvāsām ǀ yát ǀ purā́m ǀ dartnúm ǀ ā́vat ǁ

Padapatha Transcription Nonaccented

tūrvan ǀ ojīyān ǀ tavasaḥ ǀ tavīyān ǀ kṛta-brahmā ǀ indraḥ ǀ vṛddha-mahāḥ ǀ

rājā ǀ abhavat ǀ madhunaḥ ǀ somyasya ǀ viśvāsām ǀ yat ǀ purām ǀ dartnum ǀ āvat ǁ

06.020.04   (Mandala. Sukta. Rik)

4.6.09.04    (Ashtaka. Adhyaya. Varga. Rik)

06.02.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श॒तैर॑पद्रन्प॒णय॑ इं॒द्रात्र॒ दशो॑णये क॒वये॒ऽर्कसा॑तौ ।

व॒धैः शुष्ण॑स्या॒शुष॑स्य मा॒याः पि॒त्वो नारि॑रेची॒त्किं च॒न प्र ॥

Samhita Devanagari Nonaccented

शतैरपद्रन्पणय इंद्रात्र दशोणये कवयेऽर्कसातौ ।

वधैः शुष्णस्याशुषस्य मायाः पित्वो नारिरेचीत्किं चन प्र ॥

Samhita Transcription Accented

śatáirapadranpaṇáya indrā́tra dáśoṇaye kaváye’rkásātau ǀ

vadháiḥ śúṣṇasyāśúṣasya māyā́ḥ pitvó nā́rirecītkím caná prá ǁ

Samhita Transcription Nonaccented

śatairapadranpaṇaya indrātra daśoṇaye kavaye’rkasātau ǀ

vadhaiḥ śuṣṇasyāśuṣasya māyāḥ pitvo nārirecītkim cana pra ǁ

Padapatha Devanagari Accented

श॒तैः । अ॒प॒द्र॒न् । प॒णयः॑ । इ॒न्द्र॒ । अत्र॑ । दश॑ऽओणये । क॒वये॑ । अ॒र्कऽसा॑तौ ।

व॒धैः । शुष्ण॑स्य । अ॒शुष॑स्य । मा॒याः । पि॒त्वः । न । अ॒रि॒रे॒ची॒त् । किम् । च॒न । प्र ॥

Padapatha Devanagari Nonaccented

शतैः । अपद्रन् । पणयः । इन्द्र । अत्र । दशऽओणये । कवये । अर्कऽसातौ ।

वधैः । शुष्णस्य । अशुषस्य । मायाः । पित्वः । न । अरिरेचीत् । किम् । चन । प्र ॥

Padapatha Transcription Accented

śatáiḥ ǀ apadran ǀ paṇáyaḥ ǀ indra ǀ átra ǀ dáśa-oṇaye ǀ kaváye ǀ arká-sātau ǀ

vadháiḥ ǀ śúṣṇasya ǀ aśúṣasya ǀ māyā́ḥ ǀ pitváḥ ǀ ná ǀ arirecīt ǀ kím ǀ caná ǀ prá ǁ

Padapatha Transcription Nonaccented

śataiḥ ǀ apadran ǀ paṇayaḥ ǀ indra ǀ atra ǀ daśa-oṇaye ǀ kavaye ǀ arka-sātau ǀ

vadhaiḥ ǀ śuṣṇasya ǀ aśuṣasya ǀ māyāḥ ǀ pitvaḥ ǀ na ǀ arirecīt ǀ kim ǀ cana ǀ pra ǁ

06.020.05   (Mandala. Sukta. Rik)

4.6.09.05    (Ashtaka. Adhyaya. Varga. Rik)

06.02.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒हो द्रु॒हो अप॑ वि॒श्वायु॑ धायि॒ वज्र॑स्य॒ यत्पत॑ने॒ पादि॒ शुष्णः॑ ।

उ॒रु ष स॒रथं॒ सार॑थये क॒रिंद्रः॒ कुत्सा॑य॒ सूर्य॑स्य सा॒तौ ॥

Samhita Devanagari Nonaccented

महो द्रुहो अप विश्वायु धायि वज्रस्य यत्पतने पादि शुष्णः ।

उरु ष सरथं सारथये करिंद्रः कुत्साय सूर्यस्य सातौ ॥

Samhita Transcription Accented

mahó druhó ápa viśvā́yu dhāyi vájrasya yátpátane pā́di śúṣṇaḥ ǀ

urú ṣá sarátham sā́rathaye karíndraḥ kútsāya sū́ryasya sātáu ǁ

Samhita Transcription Nonaccented

maho druho apa viśvāyu dhāyi vajrasya yatpatane pādi śuṣṇaḥ ǀ

uru ṣa saratham sārathaye karindraḥ kutsāya sūryasya sātau ǁ

Padapatha Devanagari Accented

म॒हः । द्रु॒हः । अप॑ । वि॒श्वऽआ॑यु । धा॒यि॒ । वज्र॑स्य । यत् । पत॑ने । पादि॑ । शुष्णः॑ ।

उ॒रु । सः । स॒ऽरथ॑म् । सार॑थये । कः॒ । इन्द्रः॑ । कुत्सा॑य । सूर्य॑स्य । सा॒तौ ॥

Padapatha Devanagari Nonaccented

महः । द्रुहः । अप । विश्वऽआयु । धायि । वज्रस्य । यत् । पतने । पादि । शुष्णः ।

उरु । सः । सऽरथम् । सारथये । कः । इन्द्रः । कुत्साय । सूर्यस्य । सातौ ॥

Padapatha Transcription Accented

maháḥ ǀ druháḥ ǀ ápa ǀ viśvá-āyu ǀ dhāyi ǀ vájrasya ǀ yát ǀ pátane ǀ pā́di ǀ śúṣṇaḥ ǀ

urú ǀ sáḥ ǀ sa-rátham ǀ sā́rathaye ǀ kaḥ ǀ índraḥ ǀ kútsāya ǀ sū́ryasya ǀ sātáu ǁ

Padapatha Transcription Nonaccented

mahaḥ ǀ druhaḥ ǀ apa ǀ viśva-āyu ǀ dhāyi ǀ vajrasya ǀ yat ǀ patane ǀ pādi ǀ śuṣṇaḥ ǀ

uru ǀ saḥ ǀ sa-ratham ǀ sārathaye ǀ kaḥ ǀ indraḥ ǀ kutsāya ǀ sūryasya ǀ sātau ǁ

06.020.06   (Mandala. Sukta. Rik)

4.6.10.01    (Ashtaka. Adhyaya. Varga. Rik)

06.02.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र श्ये॒नो न म॑दि॒रमं॒शुम॑स्मै॒ शिरो॑ दा॒सस्य॒ नमु॑चेर्मथा॒यन् ।

प्राव॒न्नमीं॑ सा॒प्यं स॒संतं॑ पृ॒णग्रा॒या समि॒षा सं स्व॒स्ति ॥

Samhita Devanagari Nonaccented

प्र श्येनो न मदिरमंशुमस्मै शिरो दासस्य नमुचेर्मथायन् ।

प्रावन्नमीं साप्यं ससंतं पृणग्राया समिषा सं स्वस्ति ॥

Samhita Transcription Accented

prá śyenó ná madirámaṃśúmasmai śíro dāsásya námucermathāyán ǀ

prā́vannámīm sāpyám sasántam pṛṇágrāyā́ sámiṣā́ sám svastí ǁ

Samhita Transcription Nonaccented

pra śyeno na madiramaṃśumasmai śiro dāsasya namucermathāyan ǀ

prāvannamīm sāpyam sasantam pṛṇagrāyā samiṣā sam svasti ǁ

Padapatha Devanagari Accented

प्र । श्ये॒नः । न । म॒दि॒रम् । अं॒शुम् । अ॒स्मै॒ । शिरः॑ । दा॒सस्य॑ । नमु॑चेः । म॒था॒यन् ।

प्र । आ॒व॒त् । नमी॑म् । सा॒प्यम् । स॒सन्त॑म् । पृ॒णक् । रा॒या । सम् । इ॒षा । सम् । स्व॒स्ति ॥

Padapatha Devanagari Nonaccented

प्र । श्येनः । न । मदिरम् । अंशुम् । अस्मै । शिरः । दासस्य । नमुचेः । मथायन् ।

प्र । आवत् । नमीम् । साप्यम् । ससन्तम् । पृणक् । राया । सम् । इषा । सम् । स्वस्ति ॥

Padapatha Transcription Accented

prá ǀ śyenáḥ ǀ ná ǀ madirám ǀ aṃśúm ǀ asmai ǀ śíraḥ ǀ dāsásya ǀ námuceḥ ǀ mathāyán ǀ

prá ǀ āvat ǀ námīm ǀ sāpyám ǀ sasántam ǀ pṛṇák ǀ rāyā́ ǀ sám ǀ iṣā́ ǀ sám ǀ svastí ǁ

Padapatha Transcription Nonaccented

pra ǀ śyenaḥ ǀ na ǀ madiram ǀ aṃśum ǀ asmai ǀ śiraḥ ǀ dāsasya ǀ namuceḥ ǀ mathāyan ǀ

pra ǀ āvat ǀ namīm ǀ sāpyam ǀ sasantam ǀ pṛṇak ǀ rāyā ǀ sam ǀ iṣā ǀ sam ǀ svasti ǁ

06.020.07   (Mandala. Sukta. Rik)

4.6.10.02    (Ashtaka. Adhyaya. Varga. Rik)

06.02.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि पिप्रो॒रहि॑मायस्य दृ॒ळ्हाः पुरो॑ वज्रिं॒छव॑सा॒ न द॑र्दः ।

सुदा॑मं॒तद्रेक्णो॑ अप्रमृ॒ष्यमृ॒जिश्व॑ने दा॒त्रं दा॒शुषे॑ दाः ॥

Samhita Devanagari Nonaccented

वि पिप्रोरहिमायस्य दृळ्हाः पुरो वज्रिंछवसा न दर्दः ।

सुदामंतद्रेक्णो अप्रमृष्यमृजिश्वने दात्रं दाशुषे दाः ॥

Samhita Transcription Accented

ví píproráhimāyasya dṛḷhā́ḥ púro vajriñchávasā ná dardaḥ ǀ

súdāmantádrékṇo apramṛṣyámṛjíśvane dātrám dāśúṣe dāḥ ǁ

Samhita Transcription Nonaccented

vi piprorahimāyasya dṛḷhāḥ puro vajriñchavasā na dardaḥ ǀ

sudāmantadrekṇo apramṛṣyamṛjiśvane dātram dāśuṣe dāḥ ǁ

Padapatha Devanagari Accented

वि । पिप्रोः॑ । अहि॑ऽमायस्य । दृ॒ळ्हाः । पुरः॑ । व॒ज्रि॒न् । शव॑सा । न । द॒र्द॒रिति॑ दर्दः ।

सुऽदा॑मन् । तत् । रेक्णः॑ । अ॒प्र॒ऽमृ॒ष्यम् । ऋ॒जिश्व॑ने । दा॒त्रम् । दा॒शुषे॑ । दाः॒ ॥

Padapatha Devanagari Nonaccented

वि । पिप्रोः । अहिऽमायस्य । दृळ्हाः । पुरः । वज्रिन् । शवसा । न । दर्दरिति दर्दः ।

सुऽदामन् । तत् । रेक्णः । अप्रऽमृष्यम् । ऋजिश्वने । दात्रम् । दाशुषे । दाः ॥

Padapatha Transcription Accented

ví ǀ píproḥ ǀ áhi-māyasya ǀ dṛḷhā́ḥ ǀ púraḥ ǀ vajrin ǀ śávasā ǀ ná ǀ dardaríti dardaḥ ǀ

sú-dāman ǀ tát ǀ rékṇaḥ ǀ apra-mṛṣyám ǀ ṛjíśvane ǀ dātrám ǀ dāśúṣe ǀ dāḥ ǁ

Padapatha Transcription Nonaccented

vi ǀ piproḥ ǀ ahi-māyasya ǀ dṛḷhāḥ ǀ puraḥ ǀ vajrin ǀ śavasā ǀ na ǀ dardariti dardaḥ ǀ

su-dāman ǀ tat ǀ rekṇaḥ ǀ apra-mṛṣyam ǀ ṛjiśvane ǀ dātram ǀ dāśuṣe ǀ dāḥ ǁ

06.020.08   (Mandala. Sukta. Rik)

4.6.10.03    (Ashtaka. Adhyaya. Varga. Rik)

06.02.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स वे॑त॒सुं दश॑मायं॒ दशो॑णिं॒ तूतु॑जि॒मिंद्रः॑ स्वभि॒ष्टिसु॑म्नः ।

आ तुग्रं॒ शश्व॒दिभं॒ द्योत॑नाय मा॒तुर्न सी॒मुप॑ सृजा इ॒यध्यै॑ ॥

Samhita Devanagari Nonaccented

स वेतसुं दशमायं दशोणिं तूतुजिमिंद्रः स्वभिष्टिसुम्नः ।

आ तुग्रं शश्वदिभं द्योतनाय मातुर्न सीमुप सृजा इयध्यै ॥

Samhita Transcription Accented

sá vetasúm dáśamāyam dáśoṇim tū́tujimíndraḥ svabhiṣṭísumnaḥ ǀ

ā́ túgram śáśvadíbham dyótanāya mātúrná sīmúpa sṛjā iyádhyai ǁ

Samhita Transcription Nonaccented

sa vetasum daśamāyam daśoṇim tūtujimindraḥ svabhiṣṭisumnaḥ ǀ

ā tugram śaśvadibham dyotanāya māturna sīmupa sṛjā iyadhyai ǁ

Padapatha Devanagari Accented

सः । वे॒त॒सुम् । दश॑ऽमायम् । दश॑ऽओणिम् । तूतु॑जिम् । इन्द्रः॑ । स्व॒भि॒ष्टिऽसु॑म्नः ।

आ । तुग्र॑म् । शश्व॑त् । इभ॑म् । द्योत॑नाय । मा॒तुः । न । सी॒म् । उप॑ । सृ॒ज॒ । इ॒यध्यै॑ ॥

Padapatha Devanagari Nonaccented

सः । वेतसुम् । दशऽमायम् । दशऽओणिम् । तूतुजिम् । इन्द्रः । स्वभिष्टिऽसुम्नः ।

आ । तुग्रम् । शश्वत् । इभम् । द्योतनाय । मातुः । न । सीम् । उप । सृज । इयध्यै ॥

Padapatha Transcription Accented

sáḥ ǀ vetasúm ǀ dáśa-māyam ǀ dáśa-oṇim ǀ tū́tujim ǀ índraḥ ǀ svabhiṣṭí-sumnaḥ ǀ

ā́ ǀ túgram ǀ śáśvat ǀ íbham ǀ dyótanāya ǀ mātúḥ ǀ ná ǀ sīm ǀ úpa ǀ sṛja ǀ iyádhyai ǁ

Padapatha Transcription Nonaccented

saḥ ǀ vetasum ǀ daśa-māyam ǀ daśa-oṇim ǀ tūtujim ǀ indraḥ ǀ svabhiṣṭi-sumnaḥ ǀ

ā ǀ tugram ǀ śaśvat ǀ ibham ǀ dyotanāya ǀ mātuḥ ǀ na ǀ sīm ǀ upa ǀ sṛja ǀ iyadhyai ǁ

06.020.09   (Mandala. Sukta. Rik)

4.6.10.04    (Ashtaka. Adhyaya. Varga. Rik)

06.02.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स ईं॒ स्पृधो॑ वनते॒ अप्र॑तीतो॒ बिभ्र॒द्वज्रं॑ वृत्र॒हणं॒ गभ॑स्तौ ।

तिष्ठ॒द्धरी॒ अध्यस्ते॑व॒ गर्ते॑ वचो॒युजा॑ वहत॒ इंद्र॑मृ॒ष्वं ॥

Samhita Devanagari Nonaccented

स ईं स्पृधो वनते अप्रतीतो बिभ्रद्वज्रं वृत्रहणं गभस्तौ ।

तिष्ठद्धरी अध्यस्तेव गर्ते वचोयुजा वहत इंद्रमृष्वं ॥

Samhita Transcription Accented

sá īm spṛ́dho vanate ápratīto bíbhradvájram vṛtraháṇam gábhastau ǀ

tíṣṭhaddhárī ádhyásteva gárte vacoyújā vahata índramṛṣvám ǁ

Samhita Transcription Nonaccented

sa īm spṛdho vanate apratīto bibhradvajram vṛtrahaṇam gabhastau ǀ

tiṣṭhaddharī adhyasteva garte vacoyujā vahata indramṛṣvam ǁ

Padapatha Devanagari Accented

सः । ई॒म् । स्पृधः॑ । व॒न॒ते॒ । अप्र॑तिऽइतः । बिभ्र॑त् । वज्र॑म् । वृ॒त्र॒ऽहन॑म् । गभ॑स्तौ ।

तिष्ठ॑त् । हरी॒ इति॑ । अधि॑ । अस्ता॑ऽइव । गर्ते॑ । व॒चः॒ऽयुजा॑ । व॒ह॒तः॒ । इन्द्र॑म् । ऋ॒ष्वम् ॥

Padapatha Devanagari Nonaccented

सः । ईम् । स्पृधः । वनते । अप्रतिऽइतः । बिभ्रत् । वज्रम् । वृत्रऽहनम् । गभस्तौ ।

तिष्ठत् । हरी इति । अधि । अस्ताऽइव । गर्ते । वचःऽयुजा । वहतः । इन्द्रम् । ऋष्वम् ॥

Padapatha Transcription Accented

sáḥ ǀ īm ǀ spṛ́dhaḥ ǀ vanate ǀ áprati-itaḥ ǀ bíbhrat ǀ vájram ǀ vṛtra-hánam ǀ gábhastau ǀ

tíṣṭhat ǀ hárī íti ǀ ádhi ǀ ástā-iva ǀ gárte ǀ vacaḥ-yújā ǀ vahataḥ ǀ índram ǀ ṛṣvám ǁ

Padapatha Transcription Nonaccented

saḥ ǀ īm ǀ spṛdhaḥ ǀ vanate ǀ aprati-itaḥ ǀ bibhrat ǀ vajram ǀ vṛtra-hanam ǀ gabhastau ǀ

tiṣṭhat ǀ harī iti ǀ adhi ǀ astā-iva ǀ garte ǀ vacaḥ-yujā ǀ vahataḥ ǀ indram ǀ ṛṣvam ǁ

06.020.10   (Mandala. Sukta. Rik)

4.6.10.05    (Ashtaka. Adhyaya. Varga. Rik)

06.02.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒नेम॒ तेऽव॑सा॒ नव्य॑ इंद्र॒ प्र पू॒रवः॑ स्तवंत ए॒ना य॒ज्ञैः ।

स॒प्त यत्पुरः॒ शर्म॒ शार॑दी॒र्दर्द्धंदासीः॑ पुरु॒कुत्सा॑य॒ शिक्ष॑न् ॥

Samhita Devanagari Nonaccented

सनेम तेऽवसा नव्य इंद्र प्र पूरवः स्तवंत एना यज्ञैः ।

सप्त यत्पुरः शर्म शारदीर्दर्द्धंदासीः पुरुकुत्साय शिक्षन् ॥

Samhita Transcription Accented

sanéma té’vasā návya indra prá pūrávaḥ stavanta enā́ yajñáiḥ ǀ

saptá yátpúraḥ śárma śā́radīrdárddhándā́sīḥ purukútsāya śíkṣan ǁ

Samhita Transcription Nonaccented

sanema te’vasā navya indra pra pūravaḥ stavanta enā yajñaiḥ ǀ

sapta yatpuraḥ śarma śāradīrdarddhandāsīḥ purukutsāya śikṣan ǁ

Padapatha Devanagari Accented

स॒नेम॑ । ते॒ । अव॑सा । नव्यः॑ । इ॒न्द्र॒ । प्र । पू॒रवः॑ । स्त॒व॒न्ते॒ । ए॒ना । य॒ज्ञैः ।

स॒प्त । यत् । पुरः॑ । शर्म॑ । शार॑दीः । दर्त् । हन् । दासीः॑ । पु॒रु॒ऽकुत्सा॑य । शिक्ष॑न् ॥

Padapatha Devanagari Nonaccented

सनेम । ते । अवसा । नव्यः । इन्द्र । प्र । पूरवः । स्तवन्ते । एना । यज्ञैः ।

सप्त । यत् । पुरः । शर्म । शारदीः । दर्त् । हन् । दासीः । पुरुऽकुत्साय । शिक्षन् ॥

Padapatha Transcription Accented

sanéma ǀ te ǀ ávasā ǀ návyaḥ ǀ indra ǀ prá ǀ pūrávaḥ ǀ stavante ǀ enā́ ǀ yajñáiḥ ǀ

saptá ǀ yát ǀ púraḥ ǀ śárma ǀ śā́radīḥ ǀ dárt ǀ hán ǀ dā́sīḥ ǀ puru-kútsāya ǀ śíkṣan ǁ

Padapatha Transcription Nonaccented

sanema ǀ te ǀ avasā ǀ navyaḥ ǀ indra ǀ pra ǀ pūravaḥ ǀ stavante ǀ enā ǀ yajñaiḥ ǀ

sapta ǀ yat ǀ puraḥ ǀ śarma ǀ śāradīḥ ǀ dart ǀ han ǀ dāsīḥ ǀ puru-kutsāya ǀ śikṣan ǁ

06.020.11   (Mandala. Sukta. Rik)

4.6.10.06    (Ashtaka. Adhyaya. Varga. Rik)

06.02.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं वृ॒ध इं॑द्र पू॒र्व्यो भू॑र्वरिव॒स्यन्नु॒शने॑ का॒व्याय॑ ।

परा॒ नव॑वास्त्वमनु॒देयं॑ म॒हे पि॒त्रे द॑दाथ॒ स्वं नपा॑तं ॥

Samhita Devanagari Nonaccented

त्वं वृध इंद्र पूर्व्यो भूर्वरिवस्यन्नुशने काव्याय ।

परा नववास्त्वमनुदेयं महे पित्रे ददाथ स्वं नपातं ॥

Samhita Transcription Accented

tvám vṛdhá indra pūrvyó bhūrvarivasyánnuśáne kāvyā́ya ǀ

párā návavāstvamanudéyam mahé pitré dadātha svám nápātam ǁ

Samhita Transcription Nonaccented

tvam vṛdha indra pūrvyo bhūrvarivasyannuśane kāvyāya ǀ

parā navavāstvamanudeyam mahe pitre dadātha svam napātam ǁ

Padapatha Devanagari Accented

त्वम् । वृ॒धः । इ॒न्द्र॒ । पू॒र्व्यः । भूः॒ । व॒रि॒व॒स्यन् । उ॒शने॑ । का॒व्याय॑ ।

परा॑ । नव॑ऽवास्त्वम् । अ॒नु॒ऽदेय॑म् । म॒हे । पि॒त्रे । द॒दा॒थ॒ । स्वम् । नपा॑तम् ॥

Padapatha Devanagari Nonaccented

त्वम् । वृधः । इन्द्र । पूर्व्यः । भूः । वरिवस्यन् । उशने । काव्याय ।

परा । नवऽवास्त्वम् । अनुऽदेयम् । महे । पित्रे । ददाथ । स्वम् । नपातम् ॥

Padapatha Transcription Accented

tvám ǀ vṛdháḥ ǀ indra ǀ pūrvyáḥ ǀ bhūḥ ǀ varivasyán ǀ uśáne ǀ kāvyā́ya ǀ

párā ǀ náva-vāstvam ǀ anu-déyam ǀ mahé ǀ pitré ǀ dadātha ǀ svám ǀ nápātam ǁ

Padapatha Transcription Nonaccented

tvam ǀ vṛdhaḥ ǀ indra ǀ pūrvyaḥ ǀ bhūḥ ǀ varivasyan ǀ uśane ǀ kāvyāya ǀ

parā ǀ nava-vāstvam ǀ anu-deyam ǀ mahe ǀ pitre ǀ dadātha ǀ svam ǀ napātam ǁ

06.020.12   (Mandala. Sukta. Rik)

4.6.10.07    (Ashtaka. Adhyaya. Varga. Rik)

06.02.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं धुनि॑रिंद्र॒ धुनि॑मतीर्ऋ॒णोर॒पः सी॒रा न स्रवं॑तीः ।

प्र यत्स॑मु॒द्रमति॑ शूर॒ पर्षि॑ पा॒रया॑ तु॒र्वशं॒ यदुं॑ स्व॒स्ति ॥

Samhita Devanagari Nonaccented

त्वं धुनिरिंद्र धुनिमतीर्ऋणोरपः सीरा न स्रवंतीः ।

प्र यत्समुद्रमति शूर पर्षि पारया तुर्वशं यदुं स्वस्ति ॥

Samhita Transcription Accented

tvám dhúnirindra dhúnimatīrṛṇórapáḥ sīrā́ ná srávantīḥ ǀ

prá yátsamudrámáti śūra párṣi pāráyā turváśam yádum svastí ǁ

Samhita Transcription Nonaccented

tvam dhunirindra dhunimatīrṛṇorapaḥ sīrā na sravantīḥ ǀ

pra yatsamudramati śūra parṣi pārayā turvaśam yadum svasti ǁ

Padapatha Devanagari Accented

त्वम् । धुनिः॑ । इ॒न्द्र॒ । धुनि॑ऽमतीः । ऋ॒णोः । अ॒पः । सी॒राः । न । स्रव॑न्तीः ।

प्र । यत् । स॒मु॒द्रम् । अति॑ । शू॒र॒ । पर्षि॑ । पा॒रय॑ । तु॒र्वश॑म् । यदु॑म् । स्व॒स्ति ॥

Padapatha Devanagari Nonaccented

त्वम् । धुनिः । इन्द्र । धुनिऽमतीः । ऋणोः । अपः । सीराः । न । स्रवन्तीः ।

प्र । यत् । समुद्रम् । अति । शूर । पर्षि । पारय । तुर्वशम् । यदुम् । स्वस्ति ॥

Padapatha Transcription Accented

tvám ǀ dhúniḥ ǀ indra ǀ dhúni-matīḥ ǀ ṛṇóḥ ǀ apáḥ ǀ sīrā́ḥ ǀ ná ǀ srávantīḥ ǀ

prá ǀ yát ǀ samudrám ǀ áti ǀ śūra ǀ párṣi ǀ pāráya ǀ turváśam ǀ yádum ǀ svastí ǁ

Padapatha Transcription Nonaccented

tvam ǀ dhuniḥ ǀ indra ǀ dhuni-matīḥ ǀ ṛṇoḥ ǀ apaḥ ǀ sīrāḥ ǀ na ǀ sravantīḥ ǀ

pra ǀ yat ǀ samudram ǀ ati ǀ śūra ǀ parṣi ǀ pāraya ǀ turvaśam ǀ yadum ǀ svasti ǁ

06.020.13   (Mandala. Sukta. Rik)

4.6.10.08    (Ashtaka. Adhyaya. Varga. Rik)

06.02.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तव॑ ह॒ त्यदिं॑द्र॒ विश्व॑मा॒जौ स॒स्तो धुनी॒चुमु॑री॒ या ह॒ सिष्व॑प् ।

दी॒दय॒दित्तुभ्यं॒ सोमे॑भिः सु॒न्वंद॒भीति॑रि॒ध्मभृ॑तिः प॒क्थ्य१॒॑र्कैः ॥

Samhita Devanagari Nonaccented

तव ह त्यदिंद्र विश्वमाजौ सस्तो धुनीचुमुरी या ह सिष्वप् ।

दीदयदित्तुभ्यं सोमेभिः सुन्वंदभीतिरिध्मभृतिः पक्थ्यर्कैः ॥

Samhita Transcription Accented

táva ha tyádindra víśvamājáu sastó dhúnīcúmurī yā́ ha síṣvap ǀ

dīdáyadíttúbhyam sómebhiḥ sunvándabhī́tiridhmábhṛtiḥ pakthyárkáiḥ ǁ

Samhita Transcription Nonaccented

tava ha tyadindra viśvamājau sasto dhunīcumurī yā ha siṣvap ǀ

dīdayadittubhyam somebhiḥ sunvandabhītiridhmabhṛtiḥ pakthyarkaiḥ ǁ

Padapatha Devanagari Accented

तव॑ । ह॒ । त्यत् । इ॒न्द्र॒ । विश्व॑म् । आ॒जौ । स॒स्तः । धुनी॒चुमु॑री॒ इति॑ । या । ह॒ । सिस्व॑प् ।

दी॒दय॑त् । इत् । तुभ्य॑म् । सोमे॑भिः । सु॒न्वन् । द॒भीतिः॑ । इ॒ध्मऽभृ॑तिः । प॒क्थी । अ॒र्कैः ॥

Padapatha Devanagari Nonaccented

तव । ह । त्यत् । इन्द्र । विश्वम् । आजौ । सस्तः । धुनीचुमुरी इति । या । ह । सिस्वप् ।

दीदयत् । इत् । तुभ्यम् । सोमेभिः । सुन्वन् । दभीतिः । इध्मऽभृतिः । पक्थी । अर्कैः ॥

Padapatha Transcription Accented

táva ǀ ha ǀ tyát ǀ indra ǀ víśvam ǀ ājáu ǀ sastáḥ ǀ dhúnīcúmurī íti ǀ yā́ ǀ ha ǀ sísvap ǀ

dīdáyat ǀ ít ǀ túbhyam ǀ sómebhiḥ ǀ sunván ǀ dabhī́tiḥ ǀ idhmá-bhṛtiḥ ǀ pakthī́ ǀ arkáiḥ ǁ

Padapatha Transcription Nonaccented

tava ǀ ha ǀ tyat ǀ indra ǀ viśvam ǀ ājau ǀ sastaḥ ǀ dhunīcumurī iti ǀ yā ǀ ha ǀ sisvap ǀ

dīdayat ǀ it ǀ tubhyam ǀ somebhiḥ ǀ sunvan ǀ dabhītiḥ ǀ idhma-bhṛtiḥ ǀ pakthī ǀ arkaiḥ ǁ