SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 21

 

1. Info

To:    indra
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: virāṭtrisṭup (1, 2, 9, 10, 12); triṣṭup (4-6, 11); nicṛttriṣṭup (3, 7); svarāḍbṛhatī (8)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.021.01   (Mandala. Sukta. Rik)

4.6.11.01    (Ashtaka. Adhyaya. Varga. Rik)

06.02.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मा उ॑ त्वा पुरु॒तम॑स्य का॒रोर्हव्यं॑ वीर॒ हव्या॑ हवंते ।

धियो॑ रथे॒ष्ठाम॒जरं॒ नवी॑यो र॒यिर्विभू॑तिरीयते वच॒स्या ॥

Samhita Devanagari Nonaccented

इमा उ त्वा पुरुतमस्य कारोर्हव्यं वीर हव्या हवंते ।

धियो रथेष्ठामजरं नवीयो रयिर्विभूतिरीयते वचस्या ॥

Samhita Transcription Accented

imā́ u tvā purutámasya kārórhávyam vīra hávyā havante ǀ

dhíyo ratheṣṭhā́majáram návīyo rayírvíbhūtirīyate vacasyā́ ǁ

Samhita Transcription Nonaccented

imā u tvā purutamasya kārorhavyam vīra havyā havante ǀ

dhiyo ratheṣṭhāmajaram navīyo rayirvibhūtirīyate vacasyā ǁ

Padapatha Devanagari Accented

इ॒माः । ऊं॒ इति॑ । त्वा॒ । पु॒रु॒ऽतम॑स्य । का॒रोः । हव्य॑म् । वी॒र॒ । हव्याः॑ । ह॒व॒न्ते॒ ।

धियः॑ । र॒थे॒ऽस्थाम् । अ॒जर॑म् । नवी॑यः । र॒यिः । विऽभू॑तिः । ई॒य॒ते॒ । व॒च॒स्या ॥

Padapatha Devanagari Nonaccented

इमाः । ऊं इति । त्वा । पुरुऽतमस्य । कारोः । हव्यम् । वीर । हव्याः । हवन्ते ।

धियः । रथेऽस्थाम् । अजरम् । नवीयः । रयिः । विऽभूतिः । ईयते । वचस्या ॥

Padapatha Transcription Accented

imā́ḥ ǀ ūṃ íti ǀ tvā ǀ puru-támasya ǀ kāróḥ ǀ hávyam ǀ vīra ǀ hávyāḥ ǀ havante ǀ

dhíyaḥ ǀ rathe-sthā́m ǀ ajáram ǀ návīyaḥ ǀ rayíḥ ǀ ví-bhūtiḥ ǀ īyate ǀ vacasyā́ ǁ

Padapatha Transcription Nonaccented

imāḥ ǀ ūṃ iti ǀ tvā ǀ puru-tamasya ǀ kāroḥ ǀ havyam ǀ vīra ǀ havyāḥ ǀ havante ǀ

dhiyaḥ ǀ rathe-sthām ǀ ajaram ǀ navīyaḥ ǀ rayiḥ ǀ vi-bhūtiḥ ǀ īyate ǀ vacasyā ǁ

06.021.02   (Mandala. Sukta. Rik)

4.6.11.02    (Ashtaka. Adhyaya. Varga. Rik)

06.02.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमु॑ स्तुष॒ इंद्रं॒ यो विदा॑नो॒ गिर्वा॑हसं गी॒र्भिर्य॒ज्ञवृ॑द्धं ।

यस्य॒ दिव॒मति॑ म॒ह्ना पृ॑थि॒व्याः पु॑रुमा॒यस्य॑ रिरि॒चे म॑हि॒त्वं ॥

Samhita Devanagari Nonaccented

तमु स्तुष इंद्रं यो विदानो गिर्वाहसं गीर्भिर्यज्ञवृद्धं ।

यस्य दिवमति मह्ना पृथिव्याः पुरुमायस्य रिरिचे महित्वं ॥

Samhita Transcription Accented

támu stuṣa índram yó vídāno gírvāhasam gīrbhíryajñávṛddham ǀ

yásya dívamáti mahnā́ pṛthivyā́ḥ purumāyásya riricé mahitvám ǁ

Samhita Transcription Nonaccented

tamu stuṣa indram yo vidāno girvāhasam gīrbhiryajñavṛddham ǀ

yasya divamati mahnā pṛthivyāḥ purumāyasya ririce mahitvam ǁ

Padapatha Devanagari Accented

तम् । ऊं॒ इति॑ । स्तु॒षे॒ । इन्द्र॑म् । यः । विदा॑नः । गिर्वा॑हसम् । गीः॒ऽभिः । य॒ज्ञऽवृ॑द्धम् ।

यस्य॑ । दिव॑म् । अति॑ । म॒ह्ना । पृ॒थि॒व्याः । पु॒रु॒ऽमा॒यस्य॑ । रि॒रि॒चे । म॒हि॒ऽत्वम् ॥

Padapatha Devanagari Nonaccented

तम् । ऊं इति । स्तुषे । इन्द्रम् । यः । विदानः । गिर्वाहसम् । गीःऽभिः । यज्ञऽवृद्धम् ।

यस्य । दिवम् । अति । मह्ना । पृथिव्याः । पुरुऽमायस्य । रिरिचे । महिऽत्वम् ॥

Padapatha Transcription Accented

tám ǀ ūṃ íti ǀ stuṣe ǀ índram ǀ yáḥ ǀ vídānaḥ ǀ gírvāhasam ǀ gīḥ-bhíḥ ǀ yajñá-vṛddham ǀ

yásya ǀ dívam ǀ áti ǀ mahnā́ ǀ pṛthivyā́ḥ ǀ puru-māyásya ǀ riricé ǀ mahi-tvám ǁ

Padapatha Transcription Nonaccented

tam ǀ ūṃ iti ǀ stuṣe ǀ indram ǀ yaḥ ǀ vidānaḥ ǀ girvāhasam ǀ gīḥ-bhiḥ ǀ yajña-vṛddham ǀ

yasya ǀ divam ǀ ati ǀ mahnā ǀ pṛthivyāḥ ǀ puru-māyasya ǀ ririce ǀ mahi-tvam ǁ

06.021.03   (Mandala. Sukta. Rik)

4.6.11.03    (Ashtaka. Adhyaya. Varga. Rik)

06.02.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स इत्तमो॑ऽवयु॒नं त॑त॒न्वत्सूर्ये॑ण व॒युन॑वच्चकार ।

क॒दा ते॒ मर्ता॑ अ॒मृत॑स्य॒ धामेय॑क्षंतो॒ न मि॑नंति स्वधावः ॥

Samhita Devanagari Nonaccented

स इत्तमोऽवयुनं ततन्वत्सूर्येण वयुनवच्चकार ।

कदा ते मर्ता अमृतस्य धामेयक्षंतो न मिनंति स्वधावः ॥

Samhita Transcription Accented

sá íttámo’vayunám tatanvátsū́ryeṇa vayúnavaccakāra ǀ

kadā́ te mártā amṛ́tasya dhā́méyakṣanto ná minanti svadhāvaḥ ǁ

Samhita Transcription Nonaccented

sa ittamo’vayunam tatanvatsūryeṇa vayunavaccakāra ǀ

kadā te martā amṛtasya dhāmeyakṣanto na minanti svadhāvaḥ ǁ

Padapatha Devanagari Accented

सः । इत् । तमः॑ । अ॒व॒यु॒नम् । त॒त॒न्वत् । सूर्ये॑ण । व॒युन॑ऽवत् । च॒का॒र॒ ।

क॒दा । ते॒ । मर्ताः॑ । अ॒मृत॑स्य । धाम॑ । इय॑क्षन्तः । न । मि॒न॒न्ति॒ । स्व॒धा॒ऽवः॒ ॥

Padapatha Devanagari Nonaccented

सः । इत् । तमः । अवयुनम् । ततन्वत् । सूर्येण । वयुनऽवत् । चकार ।

कदा । ते । मर्ताः । अमृतस्य । धाम । इयक्षन्तः । न । मिनन्ति । स्वधाऽवः ॥

Padapatha Transcription Accented

sáḥ ǀ ít ǀ támaḥ ǀ avayunám ǀ tatanvát ǀ sū́ryeṇa ǀ vayúna-vat ǀ cakāra ǀ

kadā́ ǀ te ǀ mártāḥ ǀ amṛ́tasya ǀ dhā́ma ǀ íyakṣantaḥ ǀ ná ǀ minanti ǀ svadhā-vaḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ it ǀ tamaḥ ǀ avayunam ǀ tatanvat ǀ sūryeṇa ǀ vayuna-vat ǀ cakāra ǀ

kadā ǀ te ǀ martāḥ ǀ amṛtasya ǀ dhāma ǀ iyakṣantaḥ ǀ na ǀ minanti ǀ svadhā-vaḥ ǁ

06.021.04   (Mandala. Sukta. Rik)

4.6.11.04    (Ashtaka. Adhyaya. Varga. Rik)

06.02.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्ता च॒कार॒ स कुह॑ स्वि॒दिंद्रः॒ कमा जनं॑ चरति॒ कासु॑ वि॒क्षु ।

कस्ते॑ य॒ज्ञो मन॑से॒ शं वरा॑य॒ को अ॒र्क इं॑द्र कत॒मः स होता॑ ॥

Samhita Devanagari Nonaccented

यस्ता चकार स कुह स्विदिंद्रः कमा जनं चरति कासु विक्षु ।

कस्ते यज्ञो मनसे शं वराय को अर्क इंद्र कतमः स होता ॥

Samhita Transcription Accented

yástā́ cakā́ra sá kúha svidíndraḥ kámā́ jánam carati kā́su vikṣú ǀ

káste yajñó mánase śám várāya kó arká indra katamáḥ sá hótā ǁ

Samhita Transcription Nonaccented

yastā cakāra sa kuha svidindraḥ kamā janam carati kāsu vikṣu ǀ

kaste yajño manase śam varāya ko arka indra katamaḥ sa hotā ǁ

Padapatha Devanagari Accented

यः । ता । च॒कार॑ । सः । कुह॑ । स्वि॒त् । इन्द्रः॑ । कम् । आ । जन॑म् । च॒र॒ति॒ । कासु॑ । वि॒क्षु ।

कः । ते॒ । य॒ज्ञः । मन॑से । शम् । वरा॑य । कः । अ॒र्कः । इ॒न्द्र॒ । क॒त॒मः । सः । होता॑ ॥

Padapatha Devanagari Nonaccented

यः । ता । चकार । सः । कुह । स्वित् । इन्द्रः । कम् । आ । जनम् । चरति । कासु । विक्षु ।

कः । ते । यज्ञः । मनसे । शम् । वराय । कः । अर्कः । इन्द्र । कतमः । सः । होता ॥

Padapatha Transcription Accented

yáḥ ǀ tā́ ǀ cakā́ra ǀ sáḥ ǀ kúha ǀ svit ǀ índraḥ ǀ kám ǀ ā́ ǀ jánam ǀ carati ǀ kā́su ǀ vikṣú ǀ

káḥ ǀ te ǀ yajñáḥ ǀ mánase ǀ śám ǀ várāya ǀ káḥ ǀ arkáḥ ǀ indra ǀ katamáḥ ǀ sáḥ ǀ hótā ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ tā ǀ cakāra ǀ saḥ ǀ kuha ǀ svit ǀ indraḥ ǀ kam ǀ ā ǀ janam ǀ carati ǀ kāsu ǀ vikṣu ǀ

kaḥ ǀ te ǀ yajñaḥ ǀ manase ǀ śam ǀ varāya ǀ kaḥ ǀ arkaḥ ǀ indra ǀ katamaḥ ǀ saḥ ǀ hotā ǁ

06.021.05   (Mandala. Sukta. Rik)

4.6.11.05    (Ashtaka. Adhyaya. Varga. Rik)

06.02.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒दा हि ते॒ वेवि॑षतः पुरा॒जाः प्र॒त्नास॑ आ॒सुः पु॑रुकृ॒त्सखा॑यः ।

ये म॑ध्य॒मास॑ उ॒त नूत॑नास उ॒ताव॒मस्य॑ पुरुहूत बोधि ॥

Samhita Devanagari Nonaccented

इदा हि ते वेविषतः पुराजाः प्रत्नास आसुः पुरुकृत्सखायः ।

ये मध्यमास उत नूतनास उतावमस्य पुरुहूत बोधि ॥

Samhita Transcription Accented

idā́ hí te véviṣataḥ purājā́ḥ pratnā́sa āsúḥ purukṛtsákhāyaḥ ǀ

yé madhyamā́sa utá nū́tanāsa utā́vamásya puruhūta bodhi ǁ

Samhita Transcription Nonaccented

idā hi te veviṣataḥ purājāḥ pratnāsa āsuḥ purukṛtsakhāyaḥ ǀ

ye madhyamāsa uta nūtanāsa utāvamasya puruhūta bodhi ǁ

Padapatha Devanagari Accented

इ॒दा । हि । ते॒ । वेवि॑षतः । पु॒रा॒ऽजाः । प्र॒त्नासः॑ । आ॒सुः । पु॒रु॒ऽकृ॒त् । सखा॑यः ।

ये । म॒ध्य॒मासः॑ । उ॒त । नूत॑नासः । उ॒त । अ॒व॒मस्य॑ । पु॒रु॒ऽहू॒त॒ । बो॒धि॒ ॥

Padapatha Devanagari Nonaccented

इदा । हि । ते । वेविषतः । पुराऽजाः । प्रत्नासः । आसुः । पुरुऽकृत् । सखायः ।

ये । मध्यमासः । उत । नूतनासः । उत । अवमस्य । पुरुऽहूत । बोधि ॥

Padapatha Transcription Accented

idā́ ǀ hí ǀ te ǀ véviṣataḥ ǀ purā-jā́ḥ ǀ pratnā́saḥ ǀ āsúḥ ǀ puru-kṛt ǀ sákhāyaḥ ǀ

yé ǀ madhyamā́saḥ ǀ utá ǀ nū́tanāsaḥ ǀ utá ǀ avamásya ǀ puru-hūta ǀ bodhi ǁ

Padapatha Transcription Nonaccented

idā ǀ hi ǀ te ǀ veviṣataḥ ǀ purā-jāḥ ǀ pratnāsaḥ ǀ āsuḥ ǀ puru-kṛt ǀ sakhāyaḥ ǀ

ye ǀ madhyamāsaḥ ǀ uta ǀ nūtanāsaḥ ǀ uta ǀ avamasya ǀ puru-hūta ǀ bodhi ǁ

06.021.06   (Mandala. Sukta. Rik)

4.6.12.01    (Ashtaka. Adhyaya. Varga. Rik)

06.02.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं पृ॒च्छंतोऽव॑रासः॒ परा॑णि प्र॒त्ना त॑ इंद्र॒ श्रुत्यानु॑ येमुः ।

अर्चा॑मसि वीर ब्रह्मवाहो॒ यादे॒व वि॒द्म तात्त्वा॑ म॒हांतं॑ ॥

Samhita Devanagari Nonaccented

तं पृच्छंतोऽवरासः पराणि प्रत्ना त इंद्र श्रुत्यानु येमुः ।

अर्चामसि वीर ब्रह्मवाहो यादेव विद्म तात्त्वा महांतं ॥

Samhita Transcription Accented

tám pṛcchántó’varāsaḥ párāṇi pratnā́ ta indra śrútyā́nu yemuḥ ǀ

árcāmasi vīra brahmavāho yā́devá vidmá tā́ttvā mahā́ntam ǁ

Samhita Transcription Nonaccented

tam pṛcchanto’varāsaḥ parāṇi pratnā ta indra śrutyānu yemuḥ ǀ

arcāmasi vīra brahmavāho yādeva vidma tāttvā mahāntam ǁ

Padapatha Devanagari Accented

तम् । पृ॒च्छन्तः॑ । अव॑रासः । परा॑णि । प्र॒त्ना । ते॒ । इ॒न्द्र॒ । श्रुत्या॑ । अनु॑ । ये॒मुः॒ ।

अर्चा॑मसि । वी॒र॒ । ब्र॒ह्म॒ऽवा॒हः॒ । यात् । ए॒व । वि॒द्म । तात् । त्वा॒ । म॒हान्त॑म् ॥

Padapatha Devanagari Nonaccented

तम् । पृच्छन्तः । अवरासः । पराणि । प्रत्ना । ते । इन्द्र । श्रुत्या । अनु । येमुः ।

अर्चामसि । वीर । ब्रह्मऽवाहः । यात् । एव । विद्म । तात् । त्वा । महान्तम् ॥

Padapatha Transcription Accented

tám ǀ pṛcchántaḥ ǀ ávarāsaḥ ǀ párāṇi ǀ pratnā́ ǀ te ǀ indra ǀ śrútyā ǀ ánu ǀ yemuḥ ǀ

árcāmasi ǀ vīra ǀ brahma-vāhaḥ ǀ yā́t ǀ evá ǀ vidmá ǀ tā́t ǀ tvā ǀ mahā́ntam ǁ

Padapatha Transcription Nonaccented

tam ǀ pṛcchantaḥ ǀ avarāsaḥ ǀ parāṇi ǀ pratnā ǀ te ǀ indra ǀ śrutyā ǀ anu ǀ yemuḥ ǀ

arcāmasi ǀ vīra ǀ brahma-vāhaḥ ǀ yāt ǀ eva ǀ vidma ǀ tāt ǀ tvā ǀ mahāntam ǁ

06.021.07   (Mandala. Sukta. Rik)

4.6.12.02    (Ashtaka. Adhyaya. Varga. Rik)

06.02.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि त्वा॒ पाजो॑ र॒क्षसो॒ वि त॑स्थे॒ महि॑ जज्ञा॒नम॒भि तत्सु ति॑ष्ठ ।

तव॑ प्र॒त्नेन॒ युज्ये॑न॒ सख्या॒ वज्रे॑ण धृष्णो॒ अप॒ ता नु॑दस्व ॥

Samhita Devanagari Nonaccented

अभि त्वा पाजो रक्षसो वि तस्थे महि जज्ञानमभि तत्सु तिष्ठ ।

तव प्रत्नेन युज्येन सख्या वज्रेण धृष्णो अप ता नुदस्व ॥

Samhita Transcription Accented

abhí tvā pā́jo rakṣáso ví tasthe máhi jajñānámabhí tátsú tiṣṭha ǀ

táva pratnéna yújyena sákhyā vájreṇa dhṛṣṇo ápa tā́ nudasva ǁ

Samhita Transcription Nonaccented

abhi tvā pājo rakṣaso vi tasthe mahi jajñānamabhi tatsu tiṣṭha ǀ

tava pratnena yujyena sakhyā vajreṇa dhṛṣṇo apa tā nudasva ǁ

Padapatha Devanagari Accented

अ॒भि । त्वा॒ । पाजः॑ । र॒क्षसः॑ । वि । त॒स्थे॒ । महि॑ । ज॒ज्ञा॒नम् । अ॒भि । तत् । सु । ति॒ष्ठ॒ ।

तव॑ । प्र॒त्नेन॑ । युज्ये॑न । सख्या॑ । वज्रे॑ण । धृ॒ष्णो॒ इति॑ । अप॑ । ता । नु॒द॒स्व॒ ॥

Padapatha Devanagari Nonaccented

अभि । त्वा । पाजः । रक्षसः । वि । तस्थे । महि । जज्ञानम् । अभि । तत् । सु । तिष्ठ ।

तव । प्रत्नेन । युज्येन । सख्या । वज्रेण । धृष्णो इति । अप । ता । नुदस्व ॥

Padapatha Transcription Accented

abhí ǀ tvā ǀ pā́jaḥ ǀ rakṣásaḥ ǀ ví ǀ tasthe ǀ máhi ǀ jajñānám ǀ abhí ǀ tát ǀ sú ǀ tiṣṭha ǀ

táva ǀ pratnéna ǀ yújyena ǀ sákhyā ǀ vájreṇa ǀ dhṛṣṇo íti ǀ ápa ǀ tā́ ǀ nudasva ǁ

Padapatha Transcription Nonaccented

abhi ǀ tvā ǀ pājaḥ ǀ rakṣasaḥ ǀ vi ǀ tasthe ǀ mahi ǀ jajñānam ǀ abhi ǀ tat ǀ su ǀ tiṣṭha ǀ

tava ǀ pratnena ǀ yujyena ǀ sakhyā ǀ vajreṇa ǀ dhṛṣṇo iti ǀ apa ǀ tā ǀ nudasva ǁ

06.021.08   (Mandala. Sukta. Rik)

4.6.12.03    (Ashtaka. Adhyaya. Varga. Rik)

06.02.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स तु श्रु॑धींद्र॒ नूत॑नस्य ब्रह्मण्य॒तो वी॑र कारुधायः ।

त्वं ह्या॒३॒॑पिः प्र॒दिवि॑ पितॄ॒णां शश्व॑द्ब॒भूथ॑ सु॒हव॒ एष्टौ॑ ॥

Samhita Devanagari Nonaccented

स तु श्रुधींद्र नूतनस्य ब्रह्मण्यतो वीर कारुधायः ।

त्वं ह्यापिः प्रदिवि पितॄणां शश्वद्बभूथ सुहव एष्टौ ॥

Samhita Transcription Accented

sá tú śrudhīndra nū́tanasya brahmaṇyató vīra kārudhāyaḥ ǀ

tvám hyā́píḥ pradívi pitṝṇā́m śáśvadbabhū́tha suháva éṣṭau ǁ

Samhita Transcription Nonaccented

sa tu śrudhīndra nūtanasya brahmaṇyato vīra kārudhāyaḥ ǀ

tvam hyāpiḥ pradivi pitṝṇām śaśvadbabhūtha suhava eṣṭau ǁ

Padapatha Devanagari Accented

सः । तु । श्रु॒धि॒ । इ॒न्द्र॒ । नूत॑नस्य । ब्र॒ह्म॒ण्य॒तः । वी॒र॒ । का॒रु॒ऽधा॒यः॒ ।

त्वम् । हि । आ॒पिः । प्र॒ऽदिवि॑ । पि॒तॄ॒णाम् । शश्व॑त् । ब॒भूथ॑ । सु॒ऽहवः॑ । आऽइ॑ष्टौ ॥

Padapatha Devanagari Nonaccented

सः । तु । श्रुधि । इन्द्र । नूतनस्य । ब्रह्मण्यतः । वीर । कारुऽधायः ।

त्वम् । हि । आपिः । प्रऽदिवि । पितॄणाम् । शश्वत् । बभूथ । सुऽहवः । आऽइष्टौ ॥

Padapatha Transcription Accented

sáḥ ǀ tú ǀ śrudhi ǀ indra ǀ nū́tanasya ǀ brahmaṇyatáḥ ǀ vīra ǀ kāru-dhāyaḥ ǀ

tvám ǀ hí ǀ āpíḥ ǀ pra-dívi ǀ pitṝṇā́m ǀ śáśvat ǀ babhū́tha ǀ su-hávaḥ ǀ ā́-iṣṭau ǁ

Padapatha Transcription Nonaccented

saḥ ǀ tu ǀ śrudhi ǀ indra ǀ nūtanasya ǀ brahmaṇyataḥ ǀ vīra ǀ kāru-dhāyaḥ ǀ

tvam ǀ hi ǀ āpiḥ ǀ pra-divi ǀ pitṝṇām ǀ śaśvat ǀ babhūtha ǀ su-havaḥ ǀ ā-iṣṭau ǁ

06.021.09   (Mandala. Sukta. Rik)

4.6.12.04    (Ashtaka. Adhyaya. Varga. Rik)

06.02.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रोतये॒ वरु॑णं मि॒त्रमिंद्रं॑ म॒रुतः॑ कृ॒ष्वाव॑से नो अ॒द्य ।

प्र पू॒षणं॒ विष्णु॑म॒ग्निं पुरं॑धिं सवि॒तार॒मोष॑धीः॒ पर्व॑तांश्च ॥

Samhita Devanagari Nonaccented

प्रोतये वरुणं मित्रमिंद्रं मरुतः कृष्वावसे नो अद्य ।

प्र पूषणं विष्णुमग्निं पुरंधिं सवितारमोषधीः पर्वतांश्च ॥

Samhita Transcription Accented

prótáye váruṇam mitrámíndram marútaḥ kṛṣvā́vase no adyá ǀ

prá pūṣáṇam víṣṇumagním púraṃdhim savitā́ramóṣadhīḥ párvatāṃśca ǁ

Samhita Transcription Nonaccented

protaye varuṇam mitramindram marutaḥ kṛṣvāvase no adya ǀ

pra pūṣaṇam viṣṇumagnim puraṃdhim savitāramoṣadhīḥ parvatāṃśca ǁ

Padapatha Devanagari Accented

प्र । ऊ॒तये॑ । वरु॑णम् । मि॒त्रम् । इन्द्र॑म् । म॒रुतः॑ । कृ॒ष्व॒ । अव॑से । नः॒ । अ॒द्य ।

प्र । पू॒षण॑म् । विष्णु॑म् । अ॒ग्निम् । पुर॑म्ऽधि॑म् । स॒वि॒तार॑म् । ओष॑धीः । पर्व॑तान् । च॒ ॥

Padapatha Devanagari Nonaccented

प्र । ऊतये । वरुणम् । मित्रम् । इन्द्रम् । मरुतः । कृष्व । अवसे । नः । अद्य ।

प्र । पूषणम् । विष्णुम् । अग्निम् । पुरम्ऽधिम् । सवितारम् । ओषधीः । पर्वतान् । च ॥

Padapatha Transcription Accented

prá ǀ ūtáye ǀ váruṇam ǀ mitrám ǀ índram ǀ marútaḥ ǀ kṛṣva ǀ ávase ǀ naḥ ǀ adyá ǀ

prá ǀ pūṣáṇam ǀ víṣṇum ǀ agním ǀ púram-dhim ǀ savitā́ram ǀ óṣadhīḥ ǀ párvatān ǀ ca ǁ

Padapatha Transcription Nonaccented

pra ǀ ūtaye ǀ varuṇam ǀ mitram ǀ indram ǀ marutaḥ ǀ kṛṣva ǀ avase ǀ naḥ ǀ adya ǀ

pra ǀ pūṣaṇam ǀ viṣṇum ǀ agnim ǀ puram-dhim ǀ savitāram ǀ oṣadhīḥ ǀ parvatān ǀ ca ǁ

06.021.10   (Mandala. Sukta. Rik)

4.6.12.05    (Ashtaka. Adhyaya. Varga. Rik)

06.02.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒म उ॑ त्वा पुरुशाक प्रयज्यो जरि॒तारो॑ अ॒भ्य॑र्चंत्य॒र्कैः ।

श्रु॒धी हव॒मा हु॑व॒तो हु॑वा॒नो न त्वावाँ॑ अ॒न्यो अ॑मृत॒ त्वद॑स्ति ॥

Samhita Devanagari Nonaccented

इम उ त्वा पुरुशाक प्रयज्यो जरितारो अभ्यर्चंत्यर्कैः ।

श्रुधी हवमा हुवतो हुवानो न त्वावाँ अन्यो अमृत त्वदस्ति ॥

Samhita Transcription Accented

imá u tvā puruśāka prayajyo jaritā́ro abhyárcantyarkáiḥ ǀ

śrudhī́ hávamā́ huvató huvānó ná tvā́vām̐ anyó amṛta tvádasti ǁ

Samhita Transcription Nonaccented

ima u tvā puruśāka prayajyo jaritāro abhyarcantyarkaiḥ ǀ

śrudhī havamā huvato huvāno na tvāvām̐ anyo amṛta tvadasti ǁ

Padapatha Devanagari Accented

इ॒मे । ऊं॒ इति॑ । त्वा॒ । पु॒रु॒ऽशा॒क॒ । प्र॒य॒ज्यो॒ इति॑ प्रऽयज्यो । ज॒रि॒तारः॑ । अ॒भि । अ॒र्च॒न्ति॒ । अ॒र्कैः ।

श्रु॒धि । हव॑म् । आ । हु॒व॒तः । हु॒वा॒नः । न । त्वाऽवा॑न् । अ॒न्यः । अ॒मृ॒त॒ । त्वत् । अ॒स्ति॒ ॥

Padapatha Devanagari Nonaccented

इमे । ऊं इति । त्वा । पुरुऽशाक । प्रयज्यो इति प्रऽयज्यो । जरितारः । अभि । अर्चन्ति । अर्कैः ।

श्रुधि । हवम् । आ । हुवतः । हुवानः । न । त्वाऽवान् । अन्यः । अमृत । त्वत् । अस्ति ॥

Padapatha Transcription Accented

imé ǀ ūṃ íti ǀ tvā ǀ puru-śāka ǀ prayajyo íti pra-yajyo ǀ jaritā́raḥ ǀ abhí ǀ arcanti ǀ arkáiḥ ǀ

śrudhí ǀ hávam ǀ ā́ ǀ huvatáḥ ǀ huvānáḥ ǀ ná ǀ tvā́-vān ǀ anyáḥ ǀ amṛta ǀ tvát ǀ asti ǁ

Padapatha Transcription Nonaccented

ime ǀ ūṃ iti ǀ tvā ǀ puru-śāka ǀ prayajyo iti pra-yajyo ǀ jaritāraḥ ǀ abhi ǀ arcanti ǀ arkaiḥ ǀ

śrudhi ǀ havam ǀ ā ǀ huvataḥ ǀ huvānaḥ ǀ na ǀ tvā-vān ǀ anyaḥ ǀ amṛta ǀ tvat ǀ asti ǁ

06.021.11   (Mandala. Sukta. Rik)

4.6.12.06    (Ashtaka. Adhyaya. Varga. Rik)

06.02.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू म॒ आ वाच॒मुप॑ याहि वि॒द्वान्विश्वे॑भिः सूनो सहसो॒ यज॑त्रैः ।

ये अ॑ग्निजि॒ह्वा ऋ॑त॒साप॑ आ॒सुर्ये मनुं॑ च॒क्रुरुप॑रं॒ दसा॑य ॥

Samhita Devanagari Nonaccented

नू म आ वाचमुप याहि विद्वान्विश्वेभिः सूनो सहसो यजत्रैः ।

ये अग्निजिह्वा ऋतसाप आसुर्ये मनुं चक्रुरुपरं दसाय ॥

Samhita Transcription Accented

nū́ ma ā́ vā́camúpa yāhi vidvā́nvíśvebhiḥ sūno sahaso yájatraiḥ ǀ

yé agnijihvā́ ṛtasā́pa āsúryé mánum cakrúrúparam dásāya ǁ

Samhita Transcription Nonaccented

nū ma ā vācamupa yāhi vidvānviśvebhiḥ sūno sahaso yajatraiḥ ǀ

ye agnijihvā ṛtasāpa āsurye manum cakruruparam dasāya ǁ

Padapatha Devanagari Accented

नु । मे॒ । आ । वाच॑म् । उप॑ । या॒हि॒ । वि॒द्वान् । विश्वे॑भिः । सू॒नो॒ इति॑ । स॒ह॒सः॒ । यज॑त्रैः ।

ये । अ॒ग्नि॒ऽजि॒ह्वाः । ऋ॒त॒ऽसापः॑ । आ॒सुः । ये । मनु॑म् । च॒क्रुः । उप॑रम् । दसा॑य ॥

Padapatha Devanagari Nonaccented

नु । मे । आ । वाचम् । उप । याहि । विद्वान् । विश्वेभिः । सूनो इति । सहसः । यजत्रैः ।

ये । अग्निऽजिह्वाः । ऋतऽसापः । आसुः । ये । मनुम् । चक्रुः । उपरम् । दसाय ॥

Padapatha Transcription Accented

nú ǀ me ǀ ā́ ǀ vā́cam ǀ úpa ǀ yāhi ǀ vidvā́n ǀ víśvebhiḥ ǀ sūno íti ǀ sahasaḥ ǀ yájatraiḥ ǀ

yé ǀ agni-jihvā́ḥ ǀ ṛta-sā́paḥ ǀ āsúḥ ǀ yé ǀ mánum ǀ cakrúḥ ǀ úparam ǀ dásāya ǁ

Padapatha Transcription Nonaccented

nu ǀ me ǀ ā ǀ vācam ǀ upa ǀ yāhi ǀ vidvān ǀ viśvebhiḥ ǀ sūno iti ǀ sahasaḥ ǀ yajatraiḥ ǀ

ye ǀ agni-jihvāḥ ǀ ṛta-sāpaḥ ǀ āsuḥ ǀ ye ǀ manum ǀ cakruḥ ǀ uparam ǀ dasāya ǁ

06.021.12   (Mandala. Sukta. Rik)

4.6.12.07    (Ashtaka. Adhyaya. Varga. Rik)

06.02.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स नो॑ बोधि पुरए॒ता सु॒गेषू॒त दु॒र्गेषु॑ पथि॒कृद्विदा॑नः ।

ये अश्र॑मास उ॒रवो॒ वहि॑ष्ठा॒स्तेभि॑र्न इंद्रा॒भि व॑क्षि॒ वाजं॑ ॥

Samhita Devanagari Nonaccented

स नो बोधि पुरएता सुगेषूत दुर्गेषु पथिकृद्विदानः ।

ये अश्रमास उरवो वहिष्ठास्तेभिर्न इंद्राभि वक्षि वाजं ॥

Samhita Transcription Accented

sá no bodhi puraetā́ sugéṣūtá durgéṣu pathikṛ́dvídānaḥ ǀ

yé áśramāsa urávo váhiṣṭhāstébhirna indrābhí vakṣi vā́jam ǁ

Samhita Transcription Nonaccented

sa no bodhi puraetā sugeṣūta durgeṣu pathikṛdvidānaḥ ǀ

ye aśramāsa uravo vahiṣṭhāstebhirna indrābhi vakṣi vājam ǁ

Padapatha Devanagari Accented

सः । नः॒ । बो॒धि॒ । पु॒रः॒ऽए॒ता । सु॒ऽगेषु॑ । उ॒त । दुः॒ऽगेषु॑ । प॒थि॒ऽकृत् । विदा॑नः ।

ये । अश्र॑मासः । उ॒रवः॑ । वहि॑ष्ठाः । तेभिः॑ । नः॒ । इ॒न्द्र॒ । अ॒भि । व॒क्षि॒ । वाज॑म् ॥

Padapatha Devanagari Nonaccented

सः । नः । बोधि । पुरःऽएता । सुऽगेषु । उत । दुःऽगेषु । पथिऽकृत् । विदानः ।

ये । अश्रमासः । उरवः । वहिष्ठाः । तेभिः । नः । इन्द्र । अभि । वक्षि । वाजम् ॥

Padapatha Transcription Accented

sáḥ ǀ naḥ ǀ bodhi ǀ puraḥ-etā́ ǀ su-géṣu ǀ utá ǀ duḥ-géṣu ǀ pathi-kṛ́t ǀ vídānaḥ ǀ

yé ǀ áśramāsaḥ ǀ urávaḥ ǀ váhiṣṭhāḥ ǀ tébhiḥ ǀ naḥ ǀ indra ǀ abhí ǀ vakṣi ǀ vā́jam ǁ

Padapatha Transcription Nonaccented

saḥ ǀ naḥ ǀ bodhi ǀ puraḥ-etā ǀ su-geṣu ǀ uta ǀ duḥ-geṣu ǀ pathi-kṛt ǀ vidānaḥ ǀ

ye ǀ aśramāsaḥ ǀ uravaḥ ǀ vahiṣṭhāḥ ǀ tebhiḥ ǀ naḥ ǀ indra ǀ abhi ǀ vakṣi ǀ vājam ǁ