SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 22

 

1. Info

To:    indra
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: triṣṭup (2, 4, 5); bhurikpaṅkti (1, 7); virāṭtrisṭup (6, 8); nicṛttriṣṭup (9, 11); svarāṭpaṅkti (3); paṅktiḥ (10)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.022.01   (Mandala. Sukta. Rik)

4.6.13.01    (Ashtaka. Adhyaya. Varga. Rik)

06.02.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य एक॒ इद्धव्य॑श्चर्षणी॒नामिंद्रं॒ तं गी॒र्भिर॒भ्य॑र्च आ॒भिः ।

यः पत्य॑ते वृष॒भो वृष्ण्या॑वान्त्स॒त्यः सत्वा॑ पुरुमा॒यः सह॑स्वान् ॥

Samhita Devanagari Nonaccented

य एक इद्धव्यश्चर्षणीनामिंद्रं तं गीर्भिरभ्यर्च आभिः ।

यः पत्यते वृषभो वृष्ण्यावान्त्सत्यः सत्वा पुरुमायः सहस्वान् ॥

Samhita Transcription Accented

yá éka íddhávyaścarṣaṇīnā́míndram tám gīrbhírabhyárca ābhíḥ ǀ

yáḥ pátyate vṛṣabhó vṛ́ṣṇyāvāntsatyáḥ sátvā purumāyáḥ sáhasvān ǁ

Samhita Transcription Nonaccented

ya eka iddhavyaścarṣaṇīnāmindram tam gīrbhirabhyarca ābhiḥ ǀ

yaḥ patyate vṛṣabho vṛṣṇyāvāntsatyaḥ satvā purumāyaḥ sahasvān ǁ

Padapatha Devanagari Accented

यः । एकः॑ । इत् । हव्यः॑ । च॒र्ष॒णी॒नाम् । इन्द्र॑म् । तम् । गीः॒ऽभिः । अ॒भि । अ॒र्चे॒ । आ॒भिः ।

यः । पत्य॑ते । वृ॒ष॒भः । वृष्ण्य॑ऽवान् । स॒त्यः । सत्वा॑ । पु॒रु॒ऽमा॒यः । सह॑स्वान् ॥

Padapatha Devanagari Nonaccented

यः । एकः । इत् । हव्यः । चर्षणीनाम् । इन्द्रम् । तम् । गीःऽभिः । अभि । अर्चे । आभिः ।

यः । पत्यते । वृषभः । वृष्ण्यऽवान् । सत्यः । सत्वा । पुरुऽमायः । सहस्वान् ॥

Padapatha Transcription Accented

yáḥ ǀ ékaḥ ǀ ít ǀ hávyaḥ ǀ carṣaṇīnā́m ǀ índram ǀ tám ǀ gīḥ-bhíḥ ǀ abhí ǀ arce ǀ ābhíḥ ǀ

yáḥ ǀ pátyate ǀ vṛṣabháḥ ǀ vṛ́ṣṇya-vān ǀ satyáḥ ǀ sátvā ǀ puru-māyáḥ ǀ sáhasvān ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ ekaḥ ǀ it ǀ havyaḥ ǀ carṣaṇīnām ǀ indram ǀ tam ǀ gīḥ-bhiḥ ǀ abhi ǀ arce ǀ ābhiḥ ǀ

yaḥ ǀ patyate ǀ vṛṣabhaḥ ǀ vṛṣṇya-vān ǀ satyaḥ ǀ satvā ǀ puru-māyaḥ ǀ sahasvān ǁ

06.022.02   (Mandala. Sukta. Rik)

4.6.13.02    (Ashtaka. Adhyaya. Varga. Rik)

06.02.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमु॑ नः॒ पूर्वे॑ पि॒तरो॒ नव॑ग्वाः स॒प्त विप्रा॑सो अ॒भि वा॒जयं॑तः ।

न॒क्ष॒द्दा॒भं ततु॑रिं पर्वते॒ष्ठामद्रो॑घवाचं म॒तिभिः॒ शवि॑ष्ठं ॥

Samhita Devanagari Nonaccented

तमु नः पूर्वे पितरो नवग्वाः सप्त विप्रासो अभि वाजयंतः ।

नक्षद्दाभं ततुरिं पर्वतेष्ठामद्रोघवाचं मतिभिः शविष्ठं ॥

Samhita Transcription Accented

támu naḥ pū́rve pitáro návagvāḥ saptá víprāso abhí vājáyantaḥ ǀ

nakṣaddābhám táturim parvateṣṭhā́mádroghavācam matíbhiḥ śáviṣṭham ǁ

Samhita Transcription Nonaccented

tamu naḥ pūrve pitaro navagvāḥ sapta viprāso abhi vājayantaḥ ǀ

nakṣaddābham taturim parvateṣṭhāmadroghavācam matibhiḥ śaviṣṭham ǁ

Padapatha Devanagari Accented

तम् । ऊं॒ इति॑ । नः॒ । पूर्वे॑ । पि॒तरः॑ । नव॑ऽग्वाः । स॒प्त । विप्रा॑सः । अ॒भि । वा॒जय॑न्तः ।

न॒क्ष॒त्ऽदा॒भम् । ततु॑रिम् । प॒र्व॒ते॒ऽस्थाम् । अद्रो॑घऽवाचम् । म॒तिऽभिः॑ । शवि॑ष्ठम् ॥

Padapatha Devanagari Nonaccented

तम् । ऊं इति । नः । पूर्वे । पितरः । नवऽग्वाः । सप्त । विप्रासः । अभि । वाजयन्तः ।

नक्षत्ऽदाभम् । ततुरिम् । पर्वतेऽस्थाम् । अद्रोघऽवाचम् । मतिऽभिः । शविष्ठम् ॥

Padapatha Transcription Accented

tám ǀ ūṃ íti ǀ naḥ ǀ pū́rve ǀ pitáraḥ ǀ náva-gvāḥ ǀ saptá ǀ víprāsaḥ ǀ abhí ǀ vājáyantaḥ ǀ

nakṣat-dābhám ǀ táturim ǀ parvate-sthā́m ǀ ádrogha-vācam ǀ matí-bhiḥ ǀ śáviṣṭham ǁ

Padapatha Transcription Nonaccented

tam ǀ ūṃ iti ǀ naḥ ǀ pūrve ǀ pitaraḥ ǀ nava-gvāḥ ǀ sapta ǀ viprāsaḥ ǀ abhi ǀ vājayantaḥ ǀ

nakṣat-dābham ǀ taturim ǀ parvate-sthām ǀ adrogha-vācam ǀ mati-bhiḥ ǀ śaviṣṭham ǁ

06.022.03   (Mandala. Sukta. Rik)

4.6.13.03    (Ashtaka. Adhyaya. Varga. Rik)

06.02.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमी॑मह॒ इंद्र॑मस्य रा॒यः पु॑रु॒वीर॑स्य नृ॒वतः॑ पुरु॒क्षोः ।

यो अस्कृ॑धोयुर॒जरः॒ स्व॑र्वां॒तमा भ॑र हरिवो माद॒यध्यै॑ ॥

Samhita Devanagari Nonaccented

तमीमह इंद्रमस्य रायः पुरुवीरस्य नृवतः पुरुक्षोः ।

यो अस्कृधोयुरजरः स्वर्वांतमा भर हरिवो मादयध्यै ॥

Samhita Transcription Accented

támīmaha índramasya rāyáḥ puruvī́rasya nṛvátaḥ purukṣóḥ ǀ

yó áskṛdhoyurajáraḥ svárvāntámā́ bhara harivo mādayádhyai ǁ

Samhita Transcription Nonaccented

tamīmaha indramasya rāyaḥ puruvīrasya nṛvataḥ purukṣoḥ ǀ

yo askṛdhoyurajaraḥ svarvāntamā bhara harivo mādayadhyai ǁ

Padapatha Devanagari Accented

तम् । ई॒म॒हे॒ । इन्द्र॑म् । अ॒स्य॒ । रा॒यः । पु॒रु॒ऽवीर॑स्य । नृ॒ऽवतः॑ । पु॒रु॒ऽक्षोः ।

यः । अस्कृ॑धोयुः । अ॒जरः॑ । स्वः॑ऽवान् । तम् । आ । भ॒र॒ । ह॒रि॒ऽवः॒ । मा॒द॒यध्यै॑ ॥

Padapatha Devanagari Nonaccented

तम् । ईमहे । इन्द्रम् । अस्य । रायः । पुरुऽवीरस्य । नृऽवतः । पुरुऽक्षोः ।

यः । अस्कृधोयुः । अजरः । स्वःऽवान् । तम् । आ । भर । हरिऽवः । मादयध्यै ॥

Padapatha Transcription Accented

tám ǀ īmahe ǀ índram ǀ asya ǀ rāyáḥ ǀ puru-vī́rasya ǀ nṛ-vátaḥ ǀ puru-kṣóḥ ǀ

yáḥ ǀ áskṛdhoyuḥ ǀ ajáraḥ ǀ sváḥ-vān ǀ tám ǀ ā́ ǀ bhara ǀ hari-vaḥ ǀ mādayádhyai ǁ

Padapatha Transcription Nonaccented

tam ǀ īmahe ǀ indram ǀ asya ǀ rāyaḥ ǀ puru-vīrasya ǀ nṛ-vataḥ ǀ puru-kṣoḥ ǀ

yaḥ ǀ askṛdhoyuḥ ǀ ajaraḥ ǀ svaḥ-vān ǀ tam ǀ ā ǀ bhara ǀ hari-vaḥ ǀ mādayadhyai ǁ

06.022.04   (Mandala. Sukta. Rik)

4.6.13.04    (Ashtaka. Adhyaya. Varga. Rik)

06.02.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तन्नो॒ वि वो॑चो॒ यदि॑ ते पु॒रा चि॑ज्जरि॒तार॑ आन॒शुः सु॒म्नमिं॑द्र ।

कस्ते॑ भा॒गः किं वयो॑ दुध्र खिद्वः॒ पुरु॑हूत पुरूवसोऽसुर॒घ्नः ॥

Samhita Devanagari Nonaccented

तन्नो वि वोचो यदि ते पुरा चिज्जरितार आनशुः सुम्नमिंद्र ।

कस्ते भागः किं वयो दुध्र खिद्वः पुरुहूत पुरूवसोऽसुरघ्नः ॥

Samhita Transcription Accented

tánno ví voco yádi te purā́ cijjaritā́ra ānaśúḥ sumnámindra ǀ

káste bhāgáḥ kím váyo dudhra khidvaḥ púruhūta purūvaso’suraghnáḥ ǁ

Samhita Transcription Nonaccented

tanno vi voco yadi te purā cijjaritāra ānaśuḥ sumnamindra ǀ

kaste bhāgaḥ kim vayo dudhra khidvaḥ puruhūta purūvaso’suraghnaḥ ǁ

Padapatha Devanagari Accented

तत् । नः॒ । वि । वो॒चः॒ । यदि॑ । ते॒ । पु॒रा । चि॒त् । ज॒रि॒तारः॑ । आ॒न॒शुः । सु॒म्नम् । इ॒न्द्र॒ ।

कः । ते॒ । भा॒गः । किम् । वयः॑ । दु॒ध्र॒ । खि॒द्वः॒ । पुरु॑ऽहूत । पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो । अ॒सु॒र॒ऽघ्नः ॥

Padapatha Devanagari Nonaccented

तत् । नः । वि । वोचः । यदि । ते । पुरा । चित् । जरितारः । आनशुः । सुम्नम् । इन्द्र ।

कः । ते । भागः । किम् । वयः । दुध्र । खिद्वः । पुरुऽहूत । पुरुवसो इति पुरुऽवसो । असुरऽघ्नः ॥

Padapatha Transcription Accented

tát ǀ naḥ ǀ ví ǀ vocaḥ ǀ yádi ǀ te ǀ purā́ ǀ cit ǀ jaritā́raḥ ǀ ānaśúḥ ǀ sumnám ǀ indra ǀ

káḥ ǀ te ǀ bhāgáḥ ǀ kím ǀ váyaḥ ǀ dudhra ǀ khidvaḥ ǀ púru-hūta ǀ puruvaso íti puru-vaso ǀ asura-ghnáḥ ǁ

Padapatha Transcription Nonaccented

tat ǀ naḥ ǀ vi ǀ vocaḥ ǀ yadi ǀ te ǀ purā ǀ cit ǀ jaritāraḥ ǀ ānaśuḥ ǀ sumnam ǀ indra ǀ

kaḥ ǀ te ǀ bhāgaḥ ǀ kim ǀ vayaḥ ǀ dudhra ǀ khidvaḥ ǀ puru-hūta ǀ puruvaso iti puru-vaso ǀ asura-ghnaḥ ǁ

06.022.05   (Mandala. Sukta. Rik)

4.6.13.05    (Ashtaka. Adhyaya. Varga. Rik)

06.02.121   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं पृ॒च्छंती॒ वज्र॑हस्तं रथे॒ष्ठामिंद्रं॒ वेपी॒ वक्व॑री॒ यस्य॒ नू गीः ।

तु॒वि॒ग्रा॒भं तु॑विकू॒र्मिं र॑भो॒दां गा॒तुमि॑षे॒ नक्ष॑ते॒ तुम्र॒मच्छ॑ ॥

Samhita Devanagari Nonaccented

तं पृच्छंती वज्रहस्तं रथेष्ठामिंद्रं वेपी वक्वरी यस्य नू गीः ।

तुविग्राभं तुविकूर्मिं रभोदां गातुमिषे नक्षते तुम्रमच्छ ॥

Samhita Transcription Accented

tám pṛcchántī vájrahastam ratheṣṭhā́míndram vépī vákvarī yásya nū́ gī́ḥ ǀ

tuvigrābhám tuvikūrmím rabhodā́m gātúmiṣe nákṣate túmramáccha ǁ

Samhita Transcription Nonaccented

tam pṛcchantī vajrahastam ratheṣṭhāmindram vepī vakvarī yasya nū gīḥ ǀ

tuvigrābham tuvikūrmim rabhodām gātumiṣe nakṣate tumramaccha ǁ

Padapatha Devanagari Accented

तम् । पृ॒च्छन्ती॑ । वज्र॑ऽहस्तम् । र॒थे॒ऽस्थाम् । इन्द्र॑म् । वेपी॑ । वक्व॑री । यस्य॑ । नु । गीः ।

तु॒वि॒ऽग्रा॒भम् । तु॒वि॒ऽकू॒र्मिम् । र॒भः॒ऽदाम् । गा॒तुम् । इ॒षे॒ । नक्ष॑ते । तुम्र॑म् । अच्छ॑ ॥

Padapatha Devanagari Nonaccented

तम् । पृच्छन्ती । वज्रऽहस्तम् । रथेऽस्थाम् । इन्द्रम् । वेपी । वक्वरी । यस्य । नु । गीः ।

तुविऽग्राभम् । तुविऽकूर्मिम् । रभःऽदाम् । गातुम् । इषे । नक्षते । तुम्रम् । अच्छ ॥

Padapatha Transcription Accented

tám ǀ pṛcchántī ǀ vájra-hastam ǀ rathe-sthā́m ǀ índram ǀ vépī ǀ vákvarī ǀ yásya ǀ nú ǀ gī́ḥ ǀ

tuvi-grābhám ǀ tuvi-kūrmím ǀ rabhaḥ-dā́m ǀ gātúm ǀ iṣe ǀ nákṣate ǀ túmram ǀ áccha ǁ

Padapatha Transcription Nonaccented

tam ǀ pṛcchantī ǀ vajra-hastam ǀ rathe-sthām ǀ indram ǀ vepī ǀ vakvarī ǀ yasya ǀ nu ǀ gīḥ ǀ

tuvi-grābham ǀ tuvi-kūrmim ǀ rabhaḥ-dām ǀ gātum ǀ iṣe ǀ nakṣate ǀ tumram ǀ accha ǁ

06.022.06   (Mandala. Sukta. Rik)

4.6.14.01    (Ashtaka. Adhyaya. Varga. Rik)

06.02.122   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒या ह॒ त्यं मा॒यया॑ वावृधा॒नं म॑नो॒जुवा॑ स्वतवः॒ पर्व॑तेन ।

अच्यु॑ता चिद्वीळि॒ता स्वो॑जो रु॒जो वि दृ॒ळ्हा धृ॑ष॒ता वि॑रप्शिन् ॥

Samhita Devanagari Nonaccented

अया ह त्यं मायया वावृधानं मनोजुवा स्वतवः पर्वतेन ।

अच्युता चिद्वीळिता स्वोजो रुजो वि दृळ्हा धृषता विरप्शिन् ॥

Samhita Transcription Accented

ayā́ ha tyám māyáyā vāvṛdhānám manojúvā svatavaḥ párvatena ǀ

ácyutā cidvīḷitā́ svojo rujó ví dṛḷhā́ dhṛṣatā́ virapśin ǁ

Samhita Transcription Nonaccented

ayā ha tyam māyayā vāvṛdhānam manojuvā svatavaḥ parvatena ǀ

acyutā cidvīḷitā svojo rujo vi dṛḷhā dhṛṣatā virapśin ǁ

Padapatha Devanagari Accented

अ॒या । ह॒ । त्यम् । मा॒यया॑ । व॒वृ॒धा॒नम् । म॒नः॒ऽजुवा॑ । स्व॒ऽत॒वः॒ । पर्व॑तेन ।

अच्यु॑ता । चि॒त् । वी॒ळि॒ता । सु॒ऽओ॒जः॒ । रु॒जः । वि । दृ॒ळ्हा । धृ॒ष॒ता । वि॒ऽर॒प्शि॒न् ॥

Padapatha Devanagari Nonaccented

अया । ह । त्यम् । मायया । ववृधानम् । मनःऽजुवा । स्वऽतवः । पर्वतेन ।

अच्युता । चित् । वीळिता । सुऽओजः । रुजः । वि । दृळ्हा । धृषता । विऽरप्शिन् ॥

Padapatha Transcription Accented

ayā́ ǀ ha ǀ tyám ǀ māyáyā ǀ vavṛdhānám ǀ manaḥ-júvā ǀ sva-tavaḥ ǀ párvatena ǀ

ácyutā ǀ cit ǀ vīḷitā́ ǀ su-ojaḥ ǀ rujáḥ ǀ ví ǀ dṛḷhā́ ǀ dhṛṣatā́ ǀ vi-rapśin ǁ

Padapatha Transcription Nonaccented

ayā ǀ ha ǀ tyam ǀ māyayā ǀ vavṛdhānam ǀ manaḥ-juvā ǀ sva-tavaḥ ǀ parvatena ǀ

acyutā ǀ cit ǀ vīḷitā ǀ su-ojaḥ ǀ rujaḥ ǀ vi ǀ dṛḷhā ǀ dhṛṣatā ǀ vi-rapśin ǁ

06.022.07   (Mandala. Sukta. Rik)

4.6.14.02    (Ashtaka. Adhyaya. Varga. Rik)

06.02.123   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं वो॑ धि॒या नव्य॑स्या॒ शवि॑ष्ठं प्र॒त्नं प्र॑त्न॒वत्प॑रितंस॒यध्यै॑ ।

स नो॑ वक्षदनिमा॒नः सु॒वह्मेंद्रो॒ विश्वा॒न्यति॑ दु॒र्गहा॑णि ॥

Samhita Devanagari Nonaccented

तं वो धिया नव्यस्या शविष्ठं प्रत्नं प्रत्नवत्परितंसयध्यै ।

स नो वक्षदनिमानः सुवह्मेंद्रो विश्वान्यति दुर्गहाणि ॥

Samhita Transcription Accented

tám vo dhiyā́ návyasyā śáviṣṭham pratnám pratnavátparitaṃsayádhyai ǀ

sá no vakṣadanimānáḥ suváhméndro víśvānyáti durgáhāṇi ǁ

Samhita Transcription Nonaccented

tam vo dhiyā navyasyā śaviṣṭham pratnam pratnavatparitaṃsayadhyai ǀ

sa no vakṣadanimānaḥ suvahmendro viśvānyati durgahāṇi ǁ

Padapatha Devanagari Accented

तम् । वः॒ । धि॒या । नव्य॑स्या । शवि॑ष्ठम् । प्र॒त्नम् । प्र॒त्न॒ऽवत् । प॒रि॒ऽतं॒स॒यध्यै॑ ।

सः । नः॒ । व॒क्ष॒त् । अ॒नि॒ऽमा॒नः । सु॒ऽवह्ना॑ । इन्द्रः॑ । विश्वा॑नि । अति॑ । दुः॒ऽगहा॑नि ॥

Padapatha Devanagari Nonaccented

तम् । वः । धिया । नव्यस्या । शविष्ठम् । प्रत्नम् । प्रत्नऽवत् । परिऽतंसयध्यै ।

सः । नः । वक्षत् । अनिऽमानः । सुऽवह्ना । इन्द्रः । विश्वानि । अति । दुःऽगहानि ॥

Padapatha Transcription Accented

tám ǀ vaḥ ǀ dhiyā́ ǀ návyasyā ǀ śáviṣṭham ǀ pratnám ǀ pratna-vát ǀ pari-taṃsayádhyai ǀ

sáḥ ǀ naḥ ǀ vakṣat ǀ ani-mānáḥ ǀ su-váhnā ǀ índraḥ ǀ víśvāni ǀ áti ǀ duḥ-gáhāni ǁ

Padapatha Transcription Nonaccented

tam ǀ vaḥ ǀ dhiyā ǀ navyasyā ǀ śaviṣṭham ǀ pratnam ǀ pratna-vat ǀ pari-taṃsayadhyai ǀ

saḥ ǀ naḥ ǀ vakṣat ǀ ani-mānaḥ ǀ su-vahnā ǀ indraḥ ǀ viśvāni ǀ ati ǀ duḥ-gahāni ǁ

06.022.08   (Mandala. Sukta. Rik)

4.6.14.03    (Ashtaka. Adhyaya. Varga. Rik)

06.02.124   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ जना॑य॒ द्रुह्व॑णे॒ पार्थि॑वानि दि॒व्यानि॑ दीपयो॒ऽंतरि॑क्षा ।

तपा॑ वृषन्वि॒श्वतः॑ शो॒चिषा॒ तान्ब्र॑ह्म॒द्विषे॑ शोचय॒ क्षाम॒पश्च॑ ॥

Samhita Devanagari Nonaccented

आ जनाय द्रुह्वणे पार्थिवानि दिव्यानि दीपयोऽंतरिक्षा ।

तपा वृषन्विश्वतः शोचिषा तान्ब्रह्मद्विषे शोचय क्षामपश्च ॥

Samhita Transcription Accented

ā́ jánāya drúhvaṇe pā́rthivāni divyā́ni dīpayo’ntárikṣā ǀ

tápā vṛṣanviśvátaḥ śocíṣā tā́nbrahmadvíṣe śocaya kṣā́mapáśca ǁ

Samhita Transcription Nonaccented

ā janāya druhvaṇe pārthivāni divyāni dīpayo’ntarikṣā ǀ

tapā vṛṣanviśvataḥ śociṣā tānbrahmadviṣe śocaya kṣāmapaśca ǁ

Padapatha Devanagari Accented

आ । जना॑य । द्रुह्व॑णे । पार्थि॑वानि । दि॒व्यानि॑ । दी॒प॒यः॒ । अ॒न्तरि॑क्षा ।

तप॑ । वृ॒ष॒न् । वि॒श्वतः॑ । शो॒चिषा॑ । तान् । ब्र॒ह्म॒ऽद्विषे॑ । शो॒च॒य॒ । क्षाम् । अ॒पः । च॒ ॥

Padapatha Devanagari Nonaccented

आ । जनाय । द्रुह्वणे । पार्थिवानि । दिव्यानि । दीपयः । अन्तरिक्षा ।

तप । वृषन् । विश्वतः । शोचिषा । तान् । ब्रह्मऽद्विषे । शोचय । क्षाम् । अपः । च ॥

Padapatha Transcription Accented

ā́ ǀ jánāya ǀ drúhvaṇe ǀ pā́rthivāni ǀ divyā́ni ǀ dīpayaḥ ǀ antárikṣā ǀ

tápa ǀ vṛṣan ǀ viśvátaḥ ǀ śocíṣā ǀ tā́n ǀ brahma-dvíṣe ǀ śocaya ǀ kṣā́m ǀ apáḥ ǀ ca ǁ

Padapatha Transcription Nonaccented

ā ǀ janāya ǀ druhvaṇe ǀ pārthivāni ǀ divyāni ǀ dīpayaḥ ǀ antarikṣā ǀ

tapa ǀ vṛṣan ǀ viśvataḥ ǀ śociṣā ǀ tān ǀ brahma-dviṣe ǀ śocaya ǀ kṣām ǀ apaḥ ǀ ca ǁ

06.022.09   (Mandala. Sukta. Rik)

4.6.14.04    (Ashtaka. Adhyaya. Varga. Rik)

06.02.125   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भुवो॒ जन॑स्य दि॒व्यस्य॒ राजा॒ पार्थि॑वस्य॒ जग॑तस्त्वेषसंदृक् ।

धि॒ष्व वज्रं॒ दक्षि॑ण इंद्र॒ हस्ते॒ विश्वा॑ अजुर्य दयसे॒ वि मा॒याः ॥

Samhita Devanagari Nonaccented

भुवो जनस्य दिव्यस्य राजा पार्थिवस्य जगतस्त्वेषसंदृक् ।

धिष्व वज्रं दक्षिण इंद्र हस्ते विश्वा अजुर्य दयसे वि मायाः ॥

Samhita Transcription Accented

bhúvo jánasya divyásya rā́jā pā́rthivasya jágatastveṣasaṃdṛk ǀ

dhiṣvá vájram dákṣiṇa indra háste víśvā ajurya dayase ví māyā́ḥ ǁ

Samhita Transcription Nonaccented

bhuvo janasya divyasya rājā pārthivasya jagatastveṣasaṃdṛk ǀ

dhiṣva vajram dakṣiṇa indra haste viśvā ajurya dayase vi māyāḥ ǁ

Padapatha Devanagari Accented

भुवः॑ । जन॑स्य । दि॒व्यस्य॑ । राजा॑ । पार्थि॑वस्य । जग॑तः । त्वे॒ष॒ऽस॒न्दृ॒क् ।

धि॒ष्व । वज्र॑म् । दक्षि॑णे । इ॒न्द्र॒ । हस्ते॑ । विश्वा॑ । अ॒जु॒र्य॒ । द॒य॒से॒ । वि । मा॒याः ॥

Padapatha Devanagari Nonaccented

भुवः । जनस्य । दिव्यस्य । राजा । पार्थिवस्य । जगतः । त्वेषऽसन्दृक् ।

धिष्व । वज्रम् । दक्षिणे । इन्द्र । हस्ते । विश्वा । अजुर्य । दयसे । वि । मायाः ॥

Padapatha Transcription Accented

bhúvaḥ ǀ jánasya ǀ divyásya ǀ rā́jā ǀ pā́rthivasya ǀ jágataḥ ǀ tveṣa-sandṛk ǀ

dhiṣvá ǀ vájram ǀ dákṣiṇe ǀ indra ǀ háste ǀ víśvā ǀ ajurya ǀ dayase ǀ ví ǀ māyā́ḥ ǁ

Padapatha Transcription Nonaccented

bhuvaḥ ǀ janasya ǀ divyasya ǀ rājā ǀ pārthivasya ǀ jagataḥ ǀ tveṣa-sandṛk ǀ

dhiṣva ǀ vajram ǀ dakṣiṇe ǀ indra ǀ haste ǀ viśvā ǀ ajurya ǀ dayase ǀ vi ǀ māyāḥ ǁ

06.022.10   (Mandala. Sukta. Rik)

4.6.14.05    (Ashtaka. Adhyaya. Varga. Rik)

06.02.126   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ सं॒यत॑मिंद्र णः स्व॒स्तिं श॑त्रु॒तूर्या॑य बृह॒तीममृ॑ध्रां ।

यया॒ दासा॒न्यार्या॑णि वृ॒त्रा करो॑ वज्रिन्त्सु॒तुका॒ नाहु॑षाणि ॥

Samhita Devanagari Nonaccented

आ संयतमिंद्र णः स्वस्तिं शत्रुतूर्याय बृहतीममृध्रां ।

यया दासान्यार्याणि वृत्रा करो वज्रिन्त्सुतुका नाहुषाणि ॥

Samhita Transcription Accented

ā́ saṃyátamindra ṇaḥ svastím śatrutū́ryāya bṛhatī́mámṛdhrām ǀ

yáyā dā́sānyā́ryāṇi vṛtrā́ káro vajrintsutúkā nā́huṣāṇi ǁ

Samhita Transcription Nonaccented

ā saṃyatamindra ṇaḥ svastim śatrutūryāya bṛhatīmamṛdhrām ǀ

yayā dāsānyāryāṇi vṛtrā karo vajrintsutukā nāhuṣāṇi ǁ

Padapatha Devanagari Accented

आ । स॒म्ऽयत॑म् । इ॒न्द्र॒ । नः॒ । स्व॒स्तिम् । श॒त्रु॒ऽतूर्या॑य । बृ॒ह॒तीम् । अमृ॑ध्राम् ।

यया॑ । दासा॑नि । आर्या॑णि । वृ॒त्रा । करः॑ । व॒ज्रि॒न् । सु॒ऽतुका॑ । नाहु॑षाणि ॥

Padapatha Devanagari Nonaccented

आ । सम्ऽयतम् । इन्द्र । नः । स्वस्तिम् । शत्रुऽतूर्याय । बृहतीम् । अमृध्राम् ।

यया । दासानि । आर्याणि । वृत्रा । करः । वज्रिन् । सुऽतुका । नाहुषाणि ॥

Padapatha Transcription Accented

ā́ ǀ sam-yátam ǀ indra ǀ naḥ ǀ svastím ǀ śatru-tū́ryāya ǀ bṛhatī́m ǀ ámṛdhrām ǀ

yáyā ǀ dā́sāni ǀ ā́ryāṇi ǀ vṛtrā́ ǀ káraḥ ǀ vajrin ǀ su-túkā ǀ nā́huṣāṇi ǁ

Padapatha Transcription Nonaccented

ā ǀ sam-yatam ǀ indra ǀ naḥ ǀ svastim ǀ śatru-tūryāya ǀ bṛhatīm ǀ amṛdhrām ǀ

yayā ǀ dāsāni ǀ āryāṇi ǀ vṛtrā ǀ karaḥ ǀ vajrin ǀ su-tukā ǀ nāhuṣāṇi ǁ

06.022.11   (Mandala. Sukta. Rik)

4.6.14.06    (Ashtaka. Adhyaya. Varga. Rik)

06.02.127   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स नो॑ नि॒युद्भिः॑ पुरुहूत वेधो वि॒श्ववा॑राभि॒रा ग॑हि प्रयज्यो ।

न या अदे॑वो॒ वर॑ते॒ न दे॒व आभि॑र्याहि॒ तूय॒मा म॑द्र्य॒द्रिक् ॥

Samhita Devanagari Nonaccented

स नो नियुद्भिः पुरुहूत वेधो विश्ववाराभिरा गहि प्रयज्यो ।

न या अदेवो वरते न देव आभिर्याहि तूयमा मद्र्यद्रिक् ॥

Samhita Transcription Accented

sá no niyúdbhiḥ puruhūta vedho viśvávārābhirā́ gahi prayajyo ǀ

ná yā́ ádevo várate ná devá ā́bhiryāhi tū́yamā́ madryadrík ǁ

Samhita Transcription Nonaccented

sa no niyudbhiḥ puruhūta vedho viśvavārābhirā gahi prayajyo ǀ

na yā adevo varate na deva ābhiryāhi tūyamā madryadrik ǁ

Padapatha Devanagari Accented

सः । नः॒ । नि॒युत्ऽभिः॑ । पु॒रु॒ऽहू॒त॒ । वे॒धः॒ । वि॒श्वऽवा॑राभिः । आ । ग॒हि॒ । प्र॒य॒ज्यो॒ इति॑ प्रऽयज्यो ।

न । याः । अदे॑वः । वर॑ते । न । दे॒वः । आ । आ॒भिः॒ । या॒हि॒ । तूय॑म् । आ । म॒द्र्य॒द्रिक् ॥

Padapatha Devanagari Nonaccented

सः । नः । नियुत्ऽभिः । पुरुऽहूत । वेधः । विश्वऽवाराभिः । आ । गहि । प्रयज्यो इति प्रऽयज्यो ।

न । याः । अदेवः । वरते । न । देवः । आ । आभिः । याहि । तूयम् । आ । मद्र्यद्रिक् ॥

Padapatha Transcription Accented

sáḥ ǀ naḥ ǀ niyút-bhiḥ ǀ puru-hūta ǀ vedhaḥ ǀ viśvá-vārābhiḥ ǀ ā́ ǀ gahi ǀ prayajyo íti pra-yajyo ǀ

ná ǀ yā́ḥ ǀ ádevaḥ ǀ várate ǀ ná ǀ deváḥ ǀ ā́ ǀ ābhiḥ ǀ yāhi ǀ tū́yam ǀ ā́ ǀ madryadrík ǁ

Padapatha Transcription Nonaccented

saḥ ǀ naḥ ǀ niyut-bhiḥ ǀ puru-hūta ǀ vedhaḥ ǀ viśva-vārābhiḥ ǀ ā ǀ gahi ǀ prayajyo iti pra-yajyo ǀ

na ǀ yāḥ ǀ adevaḥ ǀ varate ǀ na ǀ devaḥ ǀ ā ǀ ābhiḥ ǀ yāhi ǀ tūyam ǀ ā ǀ madryadrik ǁ