SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 23

 

1. Info

To:    indra
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: nicṛttriṣṭup (1, 3, 8, 9); triṣṭup (5, 6, 10); svarāṭpaṅkti (2, 4); virāṭtrisṭup (7)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.023.01   (Mandala. Sukta. Rik)

4.6.15.01    (Ashtaka. Adhyaya. Varga. Rik)

06.02.128   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒त इत्त्वं निमि॑श्ल इंद्र॒ सोमे॒ स्तोमे॒ ब्रह्म॑णि श॒स्यमा॑न उ॒क्थे ।

यद्वा॑ यु॒क्ताभ्यां॑ मघव॒न्हरि॑भ्यां॒ बिभ्र॒द्वज्रं॑ बा॒ह्वोरिं॑द्र॒ यासि॑ ॥

Samhita Devanagari Nonaccented

सुत इत्त्वं निमिश्ल इंद्र सोमे स्तोमे ब्रह्मणि शस्यमान उक्थे ।

यद्वा युक्ताभ्यां मघवन्हरिभ्यां बिभ्रद्वज्रं बाह्वोरिंद्र यासि ॥

Samhita Transcription Accented

sutá íttvám nímiśla indra sóme stóme bráhmaṇi śasyámāna ukthé ǀ

yádvā yuktā́bhyām maghavanháribhyām bíbhradvájram bāhvórindra yā́si ǁ

Samhita Transcription Nonaccented

suta ittvam nimiśla indra some stome brahmaṇi śasyamāna ukthe ǀ

yadvā yuktābhyām maghavanharibhyām bibhradvajram bāhvorindra yāsi ǁ

Padapatha Devanagari Accented

सु॒ते । इत् । त्वम् । निऽमि॑श्लः । इ॒न्द्र॒ । सोमे॑ । स्तोमे॑ । ब्रह्म॑णि । श॒स्यमा॑ने । उ॒क्थे ।

यत् । वा॒ । यु॒क्ताभ्या॑म् । म॒घ॒ऽव॒न् । हरि॑ऽभ्याम् । बिभ्र॑त् । वज्र॑म् । बा॒ह्वोः । इ॒न्द्र॒ । यासि॑ ॥

Padapatha Devanagari Nonaccented

सुते । इत् । त्वम् । निऽमिश्लः । इन्द्र । सोमे । स्तोमे । ब्रह्मणि । शस्यमाने । उक्थे ।

यत् । वा । युक्ताभ्याम् । मघऽवन् । हरिऽभ्याम् । बिभ्रत् । वज्रम् । बाह्वोः । इन्द्र । यासि ॥

Padapatha Transcription Accented

suté ǀ ít ǀ tvám ǀ ní-miślaḥ ǀ indra ǀ sóme ǀ stóme ǀ bráhmaṇi ǀ śasyámāne ǀ ukthé ǀ

yát ǀ vā ǀ yuktā́bhyām ǀ magha-van ǀ hári-bhyām ǀ bíbhrat ǀ vájram ǀ bāhvóḥ ǀ indra ǀ yā́si ǁ

Padapatha Transcription Nonaccented

sute ǀ it ǀ tvam ǀ ni-miślaḥ ǀ indra ǀ some ǀ stome ǀ brahmaṇi ǀ śasyamāne ǀ ukthe ǀ

yat ǀ vā ǀ yuktābhyām ǀ magha-van ǀ hari-bhyām ǀ bibhrat ǀ vajram ǀ bāhvoḥ ǀ indra ǀ yāsi ǁ

06.023.02   (Mandala. Sukta. Rik)

4.6.15.02    (Ashtaka. Adhyaya. Varga. Rik)

06.02.129   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद्वा॑ दि॒वि पार्ये॒ सुष्वि॑मिंद्र वृत्र॒हत्येऽव॑सि॒ शूर॑सातौ ।

यद्वा॒ दक्ष॑स्य बि॒भ्युषो॒ अबि॑भ्य॒दरं॑धयः॒ शर्ध॑त इंद्र॒ दस्यू॑न् ॥

Samhita Devanagari Nonaccented

यद्वा दिवि पार्ये सुष्विमिंद्र वृत्रहत्येऽवसि शूरसातौ ।

यद्वा दक्षस्य बिभ्युषो अबिभ्यदरंधयः शर्धत इंद्र दस्यून् ॥

Samhita Transcription Accented

yádvā diví pā́rye súṣvimindra vṛtrahátyé’vasi śū́rasātau ǀ

yádvā dákṣasya bibhyúṣo ábibhyadárandhayaḥ śárdhata indra dásyūn ǁ

Samhita Transcription Nonaccented

yadvā divi pārye suṣvimindra vṛtrahatye’vasi śūrasātau ǀ

yadvā dakṣasya bibhyuṣo abibhyadarandhayaḥ śardhata indra dasyūn ǁ

Padapatha Devanagari Accented

यत् । वा॒ । दि॒वि । पार्ये॑ । सुस्वि॑म् । इ॒न्द्र॒ । वृ॒त्र॒ऽहत्ये॑ । अव॑सि । शूर॑ऽसातौ ।

यत् । वा॒ । दक्ष॑स्य । बि॒भ्युषः॑ । अबि॑भ्यत् । अर॑न्धयः । शर्ध॑तः । इ॒न्द्र॒ । दस्यू॑न् ॥

Padapatha Devanagari Nonaccented

यत् । वा । दिवि । पार्ये । सुस्विम् । इन्द्र । वृत्रऽहत्ये । अवसि । शूरऽसातौ ।

यत् । वा । दक्षस्य । बिभ्युषः । अबिभ्यत् । अरन्धयः । शर्धतः । इन्द्र । दस्यून् ॥

Padapatha Transcription Accented

yát ǀ vā ǀ diví ǀ pā́rye ǀ súsvim ǀ indra ǀ vṛtra-hátye ǀ ávasi ǀ śū́ra-sātau ǀ

yát ǀ vā ǀ dákṣasya ǀ bibhyúṣaḥ ǀ ábibhyat ǀ árandhayaḥ ǀ śárdhataḥ ǀ indra ǀ dásyūn ǁ

Padapatha Transcription Nonaccented

yat ǀ vā ǀ divi ǀ pārye ǀ susvim ǀ indra ǀ vṛtra-hatye ǀ avasi ǀ śūra-sātau ǀ

yat ǀ vā ǀ dakṣasya ǀ bibhyuṣaḥ ǀ abibhyat ǀ arandhayaḥ ǀ śardhataḥ ǀ indra ǀ dasyūn ǁ

06.023.03   (Mandala. Sukta. Rik)

4.6.15.03    (Ashtaka. Adhyaya. Varga. Rik)

06.02.130   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पाता॑ सु॒तमिंद्रो॑ अस्तु॒ सोमं॑ प्रणे॒नीरु॒ग्रो ज॑रि॒तार॑मू॒ती ।

कर्ता॑ वी॒राय॒ सुष्व॑य उ लो॒कं दाता॒ वसु॑ स्तुव॒ते की॒रये॑ चित् ॥

Samhita Devanagari Nonaccented

पाता सुतमिंद्रो अस्तु सोमं प्रणेनीरुग्रो जरितारमूती ।

कर्ता वीराय सुष्वय उ लोकं दाता वसु स्तुवते कीरये चित् ॥

Samhita Transcription Accented

pā́tā sutámíndro astu sómam praṇenī́rugró jaritā́ramūtī́ ǀ

kártā vīrā́ya súṣvaya u lokám dā́tā vásu stuvaté kīráye cit ǁ

Samhita Transcription Nonaccented

pātā sutamindro astu somam praṇenīrugro jaritāramūtī ǀ

kartā vīrāya suṣvaya u lokam dātā vasu stuvate kīraye cit ǁ

Padapatha Devanagari Accented

पाता॑ । सु॒तम् । इन्द्रः॑ । अ॒स्तु॒ । सोम॑म् । प्र॒ऽने॒नीः । उ॒ग्रः । ज॒रि॒तार॑म् । ऊ॒ती ।

कर्ता॑ । वी॒राय॑ । सुस्व॑ये । ऊं॒ इति॑ । लो॒कम् । दाता॑ । वसु॑ । स्तु॒व॒ते । की॒रये॑ । चि॒त् ॥

Padapatha Devanagari Nonaccented

पाता । सुतम् । इन्द्रः । अस्तु । सोमम् । प्रऽनेनीः । उग्रः । जरितारम् । ऊती ।

कर्ता । वीराय । सुस्वये । ऊं इति । लोकम् । दाता । वसु । स्तुवते । कीरये । चित् ॥

Padapatha Transcription Accented

pā́tā ǀ sutám ǀ índraḥ ǀ astu ǀ sómam ǀ pra-nenī́ḥ ǀ ugráḥ ǀ jaritā́ram ǀ ūtī́ ǀ

kártā ǀ vīrā́ya ǀ súsvaye ǀ ūṃ íti ǀ lokám ǀ dā́tā ǀ vásu ǀ stuvaté ǀ kīráye ǀ cit ǁ

Padapatha Transcription Nonaccented

pātā ǀ sutam ǀ indraḥ ǀ astu ǀ somam ǀ pra-nenīḥ ǀ ugraḥ ǀ jaritāram ǀ ūtī ǀ

kartā ǀ vīrāya ǀ susvaye ǀ ūṃ iti ǀ lokam ǀ dātā ǀ vasu ǀ stuvate ǀ kīraye ǀ cit ǁ

06.023.04   (Mandala. Sukta. Rik)

4.6.15.04    (Ashtaka. Adhyaya. Varga. Rik)

06.02.131   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गंतेयां॑ति॒ सव॑ना॒ हरि॑भ्यां ब॒भ्रिर्वज्रं॑ प॒पिः सोमं॑ द॒दिर्गाः ।

कर्ता॑ वी॒रं नर्यं॒ सर्व॑वीरं॒ श्रोता॒ हवं॑ गृण॒तः स्तोम॑वाहाः ॥

Samhita Devanagari Nonaccented

गंतेयांति सवना हरिभ्यां बभ्रिर्वज्रं पपिः सोमं ददिर्गाः ।

कर्ता वीरं नर्यं सर्ववीरं श्रोता हवं गृणतः स्तोमवाहाः ॥

Samhita Transcription Accented

gántéyānti sávanā háribhyām babhrírvájram papíḥ sómam dadírgā́ḥ ǀ

kártā vīrám náryam sárvavīram śrótā hávam gṛṇatáḥ stómavāhāḥ ǁ

Samhita Transcription Nonaccented

ganteyānti savanā haribhyām babhrirvajram papiḥ somam dadirgāḥ ǀ

kartā vīram naryam sarvavīram śrotā havam gṛṇataḥ stomavāhāḥ ǁ

Padapatha Devanagari Accented

गन्ता॑ । इय॑न्ति । सव॑ना । हरि॑ऽभ्याम् । ब॒भ्रिः । वज्र॑म् । प॒पिः । सोम॑म् । द॒दिः । गाः ।

कर्ता॑ । वी॒रम् । नर्य॑म् । सर्व॑ऽवीरम् । श्रोता॑ । हव॑म् । गृ॒ण॒तः । स्तोम॑ऽवाहाः ॥

Padapatha Devanagari Nonaccented

गन्ता । इयन्ति । सवना । हरिऽभ्याम् । बभ्रिः । वज्रम् । पपिः । सोमम् । ददिः । गाः ।

कर्ता । वीरम् । नर्यम् । सर्वऽवीरम् । श्रोता । हवम् । गृणतः । स्तोमऽवाहाः ॥

Padapatha Transcription Accented

gántā ǀ íyanti ǀ sávanā ǀ hári-bhyām ǀ babhríḥ ǀ vájram ǀ papíḥ ǀ sómam ǀ dadíḥ ǀ gā́ḥ ǀ

kártā ǀ vīrám ǀ náryam ǀ sárva-vīram ǀ śrótā ǀ hávam ǀ gṛṇatáḥ ǀ stóma-vāhāḥ ǁ

Padapatha Transcription Nonaccented

gantā ǀ iyanti ǀ savanā ǀ hari-bhyām ǀ babhriḥ ǀ vajram ǀ papiḥ ǀ somam ǀ dadiḥ ǀ gāḥ ǀ

kartā ǀ vīram ǀ naryam ǀ sarva-vīram ǀ śrotā ǀ havam ǀ gṛṇataḥ ǀ stoma-vāhāḥ ǁ

06.023.05   (Mandala. Sukta. Rik)

4.6.15.05    (Ashtaka. Adhyaya. Varga. Rik)

06.02.132   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अस्मै॑ व॒यं यद्वा॒वान॒ तद्वि॑विष्म॒ इंद्रा॑य॒ यो नः॑ प्र॒दिवो॒ अप॒स्कः ।

सु॒ते सोमे॑ स्तु॒मसि॒ शंस॑दु॒क्थेंद्रा॑य॒ ब्रह्म॒ वर्ध॑नं॒ यथास॑त् ॥

Samhita Devanagari Nonaccented

अस्मै वयं यद्वावान तद्विविष्म इंद्राय यो नः प्रदिवो अपस्कः ।

सुते सोमे स्तुमसि शंसदुक्थेंद्राय ब्रह्म वर्धनं यथासत् ॥

Samhita Transcription Accented

ásmai vayám yádvāvā́na tádviviṣma índrāya yó naḥ pradívo ápaskáḥ ǀ

suté sóme stumási śáṃsadukthéndrāya bráhma várdhanam yáthā́sat ǁ

Samhita Transcription Nonaccented

asmai vayam yadvāvāna tadviviṣma indrāya yo naḥ pradivo apaskaḥ ǀ

sute some stumasi śaṃsadukthendrāya brahma vardhanam yathāsat ǁ

Padapatha Devanagari Accented

अस्मै॑ । व॒यम् । यत् । व॒वान॑ । तत् । वि॒वि॒ष्मः॒ । इन्द्रा॑य । यः । नः॒ । प्र॒ऽदिवः॑ । अपः॑ । करिति॒ कः ।

सु॒ते । सोमे॑ । स्तु॒मसि॑ । शंस॑त् । उ॒क्था । इन्द्रा॑य । ब्रह्म॑ । वर्ध॑नम् । यथा॑ । अस॑त् ॥

Padapatha Devanagari Nonaccented

अस्मै । वयम् । यत् । ववान । तत् । विविष्मः । इन्द्राय । यः । नः । प्रऽदिवः । अपः । करिति कः ।

सुते । सोमे । स्तुमसि । शंसत् । उक्था । इन्द्राय । ब्रह्म । वर्धनम् । यथा । असत् ॥

Padapatha Transcription Accented

ásmai ǀ vayám ǀ yát ǀ vavā́na ǀ tát ǀ viviṣmaḥ ǀ índrāya ǀ yáḥ ǀ naḥ ǀ pra-dívaḥ ǀ ápaḥ ǀ káríti káḥ ǀ

suté ǀ sóme ǀ stumási ǀ śáṃsat ǀ ukthā́ ǀ índrāya ǀ bráhma ǀ várdhanam ǀ yáthā ǀ ásat ǁ

Padapatha Transcription Nonaccented

asmai ǀ vayam ǀ yat ǀ vavāna ǀ tat ǀ viviṣmaḥ ǀ indrāya ǀ yaḥ ǀ naḥ ǀ pra-divaḥ ǀ apaḥ ǀ kariti kaḥ ǀ

sute ǀ some ǀ stumasi ǀ śaṃsat ǀ ukthā ǀ indrāya ǀ brahma ǀ vardhanam ǀ yathā ǀ asat ǁ

06.023.06   (Mandala. Sukta. Rik)

4.6.16.01    (Ashtaka. Adhyaya. Varga. Rik)

06.02.133   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ब्रह्मा॑णि॒ हि च॑कृ॒षे वर्ध॑नानि॒ ताव॑त्त इंद्र म॒तिभि॑र्विविष्मः ।

सु॒ते सोमे॑ सुतपाः॒ शंत॑मानि॒ रांद्र्या॑ क्रियास्म॒ वक्ष॑णानि य॒ज्ञैः ॥

Samhita Devanagari Nonaccented

ब्रह्माणि हि चकृषे वर्धनानि तावत्त इंद्र मतिभिर्विविष्मः ।

सुते सोमे सुतपाः शंतमानि रांद्र्या क्रियास्म वक्षणानि यज्ञैः ॥

Samhita Transcription Accented

bráhmāṇi hí cakṛṣé várdhanāni tā́vatta indra matíbhirviviṣmaḥ ǀ

suté sóme sutapāḥ śáṃtamāni rā́ndryā kriyāsma vákṣaṇāni yajñáiḥ ǁ

Samhita Transcription Nonaccented

brahmāṇi hi cakṛṣe vardhanāni tāvatta indra matibhirviviṣmaḥ ǀ

sute some sutapāḥ śaṃtamāni rāndryā kriyāsma vakṣaṇāni yajñaiḥ ǁ

Padapatha Devanagari Accented

ब्रह्मा॑णि । हि । च॒कृ॒षे । वर्ध॑नानि । ताव॑त् । ते॒ । इ॒न्द्र॒ । म॒तिऽभिः॑ । वि॒वि॒ष्मः॒ ।

सु॒ते । सोमे॑ । सु॒त॒ऽपाः॒ । शम्ऽत॑मानि । रान्द्र्या॑ । क्रि॒या॒स्म॒ । वक्ष॑णानि । य॒ज्ञैः ॥

Padapatha Devanagari Nonaccented

ब्रह्माणि । हि । चकृषे । वर्धनानि । तावत् । ते । इन्द्र । मतिऽभिः । विविष्मः ।

सुते । सोमे । सुतऽपाः । शम्ऽतमानि । रान्द्र्या । क्रियास्म । वक्षणानि । यज्ञैः ॥

Padapatha Transcription Accented

bráhmāṇi ǀ hí ǀ cakṛṣé ǀ várdhanāni ǀ tā́vat ǀ te ǀ indra ǀ matí-bhiḥ ǀ viviṣmaḥ ǀ

suté ǀ sóme ǀ suta-pāḥ ǀ śám-tamāni ǀ rā́ndryā ǀ kriyāsma ǀ vákṣaṇāni ǀ yajñáiḥ ǁ

Padapatha Transcription Nonaccented

brahmāṇi ǀ hi ǀ cakṛṣe ǀ vardhanāni ǀ tāvat ǀ te ǀ indra ǀ mati-bhiḥ ǀ viviṣmaḥ ǀ

sute ǀ some ǀ suta-pāḥ ǀ śam-tamāni ǀ rāndryā ǀ kriyāsma ǀ vakṣaṇāni ǀ yajñaiḥ ǁ

06.023.07   (Mandala. Sukta. Rik)

4.6.16.02    (Ashtaka. Adhyaya. Varga. Rik)

06.02.134   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स नो॑ बोधि पुरो॒ळाशं॒ ररा॑णः॒ पिबा॒ तु सोमं॒ गोऋ॑जीकमिंद्र ।

एदं ब॒र्हिर्यज॑मानस्य सीदो॒रुं कृ॑धि त्वाय॒त उ॑ लो॒कं ॥

Samhita Devanagari Nonaccented

स नो बोधि पुरोळाशं रराणः पिबा तु सोमं गोऋजीकमिंद्र ।

एदं बर्हिर्यजमानस्य सीदोरुं कृधि त्वायत उ लोकं ॥

Samhita Transcription Accented

sá no bodhi puroḷā́śam rárāṇaḥ píbā tú sómam góṛjīkamindra ǀ

édám barhíryájamānasya sīdorúm kṛdhi tvāyatá u lokám ǁ

Samhita Transcription Nonaccented

sa no bodhi puroḷāśam rarāṇaḥ pibā tu somam goṛjīkamindra ǀ

edam barhiryajamānasya sīdorum kṛdhi tvāyata u lokam ǁ

Padapatha Devanagari Accented

सः । नः॒ । बो॒धि॒ । पु॒रो॒ळाश॑म् । ररा॑णः । पिब॑ । तु । सोम॑म् । गोऽऋ॑जीकम् । इ॒न्द्र॒ ।

आ । इ॒दम् । ब॒र्हिः । यज॑मानस्य । सी॒द॒ । उ॒रुम् । कृ॒धि॒ । त्वा॒ऽय॒तः । ऊं॒ इति॑ । लो॒कम् ॥

Padapatha Devanagari Nonaccented

सः । नः । बोधि । पुरोळाशम् । रराणः । पिब । तु । सोमम् । गोऽऋजीकम् । इन्द्र ।

आ । इदम् । बर्हिः । यजमानस्य । सीद । उरुम् । कृधि । त्वाऽयतः । ऊं इति । लोकम् ॥

Padapatha Transcription Accented

sáḥ ǀ naḥ ǀ bodhi ǀ puroḷā́śam ǀ rárāṇaḥ ǀ píba ǀ tú ǀ sómam ǀ gó-ṛjīkam ǀ indra ǀ

ā́ ǀ idám ǀ barhíḥ ǀ yájamānasya ǀ sīda ǀ urúm ǀ kṛdhi ǀ tvā-yatáḥ ǀ ūṃ íti ǀ lokám ǁ

Padapatha Transcription Nonaccented

saḥ ǀ naḥ ǀ bodhi ǀ puroḷāśam ǀ rarāṇaḥ ǀ piba ǀ tu ǀ somam ǀ go-ṛjīkam ǀ indra ǀ

ā ǀ idam ǀ barhiḥ ǀ yajamānasya ǀ sīda ǀ urum ǀ kṛdhi ǀ tvā-yataḥ ǀ ūṃ iti ǀ lokam ǁ

06.023.08   (Mandala. Sukta. Rik)

4.6.16.03    (Ashtaka. Adhyaya. Varga. Rik)

06.02.135   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स मं॑दस्वा॒ ह्यनु॒ जोष॑मुग्र॒ प्र त्वा॑ य॒ज्ञास॑ इ॒मे अ॑श्नुवंतु ।

प्रेमे हवा॑सः पुरुहू॒तम॒स्मे आ त्वे॒यं धीरव॑स इंद्र यम्याः ॥

Samhita Devanagari Nonaccented

स मंदस्वा ह्यनु जोषमुग्र प्र त्वा यज्ञास इमे अश्नुवंतु ।

प्रेमे हवासः पुरुहूतमस्मे आ त्वेयं धीरवस इंद्र यम्याः ॥

Samhita Transcription Accented

sá mandasvā hyánu jóṣamugra prá tvā yajñā́sa imé aśnuvantu ǀ

prémé hávāsaḥ puruhūtámasmé ā́ tveyám dhī́rávasa indra yamyāḥ ǁ

Samhita Transcription Nonaccented

sa mandasvā hyanu joṣamugra pra tvā yajñāsa ime aśnuvantu ǀ

preme havāsaḥ puruhūtamasme ā tveyam dhīravasa indra yamyāḥ ǁ

Padapatha Devanagari Accented

सः । म॒न्द॒स्व॒ । हि । अनु॑ । जोष॑म् । उ॒ग्र॒ । प्र । त्वा॒ । य॒ज्ञासः॑ । इ॒मे । अ॒श्नु॒व॒न्तु॒ ।

प्र । इ॒मे । हवा॑सः । पु॒रु॒ऽहू॒तम् । अ॒स्मे इति॑ । आ । त्वा॒ । इ॒यम् । धीः । अव॑से । इ॒न्द्र॒ । य॒म्याः॒ ॥

Padapatha Devanagari Nonaccented

सः । मन्दस्व । हि । अनु । जोषम् । उग्र । प्र । त्वा । यज्ञासः । इमे । अश्नुवन्तु ।

प्र । इमे । हवासः । पुरुऽहूतम् । अस्मे इति । आ । त्वा । इयम् । धीः । अवसे । इन्द्र । यम्याः ॥

Padapatha Transcription Accented

sáḥ ǀ mandasva ǀ hí ǀ ánu ǀ jóṣam ǀ ugra ǀ prá ǀ tvā ǀ yajñā́saḥ ǀ imé ǀ aśnuvantu ǀ

prá ǀ imé ǀ hávāsaḥ ǀ puru-hūtám ǀ asmé íti ǀ ā́ ǀ tvā ǀ iyám ǀ dhī́ḥ ǀ ávase ǀ indra ǀ yamyāḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ mandasva ǀ hi ǀ anu ǀ joṣam ǀ ugra ǀ pra ǀ tvā ǀ yajñāsaḥ ǀ ime ǀ aśnuvantu ǀ

pra ǀ ime ǀ havāsaḥ ǀ puru-hūtam ǀ asme iti ǀ ā ǀ tvā ǀ iyam ǀ dhīḥ ǀ avase ǀ indra ǀ yamyāḥ ǁ

06.023.09   (Mandala. Sukta. Rik)

4.6.16.04    (Ashtaka. Adhyaya. Varga. Rik)

06.02.136   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं वः॑ सखायः॒ सं यथा॑ सु॒तेषु॒ सोमे॑भिरीं पृणता भो॒जमिंद्रं॑ ।

कु॒वित्तस्मा॒ अस॑ति नो॒ भरा॑य॒ न सुष्वि॒मिंद्रोऽव॑से मृधाति ॥

Samhita Devanagari Nonaccented

तं वः सखायः सं यथा सुतेषु सोमेभिरीं पृणता भोजमिंद्रं ।

कुवित्तस्मा असति नो भराय न सुष्विमिंद्रोऽवसे मृधाति ॥

Samhita Transcription Accented

tám vaḥ sakhāyaḥ sám yáthā sutéṣu sómebhirīm pṛṇatā bhojámíndram ǀ

kuvíttásmā ásati no bhárāya ná súṣvimíndró’vase mṛdhāti ǁ

Samhita Transcription Nonaccented

tam vaḥ sakhāyaḥ sam yathā suteṣu somebhirīm pṛṇatā bhojamindram ǀ

kuvittasmā asati no bharāya na suṣvimindro’vase mṛdhāti ǁ

Padapatha Devanagari Accented

तम् । वः॒ । स॒खा॒यः॒ । सम् । यथा॑ । सु॒तेषु॑ । सोमे॑भिः । ई॒म् । पृ॒ण॒त॒ । भो॒जम् । इन्द्र॑म् ।

कु॒वित् । तस्मै॑ । अस॑ति । नः॒ । भरा॑य । न । सुस्वि॑म् । इन्द्रः॑ । अव॑से । मृ॒धा॒ति॒ ॥

Padapatha Devanagari Nonaccented

तम् । वः । सखायः । सम् । यथा । सुतेषु । सोमेभिः । ईम् । पृणत । भोजम् । इन्द्रम् ।

कुवित् । तस्मै । असति । नः । भराय । न । सुस्विम् । इन्द्रः । अवसे । मृधाति ॥

Padapatha Transcription Accented

tám ǀ vaḥ ǀ sakhāyaḥ ǀ sám ǀ yáthā ǀ sutéṣu ǀ sómebhiḥ ǀ īm ǀ pṛṇata ǀ bhojám ǀ índram ǀ

kuvít ǀ tásmai ǀ ásati ǀ naḥ ǀ bhárāya ǀ ná ǀ súsvim ǀ índraḥ ǀ ávase ǀ mṛdhāti ǁ

Padapatha Transcription Nonaccented

tam ǀ vaḥ ǀ sakhāyaḥ ǀ sam ǀ yathā ǀ suteṣu ǀ somebhiḥ ǀ īm ǀ pṛṇata ǀ bhojam ǀ indram ǀ

kuvit ǀ tasmai ǀ asati ǀ naḥ ǀ bharāya ǀ na ǀ susvim ǀ indraḥ ǀ avase ǀ mṛdhāti ǁ

06.023.10   (Mandala. Sukta. Rik)

4.6.16.05    (Ashtaka. Adhyaya. Varga. Rik)

06.02.137   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वेदिंद्रः॑ सु॒ते अ॑स्तावि॒ सोमे॑ भ॒रद्वा॑जेषु॒ क्षय॒दिन्म॒घोनः॑ ।

अस॒द्यथा॑ जरि॒त्र उ॒त सू॒रिरिंद्रो॑ रा॒यो वि॒श्ववा॑रस्य दा॒ता ॥

Samhita Devanagari Nonaccented

एवेदिंद्रः सुते अस्तावि सोमे भरद्वाजेषु क्षयदिन्मघोनः ।

असद्यथा जरित्र उत सूरिरिंद्रो रायो विश्ववारस्य दाता ॥

Samhita Transcription Accented

evédíndraḥ suté astāvi sóme bharádvājeṣu kṣáyadínmaghónaḥ ǀ

ásadyáthā jaritrá utá sūríríndro rāyó viśvávārasya dātā́ ǁ

Samhita Transcription Nonaccented

evedindraḥ sute astāvi some bharadvājeṣu kṣayadinmaghonaḥ ǀ

asadyathā jaritra uta sūririndro rāyo viśvavārasya dātā ǁ

Padapatha Devanagari Accented

ए॒व । इत् । इन्द्रः॑ । सु॒ते । अ॒स्ता॒वि॒ । सोमे॑ । भ॒रत्ऽवा॑जेषु । क्षय॑त् । इत् । म॒घोनः॑ ।

अस॑त् । यथा॑ । ज॒रि॒त्रे । उ॒त । सू॒रिः । इन्द्रः॑ । रा॒यः । वि॒श्वऽवा॑रस्य । दा॒ता ॥

Padapatha Devanagari Nonaccented

एव । इत् । इन्द्रः । सुते । अस्तावि । सोमे । भरत्ऽवाजेषु । क्षयत् । इत् । मघोनः ।

असत् । यथा । जरित्रे । उत । सूरिः । इन्द्रः । रायः । विश्वऽवारस्य । दाता ॥

Padapatha Transcription Accented

evá ǀ ít ǀ índraḥ ǀ suté ǀ astāvi ǀ sóme ǀ bharát-vājeṣu ǀ kṣáyat ǀ ít ǀ maghónaḥ ǀ

ásat ǀ yáthā ǀ jaritré ǀ utá ǀ sūríḥ ǀ índraḥ ǀ rāyáḥ ǀ viśvá-vārasya ǀ dātā́ ǁ

Padapatha Transcription Nonaccented

eva ǀ it ǀ indraḥ ǀ sute ǀ astāvi ǀ some ǀ bharat-vājeṣu ǀ kṣayat ǀ it ǀ maghonaḥ ǀ

asat ǀ yathā ǀ jaritre ǀ uta ǀ sūriḥ ǀ indraḥ ǀ rāyaḥ ǀ viśva-vārasya ǀ dātā ǁ