SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 24

 

1. Info

To:    indra
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: paṅktiḥ (3, 5, 9); bhurikpaṅkti (1, 2); nicṛttriṣṭup (4, 7); brāhmībṛhatī (6); triṣṭup (8); virāṭtrisṭup (10)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.024.01   (Mandala. Sukta. Rik)

4.6.17.01    (Ashtaka. Adhyaya. Varga. Rik)

06.03.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृषा॒ मद॒ इंद्रे॒ श्लोक॑ उ॒क्था सचा॒ सोमे॑षु सुत॒पा ऋ॑जी॒षी ।

अ॒र्च॒त्र्यो॑ म॒घवा॒ नृभ्य॑ उ॒क्थैर्द्यु॒क्षो राजा॑ गि॒रामक्षि॑तोतिः ॥

Samhita Devanagari Nonaccented

वृषा मद इंद्रे श्लोक उक्था सचा सोमेषु सुतपा ऋजीषी ।

अर्चत्र्यो मघवा नृभ्य उक्थैर्द्युक्षो राजा गिरामक्षितोतिः ॥

Samhita Transcription Accented

vṛ́ṣā máda índre ślóka ukthā́ sácā sómeṣu sutapā́ ṛjīṣī́ ǀ

arcatryó maghávā nṛ́bhya uktháirdyukṣó rā́jā girā́mákṣitotiḥ ǁ

Samhita Transcription Nonaccented

vṛṣā mada indre śloka ukthā sacā someṣu sutapā ṛjīṣī ǀ

arcatryo maghavā nṛbhya ukthairdyukṣo rājā girāmakṣitotiḥ ǁ

Padapatha Devanagari Accented

वृषा॑ । मदः॑ । इन्द्रे॑ । श्लोकः॑ । उ॒क्था । सचा॑ । सोमे॑षु । सु॒त॒ऽपाः । ऋ॒जी॒षी ।

अ॒र्च॒त्र्यः॑ । म॒घऽवा॑ । नृऽभ्यः॑ । उ॒क्थैः । द्यु॒क्षः । राजा॑ । गि॒राम् । अक्षि॑तऽऊतिः ॥

Padapatha Devanagari Nonaccented

वृषा । मदः । इन्द्रे । श्लोकः । उक्था । सचा । सोमेषु । सुतऽपाः । ऋजीषी ।

अर्चत्र्यः । मघऽवा । नृऽभ्यः । उक्थैः । द्युक्षः । राजा । गिराम् । अक्षितऽऊतिः ॥

Padapatha Transcription Accented

vṛ́ṣā ǀ mádaḥ ǀ índre ǀ ślókaḥ ǀ ukthā́ ǀ sácā ǀ sómeṣu ǀ suta-pā́ḥ ǀ ṛjīṣī́ ǀ

arcatryáḥ ǀ maghá-vā ǀ nṛ́-bhyaḥ ǀ uktháiḥ ǀ dyukṣáḥ ǀ rā́jā ǀ girā́m ǀ ákṣita-ūtiḥ ǁ

Padapatha Transcription Nonaccented

vṛṣā ǀ madaḥ ǀ indre ǀ ślokaḥ ǀ ukthā ǀ sacā ǀ someṣu ǀ suta-pāḥ ǀ ṛjīṣī ǀ

arcatryaḥ ǀ magha-vā ǀ nṛ-bhyaḥ ǀ ukthaiḥ ǀ dyukṣaḥ ǀ rājā ǀ girām ǀ akṣita-ūtiḥ ǁ

06.024.02   (Mandala. Sukta. Rik)

4.6.17.02    (Ashtaka. Adhyaya. Varga. Rik)

06.03.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ततु॑रिर्वी॒रो नर्यो॒ विचे॑ताः॒ श्रोता॒ हवं॑ गृण॒त उ॒र्व्यू॑तिः ।

वसुः॒ शंसो॑ न॒रां का॒रुधा॑या वा॒जी स्तु॒तो वि॒दथे॑ दाति॒ वाजं॑ ॥

Samhita Devanagari Nonaccented

ततुरिर्वीरो नर्यो विचेताः श्रोता हवं गृणत उर्व्यूतिः ।

वसुः शंसो नरां कारुधाया वाजी स्तुतो विदथे दाति वाजं ॥

Samhita Transcription Accented

táturirvīró náryo vícetāḥ śrótā hávam gṛṇatá urvyū́tiḥ ǀ

vásuḥ śáṃso narā́m kārúdhāyā vājī́ stutó vidáthe dāti vā́jam ǁ

Samhita Transcription Nonaccented

taturirvīro naryo vicetāḥ śrotā havam gṛṇata urvyūtiḥ ǀ

vasuḥ śaṃso narām kārudhāyā vājī stuto vidathe dāti vājam ǁ

Padapatha Devanagari Accented

ततु॑रिः । वी॒रः । नर्यः॑ । विऽचे॑ताः । श्रोता॑ । हव॑म् । गृ॒ण॒तः । उ॒र्विऽऊ॑तिः ।

वसुः॑ । शंसः॑ । न॒राम् । का॒रुऽधा॑याः । वा॒जी । स्तु॒तः । वि॒दथे॑ । दा॒ति॒ । वाज॑म् ॥

Padapatha Devanagari Nonaccented

ततुरिः । वीरः । नर्यः । विऽचेताः । श्रोता । हवम् । गृणतः । उर्विऽऊतिः ।

वसुः । शंसः । नराम् । कारुऽधायाः । वाजी । स्तुतः । विदथे । दाति । वाजम् ॥

Padapatha Transcription Accented

táturiḥ ǀ vīráḥ ǀ náryaḥ ǀ ví-cetāḥ ǀ śrótā ǀ hávam ǀ gṛṇatáḥ ǀ urví-ūtiḥ ǀ

vásuḥ ǀ śáṃsaḥ ǀ narā́m ǀ kārú-dhāyāḥ ǀ vājī́ ǀ stutáḥ ǀ vidáthe ǀ dāti ǀ vā́jam ǁ

Padapatha Transcription Nonaccented

taturiḥ ǀ vīraḥ ǀ naryaḥ ǀ vi-cetāḥ ǀ śrotā ǀ havam ǀ gṛṇataḥ ǀ urvi-ūtiḥ ǀ

vasuḥ ǀ śaṃsaḥ ǀ narām ǀ kāru-dhāyāḥ ǀ vājī ǀ stutaḥ ǀ vidathe ǀ dāti ǀ vājam ǁ

06.024.03   (Mandala. Sukta. Rik)

4.6.17.03    (Ashtaka. Adhyaya. Varga. Rik)

06.03.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अक्षो॒ न च॒क्र्योः॑ शूर बृ॒हन्प्र ते॑ म॒ह्ना रि॑रिचे॒ रोद॑स्योः ।

वृ॒क्षस्य॒ नु ते॑ पुरुहूत व॒या व्यू॒३॒॑तयो॑ रुरुहुरिंद्र पू॒र्वीः ॥

Samhita Devanagari Nonaccented

अक्षो न चक्र्योः शूर बृहन्प्र ते मह्ना रिरिचे रोदस्योः ।

वृक्षस्य नु ते पुरुहूत वया व्यूतयो रुरुहुरिंद्र पूर्वीः ॥

Samhita Transcription Accented

ákṣo ná cakryóḥ śūra bṛhánprá te mahnā́ ririce ródasyoḥ ǀ

vṛkṣásya nú te puruhūta vayā́ vyū́táyo ruruhurindra pūrvī́ḥ ǁ

Samhita Transcription Nonaccented

akṣo na cakryoḥ śūra bṛhanpra te mahnā ririce rodasyoḥ ǀ

vṛkṣasya nu te puruhūta vayā vyūtayo ruruhurindra pūrvīḥ ǁ

Padapatha Devanagari Accented

अक्षः॑ । न । च॒क्र्योः॑ । शू॒र॒ । बृ॒हन् । प्र । ते॒ । म॒ह्ना । रि॒रि॒चे॒ । रोद॑स्योः ।

वृ॒क्षस्य॑ । नु । ते॒ । पु॒रु॒ऽहू॒त॒ । व॒याः । वि । ऊ॒तयः॑ । रु॒रु॒हुः॒ । इ॒न्द्र॒ । पू॒र्वीः ॥

Padapatha Devanagari Nonaccented

अक्षः । न । चक्र्योः । शूर । बृहन् । प्र । ते । मह्ना । रिरिचे । रोदस्योः ।

वृक्षस्य । नु । ते । पुरुऽहूत । वयाः । वि । ऊतयः । रुरुहुः । इन्द्र । पूर्वीः ॥

Padapatha Transcription Accented

ákṣaḥ ǀ ná ǀ cakryóḥ ǀ śūra ǀ bṛhán ǀ prá ǀ te ǀ mahnā́ ǀ ririce ǀ ródasyoḥ ǀ

vṛkṣásya ǀ nú ǀ te ǀ puru-hūta ǀ vayā́ḥ ǀ ví ǀ ūtáyaḥ ǀ ruruhuḥ ǀ indra ǀ pūrvī́ḥ ǁ

Padapatha Transcription Nonaccented

akṣaḥ ǀ na ǀ cakryoḥ ǀ śūra ǀ bṛhan ǀ pra ǀ te ǀ mahnā ǀ ririce ǀ rodasyoḥ ǀ

vṛkṣasya ǀ nu ǀ te ǀ puru-hūta ǀ vayāḥ ǀ vi ǀ ūtayaḥ ǀ ruruhuḥ ǀ indra ǀ pūrvīḥ ǁ

06.024.04   (Mandala. Sukta. Rik)

4.6.17.04    (Ashtaka. Adhyaya. Varga. Rik)

06.03.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शची॑वतस्ते पुरुशाक॒ शाका॒ गवा॑मिव स्रु॒तयः॑ सं॒चर॑णीः ।

व॒त्सानां॒ न तं॒तय॑स्त इंद्र॒ दाम॑न्वंतो अदा॒मानः॑ सुदामन् ॥

Samhita Devanagari Nonaccented

शचीवतस्ते पुरुशाक शाका गवामिव स्रुतयः संचरणीः ।

वत्सानां न तंतयस्त इंद्र दामन्वंतो अदामानः सुदामन् ॥

Samhita Transcription Accented

śácīvataste puruśāka śā́kā gávāmiva srutáyaḥ saṃcáraṇīḥ ǀ

vatsā́nām ná tantáyasta indra dā́manvanto adāmā́naḥ sudāman ǁ

Samhita Transcription Nonaccented

śacīvataste puruśāka śākā gavāmiva srutayaḥ saṃcaraṇīḥ ǀ

vatsānām na tantayasta indra dāmanvanto adāmānaḥ sudāman ǁ

Padapatha Devanagari Accented

शची॑ऽवतः । ते॒ । पु॒रु॒ऽशा॒क॒ । शाकाः॑ । गवा॑म्ऽइव । स्रु॒तयः॑ । स॒म्ऽचर॑णीः ।

व॒त्साना॑म् । न । त॒न्तयः॑ । ते॒ । इ॒न्द्र॒ । दाम॑न्ऽवन्तः । अ॒दा॒मानः॑ । सु॒ऽदा॒म॒न् ॥

Padapatha Devanagari Nonaccented

शचीऽवतः । ते । पुरुऽशाक । शाकाः । गवाम्ऽइव । स्रुतयः । सम्ऽचरणीः ।

वत्सानाम् । न । तन्तयः । ते । इन्द्र । दामन्ऽवन्तः । अदामानः । सुऽदामन् ॥

Padapatha Transcription Accented

śácī-vataḥ ǀ te ǀ puru-śāka ǀ śā́kāḥ ǀ gávām-iva ǀ srutáyaḥ ǀ sam-cáraṇīḥ ǀ

vatsā́nām ǀ ná ǀ tantáyaḥ ǀ te ǀ indra ǀ dā́man-vantaḥ ǀ adāmā́naḥ ǀ su-dāman ǁ

Padapatha Transcription Nonaccented

śacī-vataḥ ǀ te ǀ puru-śāka ǀ śākāḥ ǀ gavām-iva ǀ srutayaḥ ǀ sam-caraṇīḥ ǀ

vatsānām ǀ na ǀ tantayaḥ ǀ te ǀ indra ǀ dāman-vantaḥ ǀ adāmānaḥ ǀ su-dāman ǁ

06.024.05   (Mandala. Sukta. Rik)

4.6.17.05    (Ashtaka. Adhyaya. Varga. Rik)

06.03.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒न्यद॒द्य कर्व॑रम॒न्यदु॒ श्वोऽस॑च्च॒ सन्मुहु॑राच॒क्रिरिंद्रः॑ ।

मि॒त्रो नो॒ अत्र॒ वरु॑णश्च पू॒षार्यो वश॑स्य पर्ये॒तास्ति॑ ॥

Samhita Devanagari Nonaccented

अन्यदद्य कर्वरमन्यदु श्वोऽसच्च सन्मुहुराचक्रिरिंद्रः ।

मित्रो नो अत्र वरुणश्च पूषार्यो वशस्य पर्येतास्ति ॥

Samhita Transcription Accented

anyádadyá kárvaramanyádu śvó’sacca sánmúhurācakríríndraḥ ǀ

mitró no átra váruṇaśca pūṣā́ryó váśasya paryetā́sti ǁ

Samhita Transcription Nonaccented

anyadadya karvaramanyadu śvo’sacca sanmuhurācakririndraḥ ǀ

mitro no atra varuṇaśca pūṣāryo vaśasya paryetāsti ǁ

Padapatha Devanagari Accented

अ॒न्यत् । अ॒द्य । कर्व॑रम् । अ॒न्यत् । ऊं॒ इति॑ । श्वः । अस॑त् । च॒ । सत् । मुहुः॑ । आ॒ऽच॒क्रिः । इन्द्रः॑ ।

मि॒त्रः । नः॒ । अत्र॑ । वरु॑णः । च॒ । पू॒षा । अ॒र्यः । वश॑स्य । प॒रि॒ऽए॒ता । अ॒स्ति॒ ॥

Padapatha Devanagari Nonaccented

अन्यत् । अद्य । कर्वरम् । अन्यत् । ऊं इति । श्वः । असत् । च । सत् । मुहुः । आऽचक्रिः । इन्द्रः ।

मित्रः । नः । अत्र । वरुणः । च । पूषा । अर्यः । वशस्य । परिऽएता । अस्ति ॥

Padapatha Transcription Accented

anyát ǀ adyá ǀ kárvaram ǀ anyát ǀ ūṃ íti ǀ śváḥ ǀ ásat ǀ ca ǀ sát ǀ múhuḥ ǀ ā-cakríḥ ǀ índraḥ ǀ

mitráḥ ǀ naḥ ǀ átra ǀ váruṇaḥ ǀ ca ǀ pūṣā́ ǀ aryáḥ ǀ váśasya ǀ pari-etā́ ǀ asti ǁ

Padapatha Transcription Nonaccented

anyat ǀ adya ǀ karvaram ǀ anyat ǀ ūṃ iti ǀ śvaḥ ǀ asat ǀ ca ǀ sat ǀ muhuḥ ǀ ā-cakriḥ ǀ indraḥ ǀ

mitraḥ ǀ naḥ ǀ atra ǀ varuṇaḥ ǀ ca ǀ pūṣā ǀ aryaḥ ǀ vaśasya ǀ pari-etā ǀ asti ǁ

06.024.06   (Mandala. Sukta. Rik)

4.6.18.01    (Ashtaka. Adhyaya. Varga. Rik)

06.03.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि त्वदापो॒ न पर्व॑तस्य पृ॒ष्ठादु॒क्थेभि॑रिंद्रानयंत य॒ज्ञैः ।

तं त्वा॒भिः सु॑ष्टु॒तिभि॑र्वा॒जयं॑त आ॒जिं न ज॑ग्मुर्गिर्वाहो॒ अश्वाः॑ ॥

Samhita Devanagari Nonaccented

वि त्वदापो न पर्वतस्य पृष्ठादुक्थेभिरिंद्रानयंत यज्ञैः ।

तं त्वाभिः सुष्टुतिभिर्वाजयंत आजिं न जग्मुर्गिर्वाहो अश्वाः ॥

Samhita Transcription Accented

ví tvádā́po ná párvatasya pṛṣṭhā́dukthébhirindrānayanta yajñáiḥ ǀ

tám tvābhíḥ suṣṭutíbhirvājáyanta ājím ná jagmurgirvāho áśvāḥ ǁ

Samhita Transcription Nonaccented

vi tvadāpo na parvatasya pṛṣṭhādukthebhirindrānayanta yajñaiḥ ǀ

tam tvābhiḥ suṣṭutibhirvājayanta ājim na jagmurgirvāho aśvāḥ ǁ

Padapatha Devanagari Accented

वि । त्वत् । आपः॑ । न । पर्व॑तस्य । पृ॒ष्ठात् । उ॒क्थेभिः॑ । इ॒न्द्र॒ । अ॒न॒य॒न्त॒ । य॒ज्ञैः ।

तम् । त्वा॒ । आ॒भिः । सु॒स्तु॒तिऽभिः॑ । वा॒जय॑न्तः । आ॒जिम् । न । ज॒ग्मुः॒ । गि॒र्वा॒हः॒ । अश्वाः॑ ॥

Padapatha Devanagari Nonaccented

वि । त्वत् । आपः । न । पर्वतस्य । पृष्ठात् । उक्थेभिः । इन्द्र । अनयन्त । यज्ञैः ।

तम् । त्वा । आभिः । सुस्तुतिऽभिः । वाजयन्तः । आजिम् । न । जग्मुः । गिर्वाहः । अश्वाः ॥

Padapatha Transcription Accented

ví ǀ tvát ǀ ā́paḥ ǀ ná ǀ párvatasya ǀ pṛṣṭhā́t ǀ ukthébhiḥ ǀ indra ǀ anayanta ǀ yajñáiḥ ǀ

tám ǀ tvā ǀ ābhíḥ ǀ sustutí-bhiḥ ǀ vājáyantaḥ ǀ ājím ǀ ná ǀ jagmuḥ ǀ girvāhaḥ ǀ áśvāḥ ǁ

Padapatha Transcription Nonaccented

vi ǀ tvat ǀ āpaḥ ǀ na ǀ parvatasya ǀ pṛṣṭhāt ǀ ukthebhiḥ ǀ indra ǀ anayanta ǀ yajñaiḥ ǀ

tam ǀ tvā ǀ ābhiḥ ǀ sustuti-bhiḥ ǀ vājayantaḥ ǀ ājim ǀ na ǀ jagmuḥ ǀ girvāhaḥ ǀ aśvāḥ ǁ

06.024.07   (Mandala. Sukta. Rik)

4.6.18.02    (Ashtaka. Adhyaya. Varga. Rik)

06.03.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न यं जरं॑ति श॒रदो॒ न मासा॒ न द्याव॒ इंद्र॑मवक॒र्शयं॑ति ।

वृ॒द्धस्य॑ चिद्वर्धतामस्य त॒नूः स्तोमे॑भिरु॒क्थैश्च॑ श॒स्यमा॑ना ॥

Samhita Devanagari Nonaccented

न यं जरंति शरदो न मासा न द्याव इंद्रमवकर्शयंति ।

वृद्धस्य चिद्वर्धतामस्य तनूः स्तोमेभिरुक्थैश्च शस्यमाना ॥

Samhita Transcription Accented

ná yám járanti śarádo ná mā́sā ná dyā́va índramavakarśáyanti ǀ

vṛddhásya cidvardhatāmasya tanū́ḥ stómebhiruktháiśca śasyámānā ǁ

Samhita Transcription Nonaccented

na yam jaranti śarado na māsā na dyāva indramavakarśayanti ǀ

vṛddhasya cidvardhatāmasya tanūḥ stomebhirukthaiśca śasyamānā ǁ

Padapatha Devanagari Accented

न । यम् । जर॑न्ति । श॒रदः॑ । न । मासाः॑ । न । द्यावः॑ । इन्द्र॑म् । अ॒व॒ऽक॒र्शय॑न्ति ।

वृ॒द्धस्य॑ । चि॒त् । व॒र्ध॒ता॒म् । अ॒स्य॒ । त॒नूः । स्तोमे॑भिः । उ॒क्थैः । च॒ । श॒स्यमा॑ना ॥

Padapatha Devanagari Nonaccented

न । यम् । जरन्ति । शरदः । न । मासाः । न । द्यावः । इन्द्रम् । अवऽकर्शयन्ति ।

वृद्धस्य । चित् । वर्धताम् । अस्य । तनूः । स्तोमेभिः । उक्थैः । च । शस्यमाना ॥

Padapatha Transcription Accented

ná ǀ yám ǀ járanti ǀ śarádaḥ ǀ ná ǀ mā́sāḥ ǀ ná ǀ dyā́vaḥ ǀ índram ǀ ava-karśáyanti ǀ

vṛddhásya ǀ cit ǀ vardhatām ǀ asya ǀ tanū́ḥ ǀ stómebhiḥ ǀ uktháiḥ ǀ ca ǀ śasyámānā ǁ

Padapatha Transcription Nonaccented

na ǀ yam ǀ jaranti ǀ śaradaḥ ǀ na ǀ māsāḥ ǀ na ǀ dyāvaḥ ǀ indram ǀ ava-karśayanti ǀ

vṛddhasya ǀ cit ǀ vardhatām ǀ asya ǀ tanūḥ ǀ stomebhiḥ ǀ ukthaiḥ ǀ ca ǀ śasyamānā ǁ

06.024.08   (Mandala. Sukta. Rik)

4.6.18.03    (Ashtaka. Adhyaya. Varga. Rik)

06.03.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न वी॒ळवे॒ नम॑ते॒ न स्थि॒राय॒ न शर्ध॑ते॒ दस्यु॑जूताय स्त॒वान् ।

अज्रा॒ इंद्र॑स्य गि॒रय॑श्चिदृ॒ष्वा गं॑भी॒रे चि॑द्भवति गा॒धम॑स्मै ॥

Samhita Devanagari Nonaccented

न वीळवे नमते न स्थिराय न शर्धते दस्युजूताय स्तवान् ।

अज्रा इंद्रस्य गिरयश्चिदृष्वा गंभीरे चिद्भवति गाधमस्मै ॥

Samhita Transcription Accented

ná vīḷáve námate ná sthirā́ya ná śárdhate dásyujūtāya stavā́n ǀ

ájrā índrasya giráyaścidṛṣvā́ gambhīré cidbhavati gādhámasmai ǁ

Samhita Transcription Nonaccented

na vīḷave namate na sthirāya na śardhate dasyujūtāya stavān ǀ

ajrā indrasya girayaścidṛṣvā gambhīre cidbhavati gādhamasmai ǁ

Padapatha Devanagari Accented

न । वी॒ळवे॑ । नम॑ते । न । स्थि॒राय॑ । न । शर्ध॑ते । दस्यु॑ऽजूताय । स्त॒वान् ।

अज्राः॑ । इन्द्र॑स्य । गि॒रयः॑ । चि॒त् । ऋ॒ष्वाः । ग॒म्भी॒रे । चि॒त् । भ॒व॒ति॒ । गा॒धम् । अ॒स्मै॒ ॥

Padapatha Devanagari Nonaccented

न । वीळवे । नमते । न । स्थिराय । न । शर्धते । दस्युऽजूताय । स्तवान् ।

अज्राः । इन्द्रस्य । गिरयः । चित् । ऋष्वाः । गम्भीरे । चित् । भवति । गाधम् । अस्मै ॥

Padapatha Transcription Accented

ná ǀ vīḷáve ǀ námate ǀ ná ǀ sthirā́ya ǀ ná ǀ śárdhate ǀ dásyu-jūtāya ǀ stavā́n ǀ

ájrāḥ ǀ índrasya ǀ giráyaḥ ǀ cit ǀ ṛṣvā́ḥ ǀ gambhīré ǀ cit ǀ bhavati ǀ gādhám ǀ asmai ǁ

Padapatha Transcription Nonaccented

na ǀ vīḷave ǀ namate ǀ na ǀ sthirāya ǀ na ǀ śardhate ǀ dasyu-jūtāya ǀ stavān ǀ

ajrāḥ ǀ indrasya ǀ girayaḥ ǀ cit ǀ ṛṣvāḥ ǀ gambhīre ǀ cit ǀ bhavati ǀ gādham ǀ asmai ǁ

06.024.09   (Mandala. Sukta. Rik)

4.6.18.04    (Ashtaka. Adhyaya. Varga. Rik)

06.03.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गं॒भी॒रेण॑ न उ॒रुणा॑मत्रि॒न्प्रेषो यं॑धि सुतपाव॒न्वाजा॑न् ।

स्था ऊ॒ षु ऊ॒र्ध्व ऊ॒ती अरि॑षण्यन्न॒क्तोर्व्यु॑ष्टौ॒ परि॑तक्म्यायां ॥

Samhita Devanagari Nonaccented

गंभीरेण न उरुणामत्रिन्प्रेषो यंधि सुतपावन्वाजान् ।

स्था ऊ षु ऊर्ध्व ऊती अरिषण्यन्नक्तोर्व्युष्टौ परितक्म्यायां ॥

Samhita Transcription Accented

gambhīréṇa na urúṇāmatrinpréṣó yandhi sutapāvanvā́jān ǀ

sthā́ ū ṣú ūrdhvá ūtī́ áriṣaṇyannaktórvyúṣṭau páritakmyāyām ǁ

Samhita Transcription Nonaccented

gambhīreṇa na uruṇāmatrinpreṣo yandhi sutapāvanvājān ǀ

sthā ū ṣu ūrdhva ūtī ariṣaṇyannaktorvyuṣṭau paritakmyāyām ǁ

Padapatha Devanagari Accented

ग॒म्भी॒रेण॑ । नः॒ । उ॒रुणा॑ । अ॒म॒त्रि॒न् । प्र । इ॒षः । य॒न्धि॒ । सु॒त॒ऽपा॒व॒न् । वाजा॑न् ।

स्थाः । ऊं॒ इति॑ । सु । ऊ॒र्ध्वः । ऊ॒ती । अरि॑षण्यन् । अ॒क्तोः । विऽउ॑ष्टौ । परि॑ऽतक्म्यायाम् ॥

Padapatha Devanagari Nonaccented

गम्भीरेण । नः । उरुणा । अमत्रिन् । प्र । इषः । यन्धि । सुतऽपावन् । वाजान् ।

स्थाः । ऊं इति । सु । ऊर्ध्वः । ऊती । अरिषण्यन् । अक्तोः । विऽउष्टौ । परिऽतक्म्यायाम् ॥

Padapatha Transcription Accented

gambhīréṇa ǀ naḥ ǀ urúṇā ǀ amatrin ǀ prá ǀ iṣáḥ ǀ yandhi ǀ suta-pāvan ǀ vā́jān ǀ

sthā́ḥ ǀ ūṃ íti ǀ sú ǀ ūrdhváḥ ǀ ūtī́ ǀ áriṣaṇyan ǀ aktóḥ ǀ ví-uṣṭau ǀ pári-takmyāyām ǁ

Padapatha Transcription Nonaccented

gambhīreṇa ǀ naḥ ǀ uruṇā ǀ amatrin ǀ pra ǀ iṣaḥ ǀ yandhi ǀ suta-pāvan ǀ vājān ǀ

sthāḥ ǀ ūṃ iti ǀ su ǀ ūrdhvaḥ ǀ ūtī ǀ ariṣaṇyan ǀ aktoḥ ǀ vi-uṣṭau ǀ pari-takmyāyām ǁ

06.024.10   (Mandala. Sukta. Rik)

4.6.18.05    (Ashtaka. Adhyaya. Varga. Rik)

06.03.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सच॑स्व ना॒यमव॑से अ॒भीक॑ इ॒तो वा॒ तमिं॑द्र पाहि रि॒षः ।

अ॒मा चै॑न॒मर॑ण्ये पाहि रि॒षो मदे॑म श॒तहि॑माः सु॒वीराः॑ ॥

Samhita Devanagari Nonaccented

सचस्व नायमवसे अभीक इतो वा तमिंद्र पाहि रिषः ।

अमा चैनमरण्ये पाहि रिषो मदेम शतहिमाः सुवीराः ॥

Samhita Transcription Accented

sácasva nāyámávase abhī́ka itó vā támindra pāhi riṣáḥ ǀ

amā́ cainamáraṇye pāhi riṣó mádema śatáhimāḥ suvī́rāḥ ǁ

Samhita Transcription Nonaccented

sacasva nāyamavase abhīka ito vā tamindra pāhi riṣaḥ ǀ

amā cainamaraṇye pāhi riṣo madema śatahimāḥ suvīrāḥ ǁ

Padapatha Devanagari Accented

सच॑स्व । ना॒यम् । अव॑से । अ॒भीके॑ । इ॒तः । वा॒ । तम् । इ॒न्द्र॒ । पा॒हि॒ । रि॒षः ।

अ॒मा । च॒ । ए॒न॒म् । अर॑ण्ये । पा॒हि॒ । रि॒षः । मदे॑म । श॒तऽहि॑माः । सु॒ऽवीराः॑ ॥

Padapatha Devanagari Nonaccented

सचस्व । नायम् । अवसे । अभीके । इतः । वा । तम् । इन्द्र । पाहि । रिषः ।

अमा । च । एनम् । अरण्ये । पाहि । रिषः । मदेम । शतऽहिमाः । सुऽवीराः ॥

Padapatha Transcription Accented

sácasva ǀ nāyám ǀ ávase ǀ abhī́ke ǀ itáḥ ǀ vā ǀ tám ǀ indra ǀ pāhi ǀ riṣáḥ ǀ

amā́ ǀ ca ǀ enam ǀ áraṇye ǀ pāhi ǀ riṣáḥ ǀ mádema ǀ śatá-himāḥ ǀ su-vī́rāḥ ǁ

Padapatha Transcription Nonaccented

sacasva ǀ nāyam ǀ avase ǀ abhīke ǀ itaḥ ǀ vā ǀ tam ǀ indra ǀ pāhi ǀ riṣaḥ ǀ

amā ǀ ca ǀ enam ǀ araṇye ǀ pāhi ǀ riṣaḥ ǀ madema ǀ śata-himāḥ ǀ su-vīrāḥ ǁ