SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 25

 

1. Info

To:    indra
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: nicṛttriṣṭup (2, 7-9); paṅktiḥ (1, 5); triṣṭup (4, 6); bhurikpaṅkti (3)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.025.01   (Mandala. Sukta. Rik)

4.6.19.01    (Ashtaka. Adhyaya. Varga. Rik)

06.03.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

या त॑ ऊ॒तिर॑व॒मा या प॑र॒मा या म॑ध्य॒मेंद्र॑ शुष्मि॒न्नस्ति॑ ।

ताभि॑रू॒ षु वृ॑त्र॒हत्ये॑ऽवीर्न ए॒भिश्च॒ वाजै॑र्म॒हान्न॑ उग्र ॥

Samhita Devanagari Nonaccented

या त ऊतिरवमा या परमा या मध्यमेंद्र शुष्मिन्नस्ति ।

ताभिरू षु वृत्रहत्येऽवीर्न एभिश्च वाजैर्महान्न उग्र ॥

Samhita Transcription Accented

yā́ ta ūtíravamā́ yā́ paramā́ yā́ madhyaméndra śuṣminnásti ǀ

tā́bhirū ṣú vṛtrahátye’vīrna ebhíśca vā́jairmahā́nna ugra ǁ

Samhita Transcription Nonaccented

yā ta ūtiravamā yā paramā yā madhyamendra śuṣminnasti ǀ

tābhirū ṣu vṛtrahatye’vīrna ebhiśca vājairmahānna ugra ǁ

Padapatha Devanagari Accented

या । ते॒ । ऊ॒तिः । अ॒व॒मा । या । प॒र॒मा । या । म॒ध्य॒मा । इ॒न्द्र॒ । शु॒ष्मि॒न् । अस्ति॑ ।

ताभिः॑ । ऊं॒ इति॑ । सु । वृ॒त्र॒ऽहत्ये॑ । अ॒वीः॒ । नः॒ । ए॒भिः । च॒ । वाजैः॑ । म॒हान् । नः॒ । उ॒ग्र॒ ॥

Padapatha Devanagari Nonaccented

या । ते । ऊतिः । अवमा । या । परमा । या । मध्यमा । इन्द्र । शुष्मिन् । अस्ति ।

ताभिः । ऊं इति । सु । वृत्रऽहत्ये । अवीः । नः । एभिः । च । वाजैः । महान् । नः । उग्र ॥

Padapatha Transcription Accented

yā́ ǀ te ǀ ūtíḥ ǀ avamā́ ǀ yā́ ǀ paramā́ ǀ yā́ ǀ madhyamā́ ǀ indra ǀ śuṣmin ǀ ásti ǀ

tā́bhiḥ ǀ ūṃ íti ǀ sú ǀ vṛtra-hátye ǀ avīḥ ǀ naḥ ǀ ebhíḥ ǀ ca ǀ vā́jaiḥ ǀ mahā́n ǀ naḥ ǀ ugra ǁ

Padapatha Transcription Nonaccented

yā ǀ te ǀ ūtiḥ ǀ avamā ǀ yā ǀ paramā ǀ yā ǀ madhyamā ǀ indra ǀ śuṣmin ǀ asti ǀ

tābhiḥ ǀ ūṃ iti ǀ su ǀ vṛtra-hatye ǀ avīḥ ǀ naḥ ǀ ebhiḥ ǀ ca ǀ vājaiḥ ǀ mahān ǀ naḥ ǀ ugra ǁ

06.025.02   (Mandala. Sukta. Rik)

4.6.19.02    (Ashtaka. Adhyaya. Varga. Rik)

06.03.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आभिः॒ स्पृधो॑ मिथ॒तीररि॑षण्यन्न॒मित्र॑स्य व्यथया म॒न्युमिं॑द्र ।

आभि॒र्विश्वा॑ अभि॒युजो॒ विषू॑ची॒रार्या॑य॒ विशोऽव॑ तारी॒र्दासीः॑ ॥

Samhita Devanagari Nonaccented

आभिः स्पृधो मिथतीररिषण्यन्नमित्रस्य व्यथया मन्युमिंद्र ।

आभिर्विश्वा अभियुजो विषूचीरार्याय विशोऽव तारीर्दासीः ॥

Samhita Transcription Accented

ā́bhiḥ spṛ́dho mithatī́ráriṣaṇyannamítrasya vyathayā manyúmindra ǀ

ā́bhirvíśvā abhiyújo víṣūcīrā́ryāya víśó’va tārīrdā́sīḥ ǁ

Samhita Transcription Nonaccented

ābhiḥ spṛdho mithatīrariṣaṇyannamitrasya vyathayā manyumindra ǀ

ābhirviśvā abhiyujo viṣūcīrāryāya viśo’va tārīrdāsīḥ ǁ

Padapatha Devanagari Accented

आभिः॑ । स्पृधः॑ । मि॒थ॒तीः । अरि॑षण्यन् । अ॒मित्र॑स्य । व्य॒थ॒य॒ । म॒न्युम् । इ॒न्द्र॒ ।

आभिः॑ । विश्वाः॑ । अ॒भि॒ऽयुजः॑ । विषू॑चीः । आर्या॑य । विशः॑ । अव॑ । ता॒रीः॒ । दासीः॑ ॥

Padapatha Devanagari Nonaccented

आभिः । स्पृधः । मिथतीः । अरिषण्यन् । अमित्रस्य । व्यथय । मन्युम् । इन्द्र ।

आभिः । विश्वाः । अभिऽयुजः । विषूचीः । आर्याय । विशः । अव । तारीः । दासीः ॥

Padapatha Transcription Accented

ā́bhiḥ ǀ spṛ́dhaḥ ǀ mithatī́ḥ ǀ áriṣaṇyan ǀ amítrasya ǀ vyathaya ǀ manyúm ǀ indra ǀ

ā́bhiḥ ǀ víśvāḥ ǀ abhi-yújaḥ ǀ víṣūcīḥ ǀ ā́ryāya ǀ víśaḥ ǀ áva ǀ tārīḥ ǀ dā́sīḥ ǁ

Padapatha Transcription Nonaccented

ābhiḥ ǀ spṛdhaḥ ǀ mithatīḥ ǀ ariṣaṇyan ǀ amitrasya ǀ vyathaya ǀ manyum ǀ indra ǀ

ābhiḥ ǀ viśvāḥ ǀ abhi-yujaḥ ǀ viṣūcīḥ ǀ āryāya ǀ viśaḥ ǀ ava ǀ tārīḥ ǀ dāsīḥ ǁ

06.025.03   (Mandala. Sukta. Rik)

4.6.19.03    (Ashtaka. Adhyaya. Varga. Rik)

06.03.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑ जा॒मय॑ उ॒त येऽजा॑मयोऽर्वाची॒नासो॑ व॒नुषो॑ युयु॒ज्रे ।

त्वमे॑षां विथु॒रा शवां॑सि ज॒हि वृष्ण्या॑नि कृणु॒ही परा॑चः ॥

Samhita Devanagari Nonaccented

इंद्र जामय उत येऽजामयोऽर्वाचीनासो वनुषो युयुज्रे ।

त्वमेषां विथुरा शवांसि जहि वृष्ण्यानि कृणुही पराचः ॥

Samhita Transcription Accented

índra jāmáya utá yé’jāmayo’rvācīnā́so vanúṣo yuyujré ǀ

tvámeṣām vithurā́ śávāṃsi jahí vṛ́ṣṇyāni kṛṇuhī́ párācaḥ ǁ

Samhita Transcription Nonaccented

indra jāmaya uta ye’jāmayo’rvācīnāso vanuṣo yuyujre ǀ

tvameṣām vithurā śavāṃsi jahi vṛṣṇyāni kṛṇuhī parācaḥ ǁ

Padapatha Devanagari Accented

इन्द्र॑ । जा॒मयः॑ । उ॒त । ये । अजा॑मयः । अ॒र्वा॒ची॒नासः॑ । व॒नुषः॑ । यु॒यु॒ज्रे ।

त्वम् । ए॒षा॒म् । वि॒थु॒रा । शवां॑सि । ज॒हि । वृष्ण्या॑नि । कृ॒णु॒हि । परा॑चः ॥

Padapatha Devanagari Nonaccented

इन्द्र । जामयः । उत । ये । अजामयः । अर्वाचीनासः । वनुषः । युयुज्रे ।

त्वम् । एषाम् । विथुरा । शवांसि । जहि । वृष्ण्यानि । कृणुहि । पराचः ॥

Padapatha Transcription Accented

índra ǀ jāmáyaḥ ǀ utá ǀ yé ǀ ájāmayaḥ ǀ arvācīnā́saḥ ǀ vanúṣaḥ ǀ yuyujré ǀ

tvám ǀ eṣām ǀ vithurā́ ǀ śávāṃsi ǀ jahí ǀ vṛ́ṣṇyāni ǀ kṛṇuhí ǀ párācaḥ ǁ

Padapatha Transcription Nonaccented

indra ǀ jāmayaḥ ǀ uta ǀ ye ǀ ajāmayaḥ ǀ arvācīnāsaḥ ǀ vanuṣaḥ ǀ yuyujre ǀ

tvam ǀ eṣām ǀ vithurā ǀ śavāṃsi ǀ jahi ǀ vṛṣṇyāni ǀ kṛṇuhi ǀ parācaḥ ǁ

06.025.04   (Mandala. Sukta. Rik)

4.6.19.04    (Ashtaka. Adhyaya. Varga. Rik)

06.03.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शूरो॑ वा॒ शूरं॑ वनते॒ शरी॑रैस्तनू॒रुचा॒ तरु॑षि॒ यत्कृ॒ण्वैते॑ ।

तो॒के वा॒ गोषु॒ तन॑ये॒ यद॒प्सु वि क्रंद॑सी उ॒र्वरा॑सु॒ ब्रवै॑ते ॥

Samhita Devanagari Nonaccented

शूरो वा शूरं वनते शरीरैस्तनूरुचा तरुषि यत्कृण्वैते ।

तोके वा गोषु तनये यदप्सु वि क्रंदसी उर्वरासु ब्रवैते ॥

Samhita Transcription Accented

śū́ro vā śū́ram vanate śárīraistanūrúcā táruṣi yátkṛṇváite ǀ

toké vā góṣu tánaye yádapsú ví krándasī urvárāsu brávaite ǁ

Samhita Transcription Nonaccented

śūro vā śūram vanate śarīraistanūrucā taruṣi yatkṛṇvaite ǀ

toke vā goṣu tanaye yadapsu vi krandasī urvarāsu bravaite ǁ

Padapatha Devanagari Accented

शूरः॑ । वा॒ । शूर॑म् । व॒न॒ते॒ । शरी॑रैः । त॒नू॒ऽरुचा॑ । तरु॑षि । यत् । कृ॒ण्वैते॒ इति॑ ।

तो॒के । वा॒ । गोषु॑ । तन॑ये । यत् । अ॒प्ऽसु । वि । क्रन्द॑सी॒ इति॑ । उ॒र्वरा॑सु । ब्रवै॑ते॒ इति॑ ॥

Padapatha Devanagari Nonaccented

शूरः । वा । शूरम् । वनते । शरीरैः । तनूऽरुचा । तरुषि । यत् । कृण्वैते इति ।

तोके । वा । गोषु । तनये । यत् । अप्ऽसु । वि । क्रन्दसी इति । उर्वरासु । ब्रवैते इति ॥

Padapatha Transcription Accented

śū́raḥ ǀ vā ǀ śū́ram ǀ vanate ǀ śárīraiḥ ǀ tanū-rúcā ǀ táruṣi ǀ yát ǀ kṛṇváite íti ǀ

toké ǀ vā ǀ góṣu ǀ tánaye ǀ yát ǀ ap-sú ǀ ví ǀ krándasī íti ǀ urvárāsu ǀ brávaite íti ǁ

Padapatha Transcription Nonaccented

śūraḥ ǀ vā ǀ śūram ǀ vanate ǀ śarīraiḥ ǀ tanū-rucā ǀ taruṣi ǀ yat ǀ kṛṇvaite iti ǀ

toke ǀ vā ǀ goṣu ǀ tanaye ǀ yat ǀ ap-su ǀ vi ǀ krandasī iti ǀ urvarāsu ǀ bravaite iti ǁ

06.025.05   (Mandala. Sukta. Rik)

4.6.19.05    (Ashtaka. Adhyaya. Varga. Rik)

06.03.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न॒हि त्वा॒ शूरो॒ न तु॒रो न धृ॒ष्णुर्न त्वा॑ यो॒धो मन्य॑मानो यु॒योध॑ ।

इंद्र॒ नकि॑ष्ट्वा॒ प्रत्य॑स्त्येषां॒ विश्वा॑ जा॒तान्य॒भ्य॑सि॒ तानि॑ ॥

Samhita Devanagari Nonaccented

नहि त्वा शूरो न तुरो न धृष्णुर्न त्वा योधो मन्यमानो युयोध ।

इंद्र नकिष्ट्वा प्रत्यस्त्येषां विश्वा जातान्यभ्यसि तानि ॥

Samhita Transcription Accented

nahí tvā śū́ro ná turó ná dhṛṣṇúrná tvā yodhó mányamāno yuyódha ǀ

índra nákiṣṭvā prátyastyeṣām víśvā jātā́nyabhyási tā́ni ǁ

Samhita Transcription Nonaccented

nahi tvā śūro na turo na dhṛṣṇurna tvā yodho manyamāno yuyodha ǀ

indra nakiṣṭvā pratyastyeṣām viśvā jātānyabhyasi tāni ǁ

Padapatha Devanagari Accented

न॒हि । त्वा॒ । शूरः॑ । न । तु॒रः । न । धृ॒ष्णुः । न । त्वा॒ । यो॒धः । मन्य॑मानः । यु॒योध॑ ।

इन्द्र॑ । नकिः॑ । त्वा॒ । प्रति॑ । अ॒स्ति॒ । ए॒षा॒म् । विश्वा॑ । जा॒तानि॑ । अ॒भि । अ॒सि॒ । तानि॑ ॥

Padapatha Devanagari Nonaccented

नहि । त्वा । शूरः । न । तुरः । न । धृष्णुः । न । त्वा । योधः । मन्यमानः । युयोध ।

इन्द्र । नकिः । त्वा । प्रति । अस्ति । एषाम् । विश्वा । जातानि । अभि । असि । तानि ॥

Padapatha Transcription Accented

nahí ǀ tvā ǀ śū́raḥ ǀ ná ǀ turáḥ ǀ ná ǀ dhṛṣṇúḥ ǀ ná ǀ tvā ǀ yodháḥ ǀ mányamānaḥ ǀ yuyódha ǀ

índra ǀ nákiḥ ǀ tvā ǀ práti ǀ asti ǀ eṣām ǀ víśvā ǀ jātā́ni ǀ abhí ǀ asi ǀ tā́ni ǁ

Padapatha Transcription Nonaccented

nahi ǀ tvā ǀ śūraḥ ǀ na ǀ turaḥ ǀ na ǀ dhṛṣṇuḥ ǀ na ǀ tvā ǀ yodhaḥ ǀ manyamānaḥ ǀ yuyodha ǀ

indra ǀ nakiḥ ǀ tvā ǀ prati ǀ asti ǀ eṣām ǀ viśvā ǀ jātāni ǀ abhi ǀ asi ǀ tāni ǁ

06.025.06   (Mandala. Sukta. Rik)

4.6.20.01    (Ashtaka. Adhyaya. Varga. Rik)

06.03.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स प॑त्यत उ॒भयो॑र्नृ॒म्णम॒योर्यदी॑ वे॒धसः॑ समि॒थे हवं॑ते ।

वृ॒त्रे वा॑ म॒हो नृ॒वति॒ क्षये॑ वा॒ व्यच॑स्वंता॒ यदि॑ वितंत॒सैते॑ ॥

Samhita Devanagari Nonaccented

स पत्यत उभयोर्नृम्णमयोर्यदी वेधसः समिथे हवंते ।

वृत्रे वा महो नृवति क्षये वा व्यचस्वंता यदि वितंतसैते ॥

Samhita Transcription Accented

sá patyata ubháyornṛmṇámayóryádī vedhásaḥ samithé hávante ǀ

vṛtré vā mahó nṛváti kṣáye vā vyácasvantā yádi vitantasáite ǁ

Samhita Transcription Nonaccented

sa patyata ubhayornṛmṇamayoryadī vedhasaḥ samithe havante ǀ

vṛtre vā maho nṛvati kṣaye vā vyacasvantā yadi vitantasaite ǁ

Padapatha Devanagari Accented

सः । प॒त्य॒ते॒ । उ॒भयोः॑ । नृ॒म्णम् । अ॒योः । यदि॑ । वे॒धसः॑ । स॒म्ऽइ॒थे । हव॑न्ते ।

वृ॒त्रे । वा॒ । म॒हः । नृ॒ऽवति॑ । क्षये॑ । वा॒ । व्यच॑स्वन्ता । यदि॑ । वि॒त॒न्त॒सैते॒ इति॑ ॥

Padapatha Devanagari Nonaccented

सः । पत्यते । उभयोः । नृम्णम् । अयोः । यदि । वेधसः । सम्ऽइथे । हवन्ते ।

वृत्रे । वा । महः । नृऽवति । क्षये । वा । व्यचस्वन्ता । यदि । वितन्तसैते इति ॥

Padapatha Transcription Accented

sáḥ ǀ patyate ǀ ubháyoḥ ǀ nṛmṇám ǀ ayóḥ ǀ yádi ǀ vedhásaḥ ǀ sam-ithé ǀ hávante ǀ

vṛtré ǀ vā ǀ maháḥ ǀ nṛ-váti ǀ kṣáye ǀ vā ǀ vyácasvantā ǀ yádi ǀ vitantasáite íti ǁ

Padapatha Transcription Nonaccented

saḥ ǀ patyate ǀ ubhayoḥ ǀ nṛmṇam ǀ ayoḥ ǀ yadi ǀ vedhasaḥ ǀ sam-ithe ǀ havante ǀ

vṛtre ǀ vā ǀ mahaḥ ǀ nṛ-vati ǀ kṣaye ǀ vā ǀ vyacasvantā ǀ yadi ǀ vitantasaite iti ǁ

06.025.07   (Mandala. Sukta. Rik)

4.6.20.02    (Ashtaka. Adhyaya. Varga. Rik)

06.03.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अध॑ स्मा ते चर्ष॒णयो॒ यदेजा॒निंद्र॑ त्रा॒तोत भ॑वा वरू॒ता ।

अ॒स्माका॑सो॒ ये नृत॑मासो अ॒र्य इंद्र॑ सू॒रयो॑ दधि॒रे पु॒रो नः॑ ॥

Samhita Devanagari Nonaccented

अध स्मा ते चर्षणयो यदेजानिंद्र त्रातोत भवा वरूता ।

अस्माकासो ये नृतमासो अर्य इंद्र सूरयो दधिरे पुरो नः ॥

Samhita Transcription Accented

ádha smā te carṣaṇáyo yádéjāníndra trātótá bhavā varūtā́ ǀ

asmā́kāso yé nṛ́tamāso aryá índra sūráyo dadhiré puró naḥ ǁ

Samhita Transcription Nonaccented

adha smā te carṣaṇayo yadejānindra trātota bhavā varūtā ǀ

asmākāso ye nṛtamāso arya indra sūrayo dadhire puro naḥ ǁ

Padapatha Devanagari Accented

अध॑ । स्म॒ । ते॒ । च॒र्ष॒णयः॑ । यत् । एजा॑न् । इन्द्र॑ । त्रा॒ता । उ॒त । भ॒व॒ । व॒रू॒ता ।

अ॒स्माका॑सः । ये । नृऽत॑मासः । अ॒र्यः । इन्द्र॑ । सू॒रयः॑ । द॒धि॒रे । पु॒रः । नः॒ ॥

Padapatha Devanagari Nonaccented

अध । स्म । ते । चर्षणयः । यत् । एजान् । इन्द्र । त्राता । उत । भव । वरूता ।

अस्माकासः । ये । नृऽतमासः । अर्यः । इन्द्र । सूरयः । दधिरे । पुरः । नः ॥

Padapatha Transcription Accented

ádha ǀ sma ǀ te ǀ carṣaṇáyaḥ ǀ yát ǀ éjān ǀ índra ǀ trātā́ ǀ utá ǀ bhava ǀ varūtā́ ǀ

asmā́kāsaḥ ǀ yé ǀ nṛ́-tamāsaḥ ǀ aryáḥ ǀ índra ǀ sūráyaḥ ǀ dadhiré ǀ puráḥ ǀ naḥ ǁ

Padapatha Transcription Nonaccented

adha ǀ sma ǀ te ǀ carṣaṇayaḥ ǀ yat ǀ ejān ǀ indra ǀ trātā ǀ uta ǀ bhava ǀ varūtā ǀ

asmākāsaḥ ǀ ye ǀ nṛ-tamāsaḥ ǀ aryaḥ ǀ indra ǀ sūrayaḥ ǀ dadhire ǀ puraḥ ǀ naḥ ǁ

06.025.08   (Mandala. Sukta. Rik)

4.6.20.03    (Ashtaka. Adhyaya. Varga. Rik)

06.03.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अनु॑ ते दायि म॒ह इं॑द्रि॒याय॑ स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्ये॑ ।

अनु॑ क्ष॒त्रमनु॒ सहो॑ यज॒त्रेंद्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये॑ ॥

Samhita Devanagari Nonaccented

अनु ते दायि मह इंद्रियाय सत्रा ते विश्वमनु वृत्रहत्ये ।

अनु क्षत्रमनु सहो यजत्रेंद्र देवेभिरनु ते नृषह्ये ॥

Samhita Transcription Accented

ánu te dāyi mahá indriyā́ya satrā́ te víśvamánu vṛtrahátye ǀ

ánu kṣatrámánu sáho yajatréndra devébhiránu te nṛṣáhye ǁ

Samhita Transcription Nonaccented

anu te dāyi maha indriyāya satrā te viśvamanu vṛtrahatye ǀ

anu kṣatramanu saho yajatrendra devebhiranu te nṛṣahye ǁ

Padapatha Devanagari Accented

अनु॑ । ते॒ । दा॒यि॒ । म॒हे । इ॒न्द्रि॒याय॑ । स॒त्रा । ते॒ । विश्व॑म् । अनु॑ । वृ॒त्र॒ऽहत्ये॑ ।

अनु॑ । क्ष॒त्रम् । अनु॑ । सहः॑ । य॒ज॒त्र॒ । इन्द्र॑ । दे॒वेभिः॑ । अनु॑ । ते॒ । नृ॒ऽसह्ये॑ ॥

Padapatha Devanagari Nonaccented

अनु । ते । दायि । महे । इन्द्रियाय । सत्रा । ते । विश्वम् । अनु । वृत्रऽहत्ये ।

अनु । क्षत्रम् । अनु । सहः । यजत्र । इन्द्र । देवेभिः । अनु । ते । नृऽसह्ये ॥

Padapatha Transcription Accented

ánu ǀ te ǀ dāyi ǀ mahé ǀ indriyā́ya ǀ satrā́ ǀ te ǀ víśvam ǀ ánu ǀ vṛtra-hátye ǀ

ánu ǀ kṣatrám ǀ ánu ǀ sáhaḥ ǀ yajatra ǀ índra ǀ devébhiḥ ǀ ánu ǀ te ǀ nṛ-sáhye ǁ

Padapatha Transcription Nonaccented

anu ǀ te ǀ dāyi ǀ mahe ǀ indriyāya ǀ satrā ǀ te ǀ viśvam ǀ anu ǀ vṛtra-hatye ǀ

anu ǀ kṣatram ǀ anu ǀ sahaḥ ǀ yajatra ǀ indra ǀ devebhiḥ ǀ anu ǀ te ǀ nṛ-sahye ǁ

06.025.09   (Mandala. Sukta. Rik)

4.6.20.04    (Ashtaka. Adhyaya. Varga. Rik)

06.03.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा नः॒ स्पृधः॒ सम॑जा स॒मत्स्विंद्र॑ रारं॒धि मि॑थ॒तीरदे॑वीः ।

वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णंतो॑ भ॒रद्वा॑जा उ॒त त॑ इंद्र नू॒नं ॥

Samhita Devanagari Nonaccented

एवा नः स्पृधः समजा समत्स्विंद्र रारंधि मिथतीरदेवीः ।

विद्याम वस्तोरवसा गृणंतो भरद्वाजा उत त इंद्र नूनं ॥

Samhita Transcription Accented

evā́ naḥ spṛ́dhaḥ sámajā samátsvíndra rārandhí mithatī́rádevīḥ ǀ

vidyā́ma vástorávasā gṛṇánto bharádvājā utá ta indra nūnám ǁ

Samhita Transcription Nonaccented

evā naḥ spṛdhaḥ samajā samatsvindra rārandhi mithatīradevīḥ ǀ

vidyāma vastoravasā gṛṇanto bharadvājā uta ta indra nūnam ǁ

Padapatha Devanagari Accented

ए॒व । नः॒ । स्पृधः॑ । सम् । अ॒ज॒ । स॒मत्ऽसु॑ । इन्द्र॑ । र॒र॒न्धि । मि॒थ॒तीः । अदे॑वीः ।

वि॒द्याम॑ । वस्तोः॑ । अव॑सा । गृ॒णन्तः॑ । भ॒रत्ऽवा॑जाः । उ॒त । ते॒ । इ॒न्द्र॒ । नू॒नम् ॥

Padapatha Devanagari Nonaccented

एव । नः । स्पृधः । सम् । अज । समत्ऽसु । इन्द्र । ररन्धि । मिथतीः । अदेवीः ।

विद्याम । वस्तोः । अवसा । गृणन्तः । भरत्ऽवाजाः । उत । ते । इन्द्र । नूनम् ॥

Padapatha Transcription Accented

evá ǀ naḥ ǀ spṛ́dhaḥ ǀ sám ǀ aja ǀ samát-su ǀ índra ǀ rarandhí ǀ mithatī́ḥ ǀ ádevīḥ ǀ

vidyā́ma ǀ vástoḥ ǀ ávasā ǀ gṛṇántaḥ ǀ bharát-vājāḥ ǀ utá ǀ te ǀ indra ǀ nūnám ǁ

Padapatha Transcription Nonaccented

eva ǀ naḥ ǀ spṛdhaḥ ǀ sam ǀ aja ǀ samat-su ǀ indra ǀ rarandhi ǀ mithatīḥ ǀ adevīḥ ǀ

vidyāma ǀ vastoḥ ǀ avasā ǀ gṛṇantaḥ ǀ bharat-vājāḥ ǀ uta ǀ te ǀ indra ǀ nūnam ǁ